Pācittiyakathāvaṇṇanā

889. Evaṃ nātivitthārasaṅkhepato nissaggiyavinicchayaṃ dassetvā idāni tadanantaraṃ niddiṭṭhassa pācittiyakaṇḍassa vinicchayaṃ dassetuṃ ‘‘sampajānamusāvāde’’tiādi āraddhaṃ. Sampajānamusāvādeti attano vacanassa musābhāvaṃ ñatvā, adiṭṭhaṃ ‘‘diṭṭha’’ntiādinā nayena musāvāde sampajānantassa musābhaṇanetipi attho gahetabbo. Yathāha aṭṭhakathāyaṃ ‘‘jānitvā jānantassa ca musābhaṇane’’ti (pāci. aṭṭha. 2). ‘‘Musāvāde’’ti hi nimittatthe bhummaṃ, musāvādanimittanti attho.

Davā bhaṇantassāti yojanā. Anupaparikkhitvā vegena diṭṭhampi ‘‘adiṭṭhaṃ me’’ti vadantassāti attho. Yathāha ‘‘davā bhaṇati nāma sahasā bhaṇatī’’ti padabhājanīaṭṭhakathāyaṃ ‘‘sahasā bhaṇatīti avīmaṃsitvā anupadhāretvā vegena diṭṭhampi ‘adiṭṭhaṃ me’ti bhaṇatī’’ti (pāci. aṭṭha. 11). Ravā bhaṇantassāti ‘‘cīvara’’nti vattukāmassa ‘‘cīra’’nti vacanaṃ viya mandattā momūhattā ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇantassa. Yathāha ‘‘ravā bhaṇati nāma ‘aññaṃ bhaṇissāmī’ti aññaṃ bhaṇatī’’ti.

890.Aññatthāti catutthapārājikādīsu. Attanā aladdhaṃ uttarimanussadhammaṃ ‘‘laddhaṃ mayā’’ti musā yassa bhaṇati, tena taṅkhaṇameva sutvā tadatthe ñāte pārājikassa, aññāte kālantarena ñāte ca pariyāyavacane ca ñāte thullaccayassa, pariyāyavacane aviññāte dukkaṭassa, duṭṭhadosasikkhāpade pārājikaṃ anāpannassa ‘‘āpanno’’ti musābhaṇane saṅghādisesassa, omasavādasikkhāpade dubbhāsitassa ca vuttattā āha ‘‘musāvādassa kāraṇā pañca āpattiyo’’ti. Imāya pācittiyā saddhiṃ cha āpattikkhandhā honti.

Sampajānamusāvādakathāvaṇṇanā.

891-3. Vuttesu jātiādīsu dasasu akkosavatthūsūti yojanā, padabhājane vuttesu jātināmagottakammasippaābādhaliṅgakilesaāpattiakkosānaṃ vasena dasasu akkosavatthūsūti attho . Tesu kilesaṃ vinā sabbete hīnukkaṭṭhavasena dvippakārā honti. Yathāha padabhājane ‘‘jāti nāma dve jātiyo hīnā ca jāti ukkaṭṭhā ca jātī’’tiādi.

Tattha caṇḍālādijāti hīnā, khattiyabrāhmaṇajātiyo ukkaṭṭhā. Nāmesu avakaṇṇakajavakaṇṇakādināmāni dāsanāmattā hīnāni, buddharakkhitādināmāni ukkaṭṭhāni. Kosiyādigottaṃ hīnaṃ, gotamādigottaṃ ukkaṭṭhaṃ. Kammesu vaḍḍhakimaṇikārādikammāni hīnāni, kasivāṇijjāgorakkhakammāni ukkaṭṭhāni. Sippesu naḷakārakumbhakārādisippaṃ hīnaṃ, muddāgaṇanādisippaṃ ukkaṭṭhaṃ. Ābādhesu sabbepi ābādhā hīnā, apica madhumeho pīḷājanakattābhāvā ukkaṭṭho. Liṅgesu atidīghatādayo hīnā, nātidīghatādayo ukkaṭṭhā. Sabbepi kilesā hīnā. Sabbāpattiyopi hīnā, apica sotāpattisamāpatti ukkaṭṭhā. Akkosesu ‘‘oṭṭhosi meṇḍosi goṇosī’’tiādiko hīno, ‘‘paṇḍitosi byattosī’’tiādiko ukkaṭṭho.

Aññatraññāpadesenāti pariyāyakathanena vinā. Omasantassāti vacanapatodena ovijjhantassa. Sambuddhena pakāsitāti ‘‘caṇḍālosi venosi nesādosi rathakārosi pukkusosī’ti bhaṇati, āpatti vācāya vācāya pācittiyassā’’ti sāmaṃ sabbadhammāvabodhato ‘‘sambuddho’’ti paññātena bhagavatā desitā.

894.Tehevāti jātiādīhi akkosavatthūheva. Aññāpadesena bhūtena vā…pe… āpannameva vā anupasampannaṃ akkosantassa dukkaṭaṃ sambuddhena pakāsitanti sambandho. Idha bhūtābhūtapadāni tehīti apekkhitvā bahuvacanantāni yojetabbāni. Etena ‘‘santi idhekacce’’tiādidutiyavāratthaṃ (pāci. 26) dassentena dukkaṭasādhanatthena tadekakāriyaṃ tatiyaṃ yenūnavārañca catutthaṃ na mayantiādivārañca saṅgahitanti daṭṭhabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘santi idhekacce’ti vāre pana pariharitvā vuttabhāvena dukkaṭaṃ. Eseva nayo ‘yenūna…pe… na maya’nti vāresupī’’ti (pāci. aṭṭha. 26).

Pāḷimuttapadehipīti etthāpi tatheva ‘‘bhūtena vā’’tiādīni padāni sambandhitabbāni. ‘‘Corosi, gaṇṭhibhedakosī’’tiādi pāḷimuttapadaṃ nāma. Sabbatthāti sabbesu catūsu vāresu, pāḷimuttapadesu ca. Vuttañhi ‘‘anupasampanne pana catūsupi vāresu dukkaṭameva. ‘Corosi, gaṇṭhibhedakosī’tiādivacanehi pana upasampannepi anupasampannepi sabbavāresu dukkaṭamevā’’ti (pāci. aṭṭha. 26). ‘‘Anupasampanna’’nti iminā ‘‘imasmiñca sikkhāpade ṭhapetvā bhikkhuṃ bhikkhuniādayo sabbe sattā anupasampannaṭṭhāne ṭhitā’’ti (pāci. aṭṭha. 26) aṭṭhakathāyaṃ vuttā anupasampannā saṅgahitā. Tenevetthāpi vakkhati ‘‘paviṭṭhānupasampannaṭṭhāne idha ca bhikkhunī’’ti.

895.Davakamyatāti ettha ‘‘paṭisaṅkhā yoniso’’tiādīsu (ma. ni. 1.22, 23, 422; a. ni. 6.58; 9.9; mahāni. 206; vibha. 518) viya ya-kāralopo. Sabbatthāti sabbesu vuttapācittiyavatthūsu ca dukkaṭavatthūsu cāti sabbattheva. Dubbhāsitamudīritanti ‘‘caṇḍālosi…pe… pukkusosī’ti bhaṇati, āpatti vācāya vācāya dubbhāsitassā’’ti (pāci. 32) vuttanti attho. Parammukhā pana pācittiyavatthūhi ca dukkaṭavatthūhi ca akkosane dukkaṭameva. Tathā davakamyatāya parammukhā vadantassāpi dubbhāsitamevāti ācariyā vadanti.

896-7. Atthaṃ purakkhatvā vadato bhikkhussa anāpattīti yojanā. Dhammo nāma ‘‘caṇḍālosī’’tiādipāḷiyeva. Yathāha aṭṭhakathāyaṃ ‘‘pāḷiṃ vācento dhammapurekkhāro’’ti (pāci. aṭṭha. 35). Anusāsanī nāma ‘‘idānipi caṇḍālosi, mā pāpadhammaṃ akāsi, mā tamo tamaparāyano ahosī’’tiādinā (pāci. aṭṭha. 35) nayena aṭṭhakathāyaṃ vuttasarūpāyeva anusāsanīpurekkhatāya ṭhatvā vadantassa cittassa lahuparivattitabhāvato antarā kodhe uppannepi anāpatti.

Etthāti imasmiṃ omasavādasikkhāpade. Paṭighasampayuttacitteneva āpajjitabbattā mānasikadukkhavedanāva hoti.

Omasavādakathāvaṇṇanā.

898. Duvidhākārato bhikkhupesuññe āpatti siyāti yojanā. Pisatīti pisuṇā, vācā , samagge satte avayavabhūte vagge bhinne karotīti attho. Pisuṇā eva pesuññaṃ, tāya vācāya samannāgato puggalo sahacariyanayena pisuṇo, tassa kammaṃ pesuññaṃ, bhikkhūnaṃ pesuññaṃ bhikkhupesuññaṃ, tasmiṃ bhikkhupesuññe. Padabhājane ‘‘upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati ‘itthannāmo taṃ ‘caṇḍālo…pe… pukkuso’ti bhaṇatī’ti āpatti…pe… pācittiyassā’’ti (pāci. 39) vuttattā sayaṃ upasampanno hutvā upasampannassa jātiādīsu dasasu akkosavatthūsu aññatarena aññaṃ upasampannaṃ parammukhā akkosantassa sutvā tassa santikaṃ gantvā vakkhamānasarūpesu attano piyakāmatābhedādhippāyasaṅkhātesu dvīsu kāraṇesu aññatarakāraṇaṃ paṭicca ‘‘asuko tuyhaṃ evaṃ vadatī’’ti pesuññaṃ harati, tassa pesuññakathananimittaṃ pācittiyaṃ hotīti attho.

Duvidhākāratoti ettha ākāra-saddo kāraṇapariyāyo. Yathāha aṭṭhakathāyaṃ ‘‘dvīhākārehīti dvīhi kāraṇehī’’ti (pāci. aṭṭha. 38). Ettha kāraṇaṃ nāma adhippāyaviseso. Taṃ kāraṇaṃ adhippāyamukhena dassetumāha ‘‘attano’’tiādi. Attano piyakāmassāti attano piyabhāvakāmassa pesuññaṃ bhaṇantassa, attano piyabhāvaṃ kāmayantassāti attho, tādisena adhippāyenāti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘evaṃ ahaṃ etassa piyo bhavissāmī’’ti attano piyabhāvaṃ patthayamānassā’’ti (pāci. aṭṭha. 38). Parabhedatthinopi vāti akkosakassa ca attano pesuññavacanaṃ suṇantassa cāti ubhinnaṃ bhedaṃ icchantassāti attho, bhedādhippāyenāti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘parassa parena bhedaṃ icchantassā’’ti (pāci. aṭṭha. 38).

899. Pariyāyanayena akkosantassa vacanassa…pe… dukkaṭanti yojanā, pariyāyaakkosavacanaṃ sutvā parassa santikaṃ gantvā vadantassa bhikkhuno dukkaṭaṃ hotīti attho. Yathāha ‘‘itthannāmo santi idhekacce caṇḍālā…pe… bhaṇati, na so aññaṃ bhaṇati, taṃyeva bhaṇatīti āpatti vācāya vācāya dukkaṭassā’’tiādi (pāci. 41). Pāḷimuttanayena akkosantassa vacanassa…pe… dukkaṭanti yojanā. Ettha ‘‘corosi, gaṇṭhibhedakosī’’tiādinā dassito pāḷimuttanayo nāma.

900. Anupasampannassa akkosaṃ upasampannaṃ haratopi ca tathā dukkaṭanti yojanā. Ca-saddena upasampannassa akkosaṃ anupasampannaṃ haratopi ca, anupasampannassa akkosaṃ anupasampannaṃ haratopi ca tathā dukkaṭanti vikappadvayañca samuccinoti. ‘‘Idhāpi bhikkhuniṃ ādiṃ katvā sabbe anupasampannā nāmā’’ti (pāci. aṭṭha. 38) aṭṭhakathāvacanato ‘‘bhikkhunī’’ti upalakkhaṇaṃ.

901.Na ceva piyakāmassāti piyabhāvaṃ akāmayantassa ca. Na bhedatthinopi cāti bhedaṃ anicchantassa ca. Pāpānaṃ garahatthāyāti ettha ‘‘kevala’’nti seso. Yathāha aṭṭhakathāyaṃ ‘‘ekaṃ akkosantaṃ, ekañca khamantaṃ disvā ‘aho nillajjo, īdisampi nāma āyasmantaṃ puna vattabbaṃ maññissatī’ti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa anāpattī’’ti (pāci. aṭṭha. 38).

Pesuññakathāvaṇṇanā.

903.Aññenāti sāmaṇerādinā. ‘‘Yañca padaṃ yañca anupadaṃ yañca anvakkharaṃ yañca anubyañjanaṃ, sabbametaṃ padaso nāmā’’ti (pāci. 46) padabhājane vuttattā avayave samudāyopacāravasena ‘‘piṭakattaya’’nti tadekadesapadādi eva vuttoti gahetabbo. Ettha padādisarūpaṃ aṭṭhakathāya veditabbaṃ. Vuttañhi tattha ‘‘padanti eko gāthāpādo adhippeto. Anupadanti dutiyo pādo. Anvakkharanti ekekamakkharaṃ. Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjana’’nti (pāci. aṭṭha. 45). Idaṃ gāthāmayadesanaṃ sandhāya vuttaṃ. ‘‘Yaṃ kiñci vā ekamakkharaṃ anvakkharaṃ, akkharasamūho anubyañjanaṃ, akkharānubyañjanasamūho padaṃ, paṭhamapadaṃ padameva, dutiyaṃ anupadanti evamettha nānākaraṇaṃ veditabba’’ntipi (pāci. aṭṭha. 45) vuttaṃ. Idaṃ cuṇṇiyadesanaṃ sandhāya vuttaṃ.

Dhammanti buddhabhāsitādipāḷidhammaṃ. Paṭisambhidāyañhi dhammapañcake pāḷipi dhammoti vuttā. Dhammapañcakaṃ nāma phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalākusalaṃ ceti ete dhammasaññitāti niddiṭṭhaṃ. Ettha hi bhāsitanti pāḷi vuttā. Aṭṭhakathānissitopi ettheva saṅgahaṃ gacchati. So ca pubbe magadhabhāsāya ṭhito saṅgītittayāruḷho gahetabbo.

‘‘Saha bhaṇantassa pācittiyaṃ siyā’’ti iminā ‘‘ekato paṭṭhapetvā ekato osāpentī’’tiādinā (pāci. 46) padabhājanāgatanayena anupasampannena saddhiṃ ārabhitvā ekato uccāraṇavasena padaṃ vā anupadaṃ vā anvakkharaṃ vā anubyañjanaṃ vā vadato padādigaṇanāvasena pācittiyanti vuttaṃ hoti.

904.Saṅgītiṃ anāruḷhesu dhammesu rājovādādayo suttantā āpattijanakāyevāti mahāpaccariyādisu vuttāti yojanā. Rājovādo nāma eko suttanto. Ādi-saddena tikkhindriyādisuttantā gahitā.

905. Bhikkhusmimpi bhikkhuniyāpi ca anupasampannasaññino, vimatissa vā bhikkhussa tathā padasodhamme dukkaṭaṃ hotīti yojanā.

906-7.Ekato uddisāpetīti ekato uddesaṃ gaṇhantehi anupasampannehi saddhiṃ uccāraṇavasena uddisāpeti. Sajjhāyaṃ vā karotīti tathā ekato sajjhāyati.

‘‘Sace ekagāthāya eko pādo na āgacchati, sesaṃ āgacchati, ayaṃ yebhuyyena paguṇagantho nāma. Esa nayo suttepi veditabbotī’’ti (pāci. aṭṭha. 48) aṭṭhakathāvacanato paguṇaganthanti ettha ‘‘yebhuyyenā’’ti seso. Opātetīti ‘‘evaṃ bhaṇāhī’’ti ekato bhaṇati. Uddesanti uddisitabbaṃ. Tenāti anupasampannena.

908. Yasmā idaṃ padasodhammasikkhāpadaṃ vācato ca samuṭṭhāti, vācācittadvayāpi ca samuṭṭhāti, tasmā idaṃ samuṭṭhānaṃ padasodhammasaññitanti vuttanti yojanā.

Padasodhammakathāvaṇṇanā.

909-10. Sabbacchannasabbaparicchanne senāsane tissannaṃ pana rattīnaṃ yo pana bhikkhu rattiyaṃ ṭhapetvā bhikkhuṃ aññena sace nipajjeyya, tassa pācittiyaṃ siyāti yojanā. ‘‘Yaṃ kiñci paṭicchādanasamatthaṃ idha chadanañca paricchannañca veditabba’’nti (pāci. aṭṭha. 51) aṭṭhakathāyaṃ vuttattā chadanārahaṃ iṭṭhakāsilāsudhātiṇapaṇṇādīnaṃ yena kenaci sabbaso chāditaṃ senāsanaṃ sabbacchannaṃ. ‘‘Bhūmito paṭṭhāya yāva chadanaṃ āhacca pākārena vā aññena vā kenaci antamaso vatthenapi parikkhitta’’nti (pāci. aṭṭha. 51) aṭṭhakathāyaṃ vuttattā yena kenaci parikkhipitvā paṭicchāditasenāsanaṃ sabbaparicchannaṃ. ‘‘Chadanaṃ anāhacca sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārādinā parikkhittāpi sabbaparicchannāyevā’’ti (pāci. aṭṭha. 51) kurundaṭṭhakathāyaṃ vuttaṃ, taṃ ‘‘diyaḍḍhā’’tiādinā vakkhati.

Evaṃ sabbacchannasabbaparicchanne ekasmiṃ senāsane yo bhikkhu upasampannato aññena ekena vā anekehi vā tirattaṃ sahaseyyaṃ kappetvā catuttharattiṃ ādiṃ katvā sabbarattīsu sūriyatthaṅgamato paṭṭhāya sakalarattiyaṃ paṭhamaṃ vā pacchā vā apubbācarimaṃ vā piṭṭhiṃ pasāretvā sace ekasenāsane seyyaṃ kappeti, tassa devasikaṃ pācittiyaṃ hotīti idaṃ vidhānaṃ ‘‘apicettha ekāvāsādikampi catukkaṃ veditabba’’ntiādinā (pāci. aṭṭha. 51) aṭṭhakathāyaṃ vuttaṃ.

‘‘Yebhuyyena paricchanne channe’’ti imināpi evameva yojetvā attho veditabbo. ‘‘Yassā pana upari bahutaraṃ ṭhānaṃ channaṃ, appaṃ acchannaṃ, samantato ca bahutaraṃ parikkhittaṃ, appaṃ aparikkhittaṃ, ayaṃ yebhuyyenachannā yebhuyyenaparicchannā nāmā’’ti (pāci. aṭṭha. 51) aṭṭhakathāyaṃ vuttanayena yebhuyyena channaparicchannaṃ veditabbaṃ. Attho vuttanayoyeva. ‘‘Yebhuyyena paṃsukā’’ti etassa aṭṭhakathāyaṃ (pāci. aṭṭha. 86) tīsu dve yebhuyyaṃ nāma, idha pana padasodhamme ‘‘yebhuyyena paguṇaṃ gantha’’nti etassa aṭṭhakathāyaṃ (pāci. aṭṭha. 48) ‘‘ekagāthāyā’’tiādivivaraṇe viya catūsu tayopi bhāgā yebhuyyaṃ nāmāti veditabbaṃ.

911. Methunassa pahonakaṃ yaṃ pana vatthu paṭhamapārājikāya niddiṭṭhaṃ antamaso tiracchānagatenapi, tena paṭhamapārājikavatthunā puggalena saha nipajjitvā āpatti sahaseyyāpatti hotīti yojanā.

912-3. ‘‘Ubho vā nipajjantī’’ti vikappassa paṭhamagāthādvayeneva atthato dassitattā pubbāpariyavasenapi sambhavantaṃ dassetuṃ ‘‘anupasampanne’’tiādinā (pāci. 52-54) nayena dassitapakkhadvayaṃ nidassetumāha ‘‘nipanne’’tiādi. ‘‘Uṭṭhahitvā’’ti idaṃ vicchāvasena gahetabbaṃ. Anupasampannagaṇanāyapi vāti bahūsu anupasampannesu tesaṃ gaṇanāya ca. Anupasampannesu bahūsu tesaṃ gaṇanāya ekassa bhikkhuno bahū āpattiyo hontīti evaṃ dassanena upasampannesu bahūsu ekasmiṃ anupasampanne sati tesañca tassa payogagaṇanāya āpajjitabbā bahū āpattiyo ca ubhosupi bahūsu ekekasseva upasampannassa anupasampannagaṇanāya bahū āpattiyo ca hontītipi dassitaṃ hoti.

914. Ekeneva dvārena vaḷañjitabbato ekūpacāre satagabbhepi senāsane upasampanno ekasmiṃ gabbhe vasanto attanā sayanagabbhe dvāraṃ pidahitvā vā apidahitvā vā catuttharattiyaṃ sayati ce, uparimatale, avasesagabbhesu ca sayantehi anupasampannehi pubbe vuttaāpattiniyamoyevāti dassanatthamāha ‘‘sace pidhāyā’’tiādi. Gabbhadvāraṃ uttarapadalopena ‘‘gabbha’’nti vuttaṃ. Catutthadivase atthaṅgate sūriye nipajjati, āpatti siyāti yojanā. ‘‘Anupasampannena sahā’’ti pakaraṇato labbhati. Āpatti pācittiyaṃ.

915.Diyaḍḍhahatthubbedhenāti vaḍḍhakiratanena diyaḍḍharatanubbedhena. Pākāro nāma niṭṭhito. Cayanaṃ nāma vippakatapākārotipi vadanti. Iminā ca āḷindassa aggahaṇatthaṃ ‘‘dasahatthubbedhāpi jagati parikkhepasaṅkhyaṃ na gacchatī’’ti (pāci. aṭṭha. 51) aṭṭhakathā pamāṇanti vadanti. Jagatīti āḷindaṃ. Ādi-saddena bhittipaṇṇāvaraṇādigahaṇaṃ.

916.Dussakuṭiyanti vatthakuṭiyaṃ.

917. ‘‘Sabbacchannaparicchannādippabhedato yebhuyyādippabhedato’’ti ādi-saddo paccekaṃ yojetabbo. Paṭhamena ādi-saddena sabbacchannayebhuyyaparicchannasabbacchannaupaḍḍhaparicchannasabbaparicchannayebhuyyacchanna- sabbaparicchannaupaḍḍhacchannasaṅkhātāni cattāri senāsanāni gahitāni. Gāthāya sarūpena vuttasabbacchannasabbaparicchannena saddhiṃ pañca senāsanāni dassitāni honti. Dutiyena ādi-saddena yebhuyyacchannayebhuyyaparicchanna yebhuyyacchannaupaḍḍhaparicchanna yebhuyyaparicchannaupaḍḍhacchannasaṅkhātāni tīṇi senāsanāni gahitāni. Ime aṭṭha vikappā labbhanti. Kasmā vuttaṃ ‘‘satta pācittiyānī’’ti? Mahāaṭṭhakathāya vuttattā. Yathāha ‘‘mahāaṭṭhakathāyaṃ pana ‘sabbacchanne yebhuyyenaparicchanne pācittiyaṃ, sabbacchanne upaḍḍhaparicchanne pācittiyaṃ, yebhuyyenacchanne upaḍḍhaparicchanne pācittiyaṃ, sabbaparicchanne yebhuyyenacchanne pācittiyaṃ, sabbaparicchanne upaḍḍhacchanne pācittiyaṃ , yebhuyyenaparicchanne upaḍḍhacchanne pācittiyaṃ, pāḷiyaṃ vuttapācittiyena saddhiṃ satta pācittiyānī’ti vutta’’nti (pāci. aṭṭha. 53).

Kasmā pana aṭṭhakathāyaṃ ‘‘aṭṭha pācittiyānī’’ti vatvā ‘‘sattā’’ti gaṇanaparicchedo katoti? Nissandehe tāva ‘‘seyyā nāma sabbacchannā sabbaparicchannā, yebhuyyenacchannā yebhuyyenaparicchannā’ti (pāci. 52) pāḷiyaṃ āgatesu dvīsu vikappesu ekasmiṃ vuttapācittiyaṃ gahetvā pāḷiyaṃ vuttena pācittiyena ‘sattā’ti vutta’’nti parihāro dassito. Sāratthadīpaniyañca ‘‘satta pācittiyānī’ti pāḷiyaṃ vuttapācittiyadvayaṃ sāmaññato ekattena gahetvā vuttaṃ. Visuṃ pana gayhamāne sabbacchanne sabbaparicchanne pācittiyaṃ, yebhuyyenacchanne yebhuyyenaparicchanne pācittiyanti aṭṭheva pācittiyāni hontī’’ti (sārattha. ṭī. pācittiya 3.53) parihāro vutto.

Sabbayebhuyyaupaḍḍhapadesu channaparicchannapadehi yojitesu nava vikappā sambhavanti, tesu navame upaḍḍhacchannaupaḍḍhaparicchannavikappe dukkaṭassa dassitattā pārisesato itaresu aṭṭhasu aṭṭha pācittiyāneva sambhavanti. Aṭṭhakathāyaṃ pana appakaṃ ūnamadhikaṃ vā guṇanūpagaṃ na hotīti katvā ‘‘sattā‘‘ti vuttanti gahetabbaṃ. Etthāti imasmiṃ sikkhāpade.

918. ‘‘Aḍḍhacchanne aḍḍhaparicchanne’’ti yojanā. ‘‘Sabbaparicchanne cūḷacchanne’’ti yathākkamena yojanā. Iminā aṭṭhakathāgatesu pañcasu vikappesu tatiyavikappaṃ dassetvā ādi-saddena sabbacchannādayo sesavikappā gahitā. Yathāha aṭṭhakathāyaṃ ‘‘sabbacchanne cūḷakaparicchanne dukkaṭaṃ, yebhuyyenacchanne cūḷakaparicchanne dukkaṭaṃ, sabbaparicchanne cūḷakacchanne dukkaṭaṃ, yebhuyyenaparicchanne cūḷakacchanne dukkaṭaṃ, pāḷiyaṃ āgatadukkaṭena saha pañca dukkaṭānīhi vutta’’nti (pāci. aṭṭha. 53). Pāḷiyaṃ āgatadukkaṭaṃ nāma imissāyeva gāthāya ādimhiyeva vuttadukkaṭaṃ. Yathāha ‘‘upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassā’’ti (pāci. 53).

Cūḷacchannādīni cettha evaṃ veditabbāni – yassa catūsu bhāgesu eko channo, sesā acchannā, idaṃ cūḷakacchannaṃ. Yassa tīsu bhāgesu dve channā, eko acchanno, idaṃ yebhuyyenacchannaṃ. Yassa dvīsu bhāgesu eko channo, eko acchanno, idaṃ upaḍḍhacchannaṃ nāma senāsanaṃ. Cūḷaparicchannādīni iminā nayena veditabbāni. Channādīhipīti sahatthe karaṇavacanaṃ. Pi-saddo samuccayattho. Sabbacūḷaparicchannachannādīhi catūhipi saha aḍḍhacchannaparicchanne pañcadhā dukkaṭaṃ paridīpitanti yojanā.

920.Sabbacchannādiketi ettha ādi-saddena ‘‘sabbaparicchanne sabbaacchanne yebhuyyenaacchanne yebhuyyenaaparicchanne’’ti (pāci. 54) pāḷiyaṃ vuttā anāpattivārasesā ca aṭṭhakathāyaṃ vuttā ‘‘upaḍḍhacchanne cūḷakaparicchanne, upaḍḍhaparicchanne cūḷakacchanne , cūḷakacchanne cūḷakaparicchanne’’ti (pāci. aṭṭha. 53) tayo anāpattivārā ca gahitā.

921.Nipannepīti ettha pi-saddena ‘‘bhikkhu nipanne anupasampanno nisīdati, ubho vā nisīdantī’’ti (pāci. 54) pāḷiyaṃ vuttapakārantare samuccinoti.

Sahaseyyakathāvaṇṇanā.

922.Api-saddena pageva mahattariyāti dasseti. Sahaseyyaṃ pakappeyyāti yathāvuttalakkhaṇaṃ sabbacchannasabbaparicchannādisenāsanaṃ pavisitvā sūriyatthaṅgamato paṭṭhāya pubbe vuttappakāreneva piṭṭhippasāraṇalakkhaṇaṃ seyyaṃ kappeyya.

923-4.Deviyāti devitthiyā. Tiracchānagatitthiyāti godhādikāya. ‘‘Methunavatthubhūtāyā’’ti iminā methunadhammassa avatthubhūtāya sahaseyyāya dosābhāvaṃ dasseti. Vatthūnaṃ gaṇanāyāti mātugāmassa gaṇanāya ca tāsañca attano ca payogagaṇanāya ca. Assāti bhikkhussa. Mātugāmena tayo divase sahaseyyāya iminā sikkhāpadena āpattiṃ āpajjitvā catutthadivase sahaseyyāya dvīhipi sikkhāpadehi āpattiṃ āpajjatīti ettha dukkaṭavatthubhūtāya itthiyā tattheva sahaseyyāya iminā sikkhāpadena dukkaṭaṃ āpajjitvā catutthadivase rattiyaṃ sahaseyyāya iminā sikkhāpadena āpajjitabbadukkaṭena saha purimasikkhāpadena pācittiyaṃ āpajjatīti veditabbaṃ.

Dutiyasahaseyyakathāvaṇṇanā.

926. Chappañcavācāhi uddhaṃ itthiyā dhammaṃ bhaṇantassāti sambandho. Itthiyāti ‘‘mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, viññū paṭibalā hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitu’’nti pāḷiyaṃ vuttamanussitthiyā. Bhaṇantassāti vakkhamānalakkhaṇaṃ dhammaṃ chahi padehi uttari bhaṇantassa. Viññuṃ purisaviggahaṃ vināti ‘‘viññū nāma purisaviggaho paṭibalo hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitu’’nti (pāci. 64) pāḷiyaṃ vuttasavanūpacāragatamanussapurisaṃ vinā. Dhammanti vakkhamānappakārasarūpaṃ desanādhammaṃ.

927. Gāthāmayā, cuṇṇiyaganthamayāti duvidhā desanā, tattha gāthāmayadesanāya vācā nāma gāthāpādalakkhaṇāti dassetumāha ‘‘gāthāpādo’’tiādi. Cuṇṇiyadesanāyaṃ pana vācāparicchedo vibhatyantavasena veditabbo. Tenāha gaṇṭhipade ‘‘eko gāthāpādo’ti idaṃ gāthābandhameva sandhāya vuttaṃ, aññattha pana vibhattiantapadameva gahetabba’’nti. Padasodhammaṃ niddiṭṭhaṃ dhammanti piṭakattayaṃ. ‘‘Aṭṭhakatha’’nti iminā saṅgītittayāruḷhaṃ porāṇaṭṭhakathaṃ gahetabbaṃ. Teneva gaṇṭhipade vuttaṃ ‘‘aṭṭhakathaṃ dhammapadajātakādivatthuñcā’’ti. Imināpi porāṇakaṃ saṅgītiāruḷhameva aṭṭhakathaṃ vuttanti vadanti. Aṭṭhakathādipāṭhaṃ ṭhapetvā damiḷādibhāsantarena yathāruci kathetuṃ vaṭṭatīti.

928. Padādīnaṃ vasā channaṃ vācānaṃ upari dhammaṃ desentassāti yojanā. Desentassāti padasodhamme vuttalakkhaṇapadādisarūpāhi chahi vācāhi uttari dhammaṃ desentassa. Padādigaṇanāyāti yathāvuttalakkhaṇapadaanupadaanvakkharaanubyañjanagaṇanāya.

929.Purisaviggahanti manussapurisavesaṃ. Ettha tiracchānagatā nāma vesanimmānārahā iddhimantā nāgasupaṇṇā.

931.Vadatoti adhikaṃ dhammaṃ bhāsato.

932.Itthirūpanti manussitthivesaṃ. Tiracchānagatitthiyāti vuttasarūpāya tiracchānagatitthiyā.

933. Sayaṃ uṭṭhāya nisīditvā puna dhammaṃ desentassa anāpatti pakāsitāti sambandho. Mātugāmassa vā tathāti ettha ‘‘tathā’’ti iminā vuttappakārassa gahitattā uṭṭhāya nisinnassa mātugāmassa puna dhammaṃ desentassa anāpatti pakāsitāti vuttaṃ hoti. ‘‘Uṭṭhāyā’’tiādinā iriyāpathaparivattanadassanena nānāiriyāpathepi anāpattiṃ dīpeti.

934.Aññissā puna aññissāti ettha ‘‘āgatāgatāyā’’ti seso. Yathāha aṭṭhakathāyaṃ ‘‘aññassa mātugāmassāti ekissā desetvā puna āgatāgatāya aññissāpi desetīti evaṃ ekāsane nisinno mātugāmasatasahassannampi desetīti attho’’ti (pāci. aṭṭha. 66). Avuttasamuccayatthena ca-saddena ‘‘pañhaṃ puṭṭho kathetī’’ti (pāci. 66) idaṃ samuccinoti. ‘‘Dīghanikāyo kimatthiyo bhante’’ti pañhaṃ pucchato mātugāmassa sabbaṃ dīghanikāyaṃ vadatopi anāpatti. Yathāha aṭṭhakathāyaṃ ‘‘pañhaṃ pucchati, pañhaṃ puṭṭho kathetīti mātugāmo ‘dīghanikāyo nāma bhante kimatthaṃ dīpetī’ti pucchati, evaṃ pañhaṃ puṭṭho bhikkhu sabbaṃ cepi dīghanikāyaṃ katheti, anāpattī’’ti (pāci. aṭṭha. 66). Ettha ca sabbaṃ cepi dīghanikāyaṃ kathetīti yāva na niṭṭhāti, tāva punadivasepi katheti.

935. Dhammassa desanāya, viññumanussapurisassa asannihitakaraṇena ca āpajjitabbato kriyākriyaṃ.

Dhammadesanākathāvaṇṇanā.

936.Mahaggataṃ rūpārūpajjhānaṃ. Paṇītaṃ lokuttaradhammaṃ. Padhānabhāvaṃ nītanti paṇītaṃ. Ārocentassāti ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’tiādinā (pārā. 201) nayena catutthapārājike vuttanayena vadantassa. Parinibbānakāle ca puṭṭhakāle ca bhikkhubhikkhunīnaṃ attanā laddhassa uttarimanussadhammassa ārocetabbattā ‘‘ṭhapetvā bhikkhuniṃ bhikkhu’’nti vuttaṃ. ‘‘Aññassā’’ti seso. Yathāha aṭṭhakathāyaṃ ‘‘upasampannassa bhūtaṃ ārocetīti uttarimanussadhammameva sandhāya vuttaṃ. Parinibbānakāle, hi antarā vā atikaḍḍhiyamānena upasampannassa bhūtaṃ ārocetuṃ vaṭṭatī’’ti (pāci. aṭṭha. 77). Bhūteti ettha ‘‘uttarimanussadhamme ārocite’’ti vattabbaṃ, nimittatthe bhummaṃ, attano santāne imasmiṃ attabhāve siddhauttarimanussadhammassa ārocananimittanti attho.

937.Noce jānāti so vuttanti yassa āroceti, so sace sutakkhaṇeyeva vuttanayeneva ‘‘esa paṭhamajjhānassa lābhī’’tiādinā nayena vuttaṃ no jānāti. Pariyāyavacaneti ‘‘yo te vihāre vasati, so paṭhamassa jhānassa lābhī’’ti evamādipariyāyavacane. Yassa uttarimanussadhammaṃ āroceti, so sace sutasamanantaraṃ ‘‘esa evaṃ vadatī’’ti vuttaṃ no jānāti, tādisassa ārocentassa bhikkhuno hoti āpatti dukkaṭanti sambandho. Assa bhūtassa pariyāyavacane ca bhikkhuno āpatti dukkaṭaṃ hotīti yojanā.

938.Tathārūpekāraṇe satīti parassa kāraṇabhāvaṃ ñatvāpi paṭipattiyā amoghabhāvadassanasamuttejanasampahaṃsanādikarasaṅkhāte kāraṇe sati. Sabbassāpīti upasampannānupasampannassa sabbassa. Sīlādinti sīlasutapariyattiguṇaṃ. Vadatoti ettha ‘‘bhikkhuno’’ti pakaraṇato labbhati.

939.Tadasambhavāti diṭṭhisampannassa ummādādīnaṃ asambhavā. Yathāha aṭṭhakathāyaṃ ‘‘diṭṭhisampannānaṃ ummādassa vā cittakkhepassa vā abhāvāti. Mahāpaccariyampi hi vicārita’’nti (pāci. aṭṭha. 77). Ummattakapadassa avacane kāraṇaṃ vadanteneva khittacittādipadānaṃ avacane kāraṇañca upalakkhaṇato dassitamevāti daṭṭhabbaṃ. Ettha ca maggaphaladiṭṭhiyā samannāgatānaṃ ariyānameva hi ummattakādibhāvo natthi. Jhānalābhino pana tasmiṃ sati jhānā parihāyanti, tasmā tesaṃ abhūtārocanapaccayā anāpatti vattabbā, na bhūtārocanapaccayā.

940. Imissāpattiyā aññatra jhānamaggādilābhīnaṃ aññassa asambhavā ‘‘kusalābyākateheva dvicitta’’nti vuttaṃ. Idañca ukkaṭṭhaparicchedena ariyapuggaleyeva sandhāya vuttaṃ. Paṇṇattiṃ ajānantā pana jhānalābhī puthujjanā nānāvatthumhi lobhavasena akusalacittenāpi na ārocentīti natthi, tasmā ‘‘ticitta’’nti vattabbaṃ siyā, tathāpi bahulena kusalābyākatānameva sambhavoti evaṃ vuttanti daṭṭhabbaṃ. Dvivedanaṃ sukhopekkhāvasena. Idañca sikkhāpadaṃ paṇṇattiajānanavasena acittakasamuṭṭhānaṃ hoti. Ariyā cettha paṇṇattiṃ jānantā vītikkamaṃ na karonti, puthujjanā pana paṇṇattiṃ jānitvāpi vītikkamaṃ karonti. Te ca satthuno āṇāvītikkamacetanāya balavaakusalabhāvato jhānā parihāyantīti daṭṭhabbaṃ.

Bhūtārocanakathāvaṇṇanā.

941. Bhikkhuno duṭṭhullaṃ āpattiṃ bhikkhusammutiṃ ṭhapetvā anupasampanne ārocentassa bhikkhuno āpattīti yojanā. Duṭṭhullaṃ āpattinti saṅghādiseso. Nanu ca ‘‘duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā’’ti (pāci. 79) padabhājane pārājikasaṅghādisesā dassitā, kasmā idha saṅghādisesova gahitoti? Vuccate – pārājikaṃ duṭṭhullasaddatthadassanatthaṃ vuttaṃ, idha pana saṅghādisesoyeva bhagavatā adhippetoti aṭṭhakathāyaṃ vicāritametaṃ. Vuttañhi tattha ‘‘pārājikāni duṭṭhullasaddatthadassanatthaṃ vuttāni, saṅghādisesaṃ pana idha adhippeta’’nti (pāci. aṭṭha. 78). Vakkhati ca ‘‘idha saṅghādisesāva, duṭṭhullāpattiyo matā’’ti. Anupasampanneti ‘‘bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno’’ti (pāci. 80) padabhājane niddiṭṭhaanupasampannassa ārocentassāti vuttaṃ hoti.

Ṭhapetvā bhikkhusammutinti ‘‘atthi bhikkhusammuti āpattipariyantā na kulapariyantā’’tiādinā (pāci. 80) padabhājane dassitaṃ abhiṇhāpattikassa bhikkhuno āyatiṃ saṃvaratthaṃ hirottappajananatthaṃ āpattiyo vā upāsakakulāni vā ubhayameva vā paricchinditvā vā aparicchinditvā vā āpattiyo ārocetuṃ saṅghena saṅghamajjhe tikkhattuṃ sāvetvā katasammutiṃ ṭhapetvāti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘abhiṇhāpattikaṃ bhikkhuṃ disvā ‘evamesa paresu hirottappenāpi āyatiṃ saṃvaraṃ āpajjissatī’ti tassa bhikkhuno hitesitāya tikkhattuṃ apaloketvā saṅghena kātabbā’’ti (pāci. aṭṭha. 80).

942.Ghaṭetvā vadantassevāti evakāro yathāṭhāne yojetabbo. Evakārena byavacchinnamatthaṃ vakkhati ‘‘vatthu’’ntiādinā. ‘‘Asuciṃ mocetvā’’ti iminā vatthumāha, ‘‘saṅghādisesa’’nti iminā āpattiṃ. Vajjameva vajjatā. ‘‘Pācittiyāpattī’’ti imassāyaṃ pariyāyo. ‘‘Ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno’’ti vatthunā saddhiṃ ghaṭetvā āpattiṃ vadantassa vajjatā pācittiyāpatti hotīti yojanā.

943.Suddhassāti pārājikamanāpannassa. Vadanti vadanahetu, vatthunā saddhiṃ saṅghādisesassa kathanatoti attho.

944.Aduṭṭhullāyāti saṅghādisesato aññāya āpattiyā. Duṭṭhullasaññinoti saṅghādisesasaññino. Sesā āpattiyopi vāti saṅghādisesaṃ vinā sese chaḷāpattikkhandhe.

945.Tathāti dukkaṭaṃ atidisati. Pañcadhā mataṃ anupasampannassa duṭṭhullaṃ ajjhācāraṃ ārocentassa tathā dukkaṭanti yojanā. Anupasampannassa pañcadhā mataṃ duṭṭhullaṃ ajjhācāranti ca pāṇātipātādipañcasikkhāpadavītikkamā gahitā. Keci pana ‘‘sukkavissaṭṭhiādayo pañcā’’ti vadanti, taṃ na gahetabbaṃ. Pāṇātipātādīni hi daseva sikkhāpadāni sāmaṇerānaṃ paññattāni. Tesaṃ paññattesuyeva ca sikkhāpadesu duṭṭhullāduṭṭhullavicāraṇā kātabbā, na ca sukkavissaṭṭhiādīni visuṃ tesaṃ paññattāni atthīti.

Atha bhikkhuno duṭṭhullasaṅkhātāni sukkavissaṭṭhiādīni anupasampannassa kiṃ nāma hontīti? Ajjhācāro nāma hontīti. Yathāha aṭṭhakathāyaṃ ‘‘sukkavissaṭṭhi…pe… ajjhācāro nāmāti vutta’’nti (pāci. aṭṭha. 82). Imināpi cetaṃ siddhaṃ ‘‘anupasampannassa sukkavissaṭṭhiādi duṭṭhullaṃ nāma na hotī’’ti. ‘‘Ajjhācāro nāmā’’ti hi vadanto anupasampannassa sukkavissaṭṭhiādi kevalaṃ ajjhācāro nāma hoti, na pana duṭṭhullo nāma ajjhācāroti dīpeti. ‘‘Ajjhācāro nāmā’’ti ca aṭṭhakathāyaṃ vuttattā, akattabbarūpattā ca anupasampannassa sukkavissaṭṭhiādīni daṇḍakammavatthupakkhaṃ bhajanti. Tāni ca aññassa anupasampannassa avaṇṇakāmatāya ārocento bhikkhu dukkaṭaṃ āpajjatīti vadanti. Idha pana anupasampannaggahaṇena sāmaṇerasāmaṇerisikkhamānānaṃ gahaṇaṃ veditabbaṃ.

Aduṭṭhullaṃ ajjhācāranti yojanā. ‘‘Anupasampannassā’’ti ca ajjhāharitabbāni. Anupasampannassa yathāvuttehi pañcasikkhāpadehi aññaṃ vikālabhojanādiṃ aduṭṭhullaṃ ajjhācāraṃ vā. Yathāha ‘‘anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāra’’ntiādi (pāci. 82).

946.Kevalaṃvatthuṃ vā ārocentassāti ‘‘ayaṃ sukkavissaṭṭhiṃ āpanno’’tiādinā nayena vatthumattaṃ ārocentassa. Kevalaṃ āpattiṃ vā ārocentassāti ‘‘ayaṃ pārājikaṃ āpanno, ayaṃ saṅghādisesaṃ āpanno’’tiādinā nayena āpattimattaṃ ārocentassa ca. Bhikkhusammutiyāti ettha vatthunā ghaṭetvā āpattiṃ ārocentassāti gahetabbaṃ. ‘‘Tathā’’ti iminā ‘‘anāpattī’’ti etaṃ parāmasati.

Duṭṭhullārocanakathāvaṇṇanā.

948.Akappiyaṃ pathavinti padabhājane ‘‘dve pathaviyo jātā ca pathavī ajātā ca pathavī’’ti (pāci. 86) uddisitvā –

‘‘Jātā nāma pathavī suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakathalā appamarumbā appavālikā yebhuyyenapaṃsukā yebhuyyenamattikā, adaḍḍhāpi vuccati jātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho, ayampi vuccati jātā pathavī’’ti (pāci. 86) ca,

‘‘Ajātā nāma pathavī suddhapāsāṇā suddhasakkharā suddhakathalā suddhamarumbā suddhavālikā appapaṃsu appamattikā yebhuyyenapāsāṇā yebhuyyenasakkharā yebhuyyenakathalā yebhuyyenamarumbā yebhuyyenavālikā, daḍḍhāpi vuccati ajātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā ūnacātumāsaṃ ovaṭṭho, ayampi vuccati ajātā pathavī’’ti (pāci. 86) ca –

Niddiṭṭhāsu dvīsu pathavīsu jātapathavisaṅkhātaṃ akappiyapathaviṃ.

Ettha pāsāṇādīnaṃ lakkhaṇaṃ aṭṭhakathāyaṃ ‘‘muṭṭhippamāṇato upari pāsāṇāti veditabbā, muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍāni. Marumbāti kaṭasakkharā. Vālikāti vālukāyevā’’ti vuttanayeneva veditabbaṃ. Yebhuyyenapaṃsukādīnaṃ lakkhaṇaṃ ‘‘yebhuyyenapaṃsukāti tīsu koṭṭhāsesu dve koṭṭhāsā paṃsu, eko pāsāṇādīsu aññataro koṭṭhāso’’ti (pāci. aṭṭha. 86) ca ‘‘adaḍḍhāpīti uddhanapattapacanakumbhakārāvāpādivasena tathā tathā adaḍḍhā’’tiādi aṭṭhakathāto ca veditabbaṃ. ‘‘Appapaṃsuappamattikā’’ti dvīsupi padesu niddesarūpena yebhuyyenapāsāṇādipadapañcakaṃ vuttaṃ, tatthāpi attho yebhuyyenapaṃsupadādīsu vuttavipallāsena veditabbo. Yathāha aṭṭhakathāyaṃ ‘‘tesaṃyeva hi dvinnaṃ pabhedadassanameta’’nti (pāci. 86).

Khaṇeyya vāti evarūpaṃ akappiyapathavipadesaṃ antamaso pādaṅguṭṭhenāpi sammuñjanisalākāyapi sayaṃ vā khaṇati. Khaṇāpeyya vāti aññena vā ‘‘idaṃ khaṇāhī’’tiādinā akappiyavohārena khaṇāpeyya. Bhedāpeyyāti tatheva bhedāpeyya. Bhindeyya vāti passāvadhārādīhipi bhindeyya. Adhikāravasena -saddassa sabbakiriyāpadehi sambandho labbhatīti bhedāpeyya cāti ettha ca-saddo idha avuttassa ‘‘dahati vā, dahāpeti vā’’ti padadvayassa samuccayakoti veditabbo. Antamaso pattampi pacanto sayaṃ vā dahati, aññena vā dahāpetītiādi imesaṃ padānaṃ aṭṭhakathāvasena (pāci. aṭṭha. 87) veditabbaṃ. Pācittiyaṃ siyāti khaṇantassa, bhindantassa ca pahāre pahāre pācittiyaṃ.

949. Āṇāpentassa āṇattigaṇanāya, dahantassa aggipātagaṇanāya hotīti idaṃ ‘‘pahāre pahāre pācittiya’’ntiādiaṭṭhakathāvacanavasena veditabbaṃ, imameva dassetumāha ‘‘sayamevā’’tiādi.

950.Āṇāpentassāti sakiṃ āṇāpentassa.

951. ‘‘Khaṇāpeyyā’’ti sāmaññavacanassa apavādadassanatthaṃ ‘‘khaṇa pokkharaṇi’’ntiādimāha. Koci doso na vijjatīti ettha pokkharaṇiāvāṭādisaddānaṃ pathavipariyāyattābhāvato evaṃvacanena anāpattīti adhippāyo.

952. ‘‘Imaṃ idhā’’tiādīnaṃ padānaṃ paccakkhabhūtādhippetabhūmivācakattā tehi yojetvā vuttassa tasseva payogassa āpattikarabhāvaṃ dassetumāha ‘‘ima’’ntiādi.

953.Kandanti tālādikandaṃ. Kurundanti kulacocarukkhaṃ. Thūṇanti thambhaṃ. Khāṇukanti sākhāviṭaparahitaṃ rukkhāvayavaṃ. Mūlanti pathaviyā suppatiṭṭhitabhāvakaraṃ rukkhāvayavaṃ. Vaṭṭatīti aniyametvā vacanena anāpattibhāvato vaṭṭati.

954.Imanti paccakkhaparāmāsapadena niyametvā vacanato āpatti hotīti āha ‘‘niyametvāna vattuṃ pana na vaṭṭatī’’ti.

955.Ghaṭehi ussiñcitunti ghaṭehi gahetvā avasiñcituṃ. Tanukaddamoti jambālo. Bahalaṃ kaddamaṃ bhikkhunā apanetuṃ na ca vaṭṭatīti yojetabbaṃ.

956.Nadiyādīnanti ettha ādi-saddena gaṅgākandarādīnaṃ gahaṇaṃ. ‘‘Taṭa’’nti iminā sambandho. Vaṭṭhanti vuṭṭhīhi ovaṭṭhañca. Cātumāsanti vikopanakiriyāya accantasaṃyoge upayogavacanaṃ, cātumāsabbhantare vikopetuṃ vaṭṭatīti attho.

957. Sace toyasmiṃ patati taṭanti yojanā, sace kūlaṃ bhijjitvā antoudake patatīti. Deve vuṭṭhepīti pajjunnadeve vuṭṭhepi. Vuṭṭha-saddo kattusādhano. Cātumāsamatikkantepīti yojanā. Tattha hetudassanatthamāha ‘‘toye devo hi vassatī’’ti.

958.Soṇḍinti pāsāṇapokkharaṇiṃ. Tattha tūti udakarahite tasmiṃ soṇḍiāvāṭe.

959. Antocātumāsaṃ sodhetuṃ bhinditunti yojanā. ‘‘Sodhetuṃ bhindituṃ vikopetu’’nti kiriyāpadehi ‘‘raja’’nti kammapadaṃ ānetvā sambandhitabbaṃ. Taṃ rajorāsiṃ deve vuṭṭhe pacchā udakassa chinnattā bahalabhūmisukkhampi vuṭṭhipātadivasato paṭṭhāya antocātumāse kopetuṃ bhindituṃ vaṭṭatīti attho.

960.Puṇṇe soṇḍimhi taṃ rajaṃ vikopetuṃ vaṭṭati cātumāsato uddhanti yojanā.

961.‘‘Phusāyante’’ti etena ‘‘devo’’ti idaṃ bhummavasena vipariṇāmetvā ‘‘deve phusāyante’’ti yojetabbaṃ, pajjunnadeve vuṭṭhipātaṃ karonteti attho. Piṭṭhipāsāṇaketi pāsāṇapiṭṭhe. Tampīti tathā pāsāṇapiṭṭhe laggaṃ tampi rajaṃ.

962.Akatapabbhāro nāma yathā heṭṭhābhāgo vuṭṭhiphusitehi na temīyati, tathā namitvā ṭhitapabbatappadeso. Idaṃ anovassakaṭṭhāne uṭṭhitavammikānaṃ upalakkhaṇaṃ.

963. Abbhokāse vuṭṭhito vammiko sace ovaṭṭho, kaṃ cātumāsaṃ vikopetuṃ vaṭṭatīti sambandho. Cātumāsanti vikopanakiriyāya accantasaṃyoge upayogavacanaṃ. Rukkheti ca thambhapāsāṇādīnaṃ upalakkhaṇaṃ. Upacikādīnanti ādi-saddena kāḷakipillikādīnaṃ gahaṇaṃ. So nayoti ‘‘ovaṭṭhadivasato uttari cātumāsabbhantare kopetuṃ vaṭṭatī’’ti yathāvutto nayo.

964.Mūsikukkiraṃ nāma mūsikāhi uddhaṭapaṃsu. Mūsikānaṃ ukkiro mūsikukkiroti viggaho. Gokaṇṭakaṃ nāma gunnaṃ khurānaṃ uṭṭhitamattikā. Gaṇḍuppādamalaṃ nāma bhūlatāya malamattikā. Sambandhaṃ pana pakatibhūmiṃ akopentena matthakato gaṇhituṃ vaṭṭati.

965.Kasīti kasitaṭṭhānaṃ, tattha naṅgalena uddhaṭamattikā kasinaṅgalamattikā. ‘‘Acchinnā’’tiiminā khaṇḍākhaṇḍikaṃ katvā āyataṃ hutvā ṭhitamattikāpaṭalampi ajātapathavī siyāti āsaṅkānivattanatthamāha ‘‘bhūmisambandhā’’ti. ti kasinaṅgalamattikā.

966.Senāsananti ettha ‘‘purāṇa’’nti pāṭhaseso gahetabbo. Ovaṭṭhaṃ cātumāsato uddhaṃ na vikopayeti yojanā.

967.Tatoti ovaṭṭhadivasato paṭṭhāya cātumāsātikkantagehato. ‘‘Gopānasi’’nti iminā gopānasimatthake ṭhitaupacikāpaṃsumhi bhijjantepi anāpattibhāvaṃ dīpeti. ‘‘Bhitti’’nti iminā tadekadesaṃ bhittipādādidārumāha. Idampi bhittimattikaṃ upacikāmattikaṃ sandhāya vuttaṃ. ‘‘Thambha’’nti idampi taṃsambandhapākārabhūmimattikāupacikādipaṃsuṃ sandhāya vuttaṃ. Padarattharanti atthatapadaraṃ. Idampi padarānaṃ upari mattikāupacikāpaṃsuṃ sandhāya vuttaṃ. ‘‘Gopānasi’’ntiādīhi padehi ‘‘gaṇhissāmī’’ti paccekaṃ yojanīyaṃ. ‘‘Gaṇhissāmī’’ti iminā vikopanādhippāyābhāvaṃ dīpeti.

968.Gaṇhantassāti ettha anādare sāmivacanaṃ, ‘‘suddhacittenā’’ti pāṭhaseso. Iṭṭhakāti chadaniṭṭhakā. Ādi-saddena pāsāṇasamuddapheṇādīnaṃ gahaṇaṃ. Patatīti suddhacittena gaṇhante sace mattikā chijjitvā patati, anāpattīti attho. Mattikanti bhittiyaṃ, chadane ca cātumāsādhikovaṭṭhamattikaṃ, anovaṭṭhaṃ ce, gaṇhituṃ vaṭṭatīti. Yathāha aṭṭhakathāyaṃ ‘‘sace yā yā atintā, taṃ taṃ gaṇhāti, anāpattī’’ti (pāci. aṭṭha. 86). Yadi gaṇhati, āpatti siyāti yojanā.

969.Atintoti vassodakena atinto, iminā vinicchitabbavatthuṃ dasseti. Tassa antogehe ca bahi ca sambhavato antogehe ṭhitassa tāva vinicchayaṃ dassetumāha ‘‘antogehe sace siyā’’ti. Vassodakena tintātintesu dvīsu mattikāpuñjesu atintaṃ tāva dassetumāha ‘‘anovaṭṭho cā’’ti.

970. Vassodakena tinte vinicchayaṃ dassetumāha ‘‘vuṭṭhe puna cā’’tiādi. ‘‘Vuṭṭhe’’ti iminā ‘‘mattikāpuñjo’’ti padaṃ bhummavasena vipariṇāmetvā vuṭṭhe mattikāpuñjeti yojetabbaṃ, ‘‘ekadivasampī’’ti seso, gehasminti ettha ‘‘ṭhite’’ti vattabbaṃ, gehasmiṃ ṭhite mattikāpuñje vassodakena ekadivasampi tinteti vuttaṃ hoti. Vakkhamānanayena aññattha paharitvā uṭṭhitena tena atemitvā ujukaṃ patitehi vassaphusitehi tinteti gahetabbaṃ. Sace sabbo tinto hotīti yojanā. ‘‘Mattikāpuñjo’’ti iminā sambandho.

971. ‘‘Sabbo’’ti iminā visesanena byavacchinnaṃ ekadesatinte vinicchayaṃ dassetumāha ‘‘yattaka’’ntiādi. Tu-saddo imameva visesaṃ joteti. Yattakanti heṭṭhā anotaritvā matthakato, pariyantakato ca yattakappamāṇaṃ. Tatthāti mattikāpuñje. ‘‘Akappiya’’nti etassa ‘‘cātumāsaccayenā’’ti anuvattati. ‘‘Atintaṃ…pe… kappiya’’nti iminā akappiyaṭṭhānaṃ pariharitvā vā kappiyakārakehi kappiyavacanena harāpetvā vā atintaṃ ṭhānaṃ yathākāmaṃ vaḷañjetabbanti ayamattho dassito hoti. Yathāha aṭṭhakathāyaṃ ‘‘kappiyakārakehī’’tiādi (pāci. aṭṭha. 86).

972.Vārināti ujukaṃ ākāsato patitavassodakena. Aññattha paharitvā tattha patitvā temite vaṭṭati. So mattikāpuñjo. Tato paranti ekābaddhakālato uttariṃ so mattikāpuñjo vārinā temito bhūmiyā ekābaddho ce hoti, tato paraṃ sā jātā pathavī eva, kopetuṃ na vaṭṭatīti yojanā.

973.‘‘Ovaṭṭho’’ti iminā anovaṭṭhapākāro kappiyoti byatirekavasena dasseti. ‘‘Mattikāmayo’’ti visesanena iṭṭhakapākārādiṃ byavacchindati. Tassa pana kappiyabhāvaṃ vakkhati ‘‘sace iṭṭhakapākāro’’tiādinā. ‘‘Cātumāsaccaye’’ti iminā tato anto vikopanīyabhāvaṃ dasseti.

974.Tatthāti ovaṭṭhe mattikapākāre. Aghaṃsantovāti pākāramattikaṃ akopento. Mattaso chupitvāti pamāṇato mudukaṃ katvā hatthatalaṃ ṭhapetvā. Allahatthenāti udakatintena hatthatalena. Hatthekadeso hattho nāma.

975.Yebhuyyakathaleṭhāneti pubbe vuttanayena yassā tīsu bhāgesu dve bhāgā kathalā honti, tādise kappiyapathaviṭṭhāne.

976.Abbhokāseti upalakkhaṇattā antogehepi thambhaṃ cāletvā jātapathaviṃ vikopetuṃ na vaṭṭatīti daṭṭhabbaṃ. Dvīsupi ṭhānesu suddhacittena niddosabhāvaṃ yathāvuttena ‘‘thambhaṃ vā padarattharaṃ. Gaṇhissāmī’ti saññāya, gahetuṃ pana vaṭṭatī’’ti iminā nayenāha. Pathavinti akappiyapathaviṃ.

977. Ujumuddharato na dosoti yojanā.

978.Uccāletvāti ukkhipitvā cāletvā parivattetvā. Pavaṭṭatīti pavaṭṭetvā pavaṭṭetvā netīti attho. Suddhacittassāti ‘‘bhūmi bhijjatī’’ti asallakkhetvā ‘‘pāsāṇaṃ pavaṭṭetvā pavaṭṭetvā harissāmī’’ti suddhacittavato.

979. Bhūmiyaṃ dārūni phālentānampi bhūmiyaṃ sākhādīni kaḍḍhato cāti yojanā.

980.Kaṇṭakanti rukkhakaṇṭakaṃ, macchakaṇṭakañca. Sūci nāma ayomayadantamayatambamayakaṭṭhamayādisūcīnaṃ aññatarā. Aṭṭhiṃ vāti gomahiṃsādīnaṃ aṭṭhiṃ vā. Hīraṃ vāti nāḷikerādihīraṃ vā. Ākoṭetunti yathā ekakoṭi bhūmiṃ pavisati, tathā tāḷetuṃ. Pavesetunti bhūmiṃ gamayituṃ.

981.Passāvaṃ muttaṃ. Medaninti ettha akappiyapathavimāha. Bhindissāmīti ettha ‘‘evaṃ cintetvā’’ti seso.

982.Karontassāti suddhacittena passāvaṃ karontassātiyojetabbaṃ. ‘‘Sammajjato’’ti idaṃ ‘‘sammajjantenā’’ti gahetabbaṃ , ‘‘sammajjaniyā’’ti seso, anantaraṃ medanīpadaṃ upayogavasena ‘‘medani’’nti gahetabbaṃ, ‘‘visama’’nti seso, ‘‘samaṃ kātu’’nti iminā yojetabbaṃ, sammajjantena uccaṭṭhānaṃ madditvā, āvāṭaṭṭhānaṃ pavesetvā samaṃ kātuṃ sammajjaniyā ghaṃsetuṃ na vaṭṭatīti attho. Yathāha aṭṭhakathāyaṃ ‘‘visamaṃ bhūmiṃ samaṃ karissāmīti sammajjaniyā ghaṃsitumpi na vaṭṭatī’’ti (pāci. aṭṭha. 86).

983.Pādaṅguṭṭhena vāti ettha samuccayatthena -saddena aṭṭhakathāyaṃ vuttaṃ ‘‘kattarayaṭṭhiyā bhūmiṃ koṭṭentī’’ti idaṃ saṅgaṇhāti. Likhitumpīti rājiṃ kātumpi bhūmiṃ bhindantenāti yojanā. Pādehīti pādatalehi.

985.Bhūminti akappiyabhūmiṃ. Dahati dahāpetīti ettha ‘‘yo’’ti ca ‘‘tassā’’ti ca sambandhavasena labbhati. Pattaṃ dahantassāti chaviyā thirabhāvatthaṃ dhūmaṃ gāhāpetvā tiṇukkādīhi pattaṃ gaṇhantassa.

986.Tattakānevāti ṭhānappamāṇāneva. Idhāpi ‘‘yo’’ti ca ‘‘tassā’’ti ca sāmatthiyā labbhati.

987.Bhūmiyanti akappiyabhūmiyaṃ. Pattaṃ pacīyati etthāti pattapacanaṃ, kapālaṃ, tasmiṃ kapāle.

988.So aggi tāni dārūni dahanto gantvā ce ekaṃsena bhūmiṃ dahati, tasmā dārūnaṃ upari aggiṃ ṭhapetuṃ na vaṭṭatīti yojanā.

989. Iṭṭhakā āvapīyanti paccanti etthāti iṭṭhakāvāpo, so eva iṭṭhakāvāpako, iṭṭhakāpacanaṭṭhānaṃ. Ādi-saddena kumbhakārāvāpādiṃ saṅgaṇhāti.

990. Upādīyatīti upādānaṃ, indhanaṃ, na upādānaṃ anupādānaṃ, indhanato aññaṃ, tato anupādānatoti attho. Khāṇuketi matakhāṇuke ca sukkharukkhe ca bhūmigataṃ adatvā ‘‘nibbāpessāmī’’ti aggidānaṃ vaṭṭati. Pacchā ussāhe katepi na nibbāyati, na dosoti. Yathāha aṭṭhakathāyaṃ ‘‘sace pana bhūmiṃ appattamevā’’tiādi (pāci. aṭṭha. 87).

991.Tiṇukkanti tiṇena baddhaukkaṃ. Tiṇukkanti upalakkhaṇaṃ. Nāḷikerapaṇṇādīhi baddhāpi saṅgayhanti.

992.Tassa aggissa patitaṭṭhāne indhanaṃ datvā puna taṃ aggiṃ kātuṃ vaṭṭatīti mahāpaccariyaṃ rutaṃ kathitanti yojanā.

993. ‘‘Tassa apathaviya’’nti padacchedo. Vimatissubhayatthāpīti pathaviapathavidvayepi vematikassa. Tattha jātā pathavī, itarā apathavī.

994.Imanti āvāṭaṃ, mattikaṃ, paṃsuṃ vā.

Pathavīkhaṇanakathāvaṇṇanā.

Musāvādavaggo paṭhamo.

995.Bhavantassāti jāyantassa, vaḍḍhamānassa ca. Bhūtassāti jātassa, vaḍḍhitassa cāti attho. Yathāha aṭṭhakathāyaṃ ‘‘bhavanti ahuvuñcāti bhūtā, jāyanti vaḍḍhanti, jātā vaḍḍhitā cā’’ti (pāci. aṭṭha. 90). Ettha ca ‘‘bhavantī’’ti iminā viruḷhamūle nīlabhāvaṃ āpajjitvā vaḍḍhamānake taruṇagacche dasseti. ‘‘Ahuvu’’nti iminā pana vaḍḍhitvā ṭhite mahante rukkhagacchādike dasseti. ‘‘Bhavantī’’ti imassa vivaraṇaṃ ‘‘jayanti vaḍḍhantī’’ti, ‘‘ahuvu’’nti imassa ‘‘jātā vaḍḍhitā’’ti. Evaṃ bhūta-saddo paccuppannātītavisayoti dasseti. ‘‘Bhavantassa bhūtassā’’ti iminā padadvayena ‘‘bhūtagāmassā’’ti padassa tulyādhikaraṇatādassanena gāma-saddassa diṭṭhigatavanantādisaddānaṃ diṭṭhivanādisaddatthe viya bhūtasaddatthe vuttipakkhamāha. Yathāha aṭṭhakathāyaṃ (pāci. aṭṭha. 90) ‘‘bhūtā eva vā gāmo bhūtagāmo, patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacana’’nti. Bhūtānaṃ devatānaṃ gāmo nivāsoti vā bhūtagāmo. Bhūmiyaṃ patiṭṭhahitvā hi haritabhāvamāpannā tiṇarukkhagacchādayo devatāhi parigayhantīti. Jāyantassa vaḍḍhantassa vā sampattavuddhimariyādassa vā rukkhādinoti attho.

Pātabyatānimittanti ettha pātabyabhāvo pātabyatā, ‘‘chedanabhedanādīhi yathāruci paribhuñjitabbatāti attho’’ti aṭṭhakathāvacanato pātabyatā-saddassa paribhuñjitabbatāti attho veditabbo, sā nimittaṃ hetu yassa pācittiyassa taṃ pātabyatānimittaṃ. Rukkhādīnaṃ chedanaphālanādivasena vikopanīyatāsaṅkhātapātabyatānimittaṃ paribhuñjitabbatāhetu pācittiyaṃ udīritaṃ vuttanti attho.

996-7.Soti bhūtagāmo. Tilabījādikoti tilabījamettha sukhumapaṇṇasevālādiko. Ādi-saddena ca tādisā itarā sevālajāti gahitā. ‘‘Upari khuddānukhuddakapaṇṇaṅkuro, heṭṭhā khuddānukhuddakamūlaṅkuro sevālo tilabījaṃ nāmā’’ti gaṇṭhipade vuttanti. Vikopentassa taṃ sabbanti bhūmiyaṃ patiṭṭhāya udake jāyamānakasevālādiṃ bhūmiyā uppāṭanacchedanavasena jale eva patiṭṭhitaṃ sukhumapaṇṇanīlikādiṃ udakato uddharaṇacchedanavasena taṃ sabbaṃ sevālaṃ vikopentassāti attho.

998.Hatthenaviyūhitvāti jalato amocetvā hatthena dūrato apanetvā. ‘‘Hotī’’tiādi tassa hetusandassanatthaṃ. Sakalaṃ anavasesaṃ sabbaṃ jalaṃ tassa yasmā ṭhānaṃ hoti, tasmāti attho.

999.Ceccāti jānanto. Taṃ sevālajātikaṃ jalā uddharituṃ udakena vinā bhikkhussa na vaṭṭatīti yojanā. Ṭhānasaṅkamanañhi tanti hetudassanaṃ. Taṃ tathākaraṇaṃ yasmā ṭhānasaṅkamanaṃ ṭhānato cāvanaṃ, tasmā taṃ na vaṭṭatīti yojanā.

1000. Yathāvuttassa byatirekaṃ dassetumāha ‘‘udakenā’’tiādi. Tattha udakenāti sahatthe karaṇavacanaṃ. Taṃ sevālajātikaṃ. Vārisūti ettha vāsaṃ vārayantīti vārī, tesu.

1001.Jale vallitiṇādīnīti jalamatthake valliñca jāyamānakaravallitiṇādīni ca. Uddharantassāti bhūmiyaṃ patiṭṭhitaṃ bhūmito, udake patiṭṭhitaṃ udakato ca uddharantassa. Tattha antapakkhaṃ dassetumāha ‘‘toyato’’ti. Vikopentassāti khaṇḍanādivasena kopentassa. Tatthāti tasmiṃ udake, eva-kāro luttaniddiṭṭho ‘‘tatthevā’’ti (pāci. aṭṭha. 92) aṭṭhakathāvacanato.

1002.Etthāti udake eva. Vikopentassāti kappiyaṃ akārāpetvā chedanādiṃ karontassa. Tānīti tathā parehi uppāṭitattā bhūtagāmabhāvato muttāni vallitiṇādīni. Bījagāmenāti mūlabījagāmādivasena.

1003. Evaṃ udakaṭṭhe saṅkhepato vinicchayaṃ dassetvā idāni itaratrāpi vinicchayaṃ dassetumāha ‘‘thalaṭṭhe’’tiādi. Haritakhāṇukoti ettha ‘‘yo’’ti seso. ‘‘Tassā’’ti iminā sambandho, kakudhakarañjādīnaṃ chinnāvasiṭṭhakhāṇukoti vuttaṃ hoti. ‘‘Bhūtagāmena saṅgaho’’ti iminā taṃvikopane pācittiyabhāvaṃ dīpeti. Evamuparipi.

1004.Nāḷikerādikānaṃkhāṇūti etthāpi ‘‘upariharito’’ti sāmatthiyā labbhati. ‘‘Bījagāmena saṅgaho’’ti iminā dukkaṭavatthutamāha. Evamuparipi. Kiñcāpi hi tālanāḷikerādīnaṃ khāṇu uddhaṃ avaḍḍhanako bhūtagāmassa kāraṇaṃ na hoti, tathāpi bhūtagāmasaṅkhātanibbattapaṇṇamūlabījato sambhūtattā bhūtagāmato uppanno nāma hotīti bījagāmena saṅgahaṃ gacchati.

1005.Tathāpakāsitoti ‘‘bījagāmo’’ti vutto.

1006. Phalitā kadalī yāva nīlapaṇṇā, tāva sā ca bhūtagāmoti pakāsitāti yojanā. Yathāha aṭṭhakathāyaṃ ‘‘kadalī pana phalitā yāva nīlapaṇṇā, tāva bhūtagāmeneva saṅgahitā’’ti (pāci. aṭṭha. 92). Naḷanti khuddakaveḷu. Veḷūti mahāveḷu. Tiṇādīnanti ādi-saddena sassādayo gahitā.

1007. Yo ayaṃ pana veḷu aggato paṭṭhāya yadā sussati, tadā so bījagāmena saṅgahito nāma hotīti yojanā. Bījagāmenāti phaḷubījagāmena. Yathāha aṭṭhakathāyaṃ ‘‘katarabījagāmena? Phaḷubījagāmenā’’ti.

1008.Indasālo sallakī. Ādi-saddena sobhañjanādīnaṃ saṅgaho. Tu-saddena aṭṭhakathāyaṃ ‘‘kiñcāpi rāsikatadaṇḍakehi ratanappamāṇāpi sākhā nikkhamantī’’ti (pāci. aṭṭha. 92) vuttavisesaṃ joteti. Chinditvā ṭhapitadaṇḍakesu ratanamattāsupi sākhāsu uṭṭhitāsu bhūtagāmaṃ ahutvā bījagāmameva hoti aviruḷhamūlakattāti ayaṃ vinicchayo vinayaññunā ñāto kukkuccakānamupakārāya hotīti āha ‘‘viññeyyo vinayaññunā’’ti. Imamevatthaṃ ‘‘mūlamattepi vā’’tiādinā vakkhati.

1009.Maṇḍapādīnamatthāyāti maṇḍapavatipākārādīnamatthāya. Sace te nikkhaṇantīti yadi te indasālādidaṇḍake bhūmiyaṃ nikhaṇanti. Niggate mūlapaṇṇasminti tathā nikhātadaṇḍato mūle ca paṇṇe ca jāte. Bhūtagāmena saṅgahoti ettha ‘‘tesa’’nti sāmatthiyā labbhati, ‘‘viññeyyo’’ti adhikāro.

1010.Niggatepīti tatiyena pi-saddena atikhuddakataṃ sūceti.

1011.Sakandā tālaṭṭhīti sakandatālabījaṃ. Pattavaṭṭīti sūcisaṇṭhānā aṅkurapattavaṭṭi. Na ca bījagāmoti vuccatīti yojanā. ‘‘Bhūtagāmo’’ti idaṃ yathāvuttassa byatirekavasena dasseti.

1012.Nāḷikeratacanti nāḷikeraphalachalliṃ. Dantasūcīvāti dantamayasūci iva. Sopīti nāḷikeropi. Rukkhatacasaddānaṃ phalesu vattamānakālesupi taṃliṅgatā na virujjhatīti ‘‘so’’ti āhāti viññāyati.

1013.Migasiṅgasamānāyāti haritavisāṇasadisāya. Pattavaṭṭiyāti aṅkurapattavaṭṭiyā. Satiyāti vijjamānāya. Bhūtagāmoti vuccatīti amūlakabhūtagāmoti vuccati. Idaṃ nāḷikerassa āveṇikaṃ katvā vuttaṃ.

Catubhāṇavāravaṇṇanā niṭṭhitā.

1015-6.Ambaṭṭhīti ambabījaṃ. Jambuṭṭhīti jambubījaṃ. Ādi-saddena madhukapanasādibījānaṃ gahaṇaṃ. Vandākāti rukkhādanī. Aññaṃ vāti bhaṇḍakadalimanorahaṃ vā. Assāti vandākādino. Amūlavallīti evaṃnāmikā valli.

1017. So sevāloti yojanā.

1018.Ghaṃsitvāti yena kenaci ghaṃsitvā. Taṃ sevālaṃ. Tasmāti tasmā pākārā.

1019.Sevāle apanīte. Antoti pānīyaghaṭādīnaṃ antokucchimhi. Kaṇṇakaṃ abbohāranti yojanā. Pānīyaghaṭādīnaṃ bahi sevālo udake aṭṭhitattā, bījagāmānulomattā ca dukkaṭavatthūti vadanti. Kaṇṇakaṃ nīlavaṇṇampi abbohārikameva.

1020.Pāsāṇadaddūti manussasarīre rogākārena pāsāṇe jāyamānassetaṃ adhivacanaṃ. Sevālanti pāsāṇasevālaṃ. Seleyyakā nāma silāya sambhūtā ekā sugandhajāti. Apattānīti paṇṇarahitāni.

1021.Pupphitanti vikasitaṃ. Taṃ ahicchattaṃ. Makulanti avikasitaṃ.

1022. Allasmiṃ rukkhe tacaṃ vikopetvā yathā gahetuṃ na vaṭṭati, tathā pappaṭikampi niyyāsampi vikopetvā gahetuṃ na vaṭṭatīti yojanā, pācittiyamevāti adhippāyo. Pappaṭikampīti allatacamatthake sukkhatacapaṭalampi. ‘‘Allasmi’’nti iminā byatirekena matarukkhe dosābhāvaṃ dīpeti. ‘‘Tacaṃ vikopetvā’’ti vacanato rukkhatacampi pappaṭikampi sālakapitthādiniyyāsampi rukkhe allatacaṃ avikopetvā matthakato chinditvā gahetuṃ vaṭṭati.

1023. Akkharacchindanārahesu nuhikadaliādīsu rukkhesu, tatthajātesu tālapaṇṇādikesu vā akkharaṃ likhato pācittiyamudīrayeti yojanā. ‘‘Tatthajātesū’’ti iminā rukkhato apanītapaṇṇesu likhituṃ vaṭṭatīti byatirekato dīpeti.

1024.‘‘Pakkameva vā’’ti visuṃ vacanato ‘‘phalaṃ vā’’ti iminā apakkaṃ phalaṃ gahitaṃ.

1025.Phaliniṃsākhanti khādanārahaphalavatiṃ jambusākhādikaṃ sākhaṃ. Gaṇhato anupasampannassāti gahetabbaṃ. Sayaṃ khāditukāmo ceti tathā onamitvā sākhato ocinitvā dinnaphalaṃ sace sayaṃ khāditukāmo hoti. Evaṃ dātunti yathāvuttappakāraṃ nāmetvā dātuṃ.

1026.Paraṃ kañci ukkhipitvāti aññaṃ kañci anupasampannaṃ ukkhipitvā. Pupphāni ocinantesūti kusumāni lunantesu. Ayameva vinicchayoti sāmaññaniddesepi ettha attano nāmetvā dinnasākhāya pupphāni pānīyavāsatthāya na gahetabbāni. Anupasampannaṃ ukkhipitvā pupphāni ocināpetvā gahitapupphāni gahetabbānīti ayamettha viseso. Yathāha aṭṭhakathāyaṃ ‘‘tehi pana pupphehi pānīyaṃ na vāsetabbaṃ. Pānīyavāsatthikena sāmaṇeraṃ ukkhipitvā ocināpetabbānī’’ti (pāci. aṭṭha. 92).

1027.‘‘Sākhā’’ti bhinditvā vā chinditvā vā mocitā vuccati. Sākhīnanti rukkhānaṃ. Tanti yathāvuttarukkhato mocitasākhaṃ. Yesaṃ rukkhānaṃ sākhā ruhati, tesaṃ sākhīnaṃ taṃ sākhaṃ kappiyaṃ akārāpetvā vikopentassa dukkaṭanti yojanā. ‘‘Yesaṃ rukkhānaṃ sākhā ruhatī’’ti vuttattā yesaṃ sākhā na ruhati, tesaṃ tassā kappiyakaraṇakiccaṃ natthīti vadanti.

1028.Allasiṅgiverādikesupīti ādi-saddena vacalasuṇādīnaṃ gahaṇaṃ.

1029. Aniyāmato vaṭṭatevāti yojanā. Niyāmasarūpaṃ dassetuṃ ‘‘imaṃ rukkha’’ntiādivakkhamānattā aniyāmatoti sāmaññaniddese ‘‘ima’’nti niyāmavacanābhāvatoti gahetabbaṃ.

1032.Ucchukhaṇḍānanti pūraṇayoge sāmivacanaṃ, ucchukhaṇḍehīti vuttaṃ hoti. Sabbamevāti pacchiyaṃ ṭhitaṃ sabbaṃ khaṇḍaṃ. Kataṃ hotīti kataṃ kappiyaṃ hoti. Ekasmiṃ kappiye kateti pacchiyaṃ sabbakhaṇḍesu phusitvā ṭhitesu ekasmiṃ khaṇḍe kappiye kate. ‘‘Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījaṃyeva pañcama’’nti (cūḷava. 250) iti vuttesu aggisatthanakhesu aññatarena tatta ayokhaṇḍena vā jalitagginā vā sūcimukhena vā nakhacchedanena vā satthakadhārāya vā manussasīhādīnaṃ uppāṭitānuppāṭitaapūtinakhena vā vijjhitvā vā chinditvā vā kappiyaṃ kātabbaṃ. Karontena ca anupasampannena bhikkhunā ‘‘kappiyaṃ karohī’’ti vutteyeva ‘‘kappiya’’nti paṭhamaṃ vatvā pacchā aggiparijitādi kākabbanti gahetabbaṃ. Vakkhati ca ‘‘kappiyanti…pe… vaṭṭatī’’ti. ‘‘Kappiya’’nti vacanaṃ pana yāya kāyaci vācāya vattuṃ vaṭṭatīti vadanti. Paṭhamaṃ aggiṃ nikkhipitvā nakhādīhi vā vijjhitvā vā chinditvā vā kappiyaṃ kātabbaṃ. Karontena ca taṃ anuddharitvāva ‘‘kappiya’’nti vatvā pacchā uddharituṃ vaṭṭatīti vadanti, ‘‘kappiya’’nti vattukāmo ‘‘kappa’’nti ce vadati, vaṭṭatīti keci.

1033.Dārunti ucchūhi saddhiṃ ekatobaddhadāruṃ. Dāruṃ vijjhatīti ettha jānitvāpi vijjhati vā vijjhāpeti vā, vaṭṭatiyeva. ‘‘Ekasitthepī’’ti etthāpi eseva nayo.

1034.Tāni ucchudārūni. Tanti valliṃ, rajjuṃ vā.

1035.Maricapakkehīti pariṇatehi maricapakkehi. Apariṇatānaṃ pana abījattā kappiye akatepi vaṭṭati. Idañca setalasuṇatacalasuṇādīhi missabhattassa upalakkhaṇaṃ. Ettha ca bhattasitthasambandhavasena ekābaddhatā veditabbā, na phalādīnameva aññamaññasambandhavasena.

1036.Tilataṇḍulakādisūti kappiyaṃ kātabbatilehi missataṇḍulādīsu. Ādi-saddena kappiyaṃ kātabbavatthūhi missitāni itaravatthūni gahitāni. Ekābaddhe kapitthepīti kaṭāhena baddhabīje pariṇatakapitthaphalepi. Kaṭāheti baddhamiñje kapāle.

1037.Kaṭāhaṃ muñcitvāti sukkhattā samantato kaṭāhaṃ muñcitvā. Miñjakanti pariṇatakapitthaphalamiñjaṃ. Taṃ kapitthaṃ bhindāpetvāti kapitthakaṭāhaṃ bhindāpetvā, idaṃ bījato muttassa kaṭāhassa bhājanagatikattā vuttaṃ.

1038. ‘‘Abhūtagāmaabījesū’’ti padacchedo, abhūtagāme ca abīje cāti attho. Nanu ca ‘‘abīje bījasaññī, vematiko, āpatti dukkaṭassā’’ti (pāci. 92) pāṭhaṃ vinā ‘‘abhūtagāme bhūtagāmasaññī’’ti pāṭho natthīti abhūtagāmaggahaṇaṃ kasmā katanti? Vuccate – tasmiṃ pāṭhe bījaṃ bhūtagāmañca bījagāmaṃ bījañca bījabījanti vattabbe ekasesanayena ‘‘bīja’’nti gahetvā vinicchitanti ubhayaṃ vibhajitvā dassanatthaṃ vuttaṃ. Tattha tasmiṃ abhūtagāmaabījagāmadvaye. Imissā gāthāya ‘‘abhūtagāme bhūtagāmasaññino dukkaṭaṃ, vematikassa dukkaṭaṃ, abījagāme bījagāmasaññino dukkaṭaṃ, vematikassa dukkaṭa’’nti cattāri dukkaṭāni dassitāni. Tattha abhūtagāmanti bījagāmaṃ gahetabbaṃ. Abījagāmanti no bījaṃ.

1039.Tattha tasmiṃ bhūtagāmabījagāmadvaye. ‘‘Atathāsaññino’’tiādīsu ‘‘bhūtagāmaṃ vikopentassā’’ti seso, anāpatti pakāsitāti sambandho, abhūtagāmaṃ, abījanti vā saññino bhūtagāmaṃ bījampi vikopentassa anāpatti pakāsitāti attho gahetabbo. Yathāha pāḷiyaṃ ‘‘bīje abījasaññī chindati vā…pe… anāpattī’’ti.

Asañcicca bhūtagāmaṃ vikopentassa anāpattīti yojanā. Evamuparipi yojetabbaṃ. Gacchantassa pādesu gahetvā vā ālambaṇakattarayaṭṭhiyā ghaṃsitvā vā tiṇādīsu chijjesupi ‘‘imaṃ chindissāmī’’ti amanasikatattā anāpattīti attho. Asatissāti aññavihitasatissa vā aññena kathayato vā pādaṅguṭṭhādīhi tiṇādīni chindantassa. Ca-kārena idha avuttaṃ ‘‘ajānantassā’’ti idaṃ samuccitaṃ. ‘‘Imaṃ bhūtagāma’’nti vā ‘‘imasmiṃ aggimhi patite imaṃ ḍayhatī’’ti vā ‘‘iminā idaṃ bhijjati chijjatī’’tiādiṃ vā ajānantassa anāpattīti attho.

1040.Idaṃcāti idaṃ bhūtagāmasikkhāpadañca. Tisamuṭṭhānanti kāyacittavācācittakāyavācācittavasena tisamuṭṭhānaṃ. Chedanādikiriyāya āpajjanato kriyaṃ. Ticittanti paṇṇattiṃ ajānitvā cetiyādīsu tiṇagahanādikaṃ karontassa akhīṇāsavassa kusalaṃ, khīṇāsavassa kiriyaṃ, phalapupphādilobhena vikopentānaṃ sekhaputhujjanānaṃ akusalanti ticittaṃ.

Bhūtagāmakathāvaṇṇanā.

1041. Aññavādavihesake kammasmiṃ saṅghena kateti yojanā, aññavādakavihesakāropanakamme ñattidutiyāya kammavācāya paccekaṃ saṅghena kateti attho. ‘‘Aññaṃ vadatīti aññavādakaṃ, aññenaññaṃ paṭicaraṇassetaṃ nāmaṃ. Vihesetīti vihesakaṃ, tuṇhībhūtassetaṃ nāma’’nti (pāci. aṭṭha. 98) vacanato saṅghamajjhe vatthunā, āpattiyā vā codanāya katāya taṃ avattukāmo hutvā ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno’’tiādinā (pāci. 94) padabhājanānukkamena pucchitaṃ ṭhapetvā aññassa avacanaṃ aññenaññaṃ paṭicaraṇaṃ, taṃ karonto aññavādako. Idha pana bhāvappadhānavasena kiriyā gahitā.

Tatheva codiyamāno hutvā pucchitaṃ avattukāmo hutvā āpattibhīrukatāya aññenaññaṃ paṭicaraṇaṃ akatvā saṅghaṃ vihesetuṃ tuṇhībhūto vihesako nāma. Etthāpi bhāvappadhānavasena kiriyāva gahetabbā. Idha pana tabbhāvāropanakammaṃ vuccatīti saṃkhepo. Puna tathā karontassāti punapi teneva pakārena aññavādakavihesakāni visuṃ visuṃ karontassa. Pācittiyadvayaṃ hotīti padabhājane ‘‘ropite aññavādake’’tiādinā (pāci. 100) nayena ca ‘‘ropite vihesake’’tiādinā (pāci. 100) nayena ca visuṃ visuṃ pācittiyassa vuttattā ekekasmiṃ vatthumhi ekekāya āpattiyā sambhavato pācittiyadvayaṃ hotīti gahetabbaṃ.

1042.Dhammeti ettha ‘‘kamme’’ti seso. Dhammakamme dhammakammasaññī, vematiko, adhammakammasaññīti tīsu vikappesu. Adhammeti etthāpi eseva nayo. Kamme aropiteti aññavādakakammāropane akate. Evaṃ vadantassāti ‘‘ko āpanno’’tiādīni vadantassa. Vadantassa cāti ettha cakārena kamme aropite evaṃ vihesantassa ca dukkaṭanti samuccinoti. Imasmiṃ pakkhe kamme aropiteti vihesakakālamāha.

1043.Āpannanti attanā āpannaṃ. Bhaṇḍanaṃ bhavissatīti saññissāti mayā imasmiṃ vutte saṅghassa bhaṇḍanakalahādayo hontīti saññāya tuṇhī bhavantassa. Gilānassāti vattuṃ asakkuṇeyyamukharogādiyuttassa.

1044.Kriyākriyanti aññenaññapaṭicaraṇaṃ kriyaṃ. Tuṇhībhāvo akriyaṃ.

Aññavādakakathāvaṇṇanā.

1045-6.Sammatassāti khandhakāgatasenāsanapaññāpakasammutiādīsu terasasu sammutīsu ekaṃ vā katipayā vā sabbā vā dātuṃ saṅghena ñattiṃ ṭhapetvā kammavācaṃ vatvā dinnasammutikassa. ‘‘Upasampannaṃ saṅghena sammata’’nti (pāci. 106) vacanato bhikkhunoti upasampannamāha, ayasaṃ kattukāmoti sambandho. Vadantoti ‘‘chandena itthannāmo senāsanaṃ paññāpeti, chandena bhattāni uddisatī’’tiādiṃ bhaṇanto. ‘‘Upasampanne’’ti idaṃ ‘‘ujjhāpetī’’ti kiriyamapekkhitvā kammani upayogabahuvacanaṃ. Ayañhettha attho – ujjhāpeti avaññāya olokāpeti, lāmakato vā cintāpeti, khīyatīti ‘‘chandena itthannāmo senāsanaṃ paññapetī’’tiādiṃ kathento pakāsetīti. Imasmiṃ pakkhe ‘‘upasampannāna’’nti vattabbe sāmiatthe upayogavasena ‘‘upasampanne’’ti vuttaṃ, upasampannānaṃ santike pakāsetīti attho.

‘‘Pācittiyadvayaṃ hotī’’ti idaṃ ‘‘ujjhāpanake khiyyanake pācittiya’’nti (pāci. 105) dvinnaṃ vatthūnaṃ ekato vuttattā idhāpi ekato vuttaṃ, visuṃ visuṃ pana gahetabbaṃ. Dhammeti ettha ‘‘kamme’’ti seso, upasampannassa sammatassa saṅghena dinnasammutikammaṃ sace dhammakammaṃ hotīti attho. Adhammeti etthāpi eseva nayo.

1047-8.Bhikkhunoti sammatassa bhikkhuno. Asammatassa bhikkhussa avaṇṇaṃ bhāsatoti yojanā. Yassa kassacīti ettha ‘‘santike’’ti seso, upasampannassa ca anupasampannassa ca yassa kassaci santiketi attho. Upasampannakāle sammataṃ pacchā sāmaṇerabhāvaṃ upagataṃ sandhāya ‘‘sammatassa sāmaṇerassā’’ti vuttaṃ. Avaṇṇaṃ vadatoti yojanā.

1049.Karontaṃ sammataṃ. Bhaṇatoti ujjhāpayato, khīyato. Attho pana vuttanayova. Ujjhāpanakhīyanakiriyāhi āpajjanato kriyaṃ. Yasmā ujjhāpanaṃ, khīyanañca musāvādavaseneva pavattaṃ, tasmā ‘‘ādikammikassa anāpattī’’ti pācittiyaṭṭhāne, dukkaṭaṭṭhāne ca iminā ca anāpattidassanatthaṃ vuttanti gahetabbaṃ. Evañca katvā ujjhāpentassa, khīyantassa ca ekakkhaṇe dve dve āpattiyo hontīti āpannaṃ.

Ujjhāpanakakathāvaṇṇanā.

1050. Saṅghassa mañcādinti sambandho. ‘‘Saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā’’ti pāḷiyaṃ dassitaṃ saṅghasantakaṃ mañcādiṃ. Ettha ca mañco nāma pāḷiyaṃ ‘‘cattāro mañcā masārako bundikābaddho kuḷīrapādako āhaccapādako’’ti (pāci. 111) ca dassito catubbidho mañco. Tattha masārako nāma mañcapāde vijjhitvā tattha aṭanisikhāhi āvuṇitvā katamañco. So idāni vattamāno vettamañco. Bundikābaddho nāma aṭanisīsesu bundikarantarato mañcapāde ḍaṃsāpetvā kato vettamañcapadaramañco daṭṭhabbo. Kuḷīrapādako nāma pādabunde assakhurādiākāraṃ dassetvā kakkaṭapādehi viya vaṅkapādehi yojitamañco. Āhaccapādako nāma aṭaniyo vijjhitvā aṭanichidde pādasīse sikhaṃ katvā taṃ pavesetvā aṭaniyā upari nikkhante pādasikhāmatthake tiriyaṃ vijjhitvā āṇiṃ pavesetvā katamañco.

Pīṭhaṃ nāma evameva kataṃ tannāmakameva catubbidhaṃ;

Bhisi nāma ‘‘pañca bhisiyo uṇṇabhisi coḷabhisi vākabhisi tiṇabhisi paṇṇabhisī’’ti gabbhavasena dassitā pañca bhisiyo. Tattha uṇṇā nāma manussalomaṃ ṭhapetvā avasesalomāni. Coḷā nāma pilotikā. Vākaṃ nāma makacivākādikaṃ. Tiṇaṃ nāma dabbatiṇādi. Paṇṇaṃ nāma tamālapaṇṇaṃ ṭhapetvā avasesapaṇṇaṃ.

Kocchanti pāḷiyaṃ ‘‘kocchaṃ nāma vākamayaṃ vā usīramayaṃ vā muñjamayaṃ vā pabbajamayaṃ vā anto saṃveṭhetvā baddhaṃ hotī’’ti (pāci. 111) dassitaṃ vākaṃ vā usīraṃ vā muñjatiṇaṃ vā eḷakalomāni vā pabbajatiṇaṃ vā ādāya ubhohi koṭīhi vitthataṃ katvā majjhe pīḷetvā saṅkucitvā taṃ bandhitvā sīhacammādīhi veṭhanabandhanāni paṭicchādetvā pādapuñchanī viya nisajjatthāya kataṃ āsananti vadanti. Yathāha aṭṭhakathāyaṃ ‘‘heṭṭhā ca upari ca vitthataṃ, majjhe saṃkhittaṃ, paṇavasaṇṭhānaṃ katvā baddhaṃ hoti, taṃ kira majjhe sīhabyagghacammaparikkhittampi karonti. Akappiyacammaṃ nāmettha natthī’’tiādi (pāci. aṭṭha. 111). Santharāpetvāti upasampannena vā anupasampannena vā santharāpetvā. Ettha vinicchayaṃ vakkhati. Santharitvāti sayaṃ santharitvā vā.

1051.Nevuddhareyyāti paññattaṭṭhānato uddharitvā na paṭisāmeyya. Na uddharāpeyya vāti aññena vā tathā na kārāpeyya. Tanti mañcādiṃ. Pakkamantoti ettha ‘‘yo bhikkhū’’ti labbhati, mañcādīnaṃ atthataṭṭhānato thāmamajjhimassa purisassa thāmappamāṇena hatthaṃ pasāretvā khittapāsāṇassa patanaṭṭhānaṃ atikkamma gacchantoti attho. Yathāha pāḷiyaṃ ‘‘majjhimassa purisassa leḍḍupātaṃ atikkamantassā’’ti.

1052.Vassike caturo māseti antovassaṃ cātumāse. Sace devo na vassatīti ettha ‘‘katthaci janapade’’ti seso. Teneva ‘‘sace’’ti sāsaṅkamāha. ‘‘Yesu janapadesu vassakāle na vassati, tesupi cattāro māse nikkhipituṃ na vaṭṭatiyevā’’ti (pāci. aṭṭha. 110) aṭṭhakathāyaṃ vuttaṃ. Tathā cāpīti te cattāro māse avassantepi.

1053.Yatthāti yasmiṃ laṅkādīpasadise dese. Yattha aparepi hemante cattāro māse devo vassati, tattha aṭṭha māse ajjhokāse mañcādiṃ ṭhapetuṃ na vaṭṭatīti yojanā. Gimhāne pana cattāro māse bahi ṭhapetuṃ vaṭṭatīti byatirekato dasseti.

1054.Nivāsasminti rukkhe kulāvakaṃ katvā nirantaravāse sati. Yathāha aṭṭhakathāyaṃ ‘‘yasmiṃ pana dhuvanivāsena kulāvake katvā vasantī’’ti (pāci. aṭṭha. 110). Kadācipīti anovassakālepi.

1055-6. Saṅghikaṃ yaṃ kiñci mañcādīti yojanā. Santhataṃ yadīti anāṇattena yadi atthataṃ, paññattanti vuttaṃ hoti. Yattha katthaci ṭhāneti rukkhamūlamaṇḍapaabbhokāsādimhi yattha katthaci ṭhāne. Yena kenacīti saddhivihārikena vā antevāsikena vā aññena vā. Bhikkhunāti upasampannena. Soti yassatthāya paññattaṃ, so bhikkhu.

1057.Tanti taṃ saṅghikaṃ vettamañcādiṃ. Santharāpita-saddo kattusādhano, santharituṃ niyojakasseva bhikkhunoti attho.

1058.Bhikkhunāti ettha ‘‘āṇāpako’’ti vakkhamānattā āṇattena bhikkhunā upasampannenāti labbhati. Tassevāti āṇattiyā āsanapaññāpakassa tasseva bhikkhuno. ‘‘Nisīdatī’’ti vacanassa upalakkhaṇattā āgantvā thavikaṃ vā cīvaraṃ vā yaṃ kiñcideva ṭhapeti, ‘‘mayhameva bhāro’’ti vā vadati, paññāpako muccatīti gahetabbo.

1059-60.Anāpucchāti ettha ‘‘yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññatī’’ti (pāci. aṭṭha. 113) aṭṭhakathāya vuttasarūpaṃ yaṃ kañci anāpucchāti attho. ‘‘Bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hotī’’ti (pāci. aṭṭha. 113) vuttattā alajjiṃ āpucchitvā gantuṃ na vaṭṭatīti vadanti. ‘‘Mayaṃ gamissāmā’’ti vatvā anumatigahaṇaṃ āpucchanaṃ nāma, taṃ anāpattiyā kathaṃ aṅgaṃ hotīti ce? Gamanassa anumatiyā laddhattā. ‘‘Kappaṃ labhitvā gantabba’’nti vacanato anumatidāyakena vattāvattaṃ sampaṭicchitaṃ viya hotīti laddhakappattā evaṃ gacchati ce, vaṭṭati. Aniyyātetvāti niyyātanaṃ akatvā vattāvattaṃ appaṭiyādetvā, asampaṭicchāpetvāti vuttaṃ hoti. Vāreti padavāre.

1062.Tasmā ṭhānāti attanā ṭhatvā āṇāpitabhojanasālato. Yathāha aṭṭhakathāyaṃ ‘‘bhojanasālato nikkhamitvā aññattha gacchatī’’ti (pāci. aṭṭha. 111).

1063. Saṅghike saṅghikasaññivematikapuggalikasaññīnaṃ vasena tikapācittiyaṃ. Tikātītenāti akusalamūlattikādito savāsanasamucchedappahānavasena atikkantena. Tikadukkaṭanti ‘‘puggalike saṅghikasaññī, vematiko, puggalikasaññī aññassa puggalike āpatti dukkaṭassā’’ti (pāci. 112) vacanato dukkaṭattayaṃ hoti.

1064-5.Cimilikaṃ nāma parikammakatāya bhūmiyā chavirakkhanatthaṃ attharitabbapilotikaṃ. Taṭṭikā nāma tālapaṇṇādīhi katataṭṭikā. Cammaṃ sīhacammādi. Senāsanaparikkhāre akappiyacammaṃ nāma natthi. Yathāha ‘‘aṭṭhakathāsu hi senāsanaparibhoge paṭikkhittacammaṃ nāma na dissati, tasmā sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabbo’’ti (pāci. aṭṭha. 112). Imassa ca aṭṭhakathāpāṭhassa sāratthadīpaniyā (sārattha. ṭī. pācittiya 3.112) evaṃ attho vaṇṇito –

‘‘Sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabbo’’ti iminā ‘‘na bhikkhave mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti evaṃ vuttāya khandhakapāḷiyā adhippāyaṃ vibhāveti. Idaṃ vuttaṃ hoti – ‘‘antopi mañce paññattāni honti, bahipi mañce paññattāni hontī’’ti (mahāva. 255) imasmiṃ vatthusmiṃ sikkhāpadassa paññattattā mañcapīṭhesu attharitvā paribhogoyeva paṭikkhitto, bhūmattharaṇavasena paribhogo pana appaṭikkhittoti. Yadi evaṃ ‘‘pariharaṇeyeva paṭikkhepo’’ti idaṃ kasmā vuttanti? Yathā ‘‘anujānāmi bhikkhave sabbaṃ pāsādaparibhoga’’nti (cūḷava. 320) vacanato puggalikepi senāsane senāsanaparibhogavasena niyamitaṃ suvaṇṇaghaṭādikaṃ paribhuñjituṃ vaṭṭamānampi kevalaṃ attano santakaṃ katvā paribhuñjituṃ na vaṭṭati, evamidaṃ bhūmattharaṇavasena paribhuñjiyamānampi attano santakaṃ katvā taṃ taṃ vihāraṃ haritvā paribhuñjituṃ na vaṭṭatīti dassanatthaṃ ‘‘pariharaṇeyeva paṭikkhepo veditabbo’’ti vuttanti.

‘‘Phalaka’’nti iminā pāṭhāgataṃ phalakapīṭhameva dassitaṃ. Yathāha aṭṭhakathāyaṃ ‘‘phalakapīṭhaṃ nāma phalakamayaṃ pīṭha’’nti (pāci. aṭṭha. 112). Pādapuñchaninti kadalivākādīhi kataṃ pādapuñchanikaṃ. Bhūmattharaṇaṃ nāma cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā kaṭasārakādivikati. Uttarattharaṇaṃ nāma saṅghikamañcapīṭhādīnaṃ upari attharitabbapaccattharaṇaṃ.

Pattādhārakanti pattavalayādhārakaṃ. Taṃ yathāvuttaparikkhāraṃ. Gacchatoti leḍḍupātaṃ atikkamma gacchato. Sace pana dāyakehi dānakāleyeva sahassagghanakampi kambalaṃ ‘‘pādapuñchaniṃ katvā paribhuñjathā’’ti dinnaṃ, tatheva paribhuñjituṃ vaṭṭati. Tasmā imaṃ mañcapīṭhādisenāsanampi ‘‘abbhokāsepi yathāsukhaṃ paribhuñjathā’’ti dāyakehi dinnaṃ ce, sabbasmimpi kāle abbhokāse nikkhipituṃ vaṭṭatīti vadanti.

1066. Āraññakenāpi sace gantabbaṃ hoti, anovassake nosati mañcapīṭhādiṃ rukkhasmiṃ laggetvā yathāsukhaṃ gantabbanti yojanā.

1067.Upacikādīhīti ettha ādi-saddena mūsikā gahitā. Na lujjatīti na nassati. Taṃ sabbanti mañcādikaṃ sakalaṃ.

1068.Attano santaketi attano puggalike mañcādivisaye. Ruddheti vuḍḍhabhikkhunā vā issarādīhi vā yakkhasīhādīhi vā mañcādike ruddhe ajjhāvutthe, abhibhavitvā gahiteti attho . Āpadāsupīti brahmacariyantarāyādīsu ca santesu. Gacchato bhikkhuno anāpattīti yojanā.

1069. Kāyavācato, kāyavācācittato ca samuṭṭhānaṃ kathinasamuṭṭhānaṃ nāma. Paññattiṃ ajānitvā sayaṃ anuddharantassa kāyena hoti, anāpucchantassa vācāya hoti, paññattiṃ jānitvā evaṃ akarontassa sacittakena teneva dvayena samuṭṭhātīti veditabbaṃ. Leḍḍupātātikkamo kriyaṃ. Mañcādīnaṃ anuddharaṇādi akriyaṃ.

Paṭhamasenāsanakathāvaṇṇanā.

1070-3.Bhisīti paṭhamasikkhāpade vuttapañcappakārā imissā aṭṭhakathāya ‘‘mañcakabhisi vā pīṭhakabhisi vā’’ti (pāci. aṭṭha. 116) evaṃ dassitabhisi ca. Paccattharaṇaṃ nāma pāvāro kojavo vā. ‘‘Ettakameva vuttanti aṭṭhakathāsu vuttaṃ. ‘Idañca aṭṭhakathāsu tathāvuttabhāvadassanatthaṃ vuttaṃ, aññampi tādisaṃ mañcapīṭhesu attharitabbaṃ paccattharaṇamevā’ti tīsupi gaṇṭhipadesu vutta’’nti (sārattha. aṭṭha. pācittiya 3.116) sāratthadīpaniyā likhitaṃ. Nisīdananti nisīdanacīvaraṃ.

Tiṇasanthāro erakādīni tiṇāni dvīsu tīsu ṭhānesu gopetvā katasanthāro. Paṇṇasanthāro nāma nāḷikerādipaṇṇe tatheva gopetvā katasanthāro. Sayanti etthāti seyyā. ‘‘Sabbacchannaparicchanne’’ti idaṃ sahaseyyakathāya vuttatthameva.

Dasavidhaṃ seyyanti dasavidhāsu seyyāsu aññataranti vuttaṃ hoti. Santharitvāpi vāti ettha pi-saddo sampiṇḍanattho, so santharāpetvāpīti imaṃ sampiṇḍeti. -saddaṃ ‘‘sayaṃ anuddharitvā’’ti ettha ‘‘anuddharitvā vā’’ti yojetvā ‘‘anuddharāpetvā vā’’ti ayaṃ vikappo saṅgayhati. Taṃ seyyaṃ.

Ārāmassūpacāranti ‘‘aparikkhittassa upacāro nāma senāsanato dve leḍḍupātā’’ti aṭṭhakathāyaṃ vuttaṃ upacāramāha. Assāti vihārassa parikkhittassa.

1074.Ubhayesanti senāsanaseyyānaṃ. Antogabbhe santharitvā gacchatoti sambandho.

1075.Upacāre vihārassāti ettha vihāro nāma antogabbhādisabbaparicchannaguttasenāsanaṃ. Yathāha aṭṭhakathāyaṃ ‘‘vihāroti antogabbho vā aññaṃ vā sabbaparicchannaṃ guttasenāsanaṃ veditabba’’nti (pāci. aṭṭha. 117). Tattha upacāro nāma taṃsamīpaṃ ṭhānaṃ. Yathāha ‘‘upacāreti tassa bahi āsanne okāse’’ti. Maṇḍapo nāma paricchannāparicchannasannipātamaṇḍapo. Yathāha ‘‘maṇḍape vāti aparicchanne paricchanne vāpi bahūnaṃ sannipātamaṇḍape’’ti. Ādi-saddena upaṭṭhānasālārukkhamūlāni saṅgahitāni. Upaṭṭhānasālā nāma aguttā bhojanasālā. Yathāha ‘‘upaṭṭhānasālāyaṃ vāti bhojanasālāyaṃ vā’’ti (pāci. aṭṭha. 117). Aguttatā ca ‘‘ṭhānassa aguttatāyā’’ti (pāci. aṭṭha. 117) aṭṭhakathāvacanato veditabbāti.

1076.Tikapācittiyaṃ vuttanti ‘‘saṅghike saṅghikasaññī, vematiko, puggalikasaññī’’ti vārattaye pācittiyattayaṃ vuttaṃ. Dasavatthūsu bhavaṃ tadantogadhattāti dasavatthukaṃ, dasannaṃ vā vatthu dasavatthu, taṃyeva dasavatthukanti bhisiādikaṃ aññataraṃ seyyābhaṇḍaṃ. Tassāti santhārakassa. ‘‘Puggalike saṅghikasaññī, vematiko, puggalikasaññī aññassa puggalike āpatti dukkaṭassā’’ti (pāci. 117) tikadukkaṭaṃ dīpitaṃ.

1077.Uddharitvāti atthataseyyaṃ yathā upacikāhi na khajjati, tathā paṭisāmetvā, ‘‘gacchato’’ti iminā sambandho. Aññena vuddhabhikkhuissarādinā. Palibuddheti senāsane paribuddhe nivārite.

1078.Sāpekkhova ca gantvāti ‘‘ajjeva gantvā idaṃ paṭisāmessāmī’’ti apekkhāsahitova gāmantarādiṃ gantvā. Yathāha ‘‘ajjeva āgantvā paṭijaggissāmī’ti evaṃ sāpekkho nadīpāraṃ vā gāmantaraṃ vā gantvā’’ti (pāci. aṭṭha. 118). Tattha ṭhatvāti gataṭṭhāne ṭhatvā, tato bahi gacchāmīti citte uppanneti vuttaṃ hoti. Yathāha ‘‘yatthassa gamanacittaṃ uppannaṃ, tattheva ṭhito’’ti (pāci. aṭṭha. 118). Taṃ pucchatīti sambandho. Taṃ seyyaṃ kañci pesetvā āpucchatīti vuttaṃ hoti. Yathāha ‘‘kañci pesetvā āpucchatī’’ti (pāci. aṭṭha. 118). Ettha ca purimasikkhāpade mañcādīnaṃ paññattaṭṭhānato antovihāre vā hotu bahi vā, leḍḍupātātikkamena, idha upacārātikkamena pācittiyanti ayaṃ viseso veditabbo.

Abbhokāsamhi mañcādiṃ, vihāre seyyamattakaṃ;

Hitvā vajantassa doso, leḍḍupātūpacāratoti.

Dutiyasenāsanakathāvaṇṇanā.

1079.Yo bhikkhu saṅghikāvāse pubbupagataṃ bhikkhuṃ jānaṃ anupakhajja seyyaṃ kappeyya ce, assa bhikkhuno pācittiyaṃ siyāti yojanā. Pubbupagato nāma vassaggena pāpetvā dinnaṃ senāsanaṃ gahetvā vasanto. Jānanti ‘‘anuṭṭhāpanīyo aya’’nti jānanto. Anuṭṭhāpanīyā nāma vuddhādayo. Yathāha padabhājane ‘‘jānāti nāma vuḍḍhoti, gilānoti, saṅghena dinnoti jānātī’’ti (pāci. 121). Anupakhajjāti anupavisitvā, tassa paṭhamaṃ paññattaṃ mañcādīnaṃ āsannataraṃ vakkhamānalakkhaṇaṃ upacāraṃ pavisitvāti attho. Seyyaṃ kappeyyāti dasavidhāsu seyyāsu aññataraṃ attharitvā sayanaṃ kareyya, nipajjeyyāti vuttaṃ hoti. Vakkhati ca ‘‘dasasvaññataraṃ seyya’’ntiādi. ‘‘Nisajjaṃ vā’’ti seso. Yathāha padabhājane ‘‘abhinisīdati vā abhinipajjati vā’’ti.

1080-2. Uddiṭṭhamatthaṃ niddisitukāmo paṭhamaṃ ‘‘anupakhajjaseyyaṃ kappeyyā’’ti ettha vinicchayaṃ dassetumāha ‘‘pādadhovanapāsāṇā…pe… dukkaṭa’’nti. Senāsanaṃ pavisantassa bhikkhuno pādadhovanapāsāṇā yāva taṃ mañcaṃ vā pīṭhaṃ vā nikkhamantassa pana mañcapīṭhato yāva passāvaṭṭhānaṃ, etthantare tu yaṃ ṭhānaṃ, idameva upacāroti vuccatīti yojanā. Tattha upacāreti yojanā. Bādhetukāmassāti ‘‘yassa sambādho bhavissati, so pakkamissatī’’ti evaṃ uppannacittassa. Sayanti etthāti viggaho.

1983. ‘‘Pācittiyassā’’ti uddesato vuttaṃ niddisitumāha ‘‘nisīdantassā’’tiādi. Tatthāti tathā anupakhajja atthatāya seyyāya. ‘‘Pācittiyadvaya’’nti idaṃ ‘‘dvepi karontassā’’ti imaṃ pacchimavikappaṃ sandhāya vuttaṃ. Purimavikappadvaye pana ‘‘nisīdantassa vā pācittiyaṃ, nipajjantassa vā pācittiya’’nti vattabbaṃ. Imasmiṃ vikappattaye paccekaṃ ‘‘tikapācittiyaṃ tikadukkaṭa’’nti ubhayassāpi vattabbatā aṭṭhakathāyaṃ vuttā. Kathaṃ? Saṅghike saṅghikasaññī, vematiko, puggalikasaññī nisajjaṃ kappeti, pācittiyanti nisajjāya tikapācittiyaṃ, evaṃ seyyāya tikapācittiyaṃ, ubhayattha tikapācittiyadvayanti evaṃ vikappadvaye dvādasa pācittiyāni. Puggalike saṅghikasaññī, vematiko, puggalikasaññī aññassa puggalike nisajjaṃ kappeti, dukkaṭanti nisajjāya tikadukkaṭaṃ, evaṃ seyyāya tikadukkaṭaṃ, ubhayattha tikadukkaṭadvayanti dvādasa dukkaṭāni ca veditabbāni.

1084.Karontassāti ettha ‘‘nisīdanādi’’nti pakaraṇato labbhati. Tikapācittiyaṃ vuttanti ‘‘saṅghike saṅghikasaññī, vematiko, puggalikasaññī’’ti vikappattaye tikapācittiyaṃ pāḷiyaṃ (pāci. 122) vuttaṃ. Evaṃ puggalikepi tikadukkaṭaṃ vuttaṃ. Tenāha ‘‘puggale tikadukkaṭa’’nti. Iminā yathāvuttapācittiyadukkaṭāni sāmaññena tike pakkhipitvā evaṃ vuttānīti veditabbaṃ.

1085-6.‘‘Vuttūpacāra’’ntiādigāthādvaye vihārassa vuttūpacāraṃ muñcitvā upacāre vā abbhokāsepi vā santharatopi vā santharāpayatopi vā tattha nisīdato vā dukkaṭaṃ vuttaṃ. Tattha sabbattheva tassa nivāso vāritoti yojanā. Tattha vihārassāti yathāvuttasenāsanassa. Upacāreti avidūre. Abbhokāseti tassa senāsanassa naccāsanne aṅgaṇappadese.

Nisīdato vāti ggahaṇena nipajjato vā dvepi karontassa vāti saṅgaṇhāti. Yathāha pāḷiyaṃ ‘‘abhinisīdati vā abhinipajjati vā, āpatti dukkaṭassā’’ti (pāci. 122). Tatthāti tasmiṃ pubbūpagatassa patte senāsane. Sabbatthevāti yathāvuttūpacārato anto ca bahi ca antamaso ajjhokāsepīti sabbattheva. Tassāti anattamanassa anupakhajja seyyaṃ kappayato tassa visabhāgapuggalassa. Nivāso vārito paraviheṭhakena sahavāsassa mahānatthakarattāti adhippāyo. Yathāha aṭṭhakathāyaṃ ‘‘evarūpena hi visabhāgapuggalena ekavihāre vā ekaṅgaṇe vā vasantena attho natthi, tasmā sabbatthevassa nivāso vārito’’ti (pāci. aṭṭha. 122).

1087. ‘‘Sītādiupapīḷitassā’’ti padacchedo, sītādīhi upapīḷitassa bādhitassāti attho. Ādi-saddena ‘‘uṇhena vā’’tiādikaṃ saṅgaṇhāti. Yathāha ‘‘sītena vā uṇhena vā pīḷito pavisatī’’ti. Ettha āpadā nāma bahi sayantassa jīvitabrahmacariyantarāyāpajjanaṃ.

1088.Idaṃ sikkhāpadaṃ dukkhavedanaṃ hotīti yojanā.

Anupakhajjakathāvaṇṇanā.

1089.Nikkaḍḍheyyāti nīhareyya. Nikkaḍḍhāpeyya vāti nīharāpeyya vā.

1990. Bahū bhūmiyo vālikātalasaṅkhātā yassa so bahubhūmo, pāsādo. Samāsantavidhivasena ‘‘bahubhūmo’’ti vuccati.

1091.Ṭhapetvā ṭhapetvāti tasmiṃ tasmiṃ ṭhāne gatinivattiṃ katvā katvā.

1092.Ayaṃ nayoti ‘‘nikkhamā’ti ekavacanena gacchante anekepi dvārakoṭṭhake atikkante āṇāpakassa ekāva āpatti hoti, ṭhitaṭṭhānato ṭhatvā ṭhatvā nīharantassa dvārakoṭṭhagaṇanāya hotī’’ti ayaṃ nayo. Āṇattiyā khaṇeyevāti ‘‘imaṃ nikkaḍḍhāhī’’ti āṇattikkhaṇeyeva.

1093.Ekāvāti ettha ‘‘pācitti hotī’’ti vattabbo. Bahukāni ceti ettha ‘‘dvārānī’’ti vattabbaṃ, atikkāmetīti sambandho. ‘‘Ettake dvārakoṭṭhake atikkamāpetvā nikkaḍḍhāhī’’ti ca ‘‘yāva pariyantadvārakoṭṭhakā nikkaḍḍhāhī’’ti ca ‘‘bahū dvārakoṭṭhake atikkāmetvā nikkaḍḍhāhī’’ti ca āṇattattā bahū dvārakoṭṭhake atikkāmetvā sace nikkaḍḍhatīti attho. Yathāha aṭṭhakathāyaṃ ‘‘sace pana ettakāni dvārāni nikkaḍḍhāhī’ti vā ‘yāva mahādvāraṃ, tāva nikkaḍḍhāhī’ti vā evaṃ niyametvā āṇatto hoti, dvāragaṇanāya pācittiyānī’’ti (pāci. aṭṭha. 126). Bahūni pācittiyāni hontīti yojanā.

1094.Upaṭṭhānasālādīti ettha nissakkatthe paccattavacanato upaṭṭhānasālāditoti attho gahetabbo. ‘‘Upacārato’’ti iminā samānādhikaraṇattā vihārassa upaṭṭhānasālādito upacāratoti vuttaṃ hoti. Yathāha gaṇṭhipade ‘‘upacāro nāma upaṭṭhānasālādimattamevā’’ti. Kāyenapi vācāyapi tathā nikkaḍḍhane ca dukkaṭanti vakkhamānena saha yojanā. Tassāti upasampannassa. Ādi-saddena maṇḍapādayo gahitā. Yathāha ‘‘vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassā’’ti (pāci. 127). ‘‘Vācāyā’’ti iminā ‘‘nikkhamā’’ti ca ‘‘imaṃ nikkaḍḍhāhī’’ti āṇāpanañca gahitaṃ. ‘‘Tathā’’ti iminā ekena payogena ekāpatti, nānāpayogesu payogagaṇanāya, dvāragaṇanāya vā hotīti vuttameva pakāraṃ upasaṃharati.

1095. ‘‘Tathā’’ti idaṃ ‘‘itaraṃ nikkaḍḍhantassa dukkaṭa’’nti imināpi yojetabbaṃ. Yathā vihārūpacārato upaṭṭhānasālādito upasampannaṃ nikkaḍḍhantassa, nikkaḍḍhāpentassa ca dukkaṭaṃ hoti, tathā anupasampannassa vihārato ca vihārūpacārato ca nikkaḍḍhanādiṃ karontassa bhikkhuno dukkaṭaṃ hotīti attho. Tathā vihārassūpacārā vā vihārā vā sabbesampi parikkhāraṃ nikkaḍḍhantassa dukkaṭanti yojanā. Sabbesanti upasampannānupasampannānaṃ. Parikkhāranti antamaso rajanachallipi saṅgayhati. Yathāha aṭṭhakathāyaṃ ‘‘antamaso rajanachallimpī’’ti (pāci. aṭṭha. 126).

1096.‘‘Asambaddhesū’’ti iminā byatirekato asithilabaddhesu parikkhāresu ekissāyeva āpattiyā sambhavaṃ dasseti. Yathāha aṭṭhakathāyaṃ ‘‘gāḷhaṃ bandhitvā ṭhapitesu pana ekāva āpattī’ti mahāpaccariyaṃ vutta’’nti (pāci. aṭṭha. 126). Sithilabandhanaṃ pana sammā bandhanaṃ na hotīti asambaddhavacanena gahitanti daṭṭhabbaṃ. Assa bhikkhussa vatthūnaṃ gaṇanāya dukkaṭaṃ paridīpayeti yojanā, parikkhāraṃ nīharantassa, nīharāpentassa ca assa bhikkhunoti vuttaṃ hoti.

1097-8.Antevāsinti ca saddhivihārikanti ca ettha ‘‘asammāvattanta’’nti seso. Yathāha anāpattivāre ‘‘antevāsikaṃ vā saddhivihārikaṃ vā na sammā vattantaṃ nikkaḍḍhatī’’tiādi (pāci. 128). Nikkaḍḍhantassāti ettha ‘‘nikkaḍḍhāpentassā’’ti seso. Asammāvattantaṃ antevāsiṃ vā alajjiṃ vā tathā asammāvattantaṃ saddhivihārikaṃ vā ummattakaṃ vā tesaṃ antevāsiādīnaṃ parikkhāraṃ vā attano vasanaṭṭhānā vā tathā vissāsikassa vasanaṭṭhānā vā nikkaḍḍhantassa, nikkaḍḍhāpentassa vā upasampannaṃ vā anupasampannaṃ vā saṅghikavihārā nikkaḍḍhantassa sayaṃ ummattakassa vā anāpatti pakāsitāti yojanā.

Aṭṭhakathāyaṃ ‘‘alajjīādayo pana attano vasanaṭṭhānatoyeva nikkaḍḍhitabbā’’ti (pāci. aṭṭha. 128) vuttaṃ, pāḷiyañca ‘‘attano puggalike anāpattī’’ti (pāci. 127) vuttaṃ, ‘‘attano vissāsikassa vasanaṭṭhānā’’ti idaṃ kasmā vuttanti ce? Imasseva pāṭhassa anulomato vuttaṃ. Antevāsikantiādīsu paṭhamaṃ asammāvattanādibhāvena ‘‘nikkaḍḍhissāmī’’ti cintetvā nikkaḍḍhantassa cittalahuparivattitāya kope uppannepi anāpatti.

1099.‘‘Tathā’’ti iminā ‘‘nikkaḍḍhantassā’’ti ca tattheva sesaṃ ‘‘nikkaḍḍhāpentassā’’ti (pāci. aṭṭha. 126) ca ‘‘tassa parikkhāraṃ vā’’ti ca yathāvuttaṃ upasaṃharati. ‘‘Saṅghārāmāpi sabbasmā’’ti idaṃ kalahakārakeneva yojetabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘bhaṇḍanakārakakalahakārakameva sakalasaṅghārāmato nikkaḍḍhituṃ labhati. So hi pakkhaṃ labhitvā saṅghampi bhindeyyā’’ti (pāci. aṭṭha. 128). Idaṃ tūti ettha visesatthajotakena tu-saddena vuttavisesanaṃ vinā avasesavinicchayo anantarasadisoyevāti dīpeti. Tisamuṭṭhānaṃ kāyacittavācācittakāyavācācittato samuṭṭhānatoti.

Nikkaḍḍhanakathāvaṇṇanā.

1100-1.Majjhimāsīsaghaṭṭāyāti sīsaṃ na ghaṭṭetīti asīsaghaṭṭā, majjhimassa asīsaghaṭṭā majjhimāsīsaghaṭṭā, tāya, pamāṇamajjhimassa purisassa sīsāghaṭṭanappamāṇubbedhaheṭṭhimatalāyāti attho. Vehāsakuṭiyāti padarādīhi upari acchannatalāya dvibhūmikādibhedāya kuṭiyā. Uparīti matthake, akatapadarādiattharaṇāya tulāmattayuttāya uparimataleti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘yāhi kāhici upari acchannatalā dvibhūmikakuṭi vā tibhūmikādikuṭi vā ‘vehāsakuṭī’ti vuccati, idha pana asīsaghaṭṭā adhippetā’’ti (pāci. aṭṭha. 131). Āhaccapādakemañceti ‘‘āhaccapādako nāma mañco aṅge vijjhitvā ṭhito hotī’’ti pāḷiyaṃ dassite aṭanisīsāni vijjhitvā pādasikhaṃ āvuṇitvā uparisikhāya anākoṭitaāṇimhi ṭhitamañceti attho. Āhaccapādake pīṭheti sambandho. Yathāha pāḷiyaṃ ‘‘āhaccapādakaṃ nāma pīṭhaṃ aṅge vijjhitvā ṭhitaṃ hotī’’ti (pāci. 131). Soyevattho.

Tasmiṃ āhaccapādake mañce vā pīṭhe vā nisīdantassa vā nipajjantassa vā tassa bhikkhuno payogagaṇanāya pācittiyo siyunti yojanā.

1102-3. Saṅghike saṅghikasaññivematikapuggalikasaññīnaṃ vasena tikapācittiyaṃ. Puggaleti puggalike vihāre. Vehāsakuṭiyā…pe… gaṇanāyeva tassa tikadukkaṭanti yojanā. Puggalike saṅghikasaññivematikaaññapuggalikasaññīnaṃ vasena tikadukkaṭaṃ.

Heṭṭhā aparibhoge vāti dārusambhārādīnaṃ vasena heṭṭhimatale avalañje vā. Sīsaghaṭṭāya vāti sīsaghaṭṭanappamāṇatalāya kuṭiyā vā. Avehāsavihāre vāti avehāsakuṭiyā bhūmiyaṃ katapaṇṇasālādīsu. Etthāpi ‘‘vissāsikavihāre’’ti idaṃ ‘‘attano puggalike anāpattī’’ti (pāci. 132) imassa anulomanato vuttaṃ.

1104.Yattha paṭāṇi vā dinnāti yasmiṃ mañce pādasīsānaṃ upari aṭanimatthakato tiriyaṃ āṇi pavesitā hoti, tattha abhinisīdato, abhinipajjato vā na dosoti yojanā. Tatthāti pubbe vuttaapavesitapaṭāṇimhi mañce vā pīṭhe vā. ‘‘Ṭhatvā’’ti iminā nipajjanaṃ nivatteti. Lagetīti uparibaddhaaṅkusasikkādīsu yaṃ kiñci parikkhāraṃ lageti. Idaṃ sikkhāpadaṃ samuṭṭhānato eḷakalomena sikkhāpadena samaṃ matanti yojanā.

Vehāsakuṭikathāvaṇṇanā.

1105.Yāva dvārassa kosamhāti ettha ‘‘mahallakassa vihārassā’’ti seso, ‘‘mahallako nāma vihāro sassāmiko vuccatī’’ti (pāci. 136) pāḷiyaṃ vuttattā kārāpetānaṃ dāyakānaṃ sambhavato mahallakassa ‘‘vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā’’ti dassitabhedassa vihārassa dvārakosasaṅkhātapiṭṭhasaṅghāṭassa ‘‘samantā hatthapāsā’’ti (pāci. 136) pāḷiyaṃ vuttadvārakavāṭaputhulappamāṇadvārabāhasamīpaṃ avadhiṃ katvāti attho. Yathāha aṭṭhakathāyaṃ ‘‘dvārakoso nāma piṭṭhasaṅghāṭassa samantā kavāṭavitthārappamāṇo okāso’’ti (pāci. aṭṭha. 135).

Aggaḷaṭṭhapanāyāti ettha aggaḷasahacariyena taṃsahitadvārakavāṭena yuttadvārabāhānameva vuttattā dvārabāhānaṃ niccalatthāyāti attho. Yathāha aṭṭhakathāyaṃ ‘‘sakavāṭassa dvārabandhassa niccalabhāvatthāyāti attho’’ti (pāci. aṭṭha. 135). Limpitabbanti ettha ‘‘punappuna’’nti seso. Yathāha aṭṭhakathāyaṃ ‘‘punappunaṃ limpitabbo vā lepāpetabbo vā’’ti (pāci. aṭṭha. 135). Tiṇamattikānaṃ upari punappunaṃ mattikālepo kātabboti attho.

1106-7. Yo ñeyyo, ayaṃ nayoti sambandho, ‘‘punappunaṃ limpitabbaṃ vā lepāpetabbameva vā’’ti yo vutto, ayaṃ nayo veditabboti attho. Ālokaṃ sandheti pidhetīti ālokasandhi, vātapānakavāṭānametaṃ adhivacanaṃ. Yathāha ‘‘ālokasandhīti vātapānakavāṭakā vuccantī’’ti (pāci. aṭṭha. 135). Ettha kavāṭassa sāmantā kavāṭadvāraphalakavitthārappamāṇaṃ lepaṭṭhānaṃ. Yathāha ‘‘sabbadisāsu kavāṭavitthārappamāṇo okāso’’ti (pāci. aṭṭha. 135).

Etthāyamadhippāyo – vātapānakavāṭassa sāmantā dvāraphalakavitthārappamāṇe ṭhāne tiṇṇaṃ mattikānaṃ uparipi yattakaṃ bahalaṃ icchati, tattake ṭhāne ālokasandhi parikammatthāya limpitabbo vā lepāpetabbo vāti. ‘‘Punappunaṃ chādāpesi punappunaṃ lepāpesī’’ti (pāci. 134) imasmiṃ vatthusmiṃ uppannadosena sikkhāpadassa paññattattā lepaṃ anujānantena ca dvārabandhanassa sāmantā aḍḍhateyyahatthappamāṇeyeva padese punappunaṃ lepassa anuññātattā tato aññattha punappunaṃ limpentassa vā limpāpentassa vā bhittiyaṃ mattikāhi kattabbakiccaṃ niṭṭhāpetvā puna catutthalepe dinne pācittiyena bhavitabbanti vadanti. Gaṇṭhipadesu pana tīsupi punappunaṃ lepadānassa vuttappamāṇato aññattha paṭikkhittamattaṃ ṭhapetvā pācittiyassa avuttattā dukkaṭaṃ anurūpanti vuttaṃ.

Chadanassāti padabhājane vuttānaṃ iṭṭhakāsilāsudhātiṇapaṇṇacchadanānaṃ aññatarassa. Dvattipariyāyanti ettha aṭṭhakathāyaṃ ‘‘pariyāyenāti parikkhepena, evaṃ chadanaṃ pana tiṇapaṇṇehi labbhatī’’ti (pāci. aṭṭha. 136) vuttattā pariyāyanti tiṇehi vā paṇṇehi vā parikkhipitvā chadanameva gahetabbaṃ. Iṭṭhakāya vā silāya vā sudhāya vā chadane labbhamānaṃ maggena chadanaṃ pana upalakkhaṇavasena labbhati. Dvattipariyāyena chadanañca ‘‘sabbampi cetaṃ chadanaṃ chadanūpari veditabba’’nti (pāci. aṭṭha. 136) aṭṭhakathāvacanato uparūpari chadanavasena veditabbaṃ. Haritaṃ nāma pubbaṇṇādi. Yathāha aṭṭhakathāyaṃ ‘‘haritanti cettha sattadhaññabhedaṃ pubbaṇṇaṃ, muggamāsatilakulatthaalābukumbhaṇḍādibhedañca aparaṇṇaṃ adhippeta’’nti (pāci. aṭṭha. 135). Imesu aññatarassābhāvena aharitaṃ nāma.

Adhiṭṭheyyanti vidhātabbaṃ. Tato uddhanti tīhi pariyāyehi vā tīhi maggehi vā uddhaṃ. Yathāha aṭṭhakathāyaṃ ‘‘tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā uparī’’ti (pāci. aṭṭha. 136). Pācittiyaṃ hotīti vakkhamānadūratāya yutte aharitaṭṭhāne ṭhatvā saṃvidahitvā tikkhattuṃ chādāpetvā tatiyavāre ‘‘evaṃ karohī’’ti āṇāpetvā pakkamitabbaṃ. Apakkamantena tuṇhībhūtena ṭhātabbaṃ, tato uttari catutthavāre chadanatthaṃ vidahantassa iṭṭhakādigaṇanāya, tiṇesu tiṇagaṇanāya, paṇṇesu paṇṇagaṇanāya pācittiyanti vuttaṃ hoti. Yathāha pāḷiyaṃ ‘‘maggena chādentassa dve magge adhiṭṭhahitvā tatiyāya maggaṃ āṇāpetvā pakkamitabba’’ntiādi (pāci. 136). Tatiyāya magganti ettha tatiyāyāti upayogatthe sampadānavacanaṃ, tatiyaṃ magganti attho. Tatthāti harite, ‘‘sace harite ṭhito adhiṭṭhāti, āpatti dukkaṭassā’’ti (pāci. 137) vacanato adhiṭṭhānāya tiṭṭhatoti labbhati. Bījaropanato paṭṭhāya yāva sassaṃ tiṭṭhati, tāva haritaṃ nāma. Yathāha aṭṭhakathāyaṃ ‘‘yasmimpi khette vuttaṃ bījaṃ na tāva sampajjati, vasse pana patite sampajjissatī’’tiādi (pāci. aṭṭha. 135).

1108-9. Aharitaṭṭhānepi tiṭṭhato paricchedaṃ dassetumāha ‘‘piṭṭhivaṃse’’tiādi. ‘‘Piṭṭhivaṃse’’ti idaṃ vaṃsayuttasenāsanavasena vuttaṃ. Kaṇṇikaṃ gāhāpetvā katasenāsanassāpi upalakkhaṇaṃ hoti. Piṭṭhivaṃseti ca ‘‘gaṅgāyaṃ ghoso’’tiādīsu viya sāmīpikādhāre bhummaṃ. Kutoyaṃ viseso labbhatīti? Aṭṭhakathāyaṃ ‘‘piṭṭhivaṃsassa vā kūṭāgārakaṇṇikāya vā upari, thupikāya vā passe nisinno hotī’’ti (pāci. aṭṭha. 135) vuttavidhānato labbhati. ‘‘Nisinno’’ti aṭṭhakathāvacanato ṭhitoti ettha gatinivattisāmaññena nisinno ca vuttoti gahetabbo. Yasmiṃ ṭhāneti ettha ‘‘aharite’’ti pakaraṇato labbhati. ‘‘Ṭhātu’’nti idaṃ adhiṭṭhānakaraṇatthāya ṭhānaṃ gahetvā vuttanti ‘‘tassa anto aharitepi ṭhatvā adhiṭṭhātuṃ na labbhatī’’ti (pāci. aṭṭha. 136) aṭṭhakathāvacanato viññāyati.

Patanokāsatoti ettha paṭhamatthe to-paccayo. Tañhi ṭhānaṃ vihārassa patanokāsoti yojanā. ti hetuatthe vattamānato yasmā aharite patantassa vihārassetaṃ ṭhānaṃ patanokāso, tasmā tattha ṭhātuṃ na vaṭṭatīti gahetabbaṃ.

1111. Imasmiṃ sikkhāpade ādo tāva vihārapadassa padabhājane ‘‘vihāro nāma ullitto vā’’tiādivuttattā (pāci. aṭṭha. 136) tabbipariyāyato tiṇeheva katachadanabhittikā kuṭi tiṇakuṭikāti viññāyatīti tiṇachadanā kuṭikā tiṇakuṭikā.

Dvattipariyāyakathāvaṇṇanā.

1112.Jānanti toyassa sappāṇakabhāvaṃ jānanto. Siñceyya siñcāpeyyāti ettha ‘‘tena udakenā’’ti vattabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘tena udakena sayaṃ vā siñceyyā’’tiādi (pāci. aṭṭha. 140).

1113. Yo pana dhāraṃ acchinditvā sace mattikaṃ siñceyya, evaṃ siñcato tassāti yojanā.

1114-5.Sandamānakanti toyavāhiniṃ. Mātikaṃ āḷiṃ. Sammukhaṃ karontassāti udakaṃ nhāyitumicchitaṃ yadi, sayaṃ abhimukhaṃ karontassa. Tattha tattha bandhato assa bhikkhussa payogagaṇanāya āpatti siyāti yojanā. Payogagaṇanāti payogagaṇanāya, udakaṃ bandhitvā bandhitvā yathicchitadisābhimukhakaraṇapayogānaṃ gaṇanāyāti attho.

1116-7. Yaṃ jalaṃ tiṇādimhi pakkhitte sace khayaṃ vā āvilattaṃ vā gacchati, tādise udake mattikaṃ, tiṇameva vā sace sakaṭapuṇṇampi ekato pakkhipeyya, evaṃ pakkhipantassa ekā pācitti. Ekekaṃ mattikaṃ, tiṇameva vā. -saddena kaṭṭhagomayādiṃ vā pakkhipantassa payogagaṇanāya pācittiyanti yojanā. Āvilattanti pāṇakā yathā nassanti, tathā āluḷitabhāvaṃ. Iminā evaṃ avinassamānapāṇake mahāudake tiṇādiṃ pakkhipantassa anāpattibhāvaṃ dīpeti. Yathāha aṭṭhakathāyaṃ ‘‘idaṃ pana mahāudakaṃ…pe… sandhāya vutta’’nti (pāci. aṭṭha. 140).

1118.Dukkaṭaṃ hotīti āṇāpanapaccayā dukkaṭaṃ hoti. Ekā pācitti.

1119.Sabbatthāti sappāṇake ca appāṇake ca. Vimatissāti sahacariyena vimatisahitamāha.

1120.‘‘Sabbatthāpāṇasaññissā’’tiādīsu adhikārato labbhamānaṃ ‘‘siñcanādīsu yaṃ kiñci karontassā’’ti idaṃ paccekaṃ sambandhanīyaṃ. Sabbatthāti sappāṇake, appāṇake ca. Apāṇasaññissāti evaṃ katena payogena nassamānā pāṇakā na santītisaññissa. Asañciccāti yathā pāṇakā na nassanti, evaṃ ghaṭādīhi gahitaṃ sappāṇakaudakaṃ udakeyeva osiñcantassa vā osiñcāpentassa vā vaṭṭitvā tasmiṃ udake tiṇādimhi patite asañcicca kataṃ nāma hoti. Asatissāti asatiyā karontassa. Ajānatoti pāṇakānaṃ atthibhāvaṃ ajānitvā karontassa.

1121-2. Vadhakacitte sati sattame sappāṇakavagge paṭhamasikkhāpadassa visayabhāvato tato visesetumāha ‘‘vinā vadhakacittenā’’ti. Imasmiṃ sikkhāpade pāḷiyaṃ (pāci. 140) ‘‘sappāṇakaṃ udaka’’nti iminā aṭṭhakathāgataṃ paṭhamaṅgañca ‘‘jāna’’nti iminā dutiyaṅgañca ‘‘siñceyya vā siñcāpeyya vā’’ti iminā catutthaṅgañca vuttaṃ, na vuttaṃ tatiyaṅgaṃ. Tañca kho vadhakacittassa sattamavagge paṭhamasikkhāpadena pācittiyavacanato ettha tadabhāvalakkhaṇaṃ tatiyaṅgaṃ vuttameva hotītiadhippāyena aṭṭhakathāyaṃ vuttanti āha ‘‘vinā vadhakacittenā’’ti. Tenevāha ‘‘cattārevassa aṅgāni, niddiṭṭhāni mahesinā’’ti. Assāti imassa sikkhāpadassa.

1123. Sappāṇakasaññissa ‘‘paribhogena pāṇakā marissantī’’ti pubbabhāge jānantassāpi siñcanasiñcāpanaṃ ‘‘padīpe nipatitvā paṭaṅgādipāṇakā marissantī’’ti jānantassa padīpujjalanaṃ viya vināpi vadhakacetanāya hotīti āha ‘‘paṇṇattivajjaṃ ticitta’’nti. Ettha kismiñci kupitassa vā kīḷāpasutassa vā siñcato akusalacittaṃ, mālāgacchādiṃ siñcato kusalacittaṃ, paṇṇattiṃ ajānato khīṇāsavassa abyākatacittanti ticittaṃ veditabbaṃ. Tassāti sattamavagge paṭhamasikkhāpadassa. Assa cāti imassa siñcanasikkhāpadassa ca. Idaṃ visesananti idaṃ nānākaraṇaṃ. Ettha imasmiṃ pakaraṇe niddiṭṭhaṃ pakāsitanti attho. Taṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ. Taṃ akusalacittaṃ, idaṃ ticittaṃ. Taṃ dukkhavedanaṃ, idaṃ tivedananti vuttaṃ hoti.

Sattamavagge dutiyassa imassa ca ko visesoti ce? Imassa sikkhāpadassa ‘‘siñceyya vā siñcāpeyya vā’’ti bāhiraparibhogavasena paṭhamaṃ paññattattā ‘‘sappāṇakaṃ udakaṃ paribhuñjeyyā’’ti (pāci. 388) sikkhāpadaṃ attano nahānapānādiparibhogavasena paññattanti veditabbaṃ. Tasmiṃ vā paṭhamaṃ paññattepi attano paribhogavaseneva paññattattā puna idaṃ sikkhāpadaṃ bāhiraparibhogavasena paññattanti gahetabbaṃ.

Sappāṇakakathāvaṇṇanā.

Senāsanavaggo dutiyo.

1124-6.Aṭṭhaṅgayuttassāti ettha ‘‘sīlavā’’tiādi ekamaṅgaṃ, ‘‘bahussuto’’tiādi dutiyaṃ, ‘‘ubhayāni kho panassā’’tiādi tatiyaṃ, ‘‘kalyāṇavāco hotī’’tiādi catutthaṃ, ‘‘yebhuyyena bhikkhunīnaṃ piyo hoti manāpo’’ti pañcamaṃ, ‘‘paṭibalo hoti bhikkhuniyo ovaditu’’nti chaṭṭhaṃ, ‘‘na kho panetaṃ bhagavantaṃ uddissā’’tiādi sattamaṃ, ‘‘vīsativasso vā hoti atirekavīsativasso vā’’ti aṭṭhamanti etāni pāṭhāgatāni aṭṭha aṅgāni nāma. Bhikkhunīnaṃ ovādo, tadatthāya sammutīti viggaho. Idhāti imasmiṃ sikkhāpade. Ñatti catutthī yassa kammassāti viggaho. ‘‘Kammenā’’ti seso.

Aṭṭhaṅgayuttassa bhikkhussa mahesinā ñatticatutthena kammena yā bhikkhunovādakasammuti idha anuññātā, tāya asammato yo bhikkhūti yojanā.

Garudhammehi aṭṭhahīti ‘‘vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccupaṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabba’’ntiādīhi (pāci. 149) pāḷiyaṃ āgatehi aṭṭhahi garudhammehi. Ekaṃ bhikkhuniṃ, sambahulā vā bhikkhuniyoti idaṃ pakaraṇato labbhati. Osārentovāti pāḷiṃ uccārentova. Yathāha aṭṭhakathāyaṃ ‘‘osāretabbāti pāḷi vattabbā’’ti (pāci. aṭṭha. 149). Te dhammeti pubbe vutte te aṭṭha garudhamme. Ovadeyyāti aṭṭhagarudhammapāḷibhāsanasaṅkhātaṃ ovādaṃ kareyya.

Kiṃ vuttaṃ hoti? Pāṭipade ovādatthāya āgantvā vanditvā ekamantaṃ nisinnā bhikkhuniyo ‘‘tena bhikkhunā’’tiādinā pāṭhāgatanayena ‘‘samaggattha bhaginiyo’’ti pucchitvā ‘‘samaggamhayyā’’ti yadi vadeyyuṃ, ‘‘vattanti bhaginiyo aṭṭha garudhammā’’ti punapi pucchitvā ‘‘vattantayyā’’ti yadi vadeyyuṃ, ‘‘eso bhaginiyo ovādo’’ti niyyādeyya. ‘‘Na vattantayyā’’ti yadi vadeyyuṃ, ‘‘vassasatūpasampannāyā’’tiādinā aṭṭhagarudhammapāḷibhāsanavasena ovādaṃ kareyyāti vuttaṃ hoti. Yathāha ‘‘osārentova te dhamme ovadeyyā’’ti.

1127.Aññena dhammenāti suttantena vā abhidhammena vā. Ekatoupasampannanti bhikkhunisaṅgheyeva upasampannaṃ. Yathāha aṭṭhakathāyaṃ ‘‘bhikkhunīnaṃ santike ekatoupasampannāyā’’ti. Tathāti ovadantassa dukkaṭanti dasseti.

1128.Bhikkhūnaṃ santikeyeva upasampannanti mahāpajāpatiyā gotamiyā saddhiṃ pabbajitā pañcasatā sākiyāniyo saṅgaṇhāti. Liṅgavipallāse upasampannabhikkhuno liṅgaparivattane sati tathā pācitti eva pakāsitāti attho.

1129.Ovādaṃaniyyādetvāti ‘‘vattanti bhaginiyo aṭṭha garudhammā’’ti pucchitvā ‘‘vattantayyā’’ti vutteti etthāpi soyevattho.

1130. Garudhammehi ovadato dukkaṭanti yojanā.

1131.Agaṇhantassa ovādanti ettha ovādatthaṃ yācanasandeso tadatthatāya ovādoti gahitoti ovādasāsanaṃ asampaṭicchantassāti attho. Apaccāharatopi tanti taṃ attanā gahitaṃ ovādasāsanaṃ uposathagge ārocetvā pātimokkhuddesakena dinnaṃ paṭisāsanaṃ bhikkhunisaṅghassa netvā avadantassāpi. Bālanti sāsanasampaṭicchanañca uposathaggaṃ netvā ārocanañca paṭisāsanaṃ haritvā pāṭipade bhikkhunisaṅghagaṇapuggalānaṃ yathānurūpaṃ paccārocanañca kātuṃ ajānanatāya bālaṃ. Gilānanti uposathaggaṃ gantvāpi ārocanassa bādhakena gelaññena samannāgataṃ gilānaṃ. Gamikanti pāṭipadaṃ anisīditvā gantabbaṃ accāyikagamanaṃ gamikañca ṭhapetvā dukkaṭaṃ siyāti sambandho.

1132.Kammasminti ettha kamma-saddena bhikkhunovādakassa ñatticatutthena kammena dinnaṃ sammutikammaṃ adhippetanti aṭṭhakathāyaṃ vuttaṃ. Ñattiṃ, kammavācañca parihāpetvā, parivattetvā vā kataṃ ce, adhammakammaṃ nāma. Vaggeti chandārahānaṃ chandassa anāharaṇena vā sannipatitānaṃ ukkoṭena vā vagge sati. Tikapācittiyaṃ siyāti ‘‘adhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, vematiko ovadati, samaggasaññī ovadati, āpatti pācittiyassā’’ti (pāci. 150) adhammakamme adhammakammasaññipakkhe vuttapācittiyattayaṃ hoti.

1133. Adhamme pana kammasmiṃ vematikassāpīti yojanā. ‘‘Tathā’’ti iminā ‘‘vagge bhikkhunisaṅghasmiṃ, tikapācittiyaṃ siyā’’ti idaṃ saṅgaṇhāti. Kiṃ vuttaṃ hoti? Adhammakamme vematikapakkhe ‘‘vaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti pācittiyassā’’ti (pāci. 150) adhammikakammeyeva vimativāre vuttatikapācittiyaṃ hotīti vuttaṃ hoti. ‘‘Dhammakammanti saññino’’ti imināpi ‘‘adhamme pana kammasmi’’nti idaṃ yojetabbaṃ, ‘‘tathā’’ti sambandho, tena ‘‘vagge’’tiādikaṃ saṅgaṇhāti. ‘‘Adhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, vematiko, samaggasaññī ovadati, āpatti pācittiyassā’’ti (pāci. 150) vuttaṃ tikapācittiyaṃ hoti. Evametā pācittiyo sandhāyāha ‘‘nava pācittiyo vuttā’’ti.

Imasmiṃ viya adhammakammavāre ‘‘samagge bhikkhunisaṅghasmi’’nti vikappe ca evameva nava pācittiyo hontīti atidisanto ‘‘samaggepi ca tattakā’’ti āha. Yathāha ‘‘adhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme vematiko samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti pācittiyassā’’ti (pāci. 150).

1134.Dvinnaṃ navakānaṃ vasāti yathādassitaṃ vagganavakaṃ, samagganavakanti dvinnaṃ navakānaṃ vasena. ti pācittiyo.

‘‘Dhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme vematiko vaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti dukkaṭassā’’ti vaggapakkhe nava dukkaṭāni. ‘‘Dhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme vematiko samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko ovadati, āpatti dukkaṭassa. Dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, anāpattī’’ti (pāci. 151) ettha ante vuttaṃ anāpattivāraṃ vinā avasesesu aṭṭhasu vāresu samaggapakkhe aṭṭha dukkaṭāni. Evaṃ purimāni nava, imāni aṭṭhāti dhammakammapakkhe sattarasa dukkaṭāni hontīti āha ‘‘dukkaṭaṃ dhammakammepi, sattarasavidhaṃ siyā’’ti.

1135. ‘‘Osārehī’’ti vutto katheti vāti yojanā. ‘‘Aṭṭhagarudhammaṃ kathehī’’ti vutto taṃ katheti vā. Pañhaṃ puṭṭho katheti vāti aṭṭhagarudhammavisaye pañhaṃ puṭṭho tameva vadati vā. Sikkhamānāya katheti vāti sambandho. Sikkhamānāya aṭṭhagarudhamme katheti vā, neva dosoti attho. Ummattakādino kathayato neva dosoti yojanā.

1136. Idāni tiṇṇampi bahussutānaṃ lakkhaṇe ekattha dassite bhikkhunovādakassa viseso suviññeyyo hotīti taṃ dassetumāha ‘‘vācuggatāva kātabbā’’tiādi. Dve mātikā paguṇā vācuggatā kātabbāti yojanā. Bhikkhubhikkhunivibhaṅge mātikā paguṇā vācuggatāva kātabbāti yojanā, bhikkhubhikkhunivibhaṅgamātikā paguṇā katvā tāsaṃ aṭṭhakathaṃ uggahetvā pāḷito, atthato ca vacanapathāruḷhā vohārakkhamāyeva kātabbāti vuttaṃ hoti. Cattāro bhāṇavārā paguṇā vācuggatāva kātabbāti pakāsitāti yojanā. ‘‘Paguṇā’’ti iminā pāḷiyaṃ paguṇaṃ katvā dhāretvā paripucchitabbanti dasseti. ‘‘Vācuggatāva kātabbā’’ti iminā tadatthaṃ sutvā dhāretvā paripucchitabbamevāti dasseti.

1137.Parikathatthāyāti sampattānaṃ dhammakathanatthāya. Kathāmaggoti mahāsudassanakathāmaggo. Maṅgala…pe… anumodanāti aggassa dānādimaṅgalesu bhattānumodanāsaṅkhātā dānakathā ca, kumāramaṅgalādīsu mahāmaṅgalasuttādimaṅgalānumodanā ca, amaṅgalaṃ nāma kālakiriyā, tattha matakabhattādīsu tirokuṭṭādikathā cāti evaṃ tissoyevānumodanā.

1138.Uposathādiatthāyāti ettha ādi-saddena pavāraṇādīnaṃ saṅgaho. Kammākammavinicchayoti kammavagge vuttavinicchayo, parivāre kammavagge āgatakhuddānukhuddakakammavinicchayoti vuttaṃ hoti. ‘‘Kammaṭṭhāna’’nti iminā ‘‘uttamatthassa pāpaka’’nti vakkhamānattā vipassanākammaṭṭhānamāha. Vipassanāvasena uggaṇhantena ca dhātuvavatthānamukhena uggahetabbanti gaṇṭhipadesu vuttaṃ. Uttamatthassāti arahattassa.

1139.Ettakaṃ uggahetvāna bahussutoti yathāvuttadhammānaṃ uggahitattā bahussuto. Pañcavassoti upasampadato paṭṭhāya paripuṇṇapañcasaṃvaccharo. ‘‘Dasavasso’’ti etthāpi eseva nayo. Saṃvaccharavasena pañcavassesu paripuṇṇesu vutthavassavasena aparipuṇṇesupi pañcavassoyeva. Itarathā ūnapañcavassoti veditabbo. Paripuṇṇavīsativassūpasampadādīsu viya keci saṃvaccharagaṇanaṃ avicāretvā ‘‘pañcavasso’’tivacanasāmaññena vutthavassagaṇanameva gaṇhanti, tadayuttaṃ. Tathā gahaṇesu yutti vā maggitabbā. Muñcitvā nissayanti nissayavāsaṃ jahitvā. Issaroti nissayācariyavirahena issaro, iminā nissayamuttalakkhaṇaṃ dassitaṃ.

1140.Dvevibhaṅgāti bhikkhubhikkhunivibhaṅgadvayaṃ. Idha ‘‘vācuggatā’’ti idaṃ paripucchampi sandhāyāhātipi vuttaṃ. Tenāha sāratthadīpaniyaṃ ‘‘dve vibhaṅgā paguṇā vācuggatā kātabbā’tiidaṃ paripucchāvasena uggahaṇampi sandhāya vutta’nti vadantī’’ti (sārattha. ṭī. pācittiya 3.145-147). Byañjanāditoti ettha byañjanaṃ nāma padaṃ, ādi-saddena saṅgahitaṃ anubyañjanaṃ nāma akkharaṃ, padakkharāni aparihāpetvāti vuttaṃ hoti. Catūsvapi nikāyesūti dīghamajjhimasaṃyutta aṅguttaranikāyesu, niddhāraṇe bhummaṃ. Eko vā nikāyo potthakopi ca ekoti yojanā. Api-saddena khuddakanikāyassāpi saṅgaho veditabbo. ‘‘Pi vā’’ti iminā khuddakanikāye jātakabhāṇakena sāṭṭhakathaṃ jātakaṃ uggahetvāpi dhammapadaṃ saha vatthunā uggahetabbamevāti dassite dve potthake samuccinoti, cattāri khandhakavattāni vā.

1142.Disāpāmokkho yattha yattha vasati, tassā tassādisāya pāmokkho padhāno. Yenakāmaṃgamoti yattha katthaci disābhāge yathākāmaṃ vuttiko hotīti attho . Parisaṃ upaṭṭhāpetuṃ kāmaṃ labhate issaroti yojanā, issaro hutvā bhikkhuparisāya attānaṃ upaṭṭhāpetuṃ yathāruciyā labhatīti attho. Ettāvatā parisūpaṭṭhāpakalakkhaṇaṃ vuttaṃ.

1143.Vācugganti vācuggataṃ. Ettha ca ‘‘idāni ayaṃ bhaṇḍapāthāvidhi na hotīti mihakaparipucchanakathānurūpato atthakaraṇaṃ na vācuggatakaraṇaṃ nāmāti viññāyatī’’ti nissandehe vuttaṃ. Iminā yathāvuttaṃ dutiyaṅgameva saṅgahitaṃ.

1144.Assāti imassa sikkhāpadassa. Asammatatādīni tīṇi aṅgānīti attano asammatatā, bhikkhuniyā paripuṇṇūpasampannatā, ovādavasena aṭṭhagarudhammabhaṇananti imāni tīṇi aṅgāni.

Ovādakathāvaṇṇanā.

1146.Tikapācittiyanti ‘‘atthaṅgate sūriye atthaṅgatasaññī, vematiko, anatthaṅgatasaññī’’ti vikappattaye. Ekatoupasampannanti bhikkhunisaṅghe upasampannaṃ. ‘‘Bhikkhusaṅghe upasampannaṃ pana ovadato pācittiyamevā’’ti aṭṭhakathāyaṃ vuttaṃ.

1148.Uddesādinayenāti ‘‘anāpatti uddesaṃ dento, paripucchaṃ dento’’tiādinā anāpattivāranayena. Assāti bhikkhussa.

Atthaṅgatasūriyakathāvaṇṇanā.

1149. ‘‘Sace asammato’’ti vakkhamānattā ovadantassāti ettha ‘‘sammatassā’’ti labbhati. Bhikkhunupassayanti bhikkhunivihāraṃ. Aññatra kālāti ‘‘tatthāyaṃ samayo , gilānā hoti bhikkhunī’’ti vuttakālato aññatra. ‘‘Gilānā nāma bhikkhunī na sakkoti ovādāya vā saṃvāsāya vā gantu’’nti (pāci. 161) dassite gilānakāle anāpattīti vuttaṃ hoti.

1150.Pācittiyadvayaṃ hotīti paṭhamasikkhāpadena, iminā ca sikkhāpadena dve pācittiyāni hontīti. ‘‘Tīṇipi pācittiyānī’’ti yojetabbā, paṭhamadutiyatatiyehi sikkhāpadehi tīṇi pācittiyāni hontīti attho.

1151.Aññena dhammenāti garudhammato aññena buddhavacanena. Dukkaṭadvayanti asammatabhikkhunupassayagamanamūlakaṃ dukkaṭadvayaṃ. Bhikkhunoti asammatassa ‘‘sammatassāpī’’ti vakkhamānattā. ‘‘Aṭṭhahi vā garudhammehi aññena vā dhammena ovadati, āpatti pācittiyassā’’ti (pāci. 155) atthaṅgatasikkhāpade vuttattā ‘‘rattihetuka’’nti āha, rattiovādanamūlanti attho.

1152.Pācittiyadvayanti dutiyatatiyamūlakaṃ. Garudhammena ovādo garudhammo, so nidānaṃ yassa pācittiyassāti viggaho. Sammatattā garudhammanidānassa pācittiyassa abhāvatoti sambandho. Iminā paṭhamasikkhāpadena anāpattibhāvaṃ dasseti.

1153.Tassevāti sammatasseva. Dukkaṭaṃ iminā tatiyasikkhāpadena. Anāpatti paṭhamasikkhāpadena, tenevāha ‘‘sammatattā’’ti. Pācitti dutiyasikkhāpadena, tenevāha ‘‘rattiya’’nti.

1154.Tikapācittiyaṃvuttanti ‘‘upasampannāya upasampannasaññī, vematiko, anupasampannasaññī bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassā’’ti (pāci. 162) tikapācittiyaṃ vuttaṃ. Itaradvayeti ‘‘anupasampannāya upasampannasaññī, āpatti dukkaṭassa. Anupasampannāya vematiko, āpatti dukkaṭassā’’ti (pāci. 162) dassite itaradvaye. Ovadantassāti yena kenaci ovadantassa.

1155. Tikapācittiyaṃ, dukkaṭaṭṭhāne dukkaṭameva hotīti dassetumāha ‘‘tathā’’ti. Bhikkhunupassayaṃ gantvā aññena dhammena ovadantassa tathāti yojanā.

Bhikkhunupassayakathāvaṇṇanā.

1156.Cīvarādīnanti ādi-saddena piṇḍapātādiitarapaccayattayañca sakkāragarukāramānanavandanapūjanāni ca saṅgahitāni. Sammateti bhikkhunovādakasammutiyā sammate.

1157.Tikapācittiyaṃ vuttanti ‘‘dhammakamme dhammakammasaññī, vematiko, adhammakammasaññī evaṃ vadati, āpatti pācittiyassā’’ti (pāci. 167) tikapācittiyaṃ pāḷiyaṃ dassitameva. Idha kammaṃ nāma yathāvuttaṃ sammutikammaṃ. Adhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tikadukkaṭaṃ. Vīsativasso vā atirekavīsativasso vāti sammutiyā aṅgāni.

1158. ‘‘Sammataṃ anupasampanna’’nti kaṃ sandhāyāhāti ce? Sammatena hutvā sikkhaṃ paccakkhāya sāmaṇerabhāvamupagataṃ sandhāya vuttaṃ. Āmisatthāyāti cīvarādīnamatthāya.

Āmisakathāvaṇṇanā.

1162.Bhikkhuniyā dinnanti ettha ‘‘bhikkhussā’’ti vattabbaṃ. Bhikkhunā dinnanti yojanā. ‘‘Bhikkhuniyā’’ti seso . Tatthāti cīvarapaṭiggahaṇasikkhāpade. Sūcitāti pakāsitā.

Cīvaradānakathāvaṇṇanā.

1163. Aññātikāya bhikkhuniyā cīvaranti yojanā.

1164.Etthāti imasmiṃ sikkhāpade.

1165. Sūciṃ cīvaraṃ pavesetvāti sambandho. Sūcinīharaṇeti cīvarato.

1166.Payogassa vasāti ekakkhaṇe bahū āvuṇitvā sūciyā nīharaṇapayogagaṇanāya. Bahū pācittiyoti yojanā, payogappamāṇāpattiyo hontīti attho.

1169. Anekā pācittiyāpattī hontīti yojanā. Ārapatheti sūcimagge. Dutiye patheti ettha āra-saddo gāthābandhasukhatthaṃ luttoti veditabbo.

1170.Kā hi nāma kathāti ‘‘anekāpattiyo hontī’’ti ettha kiṃ vattabbanti attho. Tikapācittiyanti ‘‘aññātikāya aññātikasaññī, vematiko, ñātikasaññī cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassā’’ti (pāci. 178) vuttaṃ tikapācittiyaṃ.

1172.Aññaṃ parikkhāranti upāhanatthavikādiṃ. Sibbatoti ettha ‘‘sibbāpayato’’ti adhikārato labbhati. Sikkhamānasāmaṇeriyo sikkhamānādikā nāma.

1173. Sibbanakiriyāya āpajjitabbato kriyaṃ.

Cīvarasibbanakathāvaṇṇanā.

1174-5.Saṃvidhāyāti ‘‘ajja yāma, sve yāmā’’tiādinā nayena saṃvidahitvā. Yathāha ‘‘ajja vā hiyyo vā pare vā gacchāmāti saṃvidahatī’’ti (pāci. 183). Magganti ekaddhānamaggaṃ, antamaso gāmantarampi. Aññatra samayāti ‘‘tatthāyaṃ samayo, satthagamanīyo hoti maggo sāsaṅkasammato sappaṭibhayo’’ti (pāci. 182) vuttakālavisesā aññatrāti vuttaṃ hoti. Satthavāhehi vinā agamanīyo maggo satthagamanīyo nāma. Corānaṃ sayitanisinnaṭṭhitakhāditapītaṭṭhānāni yattha dissanti, tādiso maggo sāsaṅko nāma. Corehi hatamāritaghātaviluttamanussā yattha paññāyanti, so sappaṭibhayo nāma. Idhāti imasmiṃ bhikkhuniyā saddhiṃ katasaṃvidhānaṃ avirādhetvā tāya ekaddhānamaggaṃ paṭipajjanakāleti attho.

Añño gāmo gāmantaraṃ, tattha okkamanaṃ upagamanaṃ gāmantarokkamo, tasmiṃ kateti attho. Agāmake araññe addhayojanātikkame vāti yojanā, gāmarahitaṃ araññamaggampi dvigāvutaṃ atikkante vāti attho.

1176. ‘‘Āpatti hotī’’ti sāmaññato dassitaāpattiyā bhedābhedaṃ dassetumāha ‘‘etthā’’tiādi. Etthāti imasmiṃ sikkhāpadavinicchaye, pakaraṇe vā. Dukkaṭaṃ dīpitanti sambandho. Akappiyabhūmaṭṭhoti ettha akappiyā bhūmi nāma antogāme bhikkhunupassayadvārakoṭṭhakoti evamādi. Yathāha aṭṭhakathāyaṃ ‘‘sace pana antogāme bhikkhunupassayadvāre rathikāya, aññesu vā catukkasiṅghāṭakahatthisālādīsu saṃvidahanti, bhikkhuno āpatti dukkaṭassā’’ti (pāci. aṭṭha. 182-183). Ettha ca catunnaṃ maggānaṃ sambandhaṭṭhānaṃ catukkaṃ. Tiṇṇaṃ maggānaṃ sambandhaṭṭhānaṃ siṅghāṭakaṃ.

1177.Kappiyabhūmi nāma bhikkhunupassayādi. Yathāha ‘‘sace ubhopi bhikkhunupassaye vā antarārāme vā āsanasālāya vā titthiyaseyyāya vā ṭhatvā saṃvidahanti, anāpatti. Kappiyabhūmi kirāyaṃ. Tasmā ettha saṃvidahanapaccayā dukkaṭāpattiṃ na vadantī’’ti (pāci. aṭṭha. 182-183). Tenevāha ‘‘na vadantassa dukkaṭa’’nti. ‘‘Na vadanti assā’’ti padacchedo.

1178.Ubhayatthāti akappiyabhūmiyaṃ ṭhatvā saṃvidhāya gamane, kappiyabhūmiyaṃ ṭhatvā saṃvidhāya gamane cāti ubhayavikappe. Gacchantassevāti evakārena nikkhantassa jotakaṃ. Yathāha ‘‘nikkhamane anāpattī’’ti. ‘‘Bhikkhuno’’ti iminā bhikkhuniyā anāpattibhāvaṃ dīpeti. Āpattikhettaniyamanatthamāha ‘‘anantarassā’’tiādi.

1179.Tatrāpīti kappiyabhūmiupacārokkamanepi. Udīritanti mahāpaccariyaṃ. Yathāha ‘‘mahāpaccariyaṃ vutta’’nti.

1180.Antarāti attano nikkhantagāmassa, anantaragāmassa ca vemajjhe. Yathāha ‘‘gāmato nikkhamitvā pana yāva anantaragāmassa upacāraṃ na okkamati, etthantare saṃvidahitepi bhikkhuno dukkaṭa’’nti (pāci. aṭṭha. 182-183). Imasmiṃ sikkhāpade kāladvāramaggānaṃ vasena tayo saṅketavisaṅketāti tesu maggadvāravisaṅketepi āpatti hotevāti dassetumāha ‘‘dvāra…pe… vuccatī’’ti. Kālavisaṅkete pana anāpattiṃ vakkhati. Āpatti pācitti.

1181.Asaṃvidahite kāleti ‘‘purebhattaṃ gamissāmā’’tiādinā katasaṃvidhānānaṃ pacchābhattādi asaṃvidahitakālaṃ nāma, tasmiṃ. Bhikkhusseva vidhānasminti bhikkhuniyā saṃvidhānaṃ vinā bhikkhusseva vidhāne sati āpatti dukkaṭaṃ.

1182. Samaye vidahitvā gacchato vā asamaye vidahitvā visaṅketena gacchato vā āpadāsu vidahitvā gacchato vā anāpattīti yojanā. Tathāti ‘‘vidahitvā gacchato anāpattī’’ti idaṃ atidisati.

Tattha samayo nāma yathāvuttakālaviseso. Visaṅketo nāma kālavisaṅketo, ‘‘asukasmiṃ divase asukavelāya gamissāmā’’ti saṃvidahitvā gamanakāle tassa kālasaṅketassa vibhavananti vuttaṃ hoti. Yathāha ‘‘kālavisaṅketeyeva anāpattī’’ti (pāci. aṭṭha. 185). Āpadā nāma raṭṭhabhede janapadānaṃ palāyanakālo. Yathāha ‘‘raṭṭhabhede cakkasamāruḷhā janapadā pariyāyanti, evarūpāsu āpadāsū’’ti (pāci. aṭṭha. 185). Ettha ca raṭṭhabhedeti raṭṭhavilope. Cakkasamāruḷhāti iriyāpathacakkaṃ, sakaṭacakkaṃ vā samāruḷhā. Ummattakādinoti ādi-saddena khittacittādayo gahitā.

1183.Kāyavācādikattayāti ettha ādi-saddena cittaṃ gahitaṃ, kāyavācācittāti vuttaṃ hoti.

Saṃvidhānakathāvaṇṇanā.

1184. Uddhaṃ javatīti ujjavanī, paṭisotagāminī nāvā, taṃ. Adho javanato ojavanī, anusotagāminī nāvā, taṃ. Abhiruheyyāti ettha ‘‘saṃvidhāyā’’ti seso. Yathāha ‘‘yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruheyyā’’ti (pāci. 186). Lokassādasaṅkhātamittasanthavena taṃ nāvaṃ āruyha kīḷanacittaṃ pubbaṅgamaṃ katvā aññamaññaṃ saṃvidhāyāti attho. Yathāha aṭṭhakathāyaṃ ‘‘lokassādamittasanthavavasena kīḷāpurekkhāro saṃvidahitvā’’ti (pāci. aṭṭha. 188).

1185. Sagāmatīrapassena gamane gāmantaravasena vā pācitti, agāmatīrapassena gamane addhayojane pācitti addhayojanātireke ṭhāne gāme vijjamānepi avijjamānepi.

1186. Yojanaputhulāya nadiyā majjhena gacchato addhayojanavasena āpattidassanatthamāha ‘‘tathā’’tiādi. ‘‘Ūnayojanaputhulāya nadiyā majjhaṃ ubhayabhāgaṃ bhajatīti tādisikāya nadiyā majjhena gacchantassa gāmantaragaṇanāya, addhayojanagaṇanāya ca āpattī’’ti vadanti.

1187.Yathāsukhaṃ samuddasminti ettha ‘‘gantabba’’nti seso. ‘‘Sabbaaṭṭhakathāsū’’tiādinā yathāsukhagamanānuññāya hetuṃ dasseti. Imināva asandamānodakesu vāpitaḷākādīsu anāpattīti viññāyati.

1188.Titthasampādanatthāyāti paratitthaṃ pāpetuṃ. Taṃ nāvaṃ. Yuttāti nāvāpājakā.

1189.‘‘Tathā’’ti iminā ‘‘anāpatti pakāsitā’’ti imaṃ saṅgaṇhāti. Asaṃvidahitvā bhikkhuniyā saddhiṃ ekaṃ nāvaṃ abhiruheyya vā, tiriyaṃ taraṇāya bhikkhuniyā saddhiṃ saṃvidahitvāpi ekaṃ nāvaṃ abhiruheyya vā, āpadāsu bhikkhuniyā saddhiṃ saṃvidahitvāpi ekaṃ nāvaṃ abhiruheyya vā, tathā anāpatti pakāsitāti yojanā.

‘‘Anantarasamo’’ti iminā ‘‘asaṃvidahite kāle’’tiādinā vuttavinicchayaṃ saṅgaṇhāti. Idhāpi kālavisaṅkete anāpatti, titthanāvāvisaṅkete āpattiyeva. Yathāha ‘‘idhāpi kālavisaṅketeneva anāpattī’’tiādi (pāci. aṭṭha. 191). ‘‘Lokassādamittasanthavavasena kīḷāpurekkhāro saṃvidahitvā’’ti (pāci. aṭṭha. 188) vacanato keci ‘‘imaṃ sikkhāpadaṃ akusalacittaṃ lokavajja’’nti vadanti, taṃ na gahetabbaṃ. Kīḷāpurekkhāratāya hi abhiruhitvā gāmantarokkamane, addhayojanātikkame vā kusalābyākatacittasamaṅgīpi hutvā āpattiṃ āpajjati. Yadi hi so saṃvegaṃ paṭilabhitvā arahattaṃ vā sacchikareyya, niddaṃ vā okkameyya, kammaṭṭhānaṃ vā manasi karonto gaccheyya, kuto tassa akusalacittasamaṅgitā, yenidaṃ sikkhāpadaṃ ‘‘akusalacittaṃ, lokavajja’’nti vuccati, tasmā paṇṇattivajjaṃ, ticittanti siddhaṃ.

Nāvābhiruhanakathāvaṇṇanā.

1190. Gihisamārambhaṃ hitvā bhikkhuniyā paripācitaṃ bhattaṃ ñatvā bhuñjato bhikkhuno pācitti hotīti yojanā. Paripācitaṃ nāma bhikkhuno sīlasutādiguṇaṃ kulānaṃ vatvā nipphāditaṃ. Yathāha ‘‘bhikkhuniyā paripācitaṃ, guṇappakāsanena nipphāditaṃ laddhabbaṃ katanti attho’’ti (pāci. aṭṭha. 194). Gihisamārambhanti bhikkhuniyā paripācanato pubbeyeva gihipaṭiyattaṃ. Yathāha ‘‘bhikkhuniyā paripācanato paṭhamameva yaṃ gihīnaṃ paṭiyāditaṃ bhatta’’nti (pāci. aṭṭha. 194). Vakkhati hi ‘‘gihisampāditampi vā vinā’’ti.

1191. ‘‘Tassā’’ti vakkhamānattā ‘‘yaṃ bhojana’’nti yojetabbaṃ. Tassāti pañcadhā vuttassa bhojanassa. Sabbesuajjhohāresūti sabbesu paragalakaraṇappayogesu.

1192. Bhikkhuniyā paripācitaṃ bhuñjato dosoti yojanā.

1193.Ubhosūti paripācitepi aparipācitepi. Sabbatthāti imesu dvīsu paribhuñjato ajjhohāravaseneva dukkaṭanti yojanā.

1195. Pañcabhojanaṃ ṭhapetvā aññaṃ pana yaṃ kiñci yāgukhajjaphalādikaṃ bhuñjantassa anāpattīti yojanā.

Paripācitakathāvaṇṇanā.

1197. Idaṃ sabbaṃ dasamaṃ sikkhāpadaṃ samuṭṭhānanayādinā dutiyāniyateneva sadisaṃ matanti yojanā. Idaṃ sikkhāpadanti ‘‘yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiya’’nti (pāci. 199) vuttaṃ rahonisajjasikkhāpadaṃ.

Rahonisajjakathāvaṇṇanā.

Bhikkhunivaggo tatiyo.

1198.Ekoti ekadivasiko. Āvasatho piṇḍoti puññatthikehi ekaṃ pāsaṇḍaṃ anuddissa yāvadatthaṃ dātuṃ sālādīsu paññattaṃ pañcasu bhojanesu aññataraṃ bhojanaṃ. Yathāha ‘‘āvasathapiṇḍo nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ sālāya vā maṇḍape vā rukkhamūle vā ajjhokāse vā anodissa yāvadattho paññatto hotī’’ti (pāci. 206). Agilānenāti ettha ‘‘agilāno nāma sakkoti tamhā āvasathā pakkamitu’’nti vutta padabhājaniyaaṭṭhakathāyaṃ ‘‘addhayojanaṃ vā yojanaṃ vā gantuṃ sakkotī’’ti (pāci. aṭṭha. 206) vuttattā tamhā āvasathā addhayojanaṃ vā yojanaṃ vā gantuṃ samatthena agilānenāti attho. Tato uddhanti dutiyadivasato uttari.

1199. Anodisseva paññatte piṇḍeti yojanā, ‘‘imesaṃyeva vā’’ti aññataraṃ pāsaṇḍaṃ vā ‘‘ettakānaṃyeva vā’’ti tattha puggalaparicchedaṃ vā akatvā sabbasādhāraṇaṃ katvā paññatte āvasathapiṇḍeti attho. Yāvadatthe eva piṇḍe paññatteti yojanā, yāvatā attho kucchipūraṇādikaṃ payojanamettha piṇḍeti viggaho, ‘‘ettakaṃ dātabba’’nti aparicchinditvā ‘‘bhuñjantānaṃ yāvadatthaṃ dātabba’’nti paññatte piṇḍe evāti attho. Bhuñjitabbanti kammasādhanaṃ vā bhāvasādhanaṃ vā. ‘‘Bhojana’’nti ajjhāharaṇīyaṃ. Sakinti ekavāraṃ. Tatthāti āvasathe.

1200.Tassa piṇḍassa. Ajjhohāresu sabbesūti sabbesu ajjhohārappayogesu katesu. Tassa ajjhohārakassa. Pācittiyo payogagaṇanāya.

1201. ‘‘Ekena kulena nānekaṭṭhānabhedesu paññatte’’ti, ‘‘nānākulehi vā nānekaṭṭhānabhedesu paññatte’’ti cāti yojanā. ‘‘Piṇḍe’’ti adhikāro. Nānā ca eko ca nānekā, ṭhānānaṃ bhedā ṭhānabhedā, nānekā ca te ṭhānabhedā cāti viggaho, tesu. Ekabhogoti ekapiṇḍaparibhogo. Evakārena dutiyadivasādiparibhogaṃ nivatteti.

1204.Gilānassāti vuttalakkhaṇena gilāno hutvā punappunaṃ bhuñjantassa gacchato vā āgacchantassa vā anāpattīti yojanā, antamaso addhayojanampi gacchato, gantvā āgacchato vā antarāmagge ca gataṭṭhāne ca ekasmiṃ divase bhuñjantassa anāpattīti vuttaṃ hoti. Yathāha ‘‘yo gacchanto antarāmagge ekadivasaṃ, gataṭṭhāne ca ekadivasaṃ bhuñjati, tassāpi anāpatti. Āgacchantepi eseva nayo’’ti (pāci. aṭṭha. 208). Odissa paññatteti ettha ‘‘bhikkhū’’ti seso. Yathāha ‘‘bhikkhūnaṃyeva atthāya uddisitvā paññatto hotī’’ti (pāci. aṭṭha. 208). Paritteti udarapūraṇāya appahonake thoke bhojane. Yathāha ‘‘yāvadatthaṃ paññatto na hoti, thokaṃ thokaṃ labbhati, tādisaṃ niccampi paribhuñjituṃ vaṭṭatī’’ti (pāci. aṭṭha. 208). Sakinti yāvadatthaṃ paññattaṃ vuttanayena ekavāraṃ bhuñjato anāpatti.

1205.Yāguādīnīti ādi-saddena pañcabhojanato aññesaṃ ajjhoharaṇīyānaṃ gahaṇaṃ.

Āvasathakathāvaṇṇanā.

1206. Vuttā samayā aññatrāti yojanā, ‘‘tatthāyaṃ samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhiruhanasamayo mahāsamayo samaṇabhattasamayo’’ti (pāci. 217) vuttā sattavidhakālā aññatra.

Tattha yadā pādānaṃ phalitattā na sakkoti piṇḍāya carituṃ, ayaṃ gilānasamayo. Atthatakathinānaṃ pañca māsā, itaresaṃ kattikamāsoti ayaṃ cīvaradānasamayo. Yadā cīvare kariyamāne kiñcideva cīvare kattabbaṃ karoti, ayaṃ cīvarakārasamayo. Yadā addhayojanampi gantukāmo vā hoti, gacchati vā, gato vā, ayaṃ addhānagamanasamayo. Nāvābhiruhanasamayepi eseva nayo. Yadā gocaragāme cattāro bhikkhū piṇḍāya caritvā na yāpenti, ayaṃ mahāsamayo. Yadā yo koci pabbajito bhattena nimanteti, ayaṃ samaṇabhattasamayo. Gaṇo katamoti āha ‘‘gaṇo’’tiādi.

1207. Gaṇabhojanaṃ nāma kinti āha ‘‘ya’’ntiādi. Yaṃ pañcannaṃ aññataraṃ nimantanato, viññattito vā laddhaṃ, taṃ idha bhojananti adhippetaṃ hotīti yojanā. Nimantanatoti ‘‘bhojanāna’’ntiādinā vakkhamānappakārena kataṃ akappiyanimantanamāha. Viññattitopi vāti ‘‘sacepī’’tiādinā vakkhamānanayena katamakappiyaviññattimāha.

1208-11.Bhojanānanti niddhāraṇe sāmivacanaṃ, ‘‘aññatarassā’’ti seso, ‘‘odano sattu kummāso, maccho maṃsañca bhojana’’nti saṅgahitānaṃ pañcannaṃ bhojanānaṃ aññatarassa. Nāmanti vakkhamānaṃ odanādināmaṃ. Bhikkhū nimantetīti ettha ‘‘ekato, nānato vā’’ti seso. Yathāha ‘‘ekato nimantitā. Nānato nimantitā’’ti (pāci. aṭṭha. 217-218). Ekato nimantanaṃ nāma sabbesaṃ bhikkhūnaṃ ekato ṭhitānaṃ nimantanaṃ. Nānato nimantanaṃ nāma bhikkhūnaṃ visuṃ visuṃ vasanaṭṭhānaṃ gantvā vā ekato ṭhitaṭṭhānaṃ gantvā vā anekehi nimantanaṃ. Yathāha ‘‘cattāri pariveṇāni vā vihāre vā gantvā nānato nimantitā, ekaṭṭhāne ṭhitesuyeva vā eko puttena, eko pitarāti evampi nānato nimantitā’’ti (pāci. aṭṭha. 217-218).

Vevacanaṃ nāma odanādisabbapadānaṃ, sampaṭicchathātiādikiriyāpadānañca pariyāyavacanaṃ. Bhāsantaraṃ nāma māgadhavacanato aññaṃ sīhaḷadamiḷādivohārantaraṃ. Vevacanehi eva vā bhāsantarena vā nimantetīti sambandho.

Tato nimantanānantaraṃ. Nimantananti yathāvuttaṃ akappiyanimantanaṃ. Ekato gaṇhantīti aññamaññassa dvādasahatthaṃ amuñcitvā ṭhitā vā nisinnā vā ekato gaṇhanti.

‘‘Gaṇabhojanakāraṇa’’nti idaṃ bhojanapaccayā pācittiyaṃ evaṃ gahaṇamantarena na hotīti vuttaṃ.

1212. Ekato, nānato vāpi yaṃ gamanaṃ, bhojanampi vā, taṃ gaṇabhojane na kāraṇantipi viññū bhaṇantīti yojanā. Ekato nānato vāpīti ettha ‘‘ṭhitā vā nisinnā vā’’ti seso.

1213-4.Viññāpetvāti ‘‘amhākaṃ catunnampi bhattaṃ dehī’’tiādinā ekato vā ‘‘mayhaṃ dehi, mayhaṃ dehī’’ti pāṭekkaṃ vā viññāpetvā. Evampīti viññattitopi.

1215.Duvidhassāti nimantakassa, viññāpakassa ca.

1216. Sattasupi samayesu bhuñjataṃ anāpattīti yojanā, ‘‘gaṇabhojana’’nti pakaraṇato labbhati, yathāvuttesu gilānādīsu sattasu kālesu lesaṃ vinā bhuñjantānanti attho. ‘‘Ekato’’ti idaṃ ‘‘gahetvā’’ti iminā yojetabbaṃ. Bhuñjatanti bhuñjantānaṃ. Tathāti ‘‘anāpattī’’ti idaṃ paccāmasati.

1217. Anupasampanno ca cārī ca patto ca animantito ca anupasampanna…pe… nimantitā, te catutthe katvāti attho , anupasampannaṃ vā piṇḍacāriṃ vā catutthassa pattaṃ vā animantitaṃ vā catutthaṃ katvā ekato gahetvā bhuñjantānaṃ gaṇabhedo muninā pakāsito, gaṇassa aparipuṇṇatā dīpitāti vuttaṃ hoti. Piṇḍāya carati sīlenāti piṇḍacārī, so idha pubbapadalopena ‘‘cārī’’ti vutto, piṇḍapātiko. So hi nimantanaṃ asādiyanto gaṇabhojanako gaṇakhādako na hotīti adhippāyo. Patto nāma vihāre nisīditvā catutthena attanā laddhabbabhojanatthāya pesito patto. Animantito nāma paṭhamaṃ akappiyanimantanāya nimantite anantogadho upasampanno. Etthāti imasmiṃ sikkhāpade. Api-saddo heṭṭhā dassitaṃ dvinnaṃ, tiṇṇaṃ vā vasena vuttavinicchayaṃ apekkhati.

1218.Samayaladdhānanti gilānādayo sattasamayā laddhā yehi te samayaladdhā, tesaṃ, niddhāraṇe sāmivacanaṃ. ‘‘Aññatarassā’’ti seso, ‘‘vasenā’’ti iminā sambandho. Neva gaṇabhedoti yojanā. Samayaladdhakassa attano anāpattibhāvamantarena taṃ catutthaṃ katvā gaṇabhojanaṃ gaṇhantānaṃ pana āpattisambhavato āha ‘‘āpatti pana veditabbā’’ti. Yathāha mahāpaccariyaṃ ‘‘samayaladdhako sayameva muccati, sesānaṃ gaṇapūrakattā āpattikaro hotī’’ti (pāci. aṭṭha. 220).

1219. Pañcabhojanesu aññatarassa nāmaṃ gahetvā nimantetvā tesuyeva aññaṃ diyyamānaṃ gaṇhantassa visaṅketābhāvaṃ dassetumāha ‘‘bhojanānañcā’’tiādi. Bhojanānanti niddhāraṇe sāmivacanaṃ, aññatarassa vasenāti vuttaṃ hoti. Taṃ visaṅketaṃ, odanādīnaṃ nāmena nimantetvā diyyamānaṃ yāguādiṃ gaṇhantassa gaṇabhojanaṃ na hotīti vuttaṃ hoti.

1221.‘‘Niccabhatta’’nti dhuvabhattaṃ vuccati. ‘‘Niccabhattaṃ gaṇhathā’’ti vadanti, bahūnampi ekato gahetuṃ vaṭṭati. Salākabhattādīsupi eseva nayo.

Gaṇabhojanakathāvaṇṇanā.

1223-4.Bahūhi manussakehīti visuṃ visuṃ nimantitehi anekehi manussehi. Pañcasu yassa kassāti ettha ‘‘sahadhammikesū’’ti seso, niddhāraṇe bhummaṃ, pañcasu sahadhammikesu yassa kassacīti attho. ‘‘Hitvā’’tiādinā kimāhāti? Yassa vikappeti, tasmiṃ sannihite ‘‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’’ti sammukhā vikappanavasena vā tasmiṃ asannihite tassa nāmaṃ gahetvā ‘‘mayhaṃ bhattapaccāsaṃ itthannāmassa dammī’’ti asammukhā vikappanavasena vā paṭhamanimantanāya vikappanaṃ hitvā, taṃ avikappetvāti vuttaṃ hoti.

Bhattanti ettha ‘‘yo bhuñjatī’’ti seso. Nimantito yo pacchā nimantitaṃ bhattaṃ bhuñjati, tassa pācittiyanti yojanā. Uppaṭipāṭiyā ekasitthampi bhuñjato tassa pācittiyaṃ siyāti yojanāti. Kiṃ vuttaṃ hoti? Pacchā nimantitānaṃ bhojanaṃ paṭhamaṃ bhuñjitvā paṭhamaṃ nimantitānaṃ bhojanaṃ pacchā bhuñjantassa ca ekapatteyeva heṭṭhā paṭhamaṃ nimantitānaṃ bhojanaṃ pakkhipitvā itaraṃ upari pakkhipitvā heṭṭhā hatthaṃ otāretvā heṭṭhā ṭhitabhojane ekasitthampi paṭhamaṃ abhuñjitvā upari ṭhitaṃ paṭhamaṃ bhuñjantassa cāti vuttaṃ hoti. Teneva yathā uppaṭipāṭi na hoti, tathā missīkataṃ bhojanaṃ bhuñjantassa na dosoti mahāpaccariyaṃ vinicchayo byatirekato dassito hoti. Yathāha ‘‘dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā ito cito ca āharitvā bhattaṃ ākiranti, sūpabyañjanaṃ ākiranti, ekamissakaṃ hoti, ettha anāpattīti mahāpaccariyaṃ vutta’’nti (pāci. aṭṭha. 229).

1225-6. Paramparabhojanassa sarūpaṃ padabhājane vuttanayena dassetumāha ‘‘bhojanānampī’’tiādi. Tesameva pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ paribhuñjatīti yojanā. Mahesinā paridīpitanti padabhājane ‘‘paramparabhojanaṃ nāma pañcannaṃ bhojanāna’’ntiādinā (pāci. 227) nayena vuttaṃ.

1227.Yatthāti anekehi ekabhājane pakkhitte yasmiṃ bhojaneti vuttaṃ hoti ekeneva dinne vicāraṇābhāvā. Sabbamekarasaṃ siyāti visuṃ visuṃ viññāyamānarasaṃ ahutvā ekarasameva hoti.

1230.‘‘Gāmenā’’ti iminā gāmaṭṭhāyeva vuttā. ‘‘Nimantitassa doso na vijjatī’’ti idaṃ gāmapūganigamehi paccekaṃ yojetabbaṃ. Gāma-saddena ‘‘gāmā vā araññā vā’’ti (pārā. 91) ettha viya nagarampi saṅgahitaṃ. Pūgo nāma visuṃ visuṃ samūhā hutvā puññakārino dhammikamanussā. Nigamo nāma sāpaṇo mahāgāmo. Sakalagāmena nimantito hutvā sampatte yattha katthaci gehe bhuñjantassa anāpattīti attho. Pūgādīsupi eseva nayo. Yathāha ‘‘sakalena gāmena ekato hutvā nimantitasseva yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo’’ti (pāci. aṭṭha. 229). Niccabhatte doso na vijjatīti anekaṭṭhānato diyyamānaṃ niccabhattampi uppaṭipāṭiyā bhuñjantassa na dosoti vuttaṃ hoti.

1231. Kāyo vācā kāyavācācittanti imehi āpajjanaṃ kathinasamuṭṭhānaṃ nāma. Idha kriyaṃ nāma bhojanaṃ, akriyaṃ nāma paṭhamanimantanassa avikappanaṃ, idaṃ dvayamevāha ‘‘bhojanañcāvikappana’’nti.

Paramparabhojanakathāvaṇṇanā.

1232-3.Pūvāti atirasādayo rasā. Paheṇakatthāyāti paṇṇākāratthāya. Paṭiyattāti sampāditā. Pātheyyatthāyāti gamikassa sambalatthāya. Paṭiyattā manthā vāti sambandho. Manthā nāma baddhasattuabaddhasattutilataṇḍulādayo. Yathāha ‘‘baddhasattuabaddhasattutilataṇḍulādi sabbaṃ idha manthotveva saṅkhaṃ gacchatī’’ti (pāci. aṭṭha. 233). Ye pūvā, manthā vāti yojanā. ti nipātamattaṃ. Tattha paṭiyattesu tesu pūvesu vā manthesu vā. Bhikkhunāti ettha ‘‘ākaṅkhamānenā’’ti seso.

Dvattipattāti dve vā tayo vā pattāti viggaho. Pūrāti mukhavaṭṭiyā heṭṭhimarājisamaṃ puṇṇā. Yathāha ‘‘mukhavaṭṭiyā heṭṭhimalekhāya samapūre patte gahetvā’’ti (pāci. aṭṭha. 233). ‘‘Dvattipattā pūrā’’ti cettha parimāṇaṃ dassitaṃ, parimāṇaparimeyyānaṃ abhedopacārena pūvamanthā gahetabbā yathā ‘‘dve tisso taṇḍulanāḷiyo’’ti. Pūvehi vā sattūhi vāti yojanā. Sattūti baddhasattuabaddhasattūnaṃ gahaṇaṃ, imināva tilādīni upalakkhitāni. Tatiyapattassa mukhavaṭṭiyā heṭṭhārājiyā uddhaṃ katvā pakkhittañcetaṃ ‘‘tato uttari’’nti iminā ca gayhati. Yathāha ‘‘sace tatiyaṃ pattaṃ thūpīkataṃ gaṇhāti, pūvagaṇanāya pācittiya’’nti (pāci. aṭṭha. 233).

1237.Tattha tesu pūvesu vā manthesu vā dve ce pattapūrā laddhāti yojanā. Eko pattapūro padātabboti yojanā. Ekatoti ekapattapūrato na padātabboti yojanā, kiñcipi akāmā na dātabbanti attho. Yathāha ‘‘yena eko gahito, na tena kiñci akāmā dātabbaṃ. Yathāruci kātabba’’nti (pāci. aṭṭha. 233). Evaṃ dadantena āsanasālāya vā attano nibaddhavāsaṭṭhāne vā diṭṭhassa bhikkhusaṅghassa sādhāraṇaṃ katvā dānamantarena na mittānameva dātabbaṃ. Yathāha ‘‘yathāmittaṃ pana dātuṃ na labbhatī’’ti (pāci. aṭṭha. 233).

1238-9. Apaheṇakaṃ apātheyyaṃ dentānanti sambandho. Yathāha ‘‘na paheṇakatthāya na pātheyyatthāya paṭiyattaṃ dentī’’ti (pāci. 235). Tatoti paheṇakapātheyyato. -saddena idha avuttaṃ ‘‘gamane paṭippassaddhe dentī’’ti (pāci. 235) anāpattivāre vuttaṃ saṅgaṇhāti. Tadūnakanti tato dvattipattato ūnakaṃ. Yathāha ‘‘ūnakadvattipattapūre paṭiggaṇhātī’’ti (pāci. 235). Apātheyyādiatthāya paṭiyāditanti saññāya pātheyyādiṃ gaṇhantassāpi āpattiyeva acittakattā sikkhāpadassa. Attanoyeva gahaṇatthaṃ ‘‘imassa hatthe dehī’’ti vacanenāpi āpajjanato vacīkammaṃ.

Kāṇamātukathāvaṇṇanā.

1240.Aññenāti taddhitalopena niddeso, aññatarenāti attho, pavāritoti sambandho. Bhojanānanti niddhāraṇe bhummaṃ. Pavāritoti ‘‘gaṇhatha bhante yāva icchathā’ti evaṃ yāvadatthapavāraṇāya, sayañca ‘alaṃ āvuso thokaṃ thokaṃ dehī’ti evaṃ paṭikkhepapavāraṇāyā’’ti aṭṭhakathāya vuttappakāradvayena pavāritoti attho . Vikappadvaye pakāradvaye pavārita-sadde vara-dhātussa patthanavāraṇatthavasenāyamattho veditabbo, ‘‘pācitti anatiritta’’nti padacchedo. ‘‘Anatirittaṃ bhojana’’nti visesitabbamapekkhitvā ‘‘aññenā’’ti ettha vibhattiṃ vipariṇāmetvā ‘‘pañcannaṃ bhojanānaṃ aññataraṃ bhojana’’nti yojetabbaṃ, vakkhamāne anatirittakatabhojananiddese vuttesu pañcasu bhojanesu aññataraṃ bhojananti attho. ‘‘Khādanīyaṃ vā bhojanīyaṃ vā’’ti (pāci. 236, 238) saha desitattā ekayogañāyena ‘‘khādanīyaṃ vā’’ti ca gahetabbaṃ. Pañca bhojanāni, kālikattayañca ṭhapetvā sabbaṃ yāvakālikaṃ khādanīyanti vuttaṃ.

1241.Asananti ettha vippakatabhojanaṃ dissati, bhuñjamāno ce puggalo hoti, bhojanakiriyānupacchinnā vattatīti attho. Bhojananti pavāraṇapahonakaodanādi hatthādīsu dissati. Hatthapāsoti pavāraṇapahonakaṃ bhojanaṃ dātuṃ abhiharitvā ṭhitokāso aḍḍhateyyahatthappamāṇo hotīti vuttaṃ hoti. Abhiharaṇaṃ abhihāro, so eva abhihāratā, tathā dātuṃ ṭhitassa kāyena kato abhihāro dissatīti vuttaṃ hoti. Kāyavācāpaṭikkhepoti tathā abhihaṭe bhojane paṭiggāhakassa hatthavikārādiko kāyiko vā ‘‘ala’’ntiādiko vācasiko vā paṭikkhepo paññāyatīti attho.

1242.Nippapañcenāti saha vāsanāya pahīnataṇhādipapañcattayarahitena tathāgatena.

1243.Tatthāti odanādīsu. Sattannanti ‘‘sālī’’tiādinā vakkhamānānurūpānaṃ.

1244.Odakoti udake bhavo. Etthāti pañcaṅgapavāraṇāya. Ayaṃnicchayoti vakkhamānavidhippakāraṃ vinicchayaṃ dasseti.

1245.Sālīti sabbasālijāti. Vīhīti sabbavīhijāti. Kaṅgūti setarattakāḷabhedā sabbā kaṅgujāti. Varako setavarako. Dhaññena sambhatapuññasambhārena bhagavatā.

1246.Tiṇanti tiṇabījameva vuttaṃ. Dīpitaṃ saṅgahitaṃ. Varakacorakoti sukhumavarako.

1248. Aṅgasampattiṃ dassetumāha ‘‘hatthenā’’tiādi.

1249.Tanūti tanukā.

1250.Na rakkhati pavāraṇaṃ.

1251-2.Dhaññarasādīnīti ādi-saddena dadhiādayo gahitā. Āropetvāti uddhanaṃ āropetvā. Phalanti elāḷukādiphalaṃ. Paṇṇanti sūpasākaṃ. Kaḷīranti veḷuādīnaṃ kaḷīraṃ. Bahūnīti tesameva visesanaṃ. Tattha cāti pakkhittapaṇṇādimhi takkādike. Odhiṃ dassetīti ettha ‘‘paribhogakāle’’ti seso. Sañjanetīti ettha ‘‘phalādiyāgū’’ti labbhati.

1253-4.Raseti maṃsādirase. ‘‘Yāguṃ gaṇhathā’’ti vā ‘‘yāgu’’nti vā vatvāti yojetabbā. Yāgu saṅgahitāti ettha odhipaññāyanaapaññāyanavikappadvaye yāguyā samo vinicchayoti adhippāyo.

1255.Chupantīti samphusanti. Chupa samphasseti dhātu, pakkhipantīti vuttaṃ hoti. Yathāha ‘‘yattha macchamaṃsaṃ pakkhipantī’’ti (pāci. aṭṭha. 238-239). Sāsapamattampi macchamaṃsaṃ vā sace paññāyatīti yojanā. Pavāraṇanti ettha ‘‘janetī’’ti seso. Yāguyāti padaṃ paccattavasena vipariṇāmetvā yāgu janetīti yojetabbaṃ.

1256.Saṃsaṭṭhoti parissāvito na sañjanetīti yojanā.

1257. Sabbaso ṭhapetvāti sambandho. Maṃsādipakkhittaodanādippakaraṇāvasesato aṅgaṃ dassetumāha ‘‘sabbaso’’ti. Sabbaso na pavāretīti yojanā. Veḷutaṇḍulanti veḷuvīhīnaṃ taṇḍulaṃ. Ādi-saddena kandamūlaṃ saṅgahitaṃ. Yathāha ‘‘veṇutaṇḍulādīhi vā kandamūlaphalehi vā yehi kehici katabhatta’’nti.

1258.Tatoti sāliādito, veḷuādito ca, tato nibbattā puthukā vāti attho. Tāhīti puthukāhi. Suddhāti puthukādīhi amissā na pavārentīti sambandho.

1259.Bhaṭṭhānanti bhajjitānaṃ. Sattūhi saṅgahitaṃ sattusaṅgahitaṃ.

1261.Sattūnaṃ modakoti sattubaddhaṃ, baddhasattūti attho.

1263.Tehevāti lājehi eva. Suddhaṃ khajjakaṃ vāti vakkhamānanayena macchādīhi asammissaṃ khajjakaṃ.

1264.‘‘Pūrita’’ntiādinā tabbipariyāyaṃ dasseti. Tanti kuṇḍakādi.

1266.Akappiyaṃ maṃsaṃ. Avatthuttāti akappiyamaṃsānaṃ vāretabbattā pavāraṇāya avatthuttā.

1267.Vatthukattāti kappiyamaṃsassa pavāraṇāya vatthubhūtattā. Pavāretīti ettha ‘‘khādiyamānassa ca maṃsattā’’ti seso daṭṭhabbo. Yathāha ‘‘yaṃ pana khādati, taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahatī’’ti (pāci. aṭṭha. 238-239).

1268.Kiñci kappiyabhojananti pañcasu bhojanesu yaṃ kiñci kappiyabhojanaṃ.

1269.Akappiyaṃ maṃsaṃ aññanti akappiyamaṃsato avasesaṃ kuladūsanādivasena uppannabhojanaṃ gahitaṃ. Yathāha ‘‘kuladūsanavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ buddhapaṭikuṭṭhaṃ anesanāya uppannaṃ akappiyabhojanaṃ paṭikkhipati, na pavāretī’’ti.

1270-1. Asanaṃ bhojananti aṅgadvaye vinicchayaṃ dassetumāha ‘‘sace ajjhohaṭa’’ntiādi. Ajjhohaṭanti paragalagataṃ hoti. ‘‘Patte’’ti iminā thālakādibhājanañca gahitaṃ. Katthaci bhojanaṃ natthīti yojanā. Patte, hatthe, mukhe vā yattha katthaci pañcannaṃ bhojanānaṃ kiñci na vijjati, gandhamattaṃ paññāyatīti vuttaṃ hoti.

1272.Ādāyāti ettha ‘‘aññatra bhuñjitu’’nti seso. ‘‘Yopi aññatra gantvā bhuñjitukāmo mukhe bhattaṃ gilitvā sesaṃ ādāyā’’tiādinā (pāci. aṭṭha. 238-239) mahāpaccariyaṭṭhakathāyaṃ vuttavacanassa pamāṇattā āha ‘‘na pavāretī’’ti.

1273. ‘‘Mukhe bhattaṃ gilitaṃ, hatthe bhattaṃ vighāsādassa dātukāmo, patte bhattaṃ bhikkhussa dātukāmo, sace tasmiṃ khaṇe paṭikkhipati, na pavāretī’’ti (pāci. aṭṭha. 238-239) evamāgataṃ kurundaṭṭhakathaṃ saṅgahetuṃ ‘‘mukhe ca bhatta’’ntiādivacanato ca ‘‘asanassa upacchedā’’tiādinā vakkhamānāya yuttiyā asanāvasāne yujjamānattā ca imissā gāthāya ‘‘bhottukāmo’’ti pāṭhaṃ aggahetvā ‘‘dātukāmo’’ti pāṭho gahetabbo.

1274.‘‘Asanassa upacchedā’’ti iminā tasmiṃyeva āsane yathānisinneneva kātabbe asane āsāvacchedo dīpito. Yathāha aṭṭhakathāyaṃ ‘‘tasmiṃ pana āsane na bhuñjitukāmo, vihāraṃ pavisitvā bhuñjitukāmo, aññassa vā dātukāmo’’ti (pāci. aṭṭha. 238-239). Kurundaṭṭhakathāyaṃ tassa vinicchayassa dassitattā ‘‘mahāpaññā’’ti kurundaṭṭhakathācariyaṃ sandhāyāha. Kāraṇākāraṇaññunoti ‘‘pavāraṇassa idaṃ kāraṇaṃ, idaṃ akāraṇa’’nti jānantā. ‘‘Kāraṇākāraṇaññunā’’ti katthaci potthake likhanti. Tattha mahāpaññā kāraṇākāraṇaññuno ācariyā asanassa…pe… soti hi kāraṇaṃ kathayantīti yojanā.

1275. Hatthapāsaṅge vinicchayaṃ dassetumāha ‘‘gaṇhato…pe… pasārita’’nti. Gaṇhatoti yena iriyāpathena samannāgato hutvā gaṇhāti, evaṃ gaṇhato. Pacchimaṃ aṅganti dāyakena dinnassa paṭiggāhakassa yo avayavo parabhāge hoti , taṃ ṭhānādiiriyāpathasamannāgatassa paṭiggāhakassa paṇhiādiṃ pacchimaṃ aṅgaṃ. Dadato pasāritaṃ hatthaṃ vinā purimaṃ aṅganti yojanā. Pasāritaṃ hatthanti ettha ‘‘dātu’’nti seso. Ubhinnanti ettha ‘‘antare’’ti seso. Paṭiggāhakadāyakānaṃ pacchimapurimānaṃ ubhinnaṃ aṅgānaṃ antare okāse. Aḍḍhaṃ upaḍḍhaṃ hatthaṃ teyyaṃ tatiyaṃ yassāti viggaho, atirekavidatthidviratanappamāṇanti attho.

1276. Abhihāraṅge vinicchayaṃ dassetumāha ‘‘tasmi’’ntiādi. Aḍḍhateyye tasmiṃ ṭhāne ṭhatvāti yojanā, dviratanavidatthipamāṇe tasmiṃ ṭhāne ṭhatvāti attho. Abhihaṭanti upanītaṃ. Tādisanti abhihaṭasadisaṃ, pavāraṇapahonakānaṃ pañcannaṃ bhojanānaṃ aññataranti attho.

1277-8.Ādhārake vāpīti valayādipattādhārakepi. Ūrūsūti dvinnaṃ ūrūnaṃ majjhe, aṅketi attho. Āharitvāti abhiharitvā. Bhattaṃ gaṇhātīti ettha ‘‘ito’’ti seso, ‘‘ito bhattaṃ gaṇhā’’ti anantare nisinno ca bhāsatīti yojanā. Bhattanti upalakkhaṇaṃ, pañcasu bhojanesu yaṃ kiñcīti attho. Tanti tathā gaṇhituṃ vuttabhattādibhojanaṃ. Abhihārassa cāti ettha ca-saddo padapūraṇattho, evakārattho vā, abhāvā evāti yojanā.

1279.‘‘Bhattapacchi’’nti idaṃ upalakkhaṇaṃ.

1280.Dīyamāneti ettha ‘‘bhojane’’ti seso. Itaroti hatthapāse nisinno. Abhihāraṅgassa abhāvā so na pavāritoti.

1281. Paṭikkhepaṅge vinicchayaṃ dassetumāha ‘‘kāyenā’’tiādi. Vācābhihārassa anaṅgattā āha ‘‘kāyenābhihaṭa’’nti. Yathāha ‘‘vācāya abhihaṭaṃ paṭikkhipato pavāraṇā natthī’’ti (pāci. aṭṭha. 238-239). Abhihaṭabhojanaṃ paṭikkhipituṃ aṅguliyo vā hatthaṃ vā hatthagatassa kassaci calanādiṃ yaṃ kañci kāyavikāraṃ karonto, bhamuṃ ukkhipanto, kujjhitvā olokento vā kāyena paṭikkhipatīti vuccati. ‘‘Ala’’nti vā ‘‘na gaṇhāmī’’ti vā ‘‘āgamehī’’ti vā ‘‘adhivāsehī’’ti vā ‘‘mā ākirā’’ti vā ‘‘apagacchāhī’’ti vā evamādikaṃ vadanto vācāya paṭikkhipatīti vuccati.

1282-3.Ākirāti etthāpi ‘‘iti cā’’ti yojetabbaṃ. Evaṃ vadantassa nivāretukāmatācitte satipi nivāraṇavacanena hontaṃ pavāraṇaṃ ākirātiādividhivacane na hotīti āha ‘‘na pana’nti pavāraṇā’’ti. Pavāraṇā pana na atthīti yojanā.

1284. ‘‘Rasaṃ gaṇhathā’’ti vadeti sambandho. Taṃ sutvāti taṃ vacanaṃ sutvā.

1285.‘‘Sāra’’nti idaṃ vaṇṇabhaṇanamattaṃ. ‘‘Ida’’nti sāmaññena macchamaṃsaṃ vadati, pavāraṇaṅgaṃ hoti. Maccharasaṃ maṃsarasanti ettha dvandasamāsassapi sambhavato ‘‘macchaṃ, maṃsaṃ gaṇhā’’ti ca vuttaṃ hoti, tañca aṅgaṃ hoti.

1286. ‘‘Rasaṃ gaṇhā’’ti vutte panassa vikappassa abhāvā pavāraṇassa aṅgaṃ na hoti. Tenevāha ‘‘atthi ca maṃsaṃ ce’’ti.

1287.Muhuttaṃāgamehīti kañci kālaṃ olokehi.

1288.Panasādīhīti ādi-saddena vettaṅgādīnaṃ gahaṇaṃ.

1290.Macchasūpaṃ maṃsasūpanti ettha samāsavikappā ‘‘maccharasaṃ maṃsarasa’’nti ettha viya daṭṭhabbā.

1291.Karambakanti macchamaṃsena vā aññena vā missasseva sūpavisesassa nāmaṃ. Teneva ca ‘‘maṃsakarambakaṃ gaṇhatha, macchakarambakaṃ gaṇhathā’’ti vutte nisedhena pavāraṇā hoti, ‘‘karambakaṃ gaṇhathā’’ti vutte aniyatavacanattā na hoti. Kaḷīrasūpādīhi samānavinicchayabhāvaṃ dassetumāha ‘‘eseva nayo vutto’’ti.

1292.Vuttasminti vutte.

1293.Yenāti bhattena. Āpucchitoti ‘‘gaṇhathā’’ti vutto. Tassa bhattassa. Atthitāya yāguyā vijjamānattā. Iti kāraṇanti idaṃ pavāraṇakāraṇaṃ.

1294. ‘‘Yāgumissakaṃ gaṇhā’’ti vutte sā yāgu tattha tasmiṃ abhihaṭe bhājane pakkhittabhattena samā vā bahutarā vā ce hoti, so evaṃ vatvā abhihaṭaṃ paṭikkhepaṃ bhikkhu na pavāreti kirāti yojanā. Kirāti aruciṃ sūceti. Teneva vakkhati ‘‘kāraṇaṃ pana duddasa’’nti.

1295.Sabbatthāti sabbaaṭṭhakathāsu.

1296.Visuṃ katvāti ekasitthampi yathā na hoti, tathā rasaṃ vā khīraṃ vā bhattato viyojetvā.

1297.Gacchantenevāti yāva bhojananiṭṭhānaṃ, tāva gacchanteneva. Yathāha ‘‘gacchantena nadipūraṃ pattenapi aṭṭhatvā naditīre gumbaṃ parikkhipitvā vicarantena nāvaṃ vā setuṃ vā āruḷhena aṭṭhatvā vaṭṭetvā vicarantenā’’ti.

1298.Soti gacchanto. Tatoti ṭhānato, gamanairiyāpathassa vikopitattāti adhippāyo.

1299.Āsanaṃavicāletvāti nisajjāvasena phuṭṭhaṭṭhānaṃ acāletvā, anuṭṭhahitvāti vuttaṃ hoti. ‘‘Adinnādāne viya ṭhānācāvanaṃ gahetabba’’nti gaṇṭhipade vuttaṃ.

1300.Tatoti pavāritakālato uddhaṃ, tato nisinnaṭṭhānato vā. Ito, etto vā. Īsakampi saṃsaritunti nisinnaṭṭhānato ito cito ca thokampi saṃsarituṃ, apagantunti attho.

1301.Sabbatthāti pīṭhakādisaṃhārime sabbasmiṃ āsane. ‘‘Vinayaññunā’’ti iminā ‘‘sace pana naṃ saha mañcena ukkhipitvā aññatra nenti, vaṭṭatī’’ti (pāci. aṭṭha. 238-239) aṭṭhakathāyaṃ ‘‘pīṭhakādīsupi ayameva vinicchayo’’ti vuttabhāvaṃ jānantenāti vuttaṃ hoti.

1302.Nipajjitvāti ettha ‘‘parivattantena yena passena nipanno, tassa ṭhānaṃ nātikkametabba’’nti vacanato pubbasayitaṭṭhānaṃ avijahitvā sayitvāyevāti attho. Tathevāti ukkuṭiko hutvāvāti vuttaṃ hoti. ‘‘Tassa pana heṭṭhā palālapīṭhaṃ vā kiñci vā nisīdanakaṃ dātabba’’nti (pāci. aṭṭha. 238-239) aṭṭhakathāyaṃ vuttaṃ.

1303. Atirittaṃ karontena sikkhunā bhājanaṃ onametvāna bhojane dassite atha ‘‘alametaṃ sabba’’nti vattabbanti yojanā. Tattha atirittaṃ karontenāti ‘‘atirittaṃ nāma kappiyakataṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse kataṃ hoti, bhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ hoti, ‘alametaṃ sabba’nti vuttaṃ hoti, gilānātirittaṃ hotī’’ti (pāci. 239) vuttesu aṭṭhasu ākāresu antaṃ vinā purimehi sattahi vinayakammākārehi atirittaṃ karontenāti vuttaṃ hoti. Yathāha ‘‘imehi sattahi vinayakammākārehi yaṃ atiritta’’ntiādi (pāci. aṭṭha. 238-239).

Idha atirittaṃ kātuṃ abhihaṭabhojanaṃ kappiyañca nāma hoti, kappiyakatena siṅgiveralasuṇādivatthunā yuttatāya ca akappiyamaṃsābhāvena ca kuladūsanādīhi anuppannabhāvena ca katañca nāma hoti. ‘‘Alametaṃ sabba’’nti atirittakatabhāvato evaṃ kappiyañca taṃ kataṃ cāti kappiyakatanti vuttaṃ hoti. Evamuparipi kata-saddassa attho ca samāsaviggaho ca veditabbo . Avasiṭṭhapadesu bhikkhunā paṭiggahitaṃ paṭiggahitaṃ nāma. Taṃ kārāpetvā āgatena bhikkhunā thokaṃ uccāretvā, otāretvā vā dassitaṃ uccāritakataṃ nāma. Kappiyaṃ kārāpetumāgatassa aḍḍhateyyahatthappamāṇahatthapāsabbhantaragatena atirittakataṃ ‘‘hatthapāse kata’’nti vuccati. Antamaso pavāraṇajanakaṃ yaṃ kiñci bhojanaṃ kusaggenāpi gahetvā bhuttattā bhuttāvinā. Yathāha ‘‘pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenāpi bhuttaṃ hotī’’ti. Bhuñjanto pavārito hutvā yo āsanaṃ na kopeti, so bhuttāvī pavārito ‘‘āsanā avuṭṭhito’’ti vuccati, tena kataṃ ‘‘bhuttāvinā…pe… avuṭṭhitena kata’’nti vuttaṃ. ‘‘Alametaṃ sabba’’nti vacībhedaṃ katvā vuttaṃ ‘‘alametaṃ sabbanti vuttaṃ hotī’’ti dassitaṃ. Ayaṃ sattavidho vinayakammākāro nāma.

Gilānātirittakaṃ pana imissā gāthāya avuttampi anatirittasandassanatthaṃ vakkhamānāya ‘‘kata’’ntiādigāthāya ‘‘na gilānātirittañcā’’ti imassa vipariyāyato veditabbaṃ. Gilānato atirittaṃ, tassa aññadinesu bhuñjanatthāya upaṭṭhāpitampi gilānātirittaṃ nāma.

‘‘Tena bhikkhunā’’ti iminā ‘‘bhuttāvinā’’ti ca ‘‘bhuttāvinā pavāritena āsanā vuṭṭhitenā’’ti ca vuttappakārena visiṭṭhaṃ teneva pākaṭaṃ bhikkhuṃ parāmasati, pavāraṇajanakānaṃ pañcannaṃ bhojanānaṃ aññataraṃ appamattakampi bhuttāvinā, bhuttāvī pavāritopi hutvā āsanā avuṭṭhitena vā bhikkhunāti vuttaṃ hoti. Onamitvāna bhājaneti ettha ‘‘dassite bhojane’’ti seso, ‘‘athā’’ti iminā sambandho. Kappiyakaraṇārahāni siṅgiverādīni kappiyaṃ kāretvā paṭiggahāpetvā āgantvā hatthapāsabbhantare patvā atirittaṃ kārāpentena bhikkhunā bhājanaṃ thokaṃ onāmetvā uccāretvā dassitakālānantarāti vuttaṃ hoti. Uttari kātabbaṃ dassetumāha ‘‘ala’’ntiādi.

Ettāvatā ‘‘tena bhikkhunā’’ti iminā ‘‘bhuttāvinā kataṃ, bhuttāvinā pavāritena āsanā avuṭṭhitena kata’’nti aṅgadvayaṃ saṅgahitaṃ. ‘‘Onametvāna bhājana’’nti iminā ‘‘uccāritakataṃ hotī’’ti idaṃ saṅgahitaṃ. ‘‘Kappiyakataṃ, paṭiggahitakataṃ, hatthapāsekata’’nti idaṃ tayaṃ anantariyavācinā atha-saddena saṅgahitaṃ. ‘‘Alametaṃ sabba’’nti idaṃ panettha sarūpeneva dassitanti daṭṭhabbaṃ.

1304. Patte ṭhitabhojanameva atirittaṃ kātabbanti natthi, pacchiādīsu yattha katthaci bhājane ṭhitampi kātabbanti dassetumāha ‘‘kappiyaṃ panā’’ti. Kuṇḍeti bhaṇḍukkhaliyaṃ. Bhājaneti yaṃ kiñci bhājanaṃ gahitaṃ.

1305.Etanti atirittakataṃ etaṃ bhojanaṃ. Taṃ ekameva ṭhapetvāti yojanā. ‘‘Vaṭṭatevā’’ti vuttepi abbhaṅgādīnamatthāyāti gaṇheyyunti āha ‘‘bhuñjitabba’’nti, tamekaṃ vinā parehi paribhuñjitabbanti attho.

1306-7.Kappiyaṃ kāretvāti atirittaṃ kāretvā. Ākiranti ceti yadi pakkhipanti. Puna tathā atirittaṃ kāretvā bhuñjitabbanti yojanā.

Taṃ kena atirittaṃ kātabbanti āha ‘‘yenā’’tiādi. Tanti atirittakataṃ bhojanaṃ. Yena akatanti yena bhikkhunā paṭhamaṃ atirittaṃ na kataṃ, tena kātabbanti sambandho. Yathāha ‘‘yena akatanti aññena bhikkhunā yena paṭhamaṃ na kataṃ, tena kātabba’’nti (pāci. aṭṭha. 238-239). Yaṃ vā akataṃ, taṃ visuṃ tena vā kātabbanti yojanā. Yaṃ vā akatanti tasmiṃ atirittakatabhojane apakkhittaṃ yaṃ bhojanaṃ atirittaṃ na kataṃ. Taṃ visuṃ tena vā kātabbanti pacchā pakkhittaṃ bhojanaṃ atirittaṃ katena yathā amissaṃ hoti, tathā aññassa bhājanassa gahaṇavasena visuṃ kāretvā tena paṭhamaṃ katātirittenāpi atirittaṃ kātabbaṃ. Yathāha – ‘‘yañca akatanti yena paṭhamaṃ kappiyaṃ kataṃ, tenāpi yaṃ akataṃ, taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Tattha hi kariyamānaṃ paṭhamaṃ katena saddhiṃ kataṃ hoti, tasmā aññasmiṃ bhājane kātuṃ vaṭṭatīti adhippāyo’’ti.

1308.Akappiyādīhisattahīti ‘‘anatirittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā ca pavāritena āsanā vuṭṭhitena kataṃ hoti, ‘alametaṃ sabba’nti avuttaṃ hotī’’ti (pāci. 239) vuttehi sattahi vinayakammākārehi. Atirittaṃ katanti yojanā. ‘‘Hoti anatirittaka’’nti padacchedo.

1309. Upakaṭṭhavelāyapi atirittaṃ karontena ‘‘ahaṃ pātova bhuñji’’nti vā ‘‘thokaṃ paribhuñji’’nti vā acintetvā kātabbanti dassetumāha ‘‘yopī’’tiādi. Upakaṭṭhūpanītampīti upakaṭṭhavelāya upanītampi bhojanaṃ.

1310.Yāmādikālikanti yāmasattāhayāvajīvikakālikaṃ. Anāmissanti āmisena amissaṃ. Taṃ yāmādikālikaṃ paribhuñjatoti sambandho.

1312. Gilānassa bhuttātirittaṃ viya kadāci bhuñjissatīti uddissa ṭhapitampi gilānātirittaṃ nāmāti aṭṭhakathāyaṃ (pāci. aṭṭha. 238-239 atthato samānaṃ) vuttaṃ. ‘‘Vihārādīsu gilānassa pāpuṇanakoṭṭhāsampi gilānātirittaṃ nāmā’’ti vadanti.

1313.Kathinenāti paṭhamakathinena.

Paṭhamapavāraṇakathāvaṇṇanā.

1314.Anatirittenāti ettha ‘‘khādanīyena vā bhojanīyena vā’’ti seso. Ettha ‘‘khādanīyaṃ nāma pañcabhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesa’’nti (pāci. 239) vuttaṃ pañcabhojanato aññaṃ sabbaṃ yāvakālikaṃ khādanīyaṃ nāma. ‘‘Bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsa’’nti (pāci. 239) vuttaṃ. Ettha vinicchayo anantarasikkhāpade vutto. Pavāreyyāti ettha ‘‘abhihaṭṭhu’’nti seso. Abhihaṭṭhuṃ pavāreyyāti abhiharitvā ‘‘handa bhikkhu yāvatakaṃ icchasi, tāvatakaṃ gahetvā khāda vā bhuñja vā’’ti evaṃ pavāreyya. ‘‘Pavārita’’ntipadaṃ vuttatthameva. Jānanti sutvā vā disvā vā tassa pavāritabhāvaṃ jānanto. Āsādanāpekkhoti āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno. Bhutteti tassa payogena itarena bhuñjitvā pariyosāpite. Tassāti yo tassa pavāritabhāvaṃ ñatvā ‘‘bhuñjā’’ti niyojesi, tassa.

1315-6. Ekassa bhuñjanena aññassa pācitti hotīti kathametanti āsaṅkāya tathā vuttattā pariharitumāha ‘‘dukkaṭaṃ…pe… dassita’’nti. Itarassa gahaṇeti pavāritabhikkhuno bhuñjanatthāya paṭiggahaṇe. Ajjhohārapayogesu cāti etthāpi ‘‘itarassā’’ti sambandho. Sabbaṃ dukkaṭaṃ, pācittiyañca. Dassitanti ‘‘abhiharati, āpatti dukkaṭassa. Tassa vacanena ‘khādissāmi bhuñjissāmī’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassā’’ti (pāci. 244) desitaṃ bhagavatāti attho.

1317.Ubhayatthāpi vimatissāti pavārite ca apavārite ca vimatissa. Dukkaṭaṃ paridīpitanti ‘‘pavārite vematiko. Appavārite vematiko, āpatti dukkaṭassā’’ti (pāci. 245) desitaṃ.

1318.Kārāpetvāti ettha ‘‘bhuñjāhī’’ti seso. Aññassatthāyāti ettha ‘‘abhiharanto gacchāhī’’ti seso.

1319.Omasavādatulyāvāti idaṃ adinnādānasamuṭṭhānaṃ sandhāyāha.

Dutiyapavāraṇakathāvaṇṇanā.

1320.Khādanīyaṃ vāti pañca bhojanāni ca kālikattayañca vinā avasesesu yaṃ kiñci vā. Bhojanīyaṃ vāti pañcasu bhojanesu aññatarampi. Vikāleti vigate kāle. Kālo nāma aruṇuggamanato yāva majjhantikā, tadañño vikālo. Yathāha ‘‘vikālo nāma majjhantike vītivatte yāva aruṇuggamanā’’ti (pāci. 249). Ṭhitamajjhantikopi kāleyeva saṅgayhati. Yathāha ‘‘ṭhitamajjhantikopi kālasaṅgahaṃ gacchati. Tato paṭṭhāya pana khādituṃ vā bhuñjituṃ vā na sakkā, sahasā pivituṃ pana sakkā bhaveyya. Kukkuccakena pana na kātabbaṃ. Kālaparicchedajānanatthañca kālatthambho yojetabbo, kālabbhantareva bhattakiccaṃ kātabba’’nti (pāci. aṭṭha. 248-249). Dosanti pācittiyaṃ.

1321. ‘‘Khādanīyaṃ vā bhojanīyaṃ vā’’ti ettha bhojanīyassa pavāraṇasikkhāpade dassitasarūpattā khādanīyaṃ tāva sarūpato dassetumāha ‘‘yamāmisagata’’ntiādi. Etthāti etesu khādanīyabhojanīyesu. Yaṃ pana vanamūlaphalādikaṃ āmisagataṃ āmise yāvakālike pariyāpannaṃ, taṃ khādanīyanti yojanā. Kālikesvasamohatthanti ettha gāthābandhavasena ma-kāralopo, asammohatthanti vuttaṃ hoti. Idanti vakkhamānaṃ sandhāyāha.

1322.Mūlanti yaṃ kiñci rukkhalatānaṃ mūlaṃ. Kandanti rukkhalatānameva kandaṃ. Muḷālanti padumagacchamūlakandaṃ. Matthakanti tālanāḷikerādīnaṃ matthakaṃ, veḷukaḷīrapallavaṅkurānañca ettheva saṅgaho. Khandhakanti ucchuādikhandhakaṃ. Tacanti challi. Pattanti paṇṇaṃ. Pupphanti kusumaṃ. Phalanti rukkhalatādīnaṃ phalaṃ. Aṭṭhīti rukkhalatādibījaṃ. Piṭṭhanti dhaññādipiṭṭhaṃ. Niyyāsanti silesaṃ. ‘‘Khādanīya’’nti sabbattha pakaraṇato labbhati.

1323. Evaṃ khādanīyānaṃ mātikaṃ nikkhipitvā te sarūpato dassetumāha ‘‘mūlakhādanīyādīna’’ntiādi. Tattha rukkhamūlameva khādanīyaṃ, taṃ ādi yesanti viggaho. Mukhamattanidassanaṃ nibodhathāti ettha ‘‘mayā kariyamāna’’nti seso. Mukhamattanti pavesadvāramattaṃ, niravasesato dassane papañcabhīrukānaṃ pubbe bhayaṃ hotīti saṅkhepato khādanīyāni dassissanti vuttaṃ hoti. Tathā dassane payojanamāha ‘‘nāmatthesu bhikkhūnaṃ pāṭavatthāyā’’ti, mūlakhādanīyādīnaṃ nāmesu ca tadatthesu ca bhikkhūnaṃ pāṭavuppādanatthanti attho.

1324-5. Mūlakamūlādīni upadesatoyeva veditabbāni. Na hi tāni pariyāyantarena vuccamānānipi sakkā viññātuṃ. Pariyāyantarenapi hi vuccamāne taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva siyā, tasmā tattha na kiñci vakkhāma. Sākānanti sūpeyyapaṇṇānaṃ. Idhāti imasmiṃ sikkhāpade. Āhāratthanti āhārena kattabbapayojanaṃ, āhārakiccanti vuttaṃ hoti. ‘‘Āmisattha’’ntipi likhanti. Pharantīti vitthārenti.

1326.Jaraṭṭhanti purāṇakandaṃ. Yaṃ taṃ jaraṭṭhanti sambandho. Sesānaṃ jaraṭṭhaṃ yāvakālikanti yojanā. Sesānanti mūlakādīni vuttāni. Yathāha ‘‘mūlakakhārakajajjharīmūlānaṃ pana jaraṭṭhānipi āmisagatikānevā’’ti (pāci. aṭṭha. 248-249).

1331.Dhototi nibbattitapiṭṭho.

1332. Adhoto khīravalliyā kandoti yojanā. Vākyapathātītāti ‘‘asuko vā asuko vā’’ti vatvā pariyantaṃ pāpetuṃ asakkuṇeyyattā vacanapathātītā.

1333.Puṇḍarīkaṃ setaṃ. Padumaṃ rattaṃ.

1334.Sambhavaṃ jātaṃ.

1338.Jaraṭṭhabundoti kandassa heṭṭhā atīva pariṇataṭṭhānaṃ.

1339.Pathaviyaṃ gatoti antopathaviyaṃ gato, pathaviyaṃ nimujjitvā gatataruṇadaṇḍoti vuttaṃ hoti.

1340. Evaṃ antobhūmiyaṃ gato. ‘‘Paṇṇadaṇḍo uppalādīna’’nti padacchedo. Sabboti taruṇopi pariṇatopi. Uppalādīnaṃ, padumajātiyā ca sabbo paṇṇadaṇḍo yāvakālikoti yojanā.

1345.Pattakhādanīyaṃnāmāti pattasaṅkhātaṃ khādanīyaṃ nāma.

1348.Mūlakādīnanti ‘‘mūlakaṃ khārakañcevā’’tiādikāya gāthāya vuttamūlakādīnaṃ.

1349.Kaṇṇikāti padumakaṇṇikā.

1360.Ketakādīnanti ettha ādi-saddena timbarusakaṃ gahitaṃ. Tālaphalaṭṭhīti taruṇaphalānaṃ aṭṭhi.

1361.‘‘Punnāgamadhukaṭṭhīnī’’ti ca ‘‘punnāgamadhukaṭṭhicā’’ti ca potthakesu ubhayathā pāṭho dissati, attho pana ekoyeva. ‘‘Selu aṭṭhī’’ti padacchedo. Anāmiseti yāvajīvike.

1363.Dhotaṃtālapiṭṭhanti tālaphegguṃ koṭṭetvā udake madditvā parissāvetvā kalale bhājanatalaṃ otiṇṇe pasannodakaṃ apanetvā gahitatālapiṭṭhanti vuttaṃ hoti. Tathā khīravalliyā piṭṭhanti yojanā, tatheva koṭṭetvā parissāvetvā gahitakhīravalliyā piṭṭhanti attho.

1364.Adhotaṃ vuttavipariyāyato gahetabbaṃ. ‘‘Āhāratthamasādhentaṃ, sabbaṃ taṃ yāvajīvika’’nti vacanato tesu tesu janapadesu manussānaṃ āhārakiccaṃ akarontaṃ mūlādi yāvajīvikaṃ, tadaññaṃ yāvakālikanti saṅkhepalakkhaṇaṃ kātabbanti.

Vikālabhojanakathāvaṇṇanā.

1369.Bhojanaṃ sannidhiṃ katvā khādanaṃ vāti ettha bhojanakhādanīyāni yathāvuttabhedasarūpāneva. Sannidhiṃ katvāti paṭiggahetvā ekarattampi atikkāmetvā, sannidahitvāti vuttaṃ hoti. Yathāha ‘‘paṭiggahetvā ekarattampi vītināmitassetaṃ adhivacana’’nti (pāci. aṭṭha. 253). Tadeva vakkhati ‘‘saya’’ntiādinā. Khādananti kammasādhanoyaṃ, ‘‘khajja’’nti iminā samānattho.

1371. ‘‘Sannidhiṃ katvā’’ti ettha niddesaṃ dassetumāha ‘‘saya’’ntiādi.

1372. ‘‘Taṃ na vaṭṭatī’’ti ettha atthaṃ dassetumāha ‘‘tato’’tiādi. Tatoti sannidhikatabhojanato. Suddhacittenāti savāsanasakalakilesappahānato nimmalacittena. Tādināti aṭṭhasu lokadhammesu nibbikārabhāvena tādinā. Atha vā yādisā purimakā sammāsambuddhā rūpārūpaguṇehi ahesuṃ, tādisena bhagavatā.

1373. Odanādīsu pañcasu bhojanesu tāva akappiyamaṃsena sannidhivasena pācittiyañca āpattivisesañca dassetumāha ‘‘akappiyesū’’tiādi. Pācittīti sannidhipācittiyamāha. Itareti sīhādimaṃsamhi. Dukkaṭena saha pācittīti yojanā.

1374.Yāmakālikasaṅkhātaṃ paribhuñjatoti ettha ‘‘sannidhiṃ katvā’’ti adhikārato labbhati . ‘‘Dukkaṭena sahā’’ti avatvā ‘‘pācittī’’ti vuttattā sati paccaye paribhuñjatoti gahetabbaṃ. Yathāha ‘‘yāmakālikaṃ sati paccaye ajjhohārato pācittiyaṃ. Āhāratthāya ajjhohārato dukkaṭena saddhiṃ pācittiya’’nti (pāci. aṭṭha. 253).

1375. Annanti etthāpi ‘‘sannidhikata’’nti idaṃ pure viya labbhati, ‘‘pakati’’nti idaṃ ‘‘anna’’nti etassa visesanaṃ, manussamaṃsādīhi asammissaṃ nātirittakataṃ annamattanti attho. Pācittiyadvayanti anatirittapaccayā ca sannidhipaccayā ca dve pācittiyāni.

1376. ‘‘Dve , dvaya’’nti ubhayatthāpi ayamevattho.

1377.Sāmisena mukhena dveti ettha ‘‘pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāmā’’ti (pāci. 254) vuttattā khādanīyāsaṅgahitena yāmakālikena ca tena sammissattā sannidhināmena mukhagataāmisamūlakena ca sannidhipācittiyāni dve hontīti attho. Sāmisena mukhenāti upalakkhaṇattā yathākathañci āmise missībhūte ettakā āpattiyoti daṭṭhabbaṃ. Nirāmisaṃ yāmakālikaṃ bhuñjato ekameva pācittiyanti yojanā, yena kenaci ākārena asammissaṃ yāmakālikaṃ paribhuñjato ekameva pācittiyaṃ hotīti attho.

1378.Tamevāti sannihitameva kālikaṃ. Tesu dvīsu vikappesūti sāmisanirāmisavikappadvaye. Kevalaṃ dukkaṭaṃ vaḍḍhatīti paṭhamavikappe dvīhi pācittiyehi saddhiṃ dukkaṭaṃ, dutiyavikappe pācittiyena saddhiṃ dukkaṭaṃ hotīti vuttaṃ hoti.

1379.Suddhanti ettha ‘‘sannidhikataṃ bhojana’’nti seso. Idaṃ ‘‘pakatibhojane’’ti (pāci. aṭṭha. 253) aṭṭhakathāyaṃ, idha ca ‘‘na doso yāmakālike’’ti yāmakālikassa visuṃ vakkhamānattā viññāyati, akappiyamaṃsayāmakālikehi amissaṃ bhojananti vuttaṃ hoti.

1380.Maṃseti ettha ‘‘akappiye’’ti idaṃ thullaccayādivacaneneva labbhati. Vaḍḍhatīti pubbe vuttehi pācittiyadvayehi saddhiṃ manussamaṃse thullaccayañca sīhādimaṃse dukkaṭañca vaḍḍhati. Manussamaṃse ca sese sīhamaṃsādike akappiyamaṃse ca yathānukkamato thullaccayañceva dukkaṭañcāti dvayaṃ vaḍḍhatīti yojanā.

1381.Anatirittampi bhojanaṃ vikāle paribhuñjato bhikkhuno tannimittako doso yathāvuttesu sabbavikappesu natthīti yojanā. ‘‘Vikāla…pe… kālike’’ti yāmakālikassa visuṃ vakkhamānattā ca atirittakārāpanañca bhojaneyeva sambhavatīti anatirittanti ettha ‘‘nihitabhojana’’nti seso. ‘‘Anatirittapaccayā pana vikāle sabbavikappesu anāpattī’’ti (pāci. aṭṭha. 253) aṭṭhakathāvacanato dosoti anatirittapaccayā pācittiyamāha. Teneva vakkhati ‘‘tannimittako’’ti, anatirittanimittakoti attho. Sabbavikappesūti ‘‘suddhaṃ vā manussamaṃsamissaṃ vā sīhādimaṃsamissaṃ vā yāmakālikamissaṃ vā’’ti sabbesu vikappesu. ‘‘Tannimittako’’ti vacaneneva vāritavikālādinimittassa dosassa sambhavaṃ dasseti.

1382-3.Vikālapaccayā vāti ettha -saddena ‘‘anatirittapaccayā’’ti idaṃ samuccitaṃ. Api-saddo ‘‘yāmakālikepī’’ti yojetabbo. Sattāhakālikaṃ, yāvajīvikaṃ āhārasseva atthāya paṭiggaṇhato gahaṇe, yathāvuttassa sattāhakālikayāvajīvikabhedena duvidhassa tu ajjhohārapayogesu nirāmise vā dukkaṭanti yojanā. Tu-saddo eva-kārattho.

1384.Athāti vākyārambhe nipāto. Āmisasaṃsaṭṭhaṃ sattāhakālikaṃ, yāvajīvikaṃ vāti yojanā. Gahetvāti paṭiggahetvā. Ṭhapitanti aruṇaṃ atikkāmetvā ṭhapitaṃ. Pācittīti sannidhipācitti.

1385.Kāloti aruṇuggamanādimajjhantikāvasāno kālo. Yāmoti majjhantikādidutiyaaruṇuggamanāvasāno. Taṃ taṃ kālaṃ kālikaṃ atikkāmayato tu dosoti yojanā. Tu-saddo evakārattho. Taṃkālikanti yathākkamaṃ yāvakālikaṃ yāmakālikaṃ sattāhakālikanti vuttaṃ hoti.

1386. Yāvakālikaṃ attanā sambhinnāni itarāni tīṇi kālikāni attanoyeva sabhāvaṃ upanetīti yojanā. Sako bhāvo sabhāvo, taṃ.

1387-8.Evamevaviniddiseti ‘‘purimaṃ purimaṃ kālikaṃ attanā sammissaṃ pacchimaṃ pacchimaṃ attano sabhāvameva gāhāpetī’’ti katheyyāti vuttaṃ hoti.

Imesūtiādīsu niddhāraṇe bhummaṃ. Antovutthaṃ hotīti akappiyakuṭiyaṃ ṭhapetvā aruṇuṭṭhāpanena antovutthaṃ nāma hoti. Sannidhi ca hotīti paṭiggahetvā paṭiggahaṇaṃ avijahitvā aruṇuṭṭhāpanena sannidhi ca nāma hoti. Potthakesu ‘‘sannidhi’’nti sānunāsiko pāṭho dissati, ‘‘hotī’’ti kiriyāya sambandhattā sannidhi-saddo paṭhamekavacanantoti anunāsiko āgamasandhijoti veditabbo. Ubhayampīti yathāvuttaṃ antovutthaṃ, sannidhi cāti ubhayampi. Na hotevāti purimakālikadvayena amissaṃ na hoteva.

1389. Kappiyakuṭināmena akataṃ, asammataṃ, apariggahaṃ, pākārādīhi parikkhittaṃ senāsanaṃ akappiyakuṭi nāmāti saṅkhepato gahetabbaṃ. Antadvayenāti sattāhakālikayāvajīvikena, sahatthe karaṇavacanaṃ. ‘‘Missita’’nti seso. Gahitanti paṭiggahitaṃ. Taṃ pubbaṃ dvayanti yāvakālikayāmakālikadvayaṃ. Purimakālikadvaye yaṃ kiñci tadahupaṭiggahitampi akappiyakuṭiyāyeva ṭhapetvā aruṇaṃ uṭṭhāpitena pacchimakālikadvaye yena kenaci sammissaṃ antovutthaṃ nāma hotīti vuttaṃ hoti.

1390. Antovutthena pacchimakālikadvayena saṃsaṭṭhaṃ yadidaṃ purimakālikadvayaṃ, ayaṃ mukhasannidhi nāma hotīti aṭṭhakathāyaṃ (mahāva. aṭṭha. 295 atthato samānaṃ) vuttaṃ. Mahāpaccariyaṃ pana antovutthaṃ hoti, na kappati iti daḷhaṃ katvā vuttanti yojanā.

Tattha ‘‘mukhasannidhī’’ti ca ‘‘antovuttha’’nti ca nāmamattameva nānākaraṇaṃ, soyevatthoti ubhinnaṃ aṭṭhakathāvacanānaṃ anatthantaratā veditabbā. Tathā hi mukha-saddo anto-saddapariyāyo, sannidhi-saddo parivuttha-saddapariyāyo. Mukhe sannidhi mukhasannidhīti kammasādhanaṃ. Bahi sannidhinivattanatthaṃ aṭṭhakathāsu mukha-ggahaṇaṃ, anto-gahaṇañca kataṃ. Bahīti ca paṭiggahetvā akappiyakuṭiyā bahi yattha katthaci parivutthaṃ pacchimakālikadvayaṃ purimena kālikadvayena saṃsaṭṭhaṃ adhippetaṃ. Mukhasannidhiantovutthapadānaṃ anatthantarabhāvo samantapāsādikāyaṃ vutto.

Yathāha ‘‘sāmaṇero bhikkhussa taṇḍulādikaṃ āmisaṃ āharitvā kappiyakuṭiyaṃ nikkhipitvā punadivase pacitvā deti, antovutthaṃ na hoti. Tattha akappiyakuṭiyaṃ nikkhittasappiādīsu yaṃ kiñci pakkhipitvā deti, mukhasannidhi nāma hoti. Mahāpaccariyaṃ pana ‘antovutthaṃ hotī’ti vuttaṃ, tattha nāmamattameva nānākaraṇa’’nti (mahāva. aṭṭha. 295). Nissandehe pana aññathā vutto viya viññāyati, tatthapi ayameva nayo veditabbo.

1391.Nadosoti sannidhidoso na hoti. Nidahitvāti paṭiggahetvā paṭiggahaṇaṃ avijahitvā sakasakakālabbhantareyeva nidahitvā. Ettha ca heṭṭhimantato sannidhiṃ dassetuṃ ‘‘pattaṃ dhovitvā puna tattha acchodakaṃ vā āsiñcitvā aṅguliyā vā ghaṃsitvā nisnehabhāvo jānitabbo’’ti (pāci. aṭṭha. 253) aṭṭhakathāyaṃ vuttaṃ. Etena nirapekkhena paṭiggahaṇaṃ avissajjetvāva sayaṃ vā aññena vā tucchaṃ katvāna sammā dhovitvā niṭṭhāpite patte laggampi avijahitapaṭiggahitameva hotīti tattha āpatti vuttāti gaṇṭhipadesu vuttaṃ. Etena nirapekkhena paṭiggahaṇe vissaṭṭhe tādisepi patte doso natthīti siddhaṃ.

Sannidhikathāvaṇṇanā.

1393.Paṇītāni bhojanānīti pāḷiyaṃ ‘‘seyyathidaṃ? Sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhī’’ti (pāci. 259) uddisitvā –

‘‘Sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā, yesaṃ maṃsaṃ kappati, tesaṃ sappi. Navanītaṃ nāma tesaññeva navanītaṃ. Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelaṃ. Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ. Maccho nāma odako vuccati. Maṃsaṃ nāma yesaṃ maṃsaṃ kappati, tesaṃ maṃsaṃ. Khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahiṃsakhīraṃ vā, yesaṃ maṃsaṃ kappati, tesaṃ khīraṃ. Dadhi nāma tesaññeva dadhī’’ti (pāci. 260) –

Niddiṭṭhāni nava paṇītabhojanānīti attho. Agilānoti ‘‘agilāno nāma yassa vinā paṇītabhojanāni phāsu hotī’’ti (pāci. 260) vutto. Agilānoti ettha ‘‘hutvā’’ti seso.

1394.Sappinā dehītiādi viññāpanappakāro. Sappibhattanti ettha kiñcāpi sappisaṃsaṭṭhaṃ bhattaṃ, sappi ca bhattañca sappibhattanti viññāyati, aṭṭhakathāsu pana ‘‘sālibhattaṃ viya sappibhattaṃ nāma natthī’’ti (pāci. aṭṭha. 259) kāraṇaṃ vatvā dukkaṭasseva daḷhataraṃ katvā vuttattā na sakkā aññaṃ vattuṃ. Aṭṭhakathācariyā eva hi īdisesu ṭhānesu pamāṇaṃ.

1395.Pācitti pariyāputāti ‘‘ajjhohāre ajjhohāre āpatti pācittiyassā’’ti (pāci. 260) evaṃ ajjhohāragaṇanāya pācitti vuttā.

1396.Suddhānīti annena amissāni. Sekhiyesūti sikkhākaraṇīye vuttanti attho.

1397. Yasmā suddhānaṃ paṇītabhojanānaṃ viññāpetvā paribhuñjanaṃ dukkaṭavisayaṃ, tasmā. Sattadhaññamayanti sāliādīnaṃ sattannaṃ dhaññānaṃ aññatarassa vikārabhūtaṃ.

1398. Sace dadātīti yojanā. Visaṅketanti anāpatti hotīti vuttaṃ hoti.

1399. Deti ceti sambandho. Aññatarenāti sahatthe karaṇavacanaṃ. ‘‘Bhatta’’nti adhikārato labbhati. Assa bhikkhussa. Visaṅketanti aññaṃ yācitassa aññassa dinnattā saṅketassa virādhanena anāpattīti vuttaṃ hoti.

1400.Yena yena hīti etthāpi tatheva karaṇavacanaṃ. ‘‘Viññatta’’nti idaṃ adhikatassa ‘‘bhatta’’nti etassa visesanaṃ. Yenayenāti aniyamena paṇītena. Tena sappiādi visuṃ visuṃ gahitameva, sappiādīnaṃ gosappiādibhedo ca saṅgahito. Tasmiṃ laddhepīti yāciteyeva laddhe sati. Tassa tassa mūlepi laddheti vicchāvasena yojanā.

Kiṃ vuttaṃ hoti? ‘‘Sappinā bhattaṃ dehī’’ti sāmaññena viññāpentassa tameva vā ‘‘iminā sappiṃ katvā gaṇhathā’’ti navanītādīsu aññataraṃ vā dhenuṃ vā mūlaṃ vā deti ce, ‘‘gosappinā bhattaṃ dehī’’ti visesayuttaṃ katvā viññāpentassa tameva vā gonavanītādīni vā gāviṃ vā ‘‘idaṃ datvā sappiṃ gaṇhathā’’ti mūlaṃ vā sace deti, visaṅketaṃ na hoti, yathāvatthukameva āpattiṃ āpajjatīti vuttaṃ hoti.

Na aññathāti sappiṃ yācitavato ‘‘imaṃ gahetvā sappiṃ katvā gaṇhathā’’ti avatvā ‘‘sappi natthi, idaṃ gaṇhathā’’ti vatvā vā tuṇhībhūtena vā navanītādīsu kismiñci dinne visesaviññāpakassa tadaññadānepi visaṅketameva hotīti attho. Pāḷiyā anāgatepi dinne visaṅketameva hoti. ‘‘Sace pana aññaṃ pāḷiyā āgataṃ vā anāgataṃ vā deti, visaṅketa’’nti (pāci. aṭṭha. 259) aṭṭhakathāyaṃ vuttaṃ.

1401.Pāḷiyanti pubbe dassitaṃ ‘‘sappi nāma gosappī’’tiādiṃ niddesapāḷimāha. Yathāha ‘‘pāḷiyaṃ āgatanavanītādīni ṭhapetvā’’tiādi (pāci. aṭṭha. 259). Aññehi navanītādīhi. Sahatthe karaṇavacanaṃ.

1402.‘‘Viññāpetvā’’ti imassa kammabhūtaṃ ‘‘bhatta’’nti adhikataṃ. Gāthābandhavasena -saddassa rasso kato. Ekato vāti yojanā, ‘‘nānato’’tipi gahitameva, ekaṭṭhānato vā nānaṭṭhānato vāti vuttaṃ hoti. Yathāha ‘‘sace pana sabbehipi sappiādīhi ekaṭṭhāne vā nānaṭṭhāne vā viññāpetvā’’tiādi (pāci. aṭṭha. 259). Teneva bhuñjatīti ettha parikappasūcakaṃ ‘‘ce’’ti idañca avakaṃsasandassanatthaṃ ‘‘kusaggena ekabindumpī’’ti idañca ajjhāharitabbaṃ. Matāti aṭṭhakathāyaṃ (pāci. aṭṭha. 259) vuttaṃ sandhāyāha. Ekato vā nānato vā ṭhānā bhattaṃ viññāpetvā ekarasaṃ katvā antamaso kusaggena ekabindumpi bhuñjati ce, nava pācittiyo matāti yojanā.

1403. Akappiyena sappinā dehīti vuttepīti yojanā, sahatthe karaṇavacanaṃ. ‘‘Bhatta’’nti adhikataṃ. ‘‘Yesaṃ maṃsaṃ kappati, tesaṃ sappī’’ti (pāci. 260) vuttappakārassa vipariyāyato akappiyaṃ daṭṭhabbaṃ. Tena ce detīti yadi tena yācitena teneva akappiyena saddhiṃ odanaṃ detīti.

1404.Tathāsaññissāti tathāsaññino, gilānomhītisaññinoti attho. Yathāha ‘‘gilāno gilānasaññī, anāpattī’’ti (pāci. 261).

1405. Gilānakāle viññattaṃ agilānassa bhuñjato anāpatti pakāsitāti yojanā. Evamitarehipi dvīhi padehi yojetabbaṃ. Yathāha ‘‘anāpatti gilāno hutvā viññāpetvā agilāno bhuñjatī’’tiādi (pāci. 262). Ñātakādīnanti ettha ‘‘āyatta’’nti seso. Ādi-saddena ‘‘pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassā’’ti idaṃ saṅgaṇhātīti.

1406. Cattāri samuṭṭhānāni dassetumāha ‘‘kāyato’’tiādi.

Paṇītabhojanakathāvaṇṇanā.

1407.‘‘Adinna’’nti iminā adinnādānasikkhāpade (pārā. 91 ādayo) viya parapariggahitaṃ avatvā appaṭiggahitameva vattabbaṃ. Yathāha ‘‘adinnaṃ nāma appaṭiggahitakaṃ vuccatī’’ti (pāci. 266). Mukhadvāranti mukhe dvāraṃ mukhadvāraṃ, galanāḷikā, iminā pana vacanena yaṃ kiñci ajjhoharaṇīyaṃ, taṃ mukhena vā pavisatu nāsikāya vā, galabilaṃ paviṭṭhameva āpattikaranti dīpeti. Āhāranti udakadantaponehi aññaṃ ajjhoharitabbaṃ yaṃ kiñci yāvakālikādiṃ. Yathāha ‘‘āhāro nāma udakadantaponaṃ ṭhapetvā yaṃ kiñci ajjhoharaṇīya’’nti (pāci. 266).

Āhareyyāti mukhadvāraṃ paveseyya, iminā paragalaṃ akatvā mukhena paṭiggahitaggahaṇepi natthi dosoti sūcitaṃ. Tenevāha ‘‘dantaponodakaṃ hitvā’’ti. Teneva vuttaṃ gaṇṭhipade ‘‘bhagavato dantakaṭṭhassa mukhadvāraṭhapane anāpattivacaneneva yaṃ kiñci vatthuṃ paragalaṃ akatvā mukhe ṭhapane anāpattibhāvo vutto’’ti. Udakañhi yathāsukhaṃ pātuṃ, dantakaṭṭhañca dantaponaparibhogena paribhuñjituṃ vaṭṭati, tassa pana rasaṃ gilituṃ na vaṭṭati. Sacepi dantakaṭṭharaso ajānantassa anto pavisati, pācittiyameva. Dante punanti nimmale karonti etenāti dantaponaṃ.

1408-9. Byatirekamukhena adinnalakkhaṇaṃ, padabhājane ca vuttanayena paṭhamaṃ dinnalakkhaṇaṃ dassento āha ‘‘hatthapāso’’tiādi. Hatthapāsoti pavāraṇasikkhāpade –

‘‘Gaṇhato pacchimaṃ aṅgaṃ, dadato purimaṃ pana;

Ubhinnaṃ aḍḍhateyyaṃ ce, vinā hatthaṃ pasārita’’nti. (vi. vi. 1275) –

Vuttalakkhaṇo hatthapāso. Abhinīhāroti tattheva vuttanayena abhimukhaṃ katvā haraṇañca. Majjhimuccāraṇakkhamoti paṭiggahetabbabhārassa ukkaṭṭhaparicchedena thāmamajjhimena purisena ukkhipanārahatā. Bhāvappadhānoyaṃ niddeso. Avakaṃso pana ‘‘antamaso rathareṇumattampī’’ti (pāci. aṭṭha. 269) aṭṭhakathāvacanato veditabbo. Uccāraṇaṃ ukkhipanaṃ. ‘‘Amanusso’’ti iminā tadaññasattasāmaññena tiracchānagatāpi veditabbā. ‘‘Pakkhī vā’’tiādivakkhamānena vā veditabbā. Kāyādināti kāyakāyapaṭibaddhanissaggiyānaṃ aññatarena. Tenevāha ‘‘tidhā’’ti.

Dvidhāti kāyena vā kāyapaṭibaddhena vā. Pañcaṅgasaṃyogeti ettha ‘‘hatthapāso’’ti paṭhamaṅgaṃ, ‘‘abhinīhāro’’ti dutiyaṃ, ‘‘majjhimuccāraṇakkhamo’’ti tatiyaṃ, ‘‘manusso…pe… tidhā’’ti catutthaṃ, ‘‘paṭiggaṇhāti…pe… dvidhā’’ti pañcamanti imāni pañca aṅgāni, pañcannaṃ aṅgānaṃ saṃyogo samāgamo sannipāto pañcaṅgasaṃyogo, tasmiṃ. Gahaṇanti paṭiggahaṇaṃ. Tassa bhikkhuno. Rūhati sampajjati.

1410-12.Itaroti paṭiggāhako. Tassa aṅgassa. Na gacchatīti nago, ‘‘nago’’ti rukkhopi pabbatopi vuccati. Evarūpeti īdise uccanīcaṭṭhāne.

1413.Soṇḍāyāti hatthena.

1415-6.Īsakaṃ onatvā thokaṃ nāmetvā tena bhikkhunā taṃ heṭṭhimaṃ bhājanaṃ ekadesenāpi paṭicchitabbanti yojanā.

1417.Ugghāṭetvā uccāretvā, bhājanāni visuṃ visuṃ oropetvāti vuttaṃ hoti.

1418.Kājabhattanti bhattakājaṃ, bhattabharitaṃ piṭakanti vuttaṃ hoti. Onatvā detīti sayaṃ onamitvā byābhaṅgiṃ deti.

1419.‘‘Tiṃsahattho’’ti idaṃ tiṃsaratanamatto ce hoti, ‘‘dūra’’nti na parisaṅkitabboti dassanatthamāha. Gahitekasminti ubhayakoṭīsu ṭhapite dve ghaṭe paṭiggahāpetuṃ hatthapāse ṭhitena dāyakena diyyamānaṃ tiṃsahatthaveṇuṃ paṭiggaṇhantena yena kenaci kāyappadesena vā kāyapaṭibaddhena vā ‘‘imaṃ gaṇhāmī’’ti ābhogaṃ katvā mañcādīsu yattha katthaci phusitvā paṭiggahiteti vuttaṃ hoti. Taṃ sabbanti tesu dvīsu ghaṭesu pakkhittaṃ sabbameva. Gahitamevāti paṭiggahitameva hoti, dāyakassa hatthapāsabbhantare gatattā idaṃ tassa kāyapaṭibaddhanti ‘‘dūra’’nti saṅkā na kātabbāti evakārena dīpeti. ‘‘Dvīsu ghaṭesu bhūmiyaṃ ṭhapitesupi tattha bandhanaveḷuyaṃ paṭiggaṇhanamatteneva paṭiggahitaṃ hotī’’ti gaṇṭhipade vuttaṃ.

1420-24.‘‘Kaṭasārake’’ti iminā doṇiphalakādayo upalakkhitā. ‘‘Nisīdatī’’ti idaṃ ‘‘tiṭṭhatī’’tiādīnaṃ upalakkhaṇaṃ. Mañcādīni phusitvāti ettha ‘‘aṅguliyāpī’’ti seso. Yathāha ‘‘paṭiggahaṇasaññāya mañcādīni aṅguliyāpi phusitvā ṭhitena vā nisinnena vā nipannena vā’’tiādi (pāci. aṭṭha. 265). Pattesūti tathā ṭhapitesu sabbesu pattesuyeva. Yañca dīyatīti ettha ‘‘tathā ṭhitenā’’ti sāmatthiyā labbhati.

Mañcādīsu aṅguliādinā yena kenaci phuṭṭhamattepi paṭiggahaṇassa ruhaṇabhāvaṃ dassetvā idāni tadārohaṇenāpi sijjhatīti dassetumāha ‘‘paṭiggahessāmī’’tiādi. Sace pana paṭiggahessāmicceva mañcādīni āruhitvā nisīdati, dāyakopi hatthapāse ṭhatvāna deti ce, taṃ sabbaṃ gahitaṃ hotīti yojanā.

Kucchiyā kucchiṃ āhacca ye pattā bhūmiyaṃ ṭhitā, tesu yaṃ yaṃ pattaṃ aṅguliyāpi vā sūciyāpi vā phusitvā nisinno, tattha tattheva dīyamānampi paṭiggaṇhāti, vaṭṭatīti yojanā.

1425. Kaṭasārādayo sace mahantā, paṭiggahaṇaṃ na ruheyyāti vikappo siyāti tannivattanatthamāha ‘‘kaṭasārake’’tiādi. ‘‘Mahantasmi’’nti iminā kaṭasārakassa puna vacane hetumāha. Hatthattharaṃ nāma hatthipiṭṭhe attharitabbaṃ attharaṇaṃ. Ādi-saddena assatthararathattharādiṃ saṅgaṇhāti. Ṭhitapattesu diyyamānaṃ gaṇhato paṭiggahaṇaruhaṇahetuṃ dasseti ‘‘hatthapāsasmiṃ vijjamāne tū’’ti. Tu-saddo vuttavisesameva joteti.

1426.Tatthajātakapaṇṇesūti rukkheyeva ṭhitesu paṇṇesu. Gahetunti paṭiggahetuṃ. ‘‘Na panetānī’’tiādi yena hetunā na vaṭṭati, tassa dassanaṃ. Hi-saddo pasiddhiṃ sūceti.

1427. Thāmamajjhimena purisena ukkhipituṃ asakkuṇeyyaṃ asaṃhāriyaṃ. Tādiseti tathārūpe, asaṃhāriyeti vuttaṃ hoti. Khāṇubaddheti bhūmiyaṃ nikhātakhāṇuke baddhe.

1428.Tintiṇikāti ciñcā. Ādi-saddena tathā khuddakānaṃ kadambapupphapaṇṇādīnaṃ gahaṇaṃ. ‘‘Tintiṇikādipaṇṇesū’’ti vacanato sākhāsu paṭiggahaṇaṃ ruhatīti daṭṭhabbaṃ. Bhūmiyaṃ patthaṭesūti yojetabbaṃ. Yathāha ‘‘bhūmiyaṃ atthatesu sukhumesu tintiṇikādipaṇṇesupi paṭiggahaṇaṃ na ruhatī’’ti (pāci. aṭṭha. 265).

1429.Parivesakoti dāyako.

1430. Asesato puñchitvāti yojanā.

1431.Paṭiggahetvāvāti pattaṃ paṭiggahetvāva. Bhikkhā gahetabbāti sambandho.

1432.Apaṭiggahiteti ettha ‘‘patte’’ti seso. Taṃ pacchā paṭiggahetvā paribhuñjato anāpattīti yojanā.

1433.Anādiyitvāti aggahetvā, tasmiṃ vacane ādaraṃ akatvāti vuttaṃ hoti.

1435.Aññassa anupasampannassa.

1436. Pubbābhogassa anurūpavasena ‘‘sāmaṇerassa taṃ datvā…pe… pana vaṭṭatī’’ti vuttaṃ. Yasmā pana taṃ ‘‘aññassa dassāmī’’ti cittuppādamattena parasantakaṃ nāma na hoti, tasmā tassa adatvāpi paṭiggahetvā paribhuñjituṃ vaṭṭati.

1437-9.Bhikkhunoti aññassa bhikkhussa. Bhattassāti kañjikādidravamissabhattamāha. Uplavatīti upari plavati. Kañjikanti āranālaṃ, imassa upalakkhaṇattā khīratakkādidravaṃ saṅgahitaṃ. Pavāhetvāti matthakato palāpetvā. Anto paviṭṭhaṃ sace tanti taṃ rajaṃ yadi bhattassa anto paviṭṭhaṃ hoti. Paṭiggahetabbanti anupasampanne asati hatthato amocenteneva yattha anupasampanno atthi, taṃ tattha netvā paṭiggahetabbaṃ.

1440.Apanīyāvāti ettha ‘‘thūla’’nti idaṃ ‘‘sukhumaṃ ce’’ti vakkhamānavipariyāyato labbhati. Sabhattaṃ apanīyāti sambandho. Yathāha ‘‘uparibhattena saddhiṃ apanetabbaṃ, paṭiggahetvā vā bhuñjitabba’’nti (pāci. aṭṭha. 265).

1441.Thevoti bindu. Thevo…pe… vaṭṭatīti ettha yathā paṭhamataraṃ patitatheve doso natthi, tathā ākiritvā apanentānaṃ pacchā patitathevepi abhihaṭattā nevatthi doso.

1442-4.Carukenāti khuddakaukkhaliyā. Tato carukato. Masīti jallikāādikā bhasmā. Bhājaneti bhājanapattādibhājane. Tassa cāti tassa masiādino ca.

Anantarassa bhikkhussa dīyamānaṃ yaṃ pattato uppatitvā itarassa bhikkhuno patte sace patati, taṃ paṭiggahitameva hoti, tasmā vaṭṭatevāti yojanā. ‘‘Dīyamāna’’nti ettha ‘‘bhattādikaṃ yaṃ kiñcī’’ti pakaraṇato labbhati. Vaṭṭatevā yanti ettha ‘‘vaṭṭateva aya’’nti padacchedo na kātabbo ‘‘aya’’nti iminā sambandhanīyassa abhāvato. Tasmā va-kāro gāthāchandavasena dīghaṃ katvā vuttoti veditabbo.

1445-6.Pāyāsassāti ettha pūraṇayoge sāmivacanaṃ, pāyāsenāti vuttaṃ hoti. Uṇhatoti uṇhattā. Na sakkatīti na sakkoti. Mukhavaṭṭiyaṃ vaṭṭatīti mukhavaṭṭiṃ ukkhipitvā hatthe phusāpite gaṇhituṃ vaṭṭati. Tathā mukhavaṭṭiyā gahetuṃ na sakkā ce, ādhārakenapi gahetabboti yojanā.

1447-8. Āhariyamānaṃ vā neva jānāti, dīyamānaṃ vā na jānātīti yojanā. Gāthābandhavasena ‘‘jānatī’’ti rasso kato. Ābhoganti ‘‘gaṇhāmī’’ti ābhogaṃ. Yathāha mahāpaccariyaṃ ‘‘ābhogamattameva hi ettha pamāṇa’’nti (pāci. aṭṭha. 265). ‘‘Kāyena vā kāyapaṭibaddhena vā paṭiggaṇhātī’’ti (pāci. aṭṭha. 265) vuttattā pattaṃ gahetvā nisinnattā ‘‘kāyapaṭibaddhena gaṇhissāmī’’ti ābhogaṃ katvātipi yujjateva.

1449.‘‘Hatthena muñcitvā’’ti idaṃ ‘‘ādhārakampi vā’’ti imināpi yojetabbaṃ. ‘‘Pādena pelletvā’’ti iminā pana ‘‘ādhāraka’’nti idameva yojetabbaṃ. Yathāha ‘‘hatthena ādhārakaṃ muñcitvā pādena pelletvā niddāyatī’’ti (pāci. aṭṭha. 265). Pelletvāti pīḷetvā, akkamitvāti vuttaṃ hoti.

1450. Kami-dhātussa majjhe ‘‘akka’’iti padacchedo yatihīnadosoti.

‘‘Siloke niyataṭṭhānaṃ, padacchedaṃ yatiṃ vidū;

Tadapetaṃ yatibbhaṭṭhaṃ, savanubbejanaṃ yathā’’ti. –

Daṇḍinā vuttalakkhaṇato siddhatāya doso yathā na hoti, tathā vicāretvā gahetabbaṃ. Keci panettha i-kārāgamassa paccayabhāvattā taṃsahito ma-kāro taggahaṇena saṅgayhatīti ubhayapakkhabhāgīti dhātupaccayānaṃ majjhe yatiyā icchitattā na dosoti pariharanti. Jāgarassāpīti aniddāyantassāpi. Anādaroti anādarabhāvo.

1451.Tasmāti tathā gahaṇassa anādarabhāvato. Tanti taṃ ādhārakaṃ pādena akkamitvā paṭiggahaṇañca. Dīyamānanti dāyakena paṭiggahāpiyamānaṃ. Patatīti paṭiggāhakassa hatthaṃ aphusitvā rajorahitāya suddhabhūmiyā vā paduminipaṇṇādīsu vā patati. Yathāha ‘‘yaṃ diyyamānaṃ dāyakassa hatthato parigaḷitvā suddhāya bhūmiyā vā paduminipaṇṇavatthakaṭasārakādīsu vā patati, taṃ sāmaṃ gahetvā paribhuñjituṃ vaṭṭatī’’ti (pāci. aṭṭha. 265). Sarajāya bhūmiyā patite rajaṃ puñchitvā vā dhovitvā vā paṭiggahāpetvā vā paribhuñjitabbanti idaṃ aṭṭhakathāyaṃ pana ‘‘sarajāya bhūmiyaṃ patatī’’tiādinā dassitaṃ. Gahetunti ettha ‘‘bhuñjitu’’nti ca vaṭṭatīti ettha ‘‘pariccattaṃ dāyakehī’’ti ca seso. Yathāha ‘‘anujānāmi bhikkhave yaṃ diyyamānaṃ patati, taṃ sāmaṃ gahetvā paribhuñjituṃ. Pariccattaṃ taṃ bhikkhave dāyakehī’’ti (cūḷava. 273). ‘‘Yaṃ diyyamānaṃ patatī’’ti avisesena vuttattā catūsupi kālikesu ayaṃ nayo veditabbo.

1452. Abbohārikanayaṃ dassetumāha ‘‘bhuñjantāna’’nti.

1453-4.Taṃ malaṃ. Tesūti ucchuādīsu vatthūsu. Tanti malamissakaṃ ucchuādikaṃ vatthu. Na paññāyatīti na pana paññāyati. Tasminti ucchuādivatthusmiṃ.

1455.Nisadodukkhalādīnanti ādi-saddena nisadapotamusalādīnaṃ gahaṇaṃ.

1456. Vāsiyā upalakkhaṇattā tajjātikaṃ yaṃ kiñci satthampi gahetabbaṃ. Khīreti anupasampannena tāpitakhīre, idaṃ upari āmakassa visuṃ gahaṇena viññāyati. Nīlikāti nīlavaṇṇaṃ. Satthake viya nicchayoti satthena uṭṭhitamale ucchukhaṇḍe viya paṭiggahetvā paribhuñjitabbanti vinicchayo veditabbo.

1457.Tanti taṃ aggisantattavāsiādiṃ, tāpavatthuto vāsi gahetabbā.

1459.Tanti taṃ hatthādikāyāvayavaṃ vā cīvaraṃ vā dhovitvā patitakiliṭṭhajalamissamodanaṃ. Rukkhamūlādīsu nisīditvā bhuñjantassa pattādīsu rukkhapaṇṇādiṃ dhovitvā patitakiliṭṭhodakepi eseva vinicchayoti dassetumāha ‘‘esevā’’tiādi.

1460. Jalaṃ sace suddhaṃ patati, vaṭṭatīti yojanā, ‘‘rukkhato’’ti labbhati. Abbhokāse ca sace suddhaṃ toyaṃ patati, vaṭṭatīti ettha ‘‘ākāsato’’ti labbhati. Ubhayatthāpi rukkhapaṇṇesu, ākāse ca rajassa paṭhamameva vassodakena dhovitattā āha ‘‘suddha’’nti.

1461.Acchupantenāti aphusantena. Tassa sāmaṇerassa.

1462.Pattanti anupasampannassa pattaṃ. Chupitvāti anupasampannapattagatodanaṃ phusitvā. Taṃ attano patte bhattaṃ. Yathāha ‘‘appaṭiggahite odanaṃ chupitvā puna attano patte odanaṃ gaṇhantassa uggahitako hotī’’ti (pāci. aṭṭha. 265).

1464.Pacchāti tasmiṃ gahitepi agahitepi pacchā. Taṃ paṭiggahitabhojanaṃ.

1467.Tassa attano pattagatassa bhattassa.

1468.Parenāti appaṭiggahitapattena.

1469-70. ‘‘Yāguādīnaṃ pacane bhikkhūnaṃ bhājane’’ti sambandho. Pacanti etthāti pacanaṃ, bhājanaṃ. Bhājanūpari hatthesu sāmaṇerassāti bhājanassa upari katesu sāmaṇerassa hatthesu. Patitaṃ hatthato tasminti tassa sāmaṇerassa hatthato parigaḷitvā tasmiṃ bhājane patitaṃ.

1471. ‘‘Na karoti akappiya’’nti ettha kāraṇamāha ‘‘pariccattañhi ta’’nti. Tañhi yasmā pariccattaṃ, tasmā akappiyaṃ na karotīti vuttaṃ hoti. Evaṃ akatvāti yathāvuttapakārena akatvā. Ākirateva ceti sace bhājane ākirati eva. Taṃ tathā pakkhittaṃ bhattabhājanaṃ. Nirāmisaṃ katvāti tattha patitaṃ āmisaṃ yathā na tiṭṭhati, evaṃ dhovitvā bhuñjitabbanti sambandho.

1472-3.Kuṭanti ghaṭaṃ. Āvajjetīti kuṭaṃ nāmetvā yāguṃ āsiñcati.

1474.Hattheti dve hatthe. Tatthāti tattha bhūmiyaṃ ṭhapitesu dvīsu hatthatalesu.

1475-6.Ekassa gahaṇūpagaṃ ce bhāranti thāmamajjhimena ekena purisena ukkhipanappamāṇaṃ bhāraṃ sace bhaveyya. ‘‘Tathā’’ti iminā ‘‘ekassa gahaṇūpagaṃ bhāra’’nti idaṃ paccāmasati.

1477.Laggentīti olambanti. Tatthāti tasmiṃ mañcapīṭhe. Vaṭṭatevāti uggahitakaṃ na hotīti dīpeti.

1478.Sammujjantoti sammajjanto. Ghaṭṭetīti asañcicca sammajjaniyā phusati.

1479.Taṃ ñatvāti paṭiggahitabhāvaṃ ñatvā. Ṭhapetuṃ vaṭṭati uggahitakaṃ na hotīti adhippāyo.

1480.Tanti paṭiggahitasaññāya gahitaṃ taṃ appaṭiggahitaṃ. Aññathā pana na kattabbanti apihitaṃ pidhātuñca pihitaṃ vivarituñca na vaṭṭatīti attho.

1481.Bahiṭhapeti ceti yadi pubbe ṭhapitaṭṭhānato bahi ṭhapeti. Tenāti bahi ṭhapetvā muttahatthena tena bhikkhunā. Tanti bahi ṭhapitaṃ hatthato muttaṃ. Ñatvāti appaṭiggahitabhāvaṃ ñatvā. Taṃ tathā ñatvā ṭhapitaṃ.

1482-3.Uṭṭheti yadi kaṇṇikāti sace kaṇṇikā sañjāyati. Siṅgiverādiketi ettha ādi-saddena pipphaliādīnaṃ gahaṇaṃ. Mūleti pañcamūlādike mūle. Ghuṇacuṇṇanti ghuṇapāṇakehi uppāditacuṇṇaṃ. ‘‘Tathā’’ti iminā ‘‘uṭṭhetī’’ti kiriyaṃ paccāmasati. Taṃsamuṭṭhānatoti paṭiggahitatelādīsu samuppannattā. Taññevāti pavuccatīti paṭhamapaṭiggahitaṃ tameva telādikanti vuccati. Tenāha ‘‘paṭiggahaṇa…pe… na vijjatī’’ti.

1484-5.Kocipuggaloti sāmaṇeragamikādīsupi yo koci satto. Tālapiṇḍinti tālakaṇṇikaṃ phalaṃ. Añño bhūmaṭṭhoti bhūmiyaṃ ṭhito añño koci puggalo itthī vā puriso vā.

1486.Chinditvāti chindaṃ katvā. Vatinti hatthapāsappahonakabahalavatiṃ. Yathāha ‘‘hatthapāse satī’’ti (pāci. aṭṭha. 265). Daṇḍake aphusitvāvāti yattakena gamanavego nibbāyati, ettakaṃ, paharaṇato vatidaṇḍake vā appaharitvāti vuttaṃ hoti. Paharitvā ṭhatvā gacchati ce, na vaṭṭati. Yathāha aṭṭhakathāyaṃ ‘‘mayaṃ pana ‘yaṃ ṭhānaṃ pahaṭaṃ, tato sayaṃ patitamiva hotī’ti takkayāma. Tasmimpi aṭṭhatvā gacchante yujjati suṅkaghātakato pavaṭṭetvā bahi patitabhaṇḍaṃ viyā’’ti (pāci. aṭṭha. 265).

1487-8.Pākāroti ettha ‘‘vatiṃ vā’’ti (pāci. aṭṭha. 265) aṭṭhakathāyaṃ āgatattā idaṃ adhikārato gahetabbaṃ. ‘‘Na puthulo’’ti ettha adhippetappamāṇaṃ dassetumāha ‘‘anto…pe… pahoti ce’’ti. ‘‘Uddhaṃ hatthasataṃ gantvā’’ti iminā dāyakassa dātumicchāya ākāsaṃ taṃ ukkhipitvā vissaṭṭhabhāvaṃ ñāpeti. Sampattanti hatthappattaṃ. Gaṇhatoti paṭiggahaṇasaññāya gaṇhato.

1489.‘‘Sāmaṇera’’nti idaṃ upalakkhaṇanti gihinopi gahaṇaṃ. Tatthevāti khandhe eva. Nisinno sāmaṇero.

1491-2.Phaliniṃ sākhanti phalavatiṃ sākhaṃ. ‘‘Khāditu’’nti idaṃ ‘‘citte samuppanne’’ti iminā yojetabbaṃ. Sace phalaṃ khādati, evaṃ khādituṃ vaṭṭatīti yojanā. Makkhikānaṃ nivāratthanti makkhikānaṃ nivāretuṃ.

1493. Chāyatthañca makkhikā nivāretuñca gayhamānā phalasākhā sukhaparibhogatthāya kappiyaṃ kārāpetvā paṭiggahitā ce, khāditumicchāya sati puna appaṭiggahitāpi vaṭṭatīti dassetumāha ‘‘kappiyaṃ pana kāretvā’’tiādi.

1494-5. ‘‘Taṃ so paṭiggahāpetvā’’ti vakkhamānattā ‘‘gahetvā’’ti idaṃ appaṭiggahāpetvā gahaṇaṃ sandhāya vuttanti gahetabbaṃ. Taṃ paṭiggahitanti ettha ‘‘ce pubbamevā’’ti seso.

1496-9. Bhikkhussa pātheyyataṇḍuleti sambandho. Soti sāmaṇero. Itarehīti bhikkhunā gahitehi attano taṇḍulehi.

Dvīsu pattesūti upalakkhaṇaṃ. Bahūsupi eseva nayo. Attanā laddhaṃ bhikkhūnaṃ datvā tehi laddhaṃ attanā gahetvā aññesaṃ dānavasena bahunnampi dātuṃ vaṭṭatīti aṭṭhakathāyaṃ (pāci. aṭṭha. 265 atthato samānaṃ) vuttaṃ tameva dassetumāha ‘‘yāguṃ bhikkhussā’’tiādi. ‘‘Āvuso tuyhaṃ yāguṃ mayhaṃ dehī’ti evaṃ therehi paṭipāṭiyā yācitvāpi pivituṃ vaṭṭati, sabbehi sāmaṇerassa santakameva bhuttaṃ hotī’’ti (pāci. aṭṭha. 265) aṭṭhakathāyaṃ vuttaṃ. Sāmaṇerassa pītattāti ettha ‘‘yāguyā’’tiidaṃ adhikārato labbhati.

1500.Imassāti pātheyyataṇḍulahārakassa. ‘‘Na visesatā’’ti iminā visuṃ avattabbataṃ dīpeti.

1501.Assa visesassāti yathāvuttavinicchayavisesassa visuṃ vattabbabhāveti seso. Tassāti sāmaṇerataṇḍulahārakassa bhikkhussa. Sālayabhāvanti attanā haṭataṇḍulesu parikkhīṇesu ‘‘idaṃ amhākampi padassatī’’ti sālayabhāvo. Chāyādīnamatthāya gayhamānāya sākhāya imissā phalaṃ khāditukāmatāya sati khādanārahanti ālayassa kātuṃ sakkuṇeyyattā ayampi avisesoti viññāyati, tattha sambhavantaṃ pana visesaṃ dassetumāhāti vattuṃ yujjati.

1502-4.Niccāletuṃ na sakkotīti niccāletvā sakkharā apanetuṃ na sakkoti. Celakoti cūḷasāmaṇero. Pakkakālasmiṃ vivaritvā pakkatā ñātabbāti yojanā. Pi-saddo pana-saddatthe. Oropetvāti uddhanato oropetvā. Pubbataṇḍuladhovanatthāya katapaṭiggahaṇasseva pamāṇattā āha ‘‘na pacchassa paṭiggahaṇakāraṇa’’nti. Assāti bhojanassa.

1505. Kāritantassa dvikammakattā āha ‘‘uddhanaṃ suddhabhājana’’nti, uddhaneti vuttaṃ hoti.

1506.Kocīti anupasampanno. Tena bhikkhunāti uddhanaṃ suddhabhājanaṃ āropetvā yena aggi kato, tena bhikkhunā. Idañca upalakkhaṇaṃ aññenapi na kātabbattā.

1507.Pacchāti taṇḍulapakkhepato pacchā. Taṃ yāguṃ. Sace pacatīti aggiṃ karonto pacati. Sāmapākā na muccatīti taṃ yāguṃ pivanto sāmapākadukkaṭato na muccati.

1508. Valliyā saha tattha valliyaṃ jātaṃ phalaṃ kiñci īsakampi cāleti, tato laddhaṃ kiñci phalaṃ tasseva bhikkhuno na vaṭṭatīti yojanā, taṃ paribhuñjato durupaciṇṇadukkaṭaṃ hotīti adhippāyo. Tassevāti evakārena aññesaṃ vaṭṭatīti dīpeti.

1509.Parāmaṭṭhunti āmasituṃ. Apassayitunti avalambituṃ, apassanaṃ vā kātuṃ. ‘‘Kirā’’ti iminā kevalaṃ mahāpaccariyaṃ (pāci. aṭṭha. 265) vuttabhāvaṃ sūceti.

1510-1.Tatthāti tasmiṃ tele. Hatthena saṇḍāsaggahaṇaṃ amuñcantena. Taṃ telaṃ.

1515-6.Loṇakiccanti alavaṇaṭṭhāne loṇena kātabbakiccaṃ. Sannihitasesakālikasammissaṃ yāvajīvikaṃ viya samuddodakassa asannidhibhāvaṃ dassetumāha ‘‘yāvajīvikasaṅkhāta’’ntiādi. Kālavinimmuttanti akālikaṃ, catūsu kālikesu asaṅgahitanti attho.

1517.Himassa karakāti himodakassa muttā viya patthinasakkharā. Bahalampi cāti pakkhittaṭṭhāne mukhe vā kaddamavaṇṇassa apaññāyanappamāṇabahalaṃ pānīyañca. Appaṭiggahitaṃ vaṭṭati. Sace kaddamavaṇṇaṃ paññāyati, na vaṭṭatīti. Yathāha ‘‘sace pana mukhe ca hatthe ca laggati, na vaṭṭati, paṭiggahetvā paribhuñjitabba’’nti (pāci. aṭṭha. 265).

1518.Kasitaṭṭhāneti kaṭṭhaṭṭhāne. Na vaṭṭati appaṭiggahitaṃ. Evaṃ sabbattha.

1519.Sobbho dukkhogāhanajalāsayo. ‘‘Āvāṭo’’ti keci. Kakudhoti ajjuno.

1520.Pānīyassa ghaṭeti pānīyaghaṭe. Taṃ pānīyaghaṭaṃ.

1521. Vāsatthāya pupphāni vāsapupphāni. Tatthāti tasmiṃ pānīyaghaṭe. Kamallikāsūti pāṭalikusumādīhipi saha kaṇṭakamallikāsu. Dinnāsūti pānīye pakkhittāsu.

1522.Visatīti antogalaṃ pavisati. Teneva aṭṭhakathāyaṃ ‘‘appaṭiggahetvā ṭhapitaṃ paṭiggahetabba’’nti (pāci. aṭṭha. 265) vuttaṃ. Idaṃ aṭṭhakathāvacanaṃ ‘‘aññatra udakadantaponā’’ti (pāci. 266) pāḷiyā virujjhatīti ce? Na virujjhati. Sā hi kevalaṃ dantakiccaṃ sandhāya vuttā, idaṃ rasaṃ sandhāya vuttanti. Teneva tadanantaraṃ ‘‘ajānantassa rase paviṭṭhepi āpattiyeva. Acittakañhi idaṃ sikkhāpada’’nti (pāci. aṭṭha. 265) vuttaṃ. Tassa sikkhāpadassa acittakatā ‘‘appaṭiggahitake paṭiggahitasaññī’’tiādikāya pāḷiyā kappiyasaññinopi pācittiyassa vuttattā viññāyati. Pasannodakassa pana appaṭiggahetvāpi pātabbatāya dantakaṭṭhena sadisattā ekayoganiddiṭṭhānaṃ saheva pavattīti viññāyati. Udakassa ca dantaponassa ca tulyadosena bhavitabbanti.

1523. Muttodakasiṅghāṇikādidravaassukhīrādidravassa āpodhātuppakārattā, kaṇṇamalādino ghanadabbassa pathavidhātuppakārattā ‘‘sarīraṭṭhesu bhūtesū’’ti iminā khīrādimāha. ‘‘Ki’’nti idaṃ na vaṭṭatīti padenapi yojetabbaṃ. Kappākappiyamaṃsānanti ettha ‘‘sattāna’’nti sāmatthiyā labbhati.

1524.Loṇanti ettha ‘‘etaṃ sabbampī’’ti idaṃ adhikārato labbhati.

1525.Etthāti etesu yathāvuttesu kaṇṇamalādīsu.

1528.Cattārivikaṭānīti mahāvikaṭaṃ nāma gūthaṃ, mattikā, muttaṃ, chārikā cāti vuttāni cattāri vikaṭāni. Tāni hi viruddhāni sappavisāni katāni vihatānīti ‘‘vikaṭānī’’ti vuccanti. Natthi dāyako etthāti nadāyakaṃ, ṭhānaṃ, tasmiṃ. ‘‘Na a no mā alaṃ paṭisedhe’’ti vuttattā paṭisedhavācinā na-saddena samāso, ‘‘adāyake’’ti iminā anatthantaraṃ. Idha dubbaco ca asamattho ca asanto nāmāti aṭṭhakathāyaṃ (pāci. aṭṭha. 265; kaṅkhā. aṭṭha. dantaponasikkhāpadavaṇṇanā, atthato samānaṃ) vuttaṃ. Idaṃ kālodissaṃ nāma.

1529.Pathavinti akappiyapathaviṃ. Tarunti allarukkhaṃ. Iminā sappadaṭṭhakāle asati kappiyakārake vikaṭatthāya attanā ca kattabbanti dasseti.

1530.Acchedagāhatoti vilumpitvā gaṇhanato. ‘‘Tassā’’ti idaṃ sabbehi hetupadehi yujjati. Tassāti appaṭiggahitassāti attho. Aparassa abhikkhukassa dānena cāti yojanā. ‘‘Abhikkhukassā’’ti pana visesanena upasampannassa dinne paṭiggahaṇaṃ na vijahatīti dīpeti. Sabbanti yathāvuttaṃ kāyena gahaṇādippakārassa kalyaṃ gahitaṃ. Evanti iminā niyāmena.

1531.Durupaciṇṇeti duṭṭhu upaciṇṇe durāmaṭṭhe, appaṭiggahitassa āmisabhattabhājanādino kīḷāvasena hatthena parāmasane ca tatthajātakaphaliniṃ sākhāya vā valliyā vā gahetvā cālane cāti attho. Uggahitassa gahaṇeti appaṭiggahitabhāvaṃ ñatvāva gahitassa kassaci vatthuno paṭiggahaṇe ca. Antovutthe cāti akappiyakuṭiyā anto ṭhapetvā aruṇaṃ uṭṭhāpite ca. Sayaṃpakke cāti yattha katthaci attanā pakke ca. Antopakke cāti akappiyakuṭiyā antoyeva pakke ca. Dukkaṭaṃ niddiṭṭhanti sambandho.

1532-3. Paṭiggahitake tasmiṃ paṭiggahitasaññissāti sambandho. Dantaponaṃ dantakaṭṭhaṃ.

1534.Bhikkhunīnanti bhikkhuno ca bhikkhuniyā ca bhikkhunīnaṃ, ekadesasarūpekaseso. Ettha imasmiṃ sikkhāpade. Vinicchayo navamajjhimatherabhikkhunīnaṃ yato avisesena icchitabbako, tato tasmā hetunā sakalo ayaṃ vinicchayo asamāsato mayā kathitoti yojanā. Kusalattikādīsu viya atthasākalyassa atthasaṅkhepatova vattuṃ sakkuṇeyyattā ‘‘sakalo’’ti vatvāpi kathāya vitthāritabhāvaṃ dassetumāha ‘‘asamāsato’’ti.

Dantaponakathāvaṇṇanā.

Bhojanavaggo catuttho.

1535.‘‘Acelakādīna’’ntiādīsu ‘‘acelako nāma yo koci paribbājakasamāpanno naggo’’ti (pāci. 271) padabhājane vuttaṃ, tadaṭṭhakathāya ‘‘paribbājakasamāpannoti pabbajjaṃ samāpanno’’ti (pāci. aṭṭha. 269) vuttaṃ, tasmā acelakapabbajjamupagatoyevettha acelako nāma. Ādi-saddena ‘‘paribbājakassa vā paribbājikāya vā’’ti (pāci. 270) mātikā-gate dve saṅgaṇhāti. Imesu ca dvīsu ‘‘paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno’’ti (pāci. 271) vutto paribbājako nāma. ‘‘Bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā’’ti (pāci. 271) vuttā paribbājikā nāmāti gahetabbā. Paribbājakā panettha channāyeva gahetabbā. Dentassāti ettha ‘‘bhikkhussā’’ti pakaraṇato labbhati, ettha ‘‘kāyādinā’’ti seso. Yathāha ‘‘dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā detī’’ti (pāci. 271).

1536.Tikapācittiyanti titthiye titthiyasaññī, vematiko, atitthiyasaññīti tike pācittiyattayaṃ.

1537. Atitthiye titthiyasaññissa, vematikassa ca tassa bhikkhuno dukkaṭanti yojanā.

1538-9.Tesanti titthiyānaṃ. Bahilepananti bahisarīre limpitabbaṃ kiñci dentassa. Tesaṃ titthiyānaṃ santike samīpe attano bhattapattādikaṃ bhojanaṃ ṭhapetvā ‘‘bhojanaṃ gaṇhathā’’ti vadantassa ca anāpattīti yojanā. ‘‘Samuṭṭhānaṃ eḷakūpama’’nti padacchedo.

Acelakakathāvaṇṇanā.

1540-2. Bhikkhu bhikkhuno yaṃ kiñci āmisaṃ dāpetvā vā adāpetvā vāti yojanā. Kiṃ vuttaṃ hoti? ‘‘Ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti (pāci. 275) sikkhāpade vuttanayeneva vatvā yena saddhiṃ gāmaṃ piṇḍāya paviṭṭho, tassa bhikkhussa khādanīyādibhedaṃ yaṃ kiñci āmisaṃ dāpetvā vā adāpetvā vāti.

Taṃ bhikkhuṃ ‘‘gacchā’’ti vatvā uyyojetīti yojanā. Kiṃ vuttaṃ hoti? Evaṃ yo bhikkhu tena saddhiṃ gāmaṃ paviṭṭho, taṃ ‘‘gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī’’ti (pāci. 275) vatvā tappaccayā tesaṃ itthiyāsaddhiṃ vacanādīnaṃ anācārānaṃ paccayā gantuṃ niyojetīti. Tappaccayāti ‘‘uyyojanamattasmi’’nti visesanaṃ. Paṭhamena cāti ettha ca-saddo aṭṭhānappayutto ‘‘uyyojanamattasmiñcā’’ti yojetabbo. Tassāti uyyojakassa.

Assāti uyyojitassa, avayavasambandhe sāmivacanaṃ. Upacārasmiṃ atikkanteti vakkhamānalakkhaṇe dassanūpacāre vā savanūpacāre vā atikkanteti attho, bhāvalakkhaṇe bhummaṃ. Puna assāti upacārassa. Dvādasaratanapariyosānaṃ, tadantogadhaṃ pākārādi eva vā upacārassa sīmā nāma.

1543. Taṃ sarūpato dassetumāha ‘‘dassane’’tiādi. Ajjhokāse dassane upacārassa dvādasa hatthā pamāṇaṃ desitāti yojanā. Savane ca ajjhokāse evaṃ savanūpacārassa ajjhokāse dvādasa hatthā pamāṇaṃ desitāti yojanā, savane ca upacārassa avadhi dvādasahatthappamāṇamevāti vuttanti attho. Na cetareti itarasmiṃ anajjhokāse evaṃ upacārassa pamāṇaṃ dvādasahatthā na ca desitā, kiṃ nu byāvadhākarā kuṭṭādayo upacārassa pamāṇanti desitāti vuttaṃ hoti. Vuttañcetaṃ aṭṭhakathāyaṃ ‘‘sace pana antarā kuṭṭadvārapākārādayo honti, tehi antaritabhāvoyeva dassanūpacārātikkamo, tassa vasena āpatti veditabbā’’ti (pāci. aṭṭha. 276). Idha upacāradvaye samānepi uyyojitamavadhiantaṃ sandhāya asavanūpacāraṃ vuttanti viññāyati.

1544.‘‘Tikapācittīti upasampanne upasampannasaññivematikaanupasampannasaññīhi tikapācittiyaṃ . Itareti anupasampanne. Tikadukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭaṃ. ‘‘Itareti sāmaṇereyevā’’ti nissandehe likhitaṃ. Etassevatthassa vajirabuddhināpi vuttabhāvo dassito. Tathādassanaṃ pañcasahadhammikesu idhādhippetamanupasampannaṃ sandhāya vuttaṃ ce, yujjati. Aññathā pāḷiaṭṭhakathāsu ‘‘anupasampanne’’ti sāmaññena niddiṭṭhattā gahaṭṭhānupasampannampi tathā uyyojentassa anāpatti na vattabbāti amhākaṃ khanti.

Ubhinnanti upasampannānupasampannānaṃ. Nissandehe pana ‘‘bhikkhusāmaṇerāna’’nti likhitaṃ. Kalisāsanāropaneti ettha kalīti kodho, tassa sāsanaṃ āṇā kalisāsanaṃ, tassa āropanaṃ pavattanaṃ kalisāsanāropanaṃ, tasmiṃ, kodhavasena ṭhānanisajjādīsu dosaṃ dassetvā ‘‘passatha bho imassa ṭhānaṃ nisajjaṃ ālokitaṃ vilokitaṃ, khāṇuko viya tiṭṭhati, sunakho viya nisīdati, makkaṭo viya ito cito ca viloketī’’ti evaṃ ‘‘appeva nāma imināpi ubbāḷho pakkameyyā’’ti amanāpavacanassa bhaṇaneti vuttaṃ hoti.

1545.Uyyojentassakiccenāti vihārapālakādīnaṃ bhojanaharaṇādikiccena pesentassa, imassa upalakkhaṇattā ‘‘anāpatti ‘ubho ekato na yāpessāmā’ti uyyojetī’’tiādinā (pāci. 278) anāpattivārāgatā sabbepi pakārā gahetabbā.

Uyyojanakathāvaṇṇanā.

1546.Khuddaketi ettha ‘‘sayanighare’’ti seso upari ‘‘asayanighare tassa, sayanigharasaññino’’ti vakkhamānattā labbhati. ‘‘Mahallake’’ti etthāpi eseva nayo. Piṭṭhisaṅghāṭato aḍḍhateyyahatthappamāṇaṃ yassa vemajjhe hoti, īdise khuddake sayanighareti attho. Piṭṭhivaṃsanti piṭṭhivaṃsena niyamitaṃ gehamajjhaṃ. Tenāha aṭṭhakathāyaṃ ‘‘piṭṭhivaṃsaṃ atikkamitvā’ti iminā majjhātikkamaṃ dassetī’’ti (pāci. aṭṭha. 280). Sabhojaneti saha bhojanehīti sabhojanaṃ, tasmiṃ sabhojane. Atha vā sabhojaneti sabhoge. Rāgapariyuṭṭhitassa purisassa hi itthī bhogo, itthiyā ca puriso, methunarāgena sārattapurisitthisahiteti vuttaṃ hoti. Yathāha padabhājane ‘‘sabhojanaṃ nāma kulaṃ itthī ceva hoti puriso ca, itthī ca puriso ca ubho anikkhantā honti, ubho avītarāgā’’ti (pāci. aṭṭha. 281). Iminā pariyuṭṭhitassa methunarāgaggino taṅkhaṇe nibbattabhāvo dīpito. Kuleti ghare.

1547.Hatthapāsanti aḍḍhateyyaratanappamāṇadesaṃ. Piṭṭhisaṅghāṭakassa cāti dvārasabandhassa ca. Sayanassāti sayanti etthāti sayanaṃ, tassa, āsanne ṭhāne yo nisīdati sabhojane kule, ‘‘tassā’’ti iminā yojetabbaṃ, sayanassa samīpe ṭhāne yo nisīdatīti attho. Mahallaketi pubbe vuttappamāṇato mahante sayanighare. ‘‘Īdisañca sayanigharaṃ mahācatusālādīsu hotī’’ti (pāci. aṭṭha. 280) aṭṭhakathāyaṃ vuttaṃ.

1548. Sayanametassa atthīti sayanī, sayanī ca taṃ gharañcāti viggaho. Tatthāti sayanighare.

1549-50.Dutiye satīti dutiye bhikkhumhi sati. Yathāha anāpattivāre ‘‘bhikkhu dutiyo hotī’’ti (pāci. 283). Vītarāgesūti vītarāgapariyuṭṭhānesu. Vuttalakkhaṇaṃ padesanti khuddakamahantasenāsane vuttalakkhaṇapadesa. Anatikkamma nisinnassāti anatikkamitvā nisīdato.

Sabhojanakathāvaṇṇanā.

1552.Tesanti dvinnaṃ aniyatasikkhāpadānaṃ. Esanti imesaṃ dvinnaṃ rahopaṭicchannarahonisajjasikkhāpadānaṃ, ayameva visesoti anantarasikkhāpadena samuṭṭhānabhāvasaṅkhāto ayaṃ viseso dīpitoti yojanā.

Rahopaṭicchannarahonisajjakathāvaṇṇanā.

1553-6.Vuttoti nimantito. Santaṃ bhikkhunti ‘‘kulaṃ upasaṅkamissāmī’’ti yasmiṃ padese cittaṃ uppannaṃ, tassa sāmantā dvādasahatthabbhantare ṭhitaṃ bhikkhunti attho. Yathāha ‘‘yattha ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ, tato paṭṭhāya yaṃ passe vā abhimukhe vā passati, yassa ca sakkā hoti pakativacanena ārocetuṃ, ayaṃ santo nāmā’’ti (pāci. aṭṭha. 298). Ettha yaṃ dvādasahatthabbhantare ṭhitena sotuṃ sakkā bhaveyya, taṃ pakativacanaṃ nāma. Anāpucchāti ‘‘ahaṃ itthannāmassa gharaṃ gacchāmī’’ti vā ‘‘cārittaṃ āpucchāmī’’ti vā īdisena vacanena anāpucchitvā. Cārittaṃ āpajjeyya ceti yadi sañcareyyāti vuttaṃ hoti. Aññatra samayāti ‘‘tatthāyaṃ samayo, cīvaradānasamayo cīvarakārasamayo’’ti (pāci. 299) sikkhāpade anupaññattivasena vuttā duvidhā samayā aññasmiṃ kāle.

Āpattibhedaṃ dassetumāha ‘‘ṭhapetvā’’tiādi. ‘‘Avītivatte majjhanhe’’ti iminā purebhattaṃ, pacchābhattañca saṅgahitaṃ. Ettha ca purebhattaṃ pacchābhattanti yena bhattena nimantito, tasmiṃ abhutte vā bhutte vāti attho. Yathāha ‘‘purebhattaṃ nāma yena nimantito, taṃ abhuttāvī. Pacchābhattaṃ nāma yena nimantito, taṃ antamaso kusaggenapi bhuttaṃ hotī’’ti (pāci. 300) padabhājane vuttaṃ. Aññassa gharanti nimantitato aññassa gehaṃ. Gharūpacārokkamane dukkaṭanti sambandho, attanā gatagehassa upacārokkamane dukkaṭanti attho. Paṭhamena pādenāti sambandho.

Gharummāreti aññassa gehummāre. Gharūpacāre dukkaṭaṃ sandhāya ‘‘aparampi cā’’ti vuttaṃ. ‘‘Samatikkame’’ti iminā saha ‘‘gharummāre’’ti padaṃ ‘‘gharummārassā’’ti vibhattivipariṇāmena yojetabbaṃ.

1557.Ṭhitaṭṭhāneti yattha ṭhitassa gamanacittaṃ uppannaṃ, tasmiṃ ṭhāne dvādasahatthabbhantareti idaṃ yathāvuttaniyāmeneva gahetabbaṃ. Oloketvāti ubhayapassaṃ, abhimukhañca oloketvā. ‘‘Yaṃ passe vā abhimukhe vā passatī’’ti (pāci. aṭṭha. 298) aṭṭhakathāyaṃ vuttaṃ.

1558.Dūreti dvādasahatthato dūramevāha. Ito cito ca gavesitvā ārocane kiccaṃ natthīti yojanā.

1559.Na dosoti anāpatti. Samayeti ettha ‘‘anāpucchato’’ti seso. Ettha ca upari ca ‘‘na doso’’ti paccekaṃ yujjati. Santaṃ bhikkhunti sambandho. Gharenāti aññassa gharena, ettha ‘‘gharūpacārena cā’’ti seso. Ārāmaṃ gacchatoti ettha tena maggenāti vuttaṃ hoti.

1560. ‘‘Tena maggenā’’ti ca ‘‘gacchato’’ti ca padadvayaṃ ‘‘titthiyānaṃ passaya’’nti ca ‘‘bhikkhunipassaya’’nti ca ubhayattha tathā-saddena labbhati. Tena gharena, gharūpacārena vā gantabbamaggena titthiyārāmaṃ vā bhikkhunipassayaṃ vā gacchato anāpattīti attho. Āpadāya gacchatīti yojanā. Jīvitabrahmacariyantarāyā āpadā. Āsanasālaṃ vāti sīhaḷadīpe viya bhikkhūnaṃ bhuñjanatthāya yattha dānapatīhi āsanāni paññāpīyanti, taṃ āsanasālaṃ vā, bhojanasālanti attho. ‘‘Āpadāyāsanasāla’’nti vattabbe gāthābandhavasena yakāralopo. Bhattiyassa gharanti nimantitagharaṃ vā salākabhattadāyakānaṃ vā gharaṃ.

1561. Pavesanaṃ kriyaṃ. Anāpucchanaṃ akriyaṃ. Acittakasamuṭṭhānamissakattā ‘‘acitta’’nti vuttaṃ. Kusalākusalābyākatānaṃ aññataracittasamaṅginā āpajjitabbaṃ sandhāya ‘‘ticittañcā’’ti vuttaṃ.

Cārittakathāvaṇṇanā.

1562.‘‘Sabbā’’ti idaṃ vivaranto ‘‘catumāsapavāraṇā punapavāraṇā niccapavāraṇā’’ti pavāraṇattayaṃ dasseti. Ettha ca ‘‘catumāsapaccayapavāraṇā sāditabbāti gilānapaccayapavāraṇā sāditabbā’’ti (pāci. 307) padabhājane vuttaṃ. Punapavāraṇā ca cattāroyeva māse bhesajjena pavāraṇaṃ. Tenāha aṭṭhuppattiyaṃ ‘‘tena hi tvaṃ mahānāma saṅghaṃ aparampi catumāsaṃ bhesajjena pavārehī’’ti. Niccapavāraṇā nāma yāvajīvaṃ bhesajjeheva pavāraṇā. Vuttampi cetaṃ bhagavatā aṭṭhuppattiyaṃ ‘‘tena hi tvaṃ mahānāma saṅghaṃ yāvajīvaṃ bhesajjena pavārehī’’ti (pāci. 303).

Sabbā cetā pavāraṇā bhesajjapariyantarattipariyantatadubhayapariyantaapariyantavasena catubbidhā honti. Yathāha –

‘‘Bhesajjapariyantā nāma bhesajjāni pariggahitāni honti ‘ettakehi bhesajjehi pavāremī’ti. Rattipariyantā nāma rattiyo pariggahitāyo honti ‘ettakāsu rattīsu pavāremī’ti. Bhesajjapariyantā ca rattipariyantā ca nāma bhesajjāni ca pariggahitāni honti rattiyo ca pariggahitāyo honti ‘ettakehi bhesajjehi ettakāsu rattīsu pavāremī’ti. Nevabhesajjapariyantā narattipariyantā nāma bhesajjāni ca apariggahitāni honti rattiyo ca apariggahitāyo hontī’’ti (pāci. 307).

1563. ‘‘Sāditabbā’’ti vutte sādiyanappakāre dassetumāha ‘‘viññāpessāmī’’tiādi. Bhesajjampi sati me paccaye viññāpessāmīti yojanā, ‘‘sāditabbā’’ti iminā sambandho. Tadeva byatirekato dassetumāha ‘‘na paṭikkhipitabbā’’ti. Paṭikkhepakāraṇaṃ dassetumāha ‘‘rogodāni na meti cā’’ti. tividhā pavāraṇā.

1564.Tikapācittiyaṃvuttanti ‘‘tatuttari tatuttarisaññī, vematiko, natatuttarisaññī bhesajjaṃ viññāpeti, āpatti pācittiyassā’’ti (pāci. 309) vuttaṃ pācittiyattayaṃ. Idha tatuttarīti ettha yehi bhesajjehi pavārito, yāsu ca rattīsu pavārito, tato ce uttari adhikanti attho. Yathāha ‘‘bhesajjapariyante yehi bhesajjehi pavārito hoti, tāni bhesajjāni ṭhapetvā aññāni bhesajjāni viññāpeti, āpatti pācittiyassā’’ti ca ‘‘rattipariyante yāsu rattīsu pavārito hoti, tā rattiyo ṭhapetvā aññāsu rattīsu viññāpeti, āpatti pācittiyassā’’ti (pāci. 308) ca. Tattha vematikassa ca dukkaṭaṃ vuttanti yojanā.

1565. Tato catumāsato uttari atirekaṃ tatuttari, tatuttari na hotīti natatuttari, natatuttarīti saññā assa atthīti natatuttarisaññī, bhikkhu, tassa anāpattīti yojanā. Yehi bhesajjehi pavārito, tāni viññāpentassa anāpattīti saha sesena yojetabbaṃ. Yathāha ‘‘anāpatti yehi bhesajjehi pavārito hoti, tāni bhesajjāni viññāpetī’’ti (pāci. 310). Yena vā yehi bhesajjehi yāsu vā rattīsu pavārito, tato aññampi yathātathaṃ ācikkhitvā bhiyyo viññāpentassa anāpattīti saha sesena yojetabbaṃ. Yathātathaṃ ācikkhitvā bhiyyo viññāpentassāti ettha ‘‘imehi tayā bhesajjehi pavāritamha, amhākañca iminā ca iminā ca bhesajjena attho’ti ācikkhitvā viññāpeti, ‘yāsu tayā rattīsu pavāritamha, tāyo ca rattiyo vītivattā, amhākañca bhesajjena attho’ti ācikkhitvā viññāpetī’’ti (pāci. 310) vacanato yathātathaṃ vatvā adhikaṃ viññāpentassāti attho.

1566. Aññassa bhikkhussa atthāya vā viññāpentassa bhikkhussa anāpattīti yojanā. Ñātakānaṃ viññāpentassa anāpattīti ettha ñātakānaṃ santakaṃ viññāpentassa anāpattīti attho. Attano vā dhanena viññāpentassa anāpattīti yojanā. Ettha dhanaṃ nāma taṇḍulādi kappiyavatthu.

1567.‘‘Tathā’’ti iminā ‘‘viññāpentassā’’ti idaṃ paccāmasati. Ummattakādīnanti visesitabbamapekkhitvā ‘‘viññāpentāna’’nti bahuvacanaṃ kātabbaṃ.

Bhesajjakathāvaṇṇanā.

1568.Uyyuttanti saṅgāmatthāya katauyyogaṃ, gāmato nikkhamma gacchantaṃ vā ekattha sanniviṭṭhaṃ vā. Yathāha ‘‘uyyuttā nāma senā gāmato nikkhamitvā niviṭṭhā vā hoti payātā vā’’ti (pāci. 314). Aññatra paccayāti ṭhapetvā tathārūpapaccayaṃ.

1569.Dassanassupacārasminti ettha dassanūpacāraṃ nāma yasmiṃ ṭhāne ṭhitassa senā paññāyati, taṃ ṭhānaṃ. Yathāha ‘‘yattha ṭhito passati, āpatti pācittiyassā’’ti (pāci. 314). Upacāraṃ vimuñcitvā passantassāti yathāvuttadassanopacāraṭṭhānaṃ ettha ṭhatvā oloketuṃ na sukarantiādinā kāraṇena taṃ ṭhānaṃ pahāya aññattha vilokentassāti vuttaṃ hoti. Kenaci paṭicchannaṃ hutvā adissamānampi ninnaṃ ṭhānaṃ otiṇṇaṃ apaññāyamānampi paññāyantampi oloketuṃ na sakkā evameva vinicchayo veditabbo. Yathāha ‘‘kenaci antaritā vā ninnaṃ oruḷhā vā na dissatī’’tiādi (pāci. aṭṭha. 314). Payogatoti yathāvuttadassanapayogagaṇanāya.

1570. Idāni caturaṅgasenālakkhaṇaṃ dassetumāha ‘‘ārohā pana cattāro’’tiādi. Ārohāti ettha hatthārohā daṭṭhabbā. Tappādarakkhakāti tassa pādarakkhakāti viggaho. Dve dveti ekekaṃ pādaṃ rakkhantā dve dve. Dvādasaposoti dvādasa posā etassāti viggaho. Dvādasapurisayutto eko hatthī nāma.

1571.Ārohoti ettha assāroho vuccati. Tipurisoti tayo purisā assāti viggaho. Hayoti asso. Eko sārathīti rathacāriko. ‘‘Yodho eko’’ti padacchedo. Āṇirakkhāti rathacakkadvayassa agaḷanatthaṃ akkhakassa ubhosu koṭīsu ākoṭitā dve āṇiyo rakkhanakā.

1572.Catuposoti cattāro posā yassāti viggaho. Catusaccavibhāvināti catunnaṃ ariyasaccānaṃ desakena bhagavatā. Padahatthāti āvudhahatthā. Pajjate gamyate anena pare hanitunti padaṃ, āvudhaṃ, padāni hatthesu yesaṃ te padahatthāti bhinnādhikaraṇo bāhiratthasamāso yathā ‘‘vajirapāṇī’’ti. Pattipadāti-saddo anatthantarā, manussasenāya adhivacanaṃ.

1573.Caturaṅgasamāyuttāti catūhi aṅgehi avayavehi samāyuttāti viggaho.

1574.Hatthiādīsūti yathāvuttalakkhaṇahatthiassarathapadātināmakesu catūsu aṅgesu, niddhāraṇe bhummaṃ. Ekekanti ekekaṃ aṅgaṃ. Etesu avakaṃsato ekaṃ purisāruḷhamapi hatthiñca tathā assañca ekaṃ padahatthapurisañca ekamekaṃ katvā āha ‘‘ekekaṃ dassanatthāya gacchato’’ti. Yathāha aṭṭhakathāyaṃ ‘‘antamaso ekapurisāruḷhaṃ ekampi hatthimpī’’tiādi (pāci. aṭṭha. 315). Anuyyuttepīti saṅgāmaṃ vinā aññena kāraṇena nikkhante. Yathāha ‘‘anuyyuttā nāma rājā uyyānaṃ vā nadiṃ vā gacchati, evaṃ anuyyuttā hotī’’ti (pāci. aṭṭha. 315).

1575.Sampattanti ettha ‘‘sena’’nti pakaraṇato labbhati. Āpadāsūti jīvitabrahmacariyantarāye sati ‘‘ettha gato muccissāmī’’ti gacchato anāpatti. Tathārūpe paccaye gilānāvalokanādike gamanānurūpapaccaye sati anāpattīti yojanā.

Uyyuttakathāvaṇṇanā.

1576-7. ‘‘Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tena bhikkhunā senāya vasitabba’’nti (pāci. 318) anuññātattā kenaci karaṇīyena saṅgāmatthaṃ uyyuttāya senāya dirattatirattaṃ paṭipāṭiyā vasitvā catuttharattiyaṃ vasantassa pana bhikkhuno āpattiṃ dassetumāha ‘‘catutthe’’tiādi. Anāpattivāre ‘‘gilāno vasatī’’ti (pāci. 321) vuttattā āha ‘‘arogavā’’ti. Senāyāti ettha parikkhepārahaṭṭhānena vā sañcaraṇapariyantena vā senā paricchinditabbā, evaṃ paricchinnāya senāya antovāti attho.

Tikapācittiyanti ‘‘atirekatiratte atirekasaññī, vematiko, ūnakasaññī senāya vasati, āpatti pācittiyassā’’ti (pāci. 320) pācittiyattayaṃ vuttaṃ.

Senāvāsakathāvaṇṇanā.

1580.Uyyodhikaṃ nāma saṅgāmaṭṭhānaṃ. Yathāha aṭṭhakathāyaṃ ‘‘uggantvā uggantvā ettha yujjhantīti uyyodhikaṃ, sampahāraṭṭhānassetaṃ adhivacana’’nti (pāci. aṭṭha. 322). Balagganti ‘‘ettakā hatthī’’tiādinā (pāci. 324) padabhājanāgatanayena balassa gaṇanaṭṭhānaṃ balaggaṃ. Yathāha ‘‘balassa aggaṃ jānanti etthāti balaggaṃ, balagaṇanaṭṭhānanti attho’’ti (pāci. aṭṭha. 322). Senābyūhanti ‘‘ito hatthī hontu, ito assā, ito rathā, ito pattī hontū’’ti (pāci. 324) padabhājane vuttasenāsannivesaṭṭhānaṃ senābyūhaṃ. Yathāha ‘‘senāya viyūhaṃ senābyūhaṃ, senāsannivesassetaṃ adhivacana’’nti (pāci. aṭṭha. 322).

1581.Purimeti anantarasikkhāpade. ‘‘Dvādasapuriso hatthī’’iti yo hatthī vuttoti yojanā. Tenāti tena hatthinā hetubhūtena.

1582.‘‘Sesesū’’ti iminā assānīkarathānīkapattānīkā gahitā. Pattānīkaṃ nāma ‘‘cattāro purisā padahatthā pattī pacchimaṃ pattānīka’’nti (pāci. 324) senaṅgesu paṭiniddesena nibbisesaṃ katvā vuttaṃ. Tiṇṇanti etesaṃ uyyuttādīnaṃ.

Uyyodhikakathāvaṇṇanā.

Acelakavaggo pañcamo.

1583.Piṭṭhādīhīti ettha ādi-saddena pūvādiṃ saṅgaṇhāti. Yathāha ‘‘surā nāma piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttā’’ti (pāci. 328). Ettha ca piṭṭhaṃ bhājane pakkhipitvā tajjaṃ udakaṃ datvā pakkhipitvā katā piṭṭhasurā. Evaṃ pūve, odane ca bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā ‘‘pūvasurā, odanasurā’’ti vuccati. ‘‘Kiṇṇā’’ti pana tassā surāya bījaṃ vuccati, ye ‘‘surāmodakā’’tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakisāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā.

Pupphādīhīti ettha ādi-saddena phalādīnaṃ gahaṇaṃ. Yathāha ‘‘merayo nāma pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyutto’’ti (pāci. 328). Tattha ca pupphāsavo nāma madhukapupphādīnaṃ jātirasakato ceva tālanāḷikerapupphānañca raso ciraparivāsito. Phalāsavo pana muddikāpanasaphalādīni madditvā tesaṃ rasena kato. Madhvāsavo nāma muddikānaṃ jātirasena kato. Makkhikāmadhunāpi karīyatīti vadanti. Ucchuraso guḷāsavo. Harītakāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Āsavo merayaṃ hotīti yojanā.

1584.Bījato paṭṭhāyāti sambhāre paṭiyāditvā cāṭiyaṃ pakkhittakālato paṭṭhāya tālanāḷikerādīnaṃ puppharase pupphato gaḷitābhinavakālatoyeva ca paṭṭhāya. Pivantassāti ettha ‘‘kusaggenā’’tipi seso. Ubhayampi cāti suraṃ, merayañcāti ubhayampi. Bījato pana paṭṭhāya kusaggena pivantassapi bhikkhuno pācittiyaṃ hotīti yojetabbaṃ. Payogabāhullena āpattibāhullaṃ dassetumāha ‘‘payoge ca payoge cā’’ti. Idañca vicchinditvā vicchinditvā pivantassa bhikkhuno payoge ca payoge ca pācittiyaṃ hotīti yojetabbaṃ. Yathāha ‘‘vicchinditvā vicchinditvā pivato payogagaṇanāya āpattiyo’’ti (pāci. aṭṭha. 328). Ekeneva payogena bahumpi pivantassa ekaṃ eva āpattiṃ byatirekato dīpeti. Yathāha ‘‘ekena pana payogena bahumpi pivantassa ekā āpattī’’ti (pāci. aṭṭha. 328).

1585.Tikapācittiyaṃ vuttanti ‘‘majje majjasaññī, majje vematiko, majje amajjasaññī pivati, āpatti pācittiyassā’’ti (pāci. 328) tikapācittiyaṃ vuttaṃ.

1586. ‘‘Anāpatti namajjaṃ hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ, taṃ pivatī’’ti (pāci. 328) vuttattā āha ‘‘amajjaṃ majjavaṇṇa’’ntiādi. Ariṭṭhaṃ nāma āmalakaphalarasādīhi kato āsavaviseso. Loṇasovīrakaṃ nāma aṭṭhakathāyaṃ

‘‘Harītakāmalakavibhītakakasāve, sabbadhaññāni, sabbaaparaṇṇāni, sattannampi dhaññānaṃ odanaṃ, kadaliphalādīni sabbaphalāni, vettaketakakhajjūrikaḷīrādayo sabbakaḷīre, macchamaṃsakhaṇḍāni, anekāni ca madhuphāṇitasindhavaloṇatikaṭukādīni bhesajjāni pakkhipitvā kumbhimukhaṃ limpitvā ekaṃ vā dve vā tīṇi vā saṃvaccharāni ṭhapenti, taṃ paripaccitvā jamburasavaṇṇaṃ hoti. Vātakāsakuṭṭhapaṇḍubhagandalādīnañca siniddhabhojanabhuttānañca uttarapānaṃ bhattajīraṇakabhesajjaṃ tādisaṃ natthi. Taṃ panetaṃ bhikkhūnaṃ pacchābhattampi vaṭṭati, gilānānaṃ pākatikameva. Agilānānaṃ pana udakasambhinnaṃ pānaparibhogenā’’ti (pārā. aṭṭha. 2.192) –

Vibhāvito bhesajjaviseso. Suttaṃ nāma anekehi bhesajjehi abhisaṅkhato amajjabhūto āsavaviseso.

1587.Vāsagāhāpanatthāyāti sugandhibhāvagāhāpanatthaṃ. Īsakanti majjavaṇṇagandharasā yathā na paññāyanti, evaṃ appamattakaṃ. Yathāha ‘‘anatikkhittamajjeyeva anāpatti. Yaṃ pana atikkhittamajjaṃ hoti, yattha majjassa vaṇṇagandharasā paññāyanti, tasmiṃ āpattiyevā’’ti (pāci. aṭṭha. 329). Sūpādīnaṃ tu pāketi ettha ādi-saddena maṃsapākādayo saṅgahitā. Yathāha ‘‘sūpasampāke maṃsasampāke telasampāke’’ti (pāci. 328).

1588. Vatthuajānanā acittanti sambandho. Yathāha ‘‘vatthuajānanatāya cettha acittakatā veditabbā’’ti (pāci. aṭṭha. 329). Vatthuajānanatā ca nāma ‘‘majja’’nti ajānanabhāvo. Idanti idaṃ sikkhāpadaṃ. Ca-saddena aññāni ca giraggasamajjādisikkhāpadāni samuccinoti. Akusalenevāti akusalacitteneva. Pānatoti pātabbato. Lokavajjakanti sādhulokena vajjetabbanti attho. Lokavajjameva lokavajjakaṃ.

Nanu cettha vatthuajānanatāya acittakatte taṃvatthuajānanaṃ kusalābyākatacittasamaṅginopi sambhavati, kasmā ‘‘akusaleneva pānato lokavajjaka’’nti vuttanti? Vuccate – yasmā amajjasaññāya pivato, majjasaññāya ca pivato majjaṃ vatthuniyāmena kilesuppattiyāva paccayo hoti, yathā majjaṃ pītaṃ ajānantassāpi akusalānameva paccayo hoti, na kusalānaṃ, tathā ajjhoharaṇakālepi vatthuniyāmena akusalasseva paccayo hotīti katvā vuttaṃ ‘‘akusaleneva pānato lokavajjaka’’nti. Yathā taṃ niḷinijātake (jā. 2.18.1 ādayo; jā. aṭṭha. 5.18.1 ādayo) bhesajjasaññāya itthiyā magge aṅgajātaṃ pavesentassa kumārassa ‘‘itthī’’ti vā ‘‘tassā magge methunaṃ paṭisevāmī’’ti vā saññāya abhāvepi kāmarāguppattiyā sīlādiguṇaparihāni vatthuniyāmato ca ahosi, evamidhāpi daṭṭhabbo.

Keci pana ‘‘akusaleneva pānato’’ti idaṃ imassa sikkhāpadassa sacittakapakkhaṃ sandhāya vuttaṃ, aññathā pāṇātipātādīsupi atippasaṅgoti maññamānā bahukāraṇaṃ, niyamanañca dassesuṃ. Vinayaṭṭhakathāyaṃ (pāci. aṭṭha. 329), pana khuddakapāṭhaṭṭhakathāyaṃ (khu. pā. aṭṭha. sikkhāpadavaṇṇanā), vibhaṅgaṭṭhakathādīsu ca ‘‘ticitta’’nti avatvā ‘‘akusalacitta’’micceva vuttattā, sikkhāpadassa sāmaññalakkhaṇaṃ dassentena pakkhantaralakkhaṇadassanassa ayuttattā ca aṭṭhakathāsu yathārutavaseneva atthaggahaṇe ca kassaci virodhassa asambhavato sacittakapakkhameva sandhāya akusalacittatā, lokavajjatā cettha na vattabbā. ‘‘Vatthuṃ jānitvāpi ajānitvāpi majjaṃ pivato bhikkhussa pācittiyaṃ. Sāmaṇerassa pana jānitvāva pivato sīlabhedo, na ajānitvā’’ti (māhāva. aṭṭha. 108 atthato samānaṃ) yaṃ vuttaṃ, tattha kāraṇaṃ maggitabbaṃ. Sikkhāpadapaññattiyā buddhānameva visayattā na taṃ maggitabbaṃ, yathāpaññatteyeva vattitabbaṃ. Idaṃ pana sikkhāpadaṃ akusalacittaṃ, sukhopekkhāvedanānaṃ vasena duvedanañca hoti. Vinayaṭṭhakathāyaṃ (pāci. aṭṭha. 329), pana mātikaṭṭhakathāyañca (kaṅkhā. aṭṭha. surāpānasikkhāpadavaṇṇanā) ‘‘tivedana’’nti pāṭho dissati, khuddakapāṭhavaṇṇanāya (khu. pā. aṭṭha. sikkhāpadavaṇṇanā), vibhaṅgaṭṭhakathādīsu (vibha. aṭṭha. 703 ādayo) ca ‘‘sukhamajjhattavedanāvasena duvedana’’nti ca ‘‘lobhamohamūlavasena dvimūlaka’’nti ca vuttattā so ‘‘pamādapāṭho’’ti gahetabbo.

Surāpānakathāvaṇṇanā.

1589.Yenakenaci aṅgenāti aṅguliādinā yena kenaci sarīrāvayavena. Hasādhippāyinoti hase adhippāyo hasādhippāyo, so etassa atthīti viggaho, tassa, iminā kīḷādhippāyarahitassa anāpattiṃ byatirekato dīpeti. Vakkhati ca ‘‘anāpatti nahasādhippāyassā’’ti. Phusato phusantassa.

1590.Sabbatthāti sabbesu upasampannānupasampannesu. Kāyapaṭibaddhādike nayeti ‘‘kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassā’’tievamādinā (pāci. 332) dassite naye. Anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tīṇi dukkaṭāni vuttānīti āha ‘‘tathevānupasampanne, dīpitaṃ tikadukkaṭa’’nti. Ettha ca ‘‘tathevā’’ti iminā upasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikapācittiyassa vuttabhāvo dīpito hoti. Yathā upasampanne tikapācittiyaṃ dīpitaṃ, tatheva anupasampanne tikadukkaṭaṃ dīpitanti yojanā.

1591.Ettha…pe… bhikkhunīti ettha bhikkhupi bhikkhuniyā anupasampannaṭṭhāne ṭhitoti veditabbo.

1592.Nahasādhippāyassa phusatoti hasādhippāyaṃ vinā vandanādīsu pādādisarīrāvayavena paraṃ phusantassa. Kicce satīti piṭṭhiparikammādikicce sati.

Aṅgulipatodakakathāvaṇṇanā.

1593.Jaleti ettha ‘‘uparigopphake’’ti seso. Yathāha ‘‘uparigopphake udake’’ti (pāci. 337). Nimujjanādīnanti ettha ādi-saddena ummujjanaplavanāni gahitāni. Yathāha ‘‘uparigopphake udake hasādhippāyo nimujjati vā ummujjati vā palavati vā’’ti (pāci. 337). ‘‘Kevala’’nti iminā nahānādikiccena otarantassa anāpattīti dīpeti.

1594.Uparigopphake jaleti gopphakānaṃ uparibhāgappamāṇe jale. Nimujjeyyapi vāti antojalaṃ pavisanto nimujjeyya vā. Tareyya vāti plaveyya vā.

1595-6. Antoyevodake nimujjitvāna gacchato tassa hatthapādapayogehi pācittiṃ paridīpayeti yojanā.

1597. Hatthādisakalasarīrāvayavaṃ saṅgaṇhituṃ ‘‘yena yenā’’ti aniyamāmeḍitamāha. Jalaṃ tarato bhikkhuno yena yena pana aṅgena taraṇaṃ hotīti yojanā.

1598.Taruto vāpīti rukkhatopi vā. Tikapācittiyanti udake hasadhamme hasadhammasaññivematikaahasadhammasaññīnaṃ vasena tikapācittiyaṃ. ‘‘Tikadukkaṭa’’nti pāṭho dissati, ‘‘udake ahasadhamme hasadhammasaññī, āpatti dukkaṭassa. Udake ahasadhamme vematiko, āpatti dukkaṭassā’’ti (pāci. 338) vatvā ‘‘udake ahasadhamme ahasadhammasaññī, anāpattī’’ti (pāci. 338) tatiyavikappe pāḷiyaṃ anāpatti vuttāti so pamādapāṭho, ‘‘dvikadukkaṭa’’nti pāṭhoyeva gahetabbo.

1599. Nāvaṃ tīre ussārentopi vāti sambandho. Ussārentoti tīramāropento. ‘‘Kīḷatī’’ti idaṃ ‘‘pājento’’ti imināpi yojetabbaṃ.

1600.Kathalāya vāti khuddakakapālikāya vā. Udakanti ettha ‘‘bhājanagataṃ vā’’ti seso. ‘‘Bhājanagataṃ udakaṃ vā’’ti (pāci. 338) hi padabhājane vuttaṃ.

1601.Kañcikaṃvāti dhaññarasaṃ vā. Api-saddo ‘‘khīraṃ vā takkaṃ vā rajanaṃ vā passāvaṃ vā’’ti (pāci. 338) pāḷiyaṃ āgate sampiṇḍeti. Cikkhallaṃ vāpīti udakakaddamaṃ vā. Ettha visesajotakena api-saddena ‘‘apica uparigopphake vuttāni ummujjanādīni ṭhapetvā aññena yena kenaci ākārena udakaṃ otaritvā vā anotaritvā vā yattha katthaci ṭhitaṃ udakaṃ antamaso binduṃ gahetvā khipanakīḷāyapi kīḷantassa dukkaṭamevā’’ti (pāci. aṭṭha. 336) aṭṭhakathāgataṃ vinicchayavisesaṃ sampiṇḍeti. Vikkhipanti vikkhipitvā.

1602. Sati kicce jalaṃ vigāhitvā nimujjanādikaṃ karontassa anāpattīti yojanā. Kiccaṃ nāma nahānādikaṃ.

1603.Anantarassāti aṅgulipatodakasikkhāpadassa. Visesova visesatā, koci viseso natthīti attho.

Hasadhammakathāvaṇṇanā.

1604-5. Yo bhikkhu bhikkhunā paññattena vuccamāno assa vacanaṃ akattukāmatāya ādaraṃ pana sace na karoti, tassa tasmiṃ anādariye pācittiyamudīrayeti yojanā, iminā vākyena puggalānādaramūlakaṃ pācittiyaṃ vuttaṃ. Yathāha ‘‘anādariyaṃ nāma dve anādariyāni puggalānādariyañca dhammānādariyañcā’’ti (pāci. 342), ‘‘puggalānādariyaṃ nāma upasampannena paññattena vuccamāno ‘ayaṃ ukkhittako vā vambhito vā garahito vā imassa vacanaṃ akataṃ bhavissatī’ti anādariyaṃ karoti, āpatti pācittiyassā’’ti (pāci. 342) ca.

Dhammameva vā asikkhitukāmo yo bhikkhu bhikkhunā paññattena vuccamāno assa vacanaṃ akattukāmatāya ādaraṃ pana sace na karoti, tassa tasmiṃ anādariye pācittiyamudīrayeti yojanā, iminā dhammānādariyamūlakaṃ pācittiyaṃ vuttaṃ. Yathāha ‘‘dhammānādariyaṃ nāma upasampannena paññattena vuccamāno kathāyaṃ nasseyya vā vinasseyya vā antaradhāyeyya vā, taṃ nasikkhitukāmo anādariyaṃ karoti, āpatti pācittiyassā’’ti (pāci. 342). Anādariyeti nimittatthe bhummaṃ.

1606.Tikapācittiyaṃ vuttanti ‘‘upasampanne upasampannasaññī, vematiko, anupasampannasaññī anādariyaṃ karoti, āpatti pācittiyassā’’ti (pāci. 343) tikapācittiyaṃ vuttaṃ. Tikātītenāti lokattikamatikkantena. Anupasampannānādare tikadukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭaṃ.

1607.Suttenevābhidhammenāti ettha evakāro ‘‘dukkaṭa’’nti iminā yojetabbo. ‘‘Suttenaabhidhammenā’’ti padadvayena abhedopacārato suttābhidhammāgato pariyattidhammo vutto. Apaññattenāti paññattasaṅkhātavinayato aññattā apaññattena. ‘‘Apaññattenā’’ti idaṃ ‘‘suttena abhidhammenā’’ti padadvayavisesanaṃ. Bhikkhunā vuttassa tasmiṃ bhikkhumhi vā dhamme vā anādaraṃ karoto dukkaṭameva. Sāmaṇerena ubhayenapi paññattena vā apaññattena vā vuttassa tasmiṃ sāmaṇere vā paññatte vā apaññatte vā dhamme anādaraṃ karoto bhikkhussa dukkaṭamevāti yojanā.

1608.Dosoti pācittiyadukkaṭasaṅkhāto koci doso.

1609.Etthāti imasmiṃ ācariyānaṃ gāhe. Gārayho ācariyuggaho neva gahetabboti yojanā. Gārayho ācariyuggahoti ettha ‘‘yasmā ucchuraso sattāhakāliko, tassa kasaṭo yāvajīviko, dvinnaṃyeva samavāyo ucchuyaṭṭhi, tasmā vikāle ucchuyaṭṭhiṃ khādituṃ vaṭṭati guḷaharītake viyā’’ti evamādiko sampati nibbatto gārayhācariyavādo. Kataro pana gahetabboti? Paveṇiyā āgato ācariyuggahova gahetabbo.

Kurundiyaṃ pana ‘‘lokavajje ācariyuggaho na vaṭṭati, paṇṇattivajje pana vaṭṭatī’’ti (pāci. aṭṭha. 344) vuttaṃ. Mahāpaccariyaṃ ‘‘suttaṃ, suttānulomañca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇaṃ, ajānantānaṃ kathā appamāṇa’’nti (pāci. aṭṭha. 344) vuttaṃ. ‘‘Taṃ sabbaṃ paveṇiyā āgate samodhānaṃ gacchatī’’ti (pāci. aṭṭha. 344) aṭṭhakathāyaṃ vuttaṃ. Ettha lokavajje ācariyuggaho na vaṭṭatīti lokavajjasikkhāpade āpattiṭṭhāne yo ācariyavādo, so na gahetabbo, lokavajjamatikkamitvā ‘‘idaṃ amhākaṃ ācariyuggaho’’ti vadantassa uggaho na vaṭṭatīti adhippāyo. Suttānulomaṃ nāma aṭṭhakathā. Paveṇiyā āgate samodhānaṃ gacchatīti ‘‘paveṇiyā āgato ācariyuggahova gahetabbo’’ti (pāci. aṭṭha. 344) evaṃ vutte mahāaṭṭhakathāvādeyeva saṅgahaṃ gacchatīti adhippāyo.

Anādariyakathāvaṇṇanā.

1610-1. ‘‘Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiya’’nti (pāci. 346) mātikāvacanato bhayasañjananatthāyāti ettha ‘‘bhikkhussā’’ti seso. Teneva vakkhati ‘‘itarassa tu bhikkhussā’’ti. Rūpādinti rūpasaddagandhādiṃ. Upasaṃhareti upaṭṭhapeti , dassetīti vuttaṃ hoti. Bhayānakaṃ kathanti corakantārādikathaṃ. Yathāha ‘‘corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhatī’’ti (pāci. 348). Parasantiketi ettha ‘‘paro’’ti vuttanayena labbhamāno upasampanno gahetabbo.

Disvā vāti upaṭṭhāpitaṃ taṃ rūpādiṃ disvā vā. Sutvā vāti taṃ bhayānakaṃ kathaṃ sutvā vā. Yassa bhayadassanatthāya taṃ upaṭṭhāpesi, so bhāyatu vā mā vā bhāyatu. Itarassāti tadupaṭṭhāpakassa bhikkhussa. Taṅkhaṇeti upaṭṭhāpitakkhaṇe.

1612.Tikapācittiyaṃ vuttanti ‘‘upasampanne upasampannasaññī, vematiko, anupasampannasaññī bhiṃsāpeti, āpatti pācittiyassā’’ti (pāci. 348) tikapācittiyaṃ vuttaṃ. Tikadukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭaṃ. ‘‘Anupasampannaṃ bhiṃsāpetukāmo’’tiādike dukkaṭavāre anupasampannaggahaṇena gihinopi saṅgayhamānattā ‘‘sāmaṇeraṃ gahaṭṭhaṃ vā’’ti āha. Sāmaṇeraṃ…pe… bhikkhuno tatheva bhiṃsāpentassa tikadukkaṭaṃ vuttanti yojanā.

Bhiṃsāpanakathāvaṇṇanā.

1614.Jotinti aggiṃ. Tappetukāmoti visibbetukāmo. ‘‘Tena kho pana samayena bhikkhū padīpepi jotikepi jantāgharepi kukkuccāyantī’’ti (pāci. 352) uppannavatthumhi ‘‘anujānāmi bhikkhave tathārūpapaccayā jotiṃ samādahituṃ samādahāpetu’’nti (pāci. 352) vuttattā ettha ‘‘tathārūpaṃ paccaya’’nti iminā padīpujjalanañca pattapacanasarīrasedanādikammañca jantāgharavattañca gahetabbaṃ. Ettha ca jotikepīti pattapacanasedanakammādīsu jotikaraṇeti attho.

1615.Sayaṃsamādahantassāti attanā jālentassa.

1616.Jālāpentassa…pe… dukkaṭanti āṇattiyā āpajjitabbaṃ dukkaṭaṃ sandhāyāha. Āṇattiyā jalite āpajjitabbāpatti ‘‘jāluṭṭhāne panāpatti, pācitti parikittitā’’ti anuvattamānattā siddhāti visuṃ na vuttā.

1617.Gilānassāti ‘‘gilāno nāma yassa vinā agginā na phāsu hotī’’ti (pāci. 354) vuttassa gilānassa. Avijjhātaṃ alātaṃ ukkhipantassāti gahaṇena bhaṭṭhaṃ anibbutālātaṃ aggino samīpaṃ karontassa, yathāṭhāne ṭhapentassāti vuttaṃ hoti.

1618-9.Vijjhātaṃ alātanti nibbutālātaṃ. Yathāvatthukaṃ pācittiyanti vuttaṃ hoti. Aññena vā kataṃ visibbentassa anāpattīti yojanā. Visibbentassāti tappentassa. Aṅgāranti vītaccikaṃ aṅgāraṃ. Padīpujjalanādiketi ādi-saddena ‘‘jotike jantāghare tathārūpapaccayā’’ti (pāci. 352) āgataṃ saṅgaṇhāti. Ettha ca tathārūpapaccayāti ṭhapetvā padīpādīni aññenapi tathārūpena paccayena.

Jotisamādahanakathāvaṇṇanā.

1620-1.Majjhime deseti jambudīpe yattha bodhimaṇḍalaṃ hoti, tasmiṃ navayojanasatāvaṭṭe majjhimamaṇḍale, iminā idaṃ sikkhāpadaṃ tattheva desodissakatāya niyatanti dasseti. Teneva vakkhati anāpattivāre ‘‘paccantimepi vā dese’’ti. Cuṇṇanti sirīsacuṇṇādikaṃ cuṇṇaṃ. Abhisaṅkharatoti paṭiyādentassa.

1622-3. ‘‘Māse ūnasaññino’’ti padacchedo. Atirekaddhamāse ūnasaññino vā atirekaddhamāse vimatissa vā dukkaṭanti yojanā. Atirekaddhamāse nhāyantassa anāpattīti yojanā. Samayesu ca nhāyantassa anāpattīti ettha ‘‘uṇhasamayo pariḷāhasamayo gilānasamayo kammasamayo addhānagamanasamayo vātavuṭṭhisamayo’’ti (pāci. 363) dassitesu chasu samayesu aññatare sampatte samaye satiṃ paccupaṭṭhapetvā ūnamāsepi nahāyantassa anāpattīti attho.

Tattha jeṭṭhamāso ca āsāḷhimāsassa purimapakkho cāti diyaḍḍhamāso uṇhasamayo nāma. Yathāha ‘‘uṇhasamayo nāma diyaḍḍho māso seso gimhāna’’nti (pāci. 364), vassānassa paṭhamo māso pariḷāhasamayo nāma. Yathāha ‘‘pariḷāhasamayo nāma vassānassa paṭhamo māso’’ti (pāci. 364). ‘‘Yassa vinā nahānā na phāsu hotī’’ti (pāci. 364) vutto samayo gilānasamayo nāma. ‘‘Antamaso pariveṇampi sammaṭṭhaṃ hotī’’ti (pāci. 364) vutto kammasamayo nāma. ‘‘Addhayojanaṃ gacchissāmī’ti nahāyitabba’’nti (pāci. 364) vutto addhānagamanasamayo nāma. ‘‘Bhikkhū sarajena vātena okiṇṇā honti, dve vā tīṇi vā udakaphusitāni kāye patitāni hontī’’ti (pāci. 364) vutto vātavuṭṭhisamayo nāma.

Nadīpāraṃ gacchatopi ūnakaddhamāse nhāyantassa anāpattīti yojanā. Vālikaṃ ukkiritvānāti ettha sukkhāya nadiyā vālikaṃ ukkiritvā. Katāvāṭesupi ūnakaddhamāse nhāyantassapi anāpattīti. ‘‘Tathā’’ti iminā ‘‘nhāyantassa anāpattī’’ti idaṃ paccāmasati.

1624.Paccantimepi vā deseti jambudīpe yathāvuttamajjhimadesato bahi paccantimesu janapadesu, khuddakesu ca dīpesu. Sabbesanti laddhasamayānaṃ, aladdhasamayānañca sabbesaṃ bhikkhūnaṃ. Āpadāsūti bhamaraanubandhādiāpadāsu. Yathāha ‘‘bhamarādīhi anubaddhassa udake nimujjituṃ vaṭṭatī’’ti (pāci. aṭṭha. 366). Kāyacittasamuṭṭhānaṃ eḷakalomasamuṭṭhānaṃ nāma.

Nhānakathāvaṇṇanā.

1625-7. ‘‘Navaṃ nāma akatakappaṃ vuccatī’’ti (pāci. 369) pāḷivacanato ca ‘‘paṭiladdhanavacīvarenāti attho’’ti (pāci. aṭṭha. 368) aṭṭhakathāvacanato ca cīvaranti ettha ‘‘nava’’nti seso. Kappiyaṃ binduṃ adatvā navaṃ cīvaraṃ bhikkhu paribhuñjati, tassevaṃ paribhuñjato pācittīti sambandho. Channanti khomādīnaṃ, niddhāraṇe sāmivacanaṃ. Aññataraṃ navaṃ cīvaranti niddhāretabbaṃ. Yattha katthacīti ‘‘catūsu vā koṇesu tīsu vā dvīsu vā ekasmiṃ vā koṇe’’ti (pāci. aṭṭha. 368) aṭṭhakathāvacanato cīvarakoṇesu yattha katthaci.

Kaṃsanīlenāti cammakāranīlena. Cammakāranīlaṃ nāma pakatinīlaṃ. Gaṇṭhipade pana ‘‘cammakārā udake tiphalaṃ, ayogūthañca pakkhipitvā cammaṃ kāḷaṃ karonti, taṃ cammakāranīla’’nti vuttaṃ. Mahāpaccariyaṃ pana ‘‘ayomalaṃ lohamalaṃ, etaṃ kaṃsanīlaṃ nāmā’’ti (pāci. aṭṭha. 368) vuttaṃ. Pattanīlena vāti ‘‘yo koci nīlavaṇṇo paṇṇaraso’’ti (pāci. aṭṭha. 368) aṭṭhakathāya vuttena nīlapaṇṇarasena. Yena kenaci kāḷenāti aṅgārajallikādīsu aññatarena yena kenaci kāḷavaṇṇena. ‘‘Kaddamo nāma odako vuccatī’’ti (pāci. 369) vuttattā kaddamenāti udakānukaddamasukkhakaddamādiṃ saṅgaṇhāti.

‘‘Maṅgulassa piṭṭhippamāṇakaṃ mayūrassa akkhippamāṇaka’’nti yathākkamena yojanā.

1628. ‘‘Pāḷikappo kaṇṇikākappo’’ti yojanā, muttāvali viya pāḷiṃ katvā appitakappo ca kaṇṇikākārena appitakappo cāti attho. Katthacīti ettha ‘‘yathāvuttappadese’’ti seso. ‘‘Catūsu vā koṇesu tīsu vā’’ti (pāci. aṭṭha. 368) vuttattā ‘‘anekaṃ vā’’ti āha. Vaṭṭameva vaṭṭakaṃ, iminā aññaṃ vikāraṃ na vaṭṭatīti dasseti. Yathāha ‘‘ṭhapetvā ekaṃ vaṭṭabinduṃ aññena kenacipi vikārena kappo na kātabbo’’ti (pāci. 368).

1629.‘‘Anāpatti pakāsitā’’ti idaṃ ‘‘vimatissacā’’ti ettha ca-saddena samuccitaṃ ‘‘ādinne ādinnasaññino’’ti tatiyavikappaṃ sandhāya vuttaṃ. Yathāha ‘‘ādinne ādinnasaññī, anāpattī’’ti.

1630.‘‘Kappe naṭṭhepi vā’’tiādīhi ca yojetabbaṃ. Pi-saddena ‘‘kappakatokāse jiṇṇe’’ti idaṃ sampiṇḍeti. Yathāha ‘‘kappakatokāso jiṇṇo hotī’’ti. Tena kappakatenāti sahatthe karaṇavacanaṃ. Saṃsibbitesūti ettha ‘‘akappakatesū’’ti seso. Yathāha ‘‘kappakatena akappakataṃ saṃsibbitaṃ hotī’’ti. Nivāsanapārupanaṃ kriyaṃ. Kappabinduanādānaṃ akriyaṃ.

Dubbaṇṇakaraṇakathāvaṇṇanā.

1631-4. ‘‘Vikappanā nāma dve vikappanā sammukhāvikappanā ca parammukhāvikappanā cā’’ti (pāci. 374) vuttattā ‘‘vikappanā duve’’tiādimāha. Itīti nidassane, evanti attho. Kathaṃ sammukhāvikappanā hotīti āha ‘‘sammukhāya…pe… niddise’’ti. Ekassāti ettha ‘‘byattassā’’ti seso. Idha byatto nāma vikappanapaccuddhāraṇavidhiṃ jānanto.

Yathāvacanayogatoti ‘‘imaṃ cīvara’nti vā, ‘imāni cīvarānī’ti vā, ‘etaṃ cīvara’nti vā, ‘etāni cīvarānī’ti vā’’ti (pārā. aṭṭha. 2.469) aṭṭhakathāya vuttaṃ anatikkamma, vacanasambandhakkamenāti attho. Tadekadesasarūpaṃ dasseti ‘‘imaṃ cīvara’’nti.

‘‘Apaccuddhaṭato’’ti iminā ‘‘na kappatī’’ti etassa hetuṃ dasseti.

1635.‘‘Santaka’’miccādi paccuddharaṇappakāro. Yathāpaccayaṃ karohīti tuyhaṃ ruccanakaṃ karohīti attho.

1636. Sammukhāvikappantaraṃ dassetumāha ‘‘aparā sammukhā vuttā’’tiādi. Attanā abhirucitassa yassa kassaci nāmaṃ gahetvāti yojanā. Sahadhamminanti ettha ‘‘pañcanna’’nti seso, niddhāraṇe sāmivacanaṃ.

1639.Evanti vakkhamānāpekkhaṃ. Api-saddo pana saddassatthe.

1640.Mittoti daḷhamitto, ‘‘tena vattabbaṃ ‘ko te mitto vā sandiṭṭho vā’’ti (pāci. 374) vacanato idaṃ upalakkhaṇaṃ. Puna tenapi bhikkhunā vattabbanti yojanā.

1641-2. ‘‘Ahaṃ tissassa bhikkhuno dammī’ti vā…pe… ‘tissāya sāmaṇeriyā dammī’ti vā’’ti (pārā. aṭṭha. 2.469) sesaaṭṭhakathāpāṭhena ‘‘ida’’miccādipāṭho yojetabbo.

1643.Dvīsūti niddhāraṇe bhummaṃ, ettha ‘‘vikappanāsū’’ti pakaraṇato labbhati.

1644-5.Idhapana imasmiṃ sāsane yena pana bhikkhunā saha cīvarasāmikena taṃ vinayakammaṃ kataṃ, tassa avissāsena vissāsabhāvaṃ vinā so vinayakammakato bhikkhu taṃ cīvaraṃ paribhuñjeyya, tassa bhikkhuno pācittīti yojanā. Chandānurakkhanatthaṃ ‘‘vinayaṃkamma’’nti anussārāgamo veditabbo, vinayakammanti attho. Taṃ cīvaraṃ adhiṭṭhahantassa vā vissajjantassa vā dukkaṭanti yojanā.

1646.Paccuddhārakavatthesūti paccuddhaṭavatthesu. Apaccuddhārasaññinoti apaccuddhaṭasaññino. Tatthāti apaccuddhaṭavatthesu. Vematikassāti ‘‘paccuddhaṭāni nu kho mayā, apaccuddhaṭānī’’ti saṃsayāpannassa.

1647.Paccuddhāraṇasaññissāti paccuddhaṭamidanti saññissa. Vissāsāti yassa vā cīvaraṃ vikappesi, tena apaccuddhaṭampi tassa vissāsā paribhuñjato ca. Yathāha ‘‘tassa vā vissasanto paribhuñjatī’’ti (pāci. 376).

Vikappanakathāvaṇṇanā.

1648-9. ‘‘Patto nāma dve pattā ayopatto mattikāpatto’’ti (pāci. 379) jātiyā kappiyapattānaṃ vuttattā āha ‘‘adhiṭṭhānupagaṃ patta’’nti. Tādisanti adhiṭṭhānupagaṃ. Sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā. Kāyabandhanaṃ nāma paṭṭikā vā sūkarantakaṃ vā. Nisīdanaṃ nāma sadasaṃ vuccati.

‘‘Pattaṃ vā’’tiādīhi upayogantapadehi ‘‘apanetvā nidhentassā’’ti paccekaṃ yojetabbaṃ. Nidhentassāti etassa ‘‘hasāpekkhassā’’ti visesanaṃ. Yathāha ‘‘hasāpekkhopīti kīḷādhippāyo’’ti (pāci. 379). ‘‘Kevala’’nti iminā dunnikkhittassa paṭisāmanādhippāyādiaññādhippāyābhāvaṃ dīpeti. Vakkhati ca ‘‘dunnikkhittamanāpatti, paṭisāmayato panā’’ti.

1650.Tenāpīti āṇattena. Tassāti āṇāpakassa. Tikadukkaṭaṃ vuttanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭaṃ vuttaṃ, iminā ca upasampannasantake tikapācittiyanti idañca vuttameva hoti.

1651.Aññanti pāḷiyaṃ anāgataṃ pattatthavikādiparikkhāraṃ.

1652.Sabbesūti pāḷiyaṃ āgatesu ca anāgatesu ca sabbesu parikkhāresu.

1653.Dhammakathaṃ katvāti ‘‘samaṇena nāma anihitaparikkhārena bhavituṃ na vaṭṭatī’’ti (pāci. aṭṭha. 377) aṭṭhakathāgatanayena dhammakathaṃ katvā. Anihitaparikkhārenāti appaṭisāmitaparikkhārena. Nidheti ce, tathā anāpattīti yojanā. Avihesetukāmassāti vihesādhippāyarahitassa. Akīḷassāti kīḷādhippāyarahitassa kevalaṃ vattasīsena ‘‘paṭisāmetvā dassāmī’’ti apanidhentassa.

1654. Adinnādānasamuṭṭhānāpattīnaṃ akusalādivasenapi sacittakattā āha ‘‘idaṃ akusaleneva sacitta’’nti.

Cīvarāpanidhānakathāvaṇṇanā.

Surāpānavaggo chaṭṭho.

1655.‘‘Tiracchānagataṃ pāṇa’’nti iminā ‘‘yo pana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya, pācittiya’’nti (pāci. 383) imasmiṃ sikkhāpade adhippetaṃ pāṇaṃ dasseti. Āpattinānattābhāvā āha ‘‘mahantaṃ khuddakampi vā’’ti. Yathāha ‘‘imasmiñca sikkhāpade tiracchānagatoyeva ‘pāṇo’ti veditabbo, taṃ khuddakampi mahantampi mārentassa āpattinānākaraṇaṃ natthi, mahante pana upakkamamahantattā akusalaṃ mahantaṃ hotī’’ti (pāci. aṭṭha. 382). ‘‘Mārentassa assā’’ti padacchedo. ‘‘Khuddakampi vā mārentassā’’ti iminā aṭṭhakathāyaṃ ‘‘antamaso mañcapīṭhaṃ sodhento maṅgulabījakepi pāṇasaññī nikkāruṇikatāya taṃ bhindanto apaneti, pācittiyaṃ. Tasmā evarūpesu ṭhānesu kāruññaṃ upaṭṭhapetvā appamattena vattaṃ kātabba’’nti vuttavinicchayopi saṅgahito.

1656.Ubhayatthacāti pāṇe vā apāṇe vāti ubhayatthāpi. Avasesavinicchayo panettha manussaviggahe vuttanayeneva veditabbo.

Sañciccapāṇakathāvaṇṇanā.

1658.Sappāṇakanti saha pāṇakehīti sappāṇakaṃ. Ye paribhogena maranti, evarūpā idha ‘‘pāṇakā’’ti adhippetā. Assāti bhikkhuno.

1659.‘‘Avicchijjā’’ti iminā vicchedeneva payoganānattaṃ hotīti dīpeti. Pattapūrampīti ettha pi-saddo byatireke.

1660-1. Assa pācitti paridīpitāti sambandho. Tādisenāti sappāṇakena. Āviñchitvānāti paribbhamitvā. Yāguyoti ettha ‘‘uṇhā’’ti sāmatthiyā labbhati. Idañca pāṇīnaṃ māraṇatthaṃ yaṃ kiñci uṇhavatthuṃ sappāṇakena udakena anibbāpetuṃ upalakkhaṇaṃ. Taṃ sappāṇakaṃ udakaṃ. Nhāyatopi vāti ettha pi-saddena aṭṭhakathāyaṃ

‘‘Udakasoṇḍiṃ vā pokkharaṇiṃ vā pavisitvā bahi nikkhamanatthāya vīciṃ uṭṭhāpayatopi. Soṇḍiṃ vā pokkharaṇiṃ vā sodhentehi tato gahitaudakaṃ udakeyeva āsiñcitabbaṃ. Samīpamhi udake asati kappiyaudakassa aṭṭha vā dasa vā ghaṭe udakasaṇṭhānakappadese āsiñcitvā tattha āsiñcitabbaṃ. ‘Pavaṭṭitvā udake patissatī’ti uṇhapāsāṇe udakaṃ nāsiñcitabbaṃ. Kappiyaudakena pana pāsāṇaṃ nibbāpetvā āsiñcituṃ vaṭṭatī’’ti (pāci. aṭṭha. 387) –

Vuttavinicchayaṃ sampiṇḍeti.

1662.Ubhayatthapīti sappāṇakepi appāṇakepīti ubhayattheva.

1664-6. Pāṇapaṭibaddhatāya kāraṇaṃ dassetumāha ‘‘patana’’ntiādi. Salabhādīnanti paṭaṅgādīnaṃ . Ñatvāti ettha pi-saddo luttaniddiṭṭho. Evamuparipi. Padīpujjalananti ettha ‘‘viyā’’ti seso. Etthāti imasmiṃ sikkhāpade. Sappāṇabhāvova sappāṇabhāvatā, taṃ. Bhuñjatoti bhuñjitabbato.

Salabhādīnaṃ patanaṃ ñatvāpi suddhena cetasā padīpujjalanaṃ viya sapāṇabhāvaṃ ñatvāpi jalasaññāya bhuñjitabbato ettha paṇṇattivajjatā ñeyyāti yojanā.

Evaṃ sante siñcanasappāṇakasikkhāpadānaṃ ubhinnampi ko visesoti āha ‘‘siñcane’’tiādi. Siñcanaṃ siñcanasikkhāpadaṃ siñcane vuttaṃ siñcanavisaye paññattaṃ, idaṃ pana sappāṇakasikkhāpadaṃ paribhoge vuttaṃ ajjhohāravisaye paññattanti ayameva tassa ceva assa ca visesoti yojanā.

Sappāṇakakathāvaṇṇanā.

1667.Yathādhammanti yo yassa adhikaraṇassa vūpasamanāya dhammo vutto, teneva dhammenāti attho. ‘‘Kiccādhikaraṇa’’nti iminā itarāni adhikaraṇāni upalakkhitāni. Yathāha ‘‘adhikaraṇaṃ nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇa’’nti (pāci. 394). Apalokanakammādīni cattāri saṅghakiccaṃ nāma, tadeva samathehi adhikaraṇīyattā vūpasametabbattā adhikaraṇanti kiccādhikaraṇaṃ. Puna nīhātabbanti puna nīharitabbaṃ, vūpasametabbanti attho. Iminā ‘‘akataṃ kamma’’ntiādinā pāḷiyaṃ dassitā dvādasa ukkoṭā upalakkhitāti daṭṭhabbā. Ukkoṭentassāti tassa tassa bhikkhuno santikaṃ gantvā ‘‘akataṃ kamma’’ntiādīni vatvā uccālentassa yathāpatiṭṭhitabhāvena patiṭṭhātuṃ na dentassa. Ettha ca patiṭṭhātuṃ na dentassāti tassa pavattiākāradassanatthaṃ vuttaṃ. Yaṃ pana dhammena adhikaraṇaṃ nihaṭaṃ, taṃ sunihaṭameva.

1668. ‘‘Akataṃ kammaṃ, dukkaṭaṃ kammaṃ, puna kātabbaṃ kamma’’nti vadatā vadantena bhikkhunā taṃ kammaṃ uccāletuṃ na vaṭṭatīti yojanā.

1669.Vippakateti āraddhāniṭṭhite. Tanti paṭikkosantaṃ. Saññāpetvāti katakammassa anavajjabhāvaṃ ñāpetvā. Na panaññathāti tathā asaññāpetvā.

1670.Adhamme pana kammasminti yathāpāḷiāgate kammasmiṃ. Ubhayatthāpīti dhammakamme, adhammakamme vāti ubhayattha.

1671.Na ca kammārahassa vāti ettha ca-saddo ‘‘vaggena cā’’ti yojetabbo. Ca-saddo vā-saddatthe daṭṭhabbo. ‘‘Adhammena, vaggena vā na kammārahassa vā kata’’nti jānato ukkoṭane doso natthīti yojanā.

Ukkoṭanakathāvaṇṇanā.

1673. ‘‘Duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā’’ti (pāci. 399) vacanato pārājikānampi duṭṭhullattā, idha ca pārājikassa anadhippetattā idhādhippetameva dassetuṃ ‘‘saṅghādisesa’’nti iminā duṭṭhulla-padaṃ visesitaṃ. Yathāha ‘‘ettha cattāri pārājikāni atthuddhāravasena dassitāni, saṅghādisesāpatti pana adhippetā’’ti (pāci. aṭṭha. 399). Ñatvāti sāmaṃ vā aññato vā jānitvā. Chādayato tassa pariyāputāti ‘‘imaṃ jānitvā codessanti, sāressanti, nārocessāmī’’ti paṭicchādentassa tassa pariyāputā desitā.

1674-5.Dhuraṃ nikkhipitvāti ‘‘aññassa na ārocessāmī’’ti dhuranikkhepaṃ katvā. Tassāti duṭṭhullassa. Paṭicchādanaṃ hetu kāraṇaṃ yassa ārocanassāti viggaho. Paṭicchādanahetukanti ārocanakiriyāya visesanaṃ, ‘‘itthannāmo itthannāmaṃ saṅghādisesaṃ āpanno, aññassa na ārocehī’’ti vatvā ārocanaṃ karotīti vuttaṃ hoti. Itīti vuttanidassane, ti evakāratthe, evameva vadatīti attho.

Yāva koṭi na chijjati, tāva evaṃ bhikkhūnaṃ satampi sahassampi taṃ āpattiṃ āpajjati evāti yojanā.

1676.Mūlenāti saṅghādisesaṃ āpannapuggalena. Ārocitassa dutiyassāti samānādhikaraṇaṃ. Mūlena ‘‘mama āpattiṃ āpannabhāvaṃ aññassa na ārocehī’’ti ārocitassa dutiyabhikkhussa santikā suṇantena tatiyena nivattitvā tasseva dutiyassa pakāsite ārocanassa koṭi chinnāti vuccatīti yojanā. Koṭīti ārocanakiriyāvasānaṃ vuccati.

1677.Duṭṭhullāya ca duṭṭhullasaññīti ettha ‘‘ārocento’’ti pakaraṇato labbhati. Itaresu pana dvīsūti duṭṭhullāya vematiko, aduṭṭhullasaññīti dvīsu.

1678.Aduṭṭhullāyāti pañcavidhāya lahukāpattiyā. Sabbatthāti sabbesu vikappesu. Tikadukkaṭaṃ niddiṭṭhanti aduṭṭhullāya duṭṭhullasaññivematikaaduṭṭhullasaññīnaṃ vasena dukkaṭattayaṃ pāḷiyaṃ (pāci. 400) dassitanti attho. Sabbatthāti sabbesu. Anupasampannavāresūti tīsu anupasampannavikappesu. Dukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭanti attho.

1679-80. ‘‘Saṅghassa bhedanādīni bhavissantī’’tiādīhi sabbehi padehi ‘‘na āroceti ce, doso natthī’’ti idaṃ paccekaṃ yojetabbaṃ. Sabhāgaṃ vā na passatīti tathā apassanto na āroceti ce, doso natthi. Kakkhaḷo ayanti na āroceti ce, doso natthi.

1681. Aññassa anārocanena āpajjitabbato ‘‘akriya’’nti vuttaṃ. ‘‘Ārocetabba’’nti anuññātassa anārocanaṃ anādaramantarena na hotīti āha ‘‘dukkhavedana’’nti. Ettha ca mātikaṭṭhakathāyaṃ ‘‘samanubhāsanasadisānevā’’ti (kaṅkhā. aṭṭha. duṭṭhallasikkhāpadavaṇṇanā) vuttaṃ, idha ‘‘dhuranikkhepatulyāvā’’ti, ubhayattha nāmamattameva viseso, ekameva samuṭṭhānanti veditabbaṃ.

Duṭṭhullakathāvaṇṇanā.

1682.Ūnavīsativassanti ettha ‘‘jāna’’nti seso, ‘‘ūnavīsativasso’’ti jānantoti attho. Ūnavīsativasso nāma paṭisandhito paṭṭhāya aparipuṇṇavīsatisaṃvaccharo. Yoti yo bhikkhu upajjhāyo hutvā. Kareyyāti kārāpeyya. Upasampajjatīti upasampado, taṃ. Yo jānaṃ ūnavīsativassaṃ puggalaṃ upasampadaṃ upasampannaṃ kareyya, tassa evaṃ upasampādentassa bhikkhuno pācittiyaṃ hotīti yojanā. Sesānanti ‘‘gaṇassa ca ācariyassa ca āpatti dukkaṭassā’’ti (pāci. 404) pāḷiyaṃ dassitānaṃ gahaṇaṃ.

1683. Ūnavīsativassabhāvaṃ jānatā vā ajānatā vā bhikkhunā yo puggalo ce upasampādito, so anupasampannova hoti, puna so paripuṇṇavīsativasso samāno upasampanno kātabbo upasampādetabboyevāti yojanā.

1684.Dasavassaccayena paripuṇṇadasavasso hutvā upajjhāyassa sato assa bhikkhupaṭiññassa aññesaṃ upasampādane koci doso ce ekaṃsena natthi na vijjatīti yojanā.

1685.Taṃ bhikkhunti ūnavīsativasso hutvā upasampajjitvā paripuṇṇadasavasso upajjhāyo hutvā upasampādentaṃ taṃ bhikkhupaṭiññaṃ. Gaṇo ce paripūratīti majjhimadese dasavaggo, paccantimesu janapadesu pañcavaggo gaṇo sace anūno hoti. Teti upasampāditā. Sūpasampannāti suṭṭhu upasampannā.

1686-7. Yo bhikkhu upajjhāyo hutvā ‘‘ūnavīsativassapuggalaṃ upasampādayissāmi’’iti gaṇampi vā ācariyampi vā pattampi vā pariyesati, māḷakañca sammannati baddhasīmaṃ bandhati, tassa sabbesu payogesu dukkaṭaṃ. Tathā ñattiyā dukkaṭaṃ. Tathā dvīsu kammavācāsupi dukkaṭanti yojanā.

1688-9. Vīsati ca tāni vassāni cāti vīsativassāni, ūnāni vīsativassāni yassa so ūnavīsativasso, ūnavīsativassoti saññā ūnavīsativassasaññā, sā etassa atthīti ‘‘ūnavīsativassasaññī’’iti vattabbe nipātanalakkhaṇena vassa-saddalopaṃ katvā ‘‘ūnavīsatisaññī’’ti vuttaṃ, tassa ūnavīsatisaññissa. Paripuṇṇāni vīsativassāni etassāti ‘‘paripuṇṇavīsativasso’’ti vattabbe nipātanalakkhaṇena vīsativassa-saddalopaṃ katvā ‘‘paripuṇṇo’’ti puggalo vuccati, tasmiṃ paripuṇṇe, paripuṇṇavīsativasse puggaleti attho. Ubhayatthāti ūnavīsatiparipuṇṇavīsativassesu ubhosu puggalesu.

Ūnavīsativassakathāvaṇṇanā.

1691.Theyyasatthenasaddhinti ‘‘theyyasattho nāma corā katakammā vā honti akatakammā vā’’tiādinā (pāci. 409) padabhājane vuttasarūpena satthasaṅkhātena janasamūhena sahāti vuttaṃ hoti. Sahādiyoge karaṇavacanaṃ. Jānantoti ‘‘theyyasattho’’ti jānanto. Saṃvidhāyāti ‘‘gacchāmāvuso, gacchāma bhante, gacchāmāvuso, ajja vā hiyyo vā pare vā apare vā gacchāmā’’ti padabhājane vuttanayena saṃvidahitvāti attho. Magganti ekaddhānamaggaṃ, ettha ‘‘antamaso gāmantarampī’’ti seso. Yathāha ‘‘ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampī’’ti. Pācittiyaṃ siyāti ‘‘gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassā’’ti vuttappakāraṃ pācittiyaṃ bhaveyya.

1692.Na uddhaṭoti idha na vutto.

1693-4.Maggāṭavivisaṅketeti maggavisaṅkete, aṭavivisaṅkete ca. Yathāvatthukamevāti pācittiyameva. Tesūti satthikesu. Asaṃvidahantesūti saṃvidhānaṃ akarontesu. Sayaṃ vidahatopi cāti attanā saṃvidahantassa ca. Ubhayatthāti theyyasatthe vā atheyyasatthe vāti dvīsu.

1695.Atheyyasatthasaññissāti ettha ‘‘ubhayatthā’’ti anuvattetabbaṃ. Kālassāyanti kāliko, visaṅketo, tasmiṃ, kālasambandhini visaṅkete ca anāpattīti attho. ‘‘Kālike’’ti iminā visaṅketavisesanena maggāṭavivisaṅketepi āpattiyevāti dīpeti.

1696. Kāyacittato , kāyavācācittato ca samuṭṭhānato idaṃ sikkhāpadaṃ theyyasatthasamuṭṭhānaṃ kathitanti yojanā.

Theyyasatthakathāvaṇṇanā.

1697.Sattamanti ‘‘yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāyā’’tiādinā (pāci. 413) uddiṭṭhaṃ sattamasikkhāpadaṃ. Bhikkhuniyā saddhiṃ saṃvidhānenāti bhikkhuniyā saddhiṃ saṃvidhānasikkhāpadena. Samuṭṭhānādināti samuṭṭhānādinā vinicchayena. Tulyanti sadisaṃ. Kocipīti appamattakopi.

Saṃvidhānakathāvaṇṇanā.

1698. Ete pañca dhammā antarāyakarāti pakāsitāti yojanā. Idha ayaṃ antarāyakara-saddo pāḷiyaṃ āgatena antarāyika-saddena samānattho. Tasmā kammantarāyikā, kilesantarāyikā, vipākantarāyikā, upavādantarāyikā, āṇāvītikkamantarāyikāti ime pañca antarāyikā dhammā bhagavatā pakāsitāti vuttaṃ hoti.

Tattha taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho, anatikkamanaṭṭhena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā (sārattha. ṭī. pācittiya 3.417; kaṅkhā. abhi. ṭī. ariṭṭhasikkhāpadavaṇṇanā).

Pañcānantariyakammāneva kammantarāyikā, tathā bhikkhunidūsakakammaṃ. Taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Idañca micchācāralakkhaṇassa abhāvato vuttaṃ. Na hi bhikkhuniyā dhammarakkhitabhāvo atthi. Pākatikabhikkhunivasena cetaṃ vuttaṃ. Ariyāya pana pavattaṃ apāyasaṃvattanikameva. Nandamāṇavako (ma. ni. aṭṭha. 3.7; dha. pa. aṭṭha. 1.68 uppalavaṇṇattherīvatthu; a. ni. aṭṭha. 2.3.34) cettha nidassanaṃ. Ubhinnaṃ samānacchandatāvasena vā na saggantarāyikatā, mokkhantarāyikatā pana mokkhatthāya paṭipattiyā vidūsanato. Abhibhavitvā pana pavattiyā saggantarāyikatāpi na sakkā nivāretunti vadanti.

Ahetukadiṭṭhiakiriyadiṭṭhinatthikadiṭṭhisaṅkhātā micchādiṭṭhidhammā niyatabhāvappattā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhicittuppādadhammā vipākantarāyikā nāma. Paṇḍakādiggahaṇañcettha nidassanamattaṃ sabbāyapi ahetukapaṭisandhiyā vipākantarāyikabhāvato . Ariyūpavādā upavādantarāyikā nāma. Te pana yāva ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca āpannā sattāpattikkhandhā āṇāvītikkamantarāyikā nāma. Tepi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā na deseti vā, tāvadeva, na tato paraṃ.

1699-700.

‘‘Anantarāyikā ete;

Yathā honti tathā ahaṃ;

Desitaṃ muninā dhammaṃ;

Ājānāmīti yo vade’’ti. –

Evaṃ dutiyagāthā vattabbā. Tathā avutte ‘‘tikkhattu’’ntiādigāthā paṭhamagāthāya saddhiṃ ghaṭanā eva na siyā. Tasmā etthāyaṃ gāthā parihīnāti viññāyati.

Eteti ‘‘antarāyikā’’ti bhagavatā pakāsitā pañca dhammā ‘‘yathā anantarāyikā honti, tathā ahaṃ muninā desitaṃ dhammaṃ ājānāmī’’ti yo bhikkhu vadeyya, so pana bhikkhu tikkhattuṃ vattabboti sambandho. Kehi kathaṃ vattabboti āha ‘‘ye passantī’’tiādi. Ye tathāvāditaṃ bhikkhuṃ passanti, ‘‘asuko āyasmā evaṃvādī’’ti parato suṇanti ca, tehi. So pana bhikkhu ‘‘mā āyasmā evaṃ avacā’’ti tikkhattuṃ vattabboti yojanā.

1701.Avadantassāti taṃ disvā vā sutvā vā yathāvuttanayena avadantassa. Dukkaṭanti ñātadukkaṭaṃ. Taṃ duladdhiṃ. Anissajatoti bhikkhūhi evaṃ vuttepi anissajantassa. Tathā dukkaṭanti atidisati.

1702.Kammavācāyāti tatiyāya kammavācāya. Osāneti pariyosāne, yyakāre patteti adhippāyo. Tikapācittiyaṃ vuttanti ‘‘dhammakamme dhammakammasaññī na paṭinissajjati, āpatti pācittiyassa. Dhammakamme vematiko na paṭinissajjati, āpatti pācittiyassa. Dhammakamme adhammakammasaññī na paṭinissajjati, āpatti pācittiyassā’’ti (pāci. 421) tikapācittiyaṃ vuttaṃ. Adhamme tikadukkaṭaṃ vuttanti adhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tikadukkaṭaṃ vuttaṃ.

1703. ‘‘Anāpatti akatakammassā’’ti padacchedo. Kammaṃ nāma samanubhāsanakammaṃ. Yathāha ‘‘anāpatti asamanubhāsantassā’’ti (pāci. 422).

Ariṭṭhakathāvaṇṇanā.

1704.Ñatvāti anosāritabhāvaṃ sayameva vā parato vā tassa vā santikā ñatvā. Akatānudhammenāti akato osāraṇasaṅkhāto anudhammo yassa so akatānudhammo, tena, sahayoge karaṇavacanaṃ. Tathāvādikabhikkhunāti ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādiṃ vadantena bhikkhunā. ‘‘Akatānudhammenā’’ti iminā samānādhikaraṇaṃ. Saṃvaseyyāti uposathādikaṃ saṅghakammaṃ kareyya. Bhuñjeyya cāti āmisasambhogaṃ vā dhammasambhogaṃ vā kareyya. Saha seyya vāti nānūpacārepi ekacchanne nipajjeyya.

1705. Idāni yathāvuttapācittiyassa khettaniyamaṃ dassetumāha ‘‘uposathādikaṃ kamma’’ntiādi. Ādi-saddena pavāraṇaṃ gahitaṃ. Yathāha ‘‘uposathaṃ vā pavāraṇaṃ vā’’ti (pāci. 425). Tena sahāti ukkhittakena saha. ‘‘Kammassa pariyosāne’’ti idaṃ saṃvāsena āpattikhettanidassanaṃ.

1706. Ekeneva payogena bahuṃ yāmakālikādiāmisaṃ gaṇhato ekaṃ pācittiyaṃ. Tathā ekeneva payogena bahuṃ āmisaṃ dadatopi ekaṃ pācittiyaṃ. Bahūsu payogesu bahūni pācittiyānīti yojanā. Iminā ca āmisasambhogena tulyaphalaṃ dhammasambhogampi sahacariyena āhāti veditabbaṃ. Tattha pana padādīhi uddisantassa vā uddisāpentassa vā padasodhamme vuttanayena āpatti veditabbā.

1707.Itaroti pakatatto. Itarasminti ukkhittake. Paroti pakatatto. Ubhopi vāti pakatattaukkhittā dvepi vā. ‘‘Ekattha ekato nipajjantī’’ti seso. Imesu tīsupi ṭhānesu ‘‘pācittī’’ti pakaraṇato labbhati.

1708. Uṭṭhahitvā punappunaṃ nipajjantassa nipajjanapayogānaṃ vasena āpattiyo siyunti ajjhāhārayojanā kātabbā. ‘‘Ukkhittake nipannasmi’’ntiādinā vuttāpattivinicchayo kattha hotīti āha ‘‘ekanānūpacāresu, ekacchanne vinicchayo’’ti. Nānūpacāresūti ettha pi-saddo ca ‘‘vinicchayo’’ti ettha ayanti ca yojetabbo. Eko upacāro assāti ekūpacāraṃ, nānā upacāro assāti nānūpacāraṃ, ekūpacārañca nānūpacārañca ekanānūpacārāni ekadesasarūpekasesena, tesu. Ekato channāni ekacchannāni, tesu ekacchannesūti vattabbe vaṇṇalopena vā vacanavipallāsena vā ‘‘ekacchanne’’ti vuttaṃ. Ekanānūpacāresupi senāsanesu ekacchannesu ayaṃ yathāvuttaāpattivinicchayo daṭṭhabboti attho.

1709.Ubhayatthāpīti ukkhittānukkhittesu dvīsupi.

1710. ‘‘Saññissa osāritoti cā’’ti padacchedo.

Ukkhittakathāvaṇṇanā.

1712.Tathā vināsitanti ‘‘ajjatagge te āvuso samaṇuddesa na ceva so bhagavā satthā apadisitabbo, yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sāpi te natthi, cara pire vinassā’’ti (pāci. 429) vuttanayena nāsitaṃ. ‘‘Tathā nāsitaṃ samaṇuddesa’’nti (pāci. 428) vacanato ‘‘samaṇuddesa’’nti seso. Jānanti vuttanayena ‘‘nāsito aya’’nti jānanto. Upalāpeyyāti ‘‘upalāpeyya vāti tassa pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmī’’ti (pāci. 430) padabhājane āgatanayena saṅgaṇheyya. Tenāti nāsitena. Upaṭṭhāpeyya vāti tena diyyamānāni cuṇṇamattikādīni sādiyanto tena attano upaṭṭhānaṃ kārāpeyya vā. ‘‘Tenā’’ti idaṃ sahatthe karaṇavasena ‘‘sambhuñjeyyā’’tiādīhi ca yojetabbaṃ. ti ettha gāthābandhavasena rasso. Sambhogasahaseyyā anantarasikkhāpade vuttanayā eva. Tasmā āpattiparicchedopettha tasmiṃ vuttanayeneva veditabbo.

1713. Atthuddhāravasena aṭṭhakathāyaṃ (pāci. aṭṭha. 428) vuttā tisso nāsanā dassetumāha ‘‘saṃvāsena…pe… tisso’’ti. Tattha tīsu katamā adhippetāti āha ‘‘etthā’’tiādi. Daṇḍakammena nāsanā ettha adhippetāti yojanā. Etāsaṃ vibhāgo ca ‘‘tattha āpattiyā adassanādīsu ukkhepanā saṃvāsanāsanā nāma. ‘Dūsako nāsetabbo, mettiyaṃ bhikkhuniṃ nāsethā’ti ayaṃ liṅganāsanā nāma. ‘Ajjatagge te āvuso samaṇuddesa na ceva so bhagavā satthā apadisitabbo’ti ayaṃ daṇḍakammanāsanā nāmā’’ti (pāci. aṭṭha. 428) aṭṭhakathāya vutto.

1715. ‘‘Vuttā samanubhāsane’’ti (vi. vi. 1703) tattha vuttattā āha ‘‘ariṭṭhena samā matā’’ti.

Kaṇṭakakathāvaṇṇanā.

Sappāṇakavaggo sattamo.

1716-7.Yo bhikkhu sikkhāpadaṃ vītikkamanto taṃ vītikkamaṃ ye passanti, suṇanti ca, tehi bhikkhūhi sikkhāpadena vuccamāno ‘‘māvuso evaṃ akāsi, na kappati etaṃ bhikkhussā’’ti sikkhāpade vuttanayena vuccamāno ‘‘etasmiṃ sikkhāpade yena maṃ tumhe vadetha, etasmiṃ sikkhāpadatthe yāva aññaṃ viyattaṃ bahussutaṃ pakataññuṃ vinayadharaṃ na pucchāmi, tāva ahaṃ na sikkhissāmī’’ti bhaṇati, tassa evaṃ bhaṇantassa pācittiyaṃ siyāti sādhippāyayojanā.

1718-9. Anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena anupasampanne satthunā tikadukkaṭaṃ dīpitanti yojanā, iminā ca upasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena upasampanne tikapācittiyaṃ dīpitaṃ hoti. Apaññattena ovadanappakāraṃ dassetumāha ‘‘na sallekhāyidaṃ hotī’’ti. Ubhohipi upasampannānupasampannehi . ‘‘Idaṃ sallekhāya na hotī’’ti apaññattena vuccamānassa ‘‘na tāvāha’’ntiādīni vadato tassa bhikkhuno dukkaṭaṃ hotīti yojanā. ‘‘Na doso ummattakādīna’’nti padacchedo.

Sahadhammikakathāvaṇṇanā.

1720. ‘‘Yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyyā’’tiādisikkhāpadapāṭhato (pāci. 439) uddiṭṭhehīti ettha ‘‘khuddānukhuddakehi sikkhāpadehī’’ti seso. Pārājikaṃ ṭhapetvā avasesā upādāyupādāya khuddānukhuddakāti niddiṭṭhā. Ettha kinti paṭikkhepe, etehi kiṃ, payojanaṃ natthīti vuttaṃ hoti. Etehīti samīpatthe vacanasāmaññena ‘‘imehī’’ti etassa pariyāyo. ‘‘Kiṃ panimehī’’ti (pāci. 439) sikkhāpadapāṭhe paṭikkhepassa kāraṇaṃ dasseti ‘‘kukkuccādinidānato’’ti. Ettha ādi-saddena vihesāvilekhā gahitā. Ettha kukkuccaṃ nāma ‘‘kappati nu kho, na kappati nu kho’’ti kukkuccakaraṇaṃ. Vihesā nāma vippaṭisāro. Vilekhā nāma vicikicchāsaṅkhātā manovilekhatā manovilekhā, imehi sakalehi padehi sikkhāpadavivaṇṇakappakāro dassito. ‘‘Iti sikkhāpadavivaṇṇane’’ti iti-saddo ajjhāharitvā yojetabbo. Vivaṇṇaneti nimittatthe bhummaṃ.

Kukkuccādinidānato etehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi kiṃ iti sikkhāpadavivaṇṇane pācittiyāpatti hotīti yojanā.

1721.Tikapācittiyaṃ vuttanti ‘‘upasampanne upasampannasaññī vinayaṃ vivaṇṇeti, āpatti pācittiyassa. Upasampanne vematiko…pe… anupasampannasaññī…pe… pācittiyassā’’ti (pāci. 441) tīṇi pācittiyāni vuttāni. Taṃ vinayaṃ sace pana anupasampannassa santike vivaṇṇeti, tikadukkaṭanti yojanā.

1722-4.Ubhinnampīti upasampannānaṃ, anupasampannānaṃ ubhinnampi, ‘‘santike’’ti seso. Aññadhammavivaṇṇaneti vinayato aññesaṃ suttābhidhammānaṃ vivaṇṇane.

Anāpattivisayaṃ dassetumāha ‘‘navivaṇṇetukāmassā’’tiādi. Navivaṇṇetukāmassa ‘‘handa suttantaṃ pariyāpuṇa, pacchāpi vinayaṃ pariyāpuṇissasi’’ iti evaṃ vadantassa anāpattīti yojanā. Sadisā eva sādisā.

Vilekhanakathāvaṇṇanā.

1725. Mohanakathāyaṃ tāva –

‘‘Anvaḍḍhamāsaṃ yo bhikkhu;

Pātimokkhe asesato;

Uddissamāne aññāṇa-

Tāya pucchati attano’’ti. –

Paṭhamagāthāya bhavitabbaṃ. Evañhi sati ‘‘aññāṇenā’’tiādigāthā paripuṇṇasambandhā siyāti viññāyati.

Aññāṇenāti ettha vā ‘‘āpannattā’’ti seso. Āpattimokkhoti āpattiyā mokkho. Aññāṇena āpannattā āpattimokkho neva vijjatīti yojanā. Kiṃ kātabbanti āha ‘‘kāretabbo’’tiādi. Yathā dhammo ṭhito, tathā bhikkhu kāretabboti sambandho. Dhamma-saddo pāḷivācako, pāḷiyaṃ yathā vuttaṃ, tathā kāretabboti attho, desanāgāminī āpatti ce, desāpetabbo, vuṭṭhānagāminī ce, vuṭṭhāpetabboti vuttaṃ hoti. Yathāha ‘‘yathādhammo kāretabbo’’ti (pāci. 444). Aññāṇena āpannattā tassa āpattiyā mokkho natthi. Yathā pana dhammo ca vinayo ca ṭhito, tathā bhikkhu kāretabbo, desanāgāminiṃ ce āpanno hoti, desāpetabbo, vuṭṭhānagāminiṃ ce, vuṭṭhāpetabboti attho.

1726.Uttarinti yathādhammakaraṇato uttariṃ. Dutiyenevāti ñattidutiyeneva. Ninditvāti ‘‘tassa te āvuso alābhā’’tiādinā garahitvā.

1727.Evaṃāropite moheti yathādhammakaraṇato upari yathāvuttanayena taṃ puggalaṃ garahitvā ñattidutiyāya kammavācāya tassa evaṃ mohe āropite. Puna yadi mohetīti yojanā. Tasmiṃ mohanake puggale pācitti vuttāti yojanā.

1728.Dīpitaṃ tikadukkaṭanti ‘‘adhammakamme dhammakammasaññī moheti, vematiko, adhammakammasaññī moheti, āpatti dukkaṭassā’’ti (pāci. 447) tikadukkaṭaṃ dassitaṃ. Etassa vipariyāyato tikapācittiyaṃ veditabbaṃ. Yathāha ‘‘dhammakamme dhammakammasaññī moheti, vematiko, adhammakammasaññī moheti, āpatti pācittiyassā’’ti (pāci. 447). Ettha kammanti mohāropanakammaṃ adhippetaṃ. Yathāha ‘‘dhammakammetiādīsu mohāropanakammaṃ adhippeta’’nti (pāci. aṭṭha. 447).

1729-30.‘‘Na ca mohetukāmassā’’tiādīhi ‘‘anāpattīti viññeyya’’nti idaṃ paccekaṃ yojetabbaṃ. ‘‘Vitthārena asutassā’’ti padacchedo. Ettha ‘‘pātimokkha’’nti kammapadaṃ apekkhitabbaṃ. Vitthārena ūnakadvattikkhattuṃ sutassa cāti yojanā. Tathāti iminā ‘‘anāpattīti viññeyya’’nti idaṃ paccāmasati.

Mohanakathāvaṇṇanā.

1731-2.Kuddhoti kupito. Pahāraṃ detīti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapattenāpi pahāraṃ deti. Yathāha ‘‘pahāraṃ dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapattenāpi pahāraṃ detī’’ti (pāci. 451). Ettha ‘‘aññassa bhikkhussā’’ti seso. Tassāti apekkhitvā ‘‘yo’’ti labbhati.

Aṭṭhakathāgataṃ vinicchayaṃ dassetumāha ‘‘sampaharitukāmenā’’tiādi, iminā maraṇādhippāyena pahaṭe pārājikanti vuttaṃ hoti.

1733. ‘‘Iti evaṃ kate ayaṃ saṅghamajjhena virocatī’’ti virūpakaraṇāpekkho virūpakaraṇe apekkhavā tassa ca apekkhitassa bhikkhussa kaṇṇaṃ vā nāsaṃ vā yadi chindati, dukkaṭanti yojanā.

1734.Anupasampanneti sāmivacanatthe bhummaṃ. ‘‘Itthiyā’’tiādīhi padehi yathārahaṃ yojetabbaṃ ‘‘anupasampannāya itthiyā anupasampannassa purisassā’’ti. Tiracchānagatassapīti ettha ‘‘antamaso’’ti seso. Yathāha ‘‘antamaso tiracchānagatassapī’’ti (pāci. aṭṭha. 452).

1735. ‘‘Sace paharati itthiñcā’’ti padacchedo. Rattena cetasāti kāyasaṃsaggarāgena rattena cittena. Viniddiṭṭhāti ‘‘yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjeyyā’’tiādinā (pārā. 270) dassitā.

1736.Mokkhādhippāyoti tato attano mokkhaṃ patthento. Doso na vijjatīti dukkaṭādikopi doso natthi.

1737-9. Heṭhetukāmamāyantaṃ corampi vā paccatthikampi vā antarāmagge passitvāti yojanā. Disvā kathaṃ paṭipajjitabbanti āha ‘‘mā idhāgacchupāsakā’’tiādi, āgamanapaṭikkhepena tattheva tiṭṭhāti vuttaṃ hoti. Āyantanti evaṃ vutte taṃ anādiyitvā āgacchantaṃ. Yathāha ‘‘vacanaṃ anādiyitvā āgacchanta’’nti (pāci. aṭṭha. 453).

Eseva nayoti ‘‘mā āgacchā’ti vuttepi āgacchantaṃ pahaṭe matepi anāpattī’’ti ayaṃ nayo.

1740.Tikapācittiyaṃ vuttanti ‘‘upasampanne upasampannasaññī, vematiko, anupasampannasaññī pahāraṃ deti, āpatti pācittiyassā’’ti (pāci. 452) tikapācittiyaṃ vuttaṃ. Seseti anupasampanne. Tikadukkaṭanti ‘‘anupasampanne upasampannasaññī, vematiko , anupasampannasaññī pahāraṃ deti, āpatti dukkaṭassā’’ti (pāci. 452) tikadukkaṭaṃ vuttaṃ. Anāṇattikattā āha ‘‘kāyacittasamuṭṭhāna’’nti. Kāyacittānaṃ sukhopekkhāpi sambhavantīti tato visesetumāha ‘‘dukkhavedana’’nti.

Pahārakathāvaṇṇanā.

1741.Kāyanti kāyekadesaṃ hatthādiavayavamāha. ti dutiyatthasampiṇḍane. Kāyabaddhanti kāyapaṭibaddhaṃ paharaṇayoggāyoggesu kattarayaṭṭhisatthādīsu aññataraṃ. Sace uccāreyyāti sace paharaṇākāraṃ dassetvā ukkhipeyya, idaṃ ‘‘kāyaṃ vā kāyapaṭibaddhaṃ vā’’ti imehi padehi paccekaṃ yojetabbaṃ. Tassāti uccāritakāyādikassa. Uggiraṇapaccayāti ukkhipanakāraṇā.

1742.Asampaharitukāmenāti pahāradānaṃ anicchantena. Dinnattāti pahārassa dinnattā. Appaharitukāmattā purimasikkhāpadena pācittiyaṃ na hoti, uggiritukāmatāya katapayogassa uggiraṇamatte aṭṭhatvā pahārassa dinnattā imināpi pācittiyaṃ na hoti, ajjhāsayassa, payogassa ca asuddhattā anāpattiyāpi na bhavitabbanti dukkaṭaṃ vuttaṃ.

1743. Sace tena pahārena bhikkhuno hatthādīsupi yaṃ kiñci aṅgaṃ bhijjati, pahaṭassa pahāradāyakassa dukkaṭanti sambandho.

1744.Seso vinicchayo ‘‘mokkhādhippāyo’’tiādiko idha avutto vinicchayo samuṭṭhānādinā saddhiṃ anantare vuttanayena vinayaññunā veditabboti yojanā. ‘‘Tiracchānādīnaṃ vaccakaraṇādiṃ disvāna palāpetukāmatāya kujjhitvāpi uggirantassa mokkhādhippāyo evā’’ti vadanti.

Talasattikathāvaṇṇanā.

1745.Amūlakenāti diṭṭhādimūlavirahitena, ettha ‘‘bhikkhu’’nti seso. Saṅghādisesenāti terasannaṃ aññatarena. Tassāti codakassa, codāpakassa vā pāpabhikkhuno. Sace cuditako tasmiṃ khaṇe ‘‘esa maṃ codetī’’ti jānāti, pācittiyaṃ siyāti yojanā, iminā ‘‘sace evaṃ na jānāti, cirena vā jānāti, dukkaṭaṃ hotī’’ti siddhaṃ.

1746.Tatthāti upasampanne. Tikapācittiyanti ‘‘upasampanne upasampannasaññī amūlakena saṅghādisesena anuddhaṃseti, āpatti pācittiyassa. Vematiko…pe… anupasampannasaññī amūlakena saṅghādisesena anuddhaṃseti, āpatti pācittiyassā’’ti (pāci. 462) tikapācittiyaṃ . Diṭṭhācāravipattiyā codako dukkaṭāpattīti amūlikāya diṭṭhivipattiyā vā ācāravipattiyā vā anuddhaṃsentassa dukkaṭāpatti hotīti attho. Sese cāti anupasampanne. Tikadukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tīṇi dukkaṭāni hontīti attho.

1747. ‘‘Tathāsaññissa anāpattī’’ti padacchedo. Tathāsaññissāti samūlakasaññissa.

Amūlakakathāvaṇṇanā.

1748-9.Sañciccāti tassa paripuṇṇavīsativassādibhāvaṃ jānantoyeva. Bhikkhunoti ettha ‘‘aññassā’’ti seso . Ūnavīsativasso tvaṃ maññeti ettha ‘‘maññe’’ti iminā parikappatthavācinā nipātena ‘‘udakaṃ maññe āditta’’ntiādīsu (pārā. 383) viya musāvādāpattiyā avisayataṃ dīpeti. Hitesitāya anusiṭṭhidānādike tathārūpe aññasmiṃ paccaye kāraṇe asati ‘‘ūnavīsativasso tvaṃ maññe’’ iti evamādinā aññassa bhikkhuno yo bhikkhu sace sañcicca kukkuccaṃ uppādeyya, tassa evaṃ kukkuccaṃ uppādentassa bhikkhuno vācāya vācāya pācitti hotīti yojanā.

1750.Tikapācittiyaṃ vuttanti ‘‘upasampanne upasampannasaññī sañcicca kukkuccaṃ upadahati, āpatti pācittiyassa. Vematiko…pe… anupasampannasaññī sañcicca kukkuccaṃ upadahati, āpatti pācittiyassā’’ti (pāci. 467) tikapācittiyaṃ vuttaṃ. Sese cāti anupasampanne ca. Tikadukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭaṃ. Vajjameva vajjatā.

1751. Hitesitāya bhāsatoti sambandho. Mā evanti ettha ‘‘karohī’’ti seso, punapi mā evaṃ karohīti attho. ‘‘Ahaṃ taṃ itthiyā saha nisinnaṃ maññe, tayā vikāle bhuttaṃ maññe, puna mā evaṃ karohi’’ iti hitesitāya bhāsato anāpatti pakāsitāti yojanā.

Sañciccakathāvaṇṇanā.

1753.Bhaṇḍanaṃ nāma kalaho, bhaṇḍanaṃ jātaṃ yesanti viggaho, jātabhaṇḍanānanti attho, ‘‘vacana’’nti seso. Sotuṃ upassutiṃ tiṭṭheyyāti yojanā. Upecca suyyati etthāti hi upassuti, ṭhānaṃ, yaṃ ṭhānaṃ upagatena sakkā hoti kathentānaṃ saddaṃ sotuṃ, tatthāti attho. Yo pana bhikkhu bhaṇḍanajātānaṃ bhikkhūnaṃ vacanaṃ sotuṃ upassutiṃ sace tiṭṭheyya, tassa pācittiyaṃ siyāti yojanā.

1754. Codetukāmatāya gacchato assāti yojanā.

1755.Sotunti pacchato gacchantānaṃ bhaṇḍanajātānaṃ vacanaṃ sotuṃ. Ohīyantassāti pakatigamanaṃ hāpetvā osakkantassa. Purato gacchato bhikkhussa dukkaṭanti yojanā. Gacchato turitaṃ vāpīti purato gacchantānaṃ bhaṇḍanajātānaṃ vacanaṃ sotuṃ pacchato sīghaṃ gacchantassāpi. Ayameva vinicchayoti pade pade ayaṃ eva vinicchayo.

1756. Attano ṭhitokāsanti sambandho. Ukkāsitvāpi vāti ukkāsitasaddaṃ katvā vā. Ettha ahanti vā vatvā ñāpetabbanti yojanā.

1757.Tikapācittiyaṃ vuttaṃ upasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena. Sese cāti anupasampanne. Tikadukkaṭaṃ anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena.

1758.Oramissanti mayā gahitaduggāhato viramissāmi.

1759. Kāyacittato ca kāyavācācittato ca samuṭṭhānato theyyasatthasamuṭṭhānaṃ. Siyā kiriyaṃ sotukāmatāya gamanavasena, siyā akiriyaṃ ṭhitaṭṭhānaṃ āgantvā mantayamānaṃ ajānāpanavasena, tenāha ‘‘idaṃ hoti kriyākriya’’nti. Gamanena sijjhanato kāyakammaṃ. Tuṇhībhāvena sijjhanato vacīkammaṃ. Sadosanti sāvajjaṃ, akusalacittanti vuttaṃ hoti.

Upassutikathāvaṇṇanā.

1760.Dhammikānanti dhammena vinayena satthusāsanena katānaṃ. Kammānanti apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammanti imesaṃ catunnaṃ kammānaṃ. Khīyatīti aruciṃ pakāseti.

1761.Ubhayatthāti adhamme, dhamme ca.

1762.Adhammenāti ettha ‘‘kammenā’’ti seso, dhammaviruddhena kammenāti attho. ‘‘Kammasmi’’nti idaṃ vibhattiṃ vipariṇāmetvā ‘‘kammenā’’ti anuvattetabbaṃ. Vaggenāti ‘‘chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosantī’’ti (mahāva. 387) vuttasāmaggilakkhaṇassa viruddhattā asamaggena, ettha ‘‘saṅghenā’’ti seso. ‘‘Tathā akammārahassā’’ti padacchedo. ‘‘Adhammena kammena ime kammaṃ karontī’’ti ca ‘‘asamaggena saṅghena ime kammaṃ karontī’’ti ca ‘‘adhammena kammena vaggena saṅghena ime kammaṃ karontī’’ti ca tathā ‘‘akammārahassa ime kammaṃ karontī’’ti ca ñatvā yo khīyati, tassa ca anāpatti pakāsitāti yojanā.

Kammapaṭibāhanakathāvaṇṇanā.

1764-5. Ārocitaṃ vatthu yāva na vinicchitaṃ vāti yojanā, ‘‘codakena ca cuditakena ca attano kathā kathitā, anuvijjako sammato, ettāvatāpi vatthumeva ārocitaṃ hotī’’ti (pāci. aṭṭha. 481) aṭṭhakathāya vuttattā ārocitaṃ vatthu yāva na vinicchitaṃ hotīti attho. Ñatti vā ṭhapitā , kammavācā niṭṭhaṃ yāva na gacchati, etasmiṃ…pe…hoti āpatti dukkaṭanti yojanā.

1766. Chandaṃ adatvā hatthapāse jahite tassa pācittiyaṃ siyāti yojanā.

1767-9. Adhammepi kammasmiṃ dhammakammanti saññino dukkaṭanti yojanā. Dhammakamme ca adhammakammasaññino anāpatti idha na vuttā, pāḷiyaṃ pana vuttattā idhāpi yojetabbā. ‘‘Saṅghassa bhaṇḍanādīni bhavissantī’’ti saññino gacchato ca yo vā gilāno hoti, tassa gacchato ca gilānassa karaṇīye sati gacchato ca kammaṃ nakopetukāmassa gacchato ca passāvanādinā pīḷitassa gacchato ca ‘‘āgamissāmi’’iti evaṃ gacchatopi na dosatāti yojanā. Tattha doso eva dosatā, āpatti, nadosatā anāpatti. Hatthapāsaṃ vijahitvā gamanena, chandassa adānena ca āpajjanato kriyākriyaṃ.

Chandaṃadatvāgamanakathāvaṇṇanā.

1770-1.Samaggena saṅghena saddhinti samānasaṃvāsakena samānasīmāyaṃ ṭhitena saṅghena saddhiṃ. Vuttañhi ‘‘samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito’’ti (pāci. 486). Cīvaranti vikappanupagamāha. Yathāha ‘‘cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchima’’nti (pāci. 486). Sammatassāti senāsanapaññāpakādisammutiṃ pattesu aññatarassa. Khīyatīti ‘‘yo yo mitto, tassa tassa dentī’’tiādinā nayena avaṇṇaṃ bhaṇati.

Dhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tikapācittiyaṃ vuttaṃ.

1772-4. Saṅghenāsammatassāpi cīvaraṃ, aññameva vā tatheva samaggena saṅghena datvā khīyati, tassa dukkaṭanti yojanā. Anupasampanne tatheva samaggena saṅghena dinne sabbattha cīvare, aññaparikkhāre ca dukkaṭanti yojanā. Anupasampanneti sampadānatthe bhummaṃ, anupasampannassāti attho.

Sabhāvato chandādīnaṃ vaseneva karontaṃ khīyantassa ca anāpattīti yojanā. Nayā vinicchayakkamā.

Dubbalakathāvaṇṇanā.

1775. Idaṃ dvādasamanti sambandho, ‘‘yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiya’’nti (pāci. 490) imaṃ dvādasamaṃ sikkhāpadanti attho. Tiṃsakakaṇḍasmiṃ nissaggiyakaṇḍe. Antimenāti ettha ‘‘sikkhāpadenā’’ti pakaraṇato labbhati. Ca-saddo evakārattho. ‘‘Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiya’’nti (pārā. 658) iminā antimeneva sikkhāpadena sabbathā sabbaṃ vattabbaṃ tulyanti yojanā. Ayameva visesatāti ettha visesoyeva visesatā, ayameva visesoti attho.

1776.Tatthāti tasmiṃ nissaggiyāvasāne sikkhāpade. Attano pariṇāmanāti attano pariṇāmanahetu.

Pariṇāmanakathāvaṇṇanā.

Sahadhammikavaggo aṭṭhamo.

1777-8.Yo pana bhikkhu deviyā vāpi rañño vāpi aviditāgamano appaṭisaṃviditāgamano sayanīyagharā rājasmiṃ anikkhante, deviyā anikkhantāya tassa sayanīyagharassa ummāraṃ indakhīlaṃ sace atikkameyya, tassa bhikkhuno paṭhame pāde dukkaṭaṃ siyā, dutiye pāde pācittiyaṃ siyāti yojanā.

1779.Paṭisaṃviditeti attano āgamane nivedite. Nevapaṭisaṃviditasaññinoti aniveditasaññino. Tatthāti tasmiṃ paṭisaṃviditāgamane. Vematikassāti ‘‘paṭisaṃviditaṃ nu kho, na paṭisaṃviditaṃ nu kho’’ti saṃsayamāpannassa.

1780-1. Neva khattiyassa appaṭisaṃviditepi vā na khattiyābhisekena abhisittassa appaṭisaṃviditepi vā pavisato na dosoti yojanā, evarūpānaṃ aniveditepi pavisantassa anāpattīti attho.

Ubhosu rājini ca deviyā ca sayanigharato bahi nikkhantesu pavisatopi vā ubhinnaṃ aññatarasmiṃ nikkhante pavisatopi vā na dosoti yojanā. Kathinenāti ettha ‘‘samuṭṭhānādinā sama’’nti seso, idaṃ sikkhāpadaṃ samuṭṭhānādivasena kathinasikkhāpadena samānanti vuttaṃ hoti. Sayanīyagharappaveso kriyaṃ. Appaṭisaṃvedanaṃ akriyaṃ.

Antepurakathāvaṇṇanā.

1782. Rajataṃ , jātarūpaṃ vā attano atthāya uggaṇhantassa, uggaṇhāpayatopi vā tassa nissaggiyāpattīti yojanā.

1783. Gaṇapuggalasaṅghānaṃ atthāya cetiye navakammassa atthāya uggaṇhāpayato, uggaṇhatopi vā dukkaṭaṃ hotīti yojanā. Jātarūparajatānaṃ sarūpaṃ nissaggiye vuttanayeneva veditabbaṃ.

1784. Muttādiratanampi vuttasarūpameva. Saṅghādīnampīti ettha ādi-saddena gaṇapuggalacetiyānaṃ saṅgaho.

1785-6. Yaṃ kiñci gihisantakaṃ sace kappiyavatthu vā hotu, akappiyavatthu vāpi hotu, mātukaṇṇapiḷandhanaṃ tālapaṇṇampi vā hotu, bhaṇḍāgārikasīsena paṭisāmayato tassa pācittiyāpatti hotīti yojanā.

1787.Na nidhetabbamevāti na paṭisāmetabbameva.

1788. Eso hi yasmā palibodho nāma, tasmā ṭhapetuṃ pana vaṭṭatīti yojanā.

1789.Anuññāte ṭhāneti ettha ‘‘patita’’nti seso. Ettha anuññātaṭṭhānaṃ nāma ajjhārāmo vā ajjhāvasatho vā. Yathāha ‘‘anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipituṃ ‘yassa bhavissati, so harissatī’’ti (pāci. 504). Ettha ca ajjhārāmo nāma parikkhittassa antoparikkhepo, aparikkhittassa dvinnaṃ leḍḍupātānaṃ anto. Ajjhāvasatho nāma parikkhittassa antoparikkhepo, aparikkhittassa musalapātabbhantaraṃ. ‘‘Uggahetvā’’ti idaṃ upalakkhaṇaṃ, uggahāpetvātipi vuttaṃ hoti.

1790-1.Anuññāte pana ṭhāne yathāvuttaajjhārāmādike ṭhāne ratanaṃ vā ratanasammataṃ vā manussānaṃ upabhogaparibhogaṃ vā sayanabhaṇḍaṃ vā gahetvā nikkhipantassa, ratanasammataṃ vissāsaṃ gaṇhantassa ca tāvakālikameva vā gaṇhantassa ubhayattha ummattakādīnañca na dosoti yojanā.

Sañcarittasamodayanti ettha ‘‘samuṭṭhānādinā idaṃ sikkhāpada’’nti vattabbaṃ, idaṃ sikkhāpadaṃ samuṭṭhānādinā sañcarittasamajātikanti attho.

Ratanakathāvaṇṇanā.

1792.Pureti pubbabhāge.

1793-4.Santanti cārittasikkhāpade vuttasarūpaṃ. Anāpucchāti ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti anāpucchitvā. Paccayaṃ vināti tādisaṃ accāyikaṃ karaṇīyaṃ vinā. Parikkhepokkameti parikkhepassa antopavese. Upacārokkameti etthāpi eseva nayo.

1795.Athāti vākyantarārambhe.

1796.Tato aññanti paṭhamaṃ vikāle gāmappavesanaṃ āpucchitvā tato paviṭṭhagāmato aññaṃ gāmaṃ. Puna tatoti dutiyagāmamāha. Katthaci potthake ‘‘āpucchane kicca’’nti pāṭho dissati, ‘‘āpucchanakicca’’nti pāṭhoyeva pana yuttataro. Yathāākaṅkhitapamāṇaṃ dassetumāha ‘‘gāmasatepi vā’’ti.

1797.Passambhetvānāti paṭivinodetvā. Antarā aññaṃ gāmaṃ pavisanti ceti yojanā.

1798-9. Kulaghare vā aññattha āsanasālāya vā bhattakiccaṃ katvā yo bhikkhu sappibhikkhāya vā telabhikkhāya vā sace caritukāmo siyāti yojanā.

Passeti pakativacanasavanārahe attano samīpe, eteneva ettakā ṭhānā dūrībhūto asanto nāma hotīti byatirekato labbhatīti dasseti. Asanteti avijjamāne vā vuttappamāṇato dūrībhūte vā. Natthīti ettha ‘‘cintetvā’’ti seso.

1802.Anokkammāti anupasakkitvā. Maggāti gantabbamaggā.

1803.Tikapācittiyanti vikāle vikālasaññivematikakālasaññīnaṃ vasena tikapācittiyaṃ vuttaṃ.

1804.Accāyike kicce vāpīti sappadaṭṭhādīnaṃ bhesajjapariyesanādike acirāyitabbakicce sati gacchato.

1805.Antarārāmanti gāmabbhantare saṅghārāmaṃ. Bhikkhunīnaṃ upassayanti bhikkhunivihāraṃ. Titthiyānaṃ upassayanti titthiyārāmaṃ.

1806-7. Antarārāmādigamane na kevalaṃ anāpucchā gacchatoyeva, kāyabandhanaṃ abandhitvā, saṅghāṭiṃ apārupitvā gacchantassāpi anāpatti.

Āpadāsupīti sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati, evarūpāsu āpadāsupi bahigāmato antogāmaṃ gacchato anāpattīti attho.

Vikālagāmappavesanakathāvaṇṇanā.

1808. Aṭṭhidantamayaṃ vāpi visāṇajaṃ vāpi sūcigharanti yojanā. Aṭṭhi nāma yaṃ kiñci aṭṭhi. Dantoti hatthidanto. Visāṇaṃ nāma yaṃ kiñci visāṇaṃ.

1809.Lābheti paṭilābhe. Bhedanakanti bhedanameva bhedanakaṃ, taṃ assa atthīti bhedanakaṃ, paṭhamaṃ bhinditvā pacchā desetabbattā taṃ bhedanakaṃ assa pācittiyassa atthīti bhedanakaṃ, pācittiyaṃ, assatthiatthe a-kārapaccayo.

1810-1. ‘‘Anāpatti araṇike’’ti padacchedo. Araṇiketi araṇidhanuke. Vidheti kāyabandhanassa vidhake. Añjanikāti añjanināḷikā. Dakapuñchaniyāti nahātassa gatte udakapuñchanapesikāya. Vāsijaṭeti vāsidaṇḍake.

Sūcigharakathāvaṇṇanā.

1812-3. Mañcapīṭhasarūpaṃ dutiye bhūtagāmavagge catutthasikkhāpade vuttameva. ‘‘Sugataṅgulena aṭṭhaṅgulapādaka’’nti aṭṭhaṅgulapādakassa āgatattā ‘‘aṭṭhaṅgulappamāṇenā’’ti ettha ‘‘pādenā’’ti seso.

Heṭṭhimāṭaninti aṭaniyā heṭṭhimatalaṃ. Aṭaniyā heṭṭhimaṃ heṭṭhimāṭanī, taṃ ṭhapetvā, aññatra heṭṭhimāya aṭaniyāti vuttaṃ hoti. Desanāpubbabhāgiyena mañcapādacchedena saha vattatīti sacchedā. Taṃ pamāṇaṃ. Atikkamatoti atikkāmayato, gāthābandhavasena ya-kāralopo.

1815.Pamāṇena karontassāti aṭaniyā heṭṭhā vaḍḍhakiratanappamāṇena pādena yojetvā karontassa, eteneva ‘‘ūnakaṃ karontassā’’ti idaṃ upalakkhitaṃ. Tassāti tassa appamāṇikassa. Chinditvāti aṭanito heṭṭhā vaḍḍhakiratanātirittaṃ ṭhānaṃ chinditvā.

1816.Pamāṇato nikhaṇitvāti ettha ‘‘adhika’’nti sāmatthiyā labbhati, pamāṇato adhikaṃ ṭhānaṃ nikhaṇitvā, antobhūmiṃ pavesetvāti vuttaṃ hoti. Uttānaṃ vāpīti uddhaṃ pādaṃ katvā bhūmiyaṃ vā dārughaṭikāsu vā ṭhapetvā. Aṭṭaṃ vā bandhitvā paribhuñjatoti ukkhipitvā tulāsaṅghāṭe ṭhapetvā aṭṭaṃ bandhitvā paribhuñjantassa anāpatti.

Mañcakathāvaṇṇanā.

1817. Tūlaṃ onaddhametthāti tūlonaddhaṃ, tūlaṃ pakkhipitvā upari cimilikāya onaddhaṃ, ‘‘tūlaṃ nāma tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakitūla’’nti (pāci. 528) vuttatūlānaṃ aññataraṃ pakkhipitvā upari pilotikāya sibbitvā katanti vuttaṃ hoti. Poṭakitūlanti erakatūlādi yaṃ kiñci tiṇajātīnaṃ tūlaṃ. Uddālanameva uddālanakaṃ, taṃ assa atthīti uddālanakanti vuttanayameva. Atikkantā īti upaddavo yena so anīti, bhagavā, tena anītinā.

1818.Āyogeti āyogapatte. Bandhaneti kāyabandhane. Aṃsabaddhaketi aṃsabandhanake. Bibbohaneti upadhāne. Thavikāti pattathavikā. Thavikādīsūti ādi-saddena sipāṭikādīnaṃ saṅgaho. Thavikādīsu tūlonaddhesu paribhuttesu bhikkhuno anāpattīti yojanā.

1819.Aññena ca katanti ettha ‘‘mañcaṃ vā pīṭhaṃ vā’’ti pakaraṇato labbhati. Uddāletvāti pilotikaṃ uppāṭetvā tūlaṃ apanetvā. Nayāti samuṭṭhānādayo.

Tūlonaddhakathāvaṇṇanā.

1820.Nisīdananti nisīdanacīvaraṃ. Pamāṇatoti ‘‘tatridaṃ pamāṇaṃ, dīghaso dve vidatthiyo sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ , dasā vidatthī’’ti (pāci. 531) vuttapamāṇato. Pamāṇātikkame payoge tassa dukkaṭaṃ siyāti yojanā.

1821.Sacchedanti pamāṇato atirittapadesassa chedanakiriyāsahitapaṭikammaṃ pācittiyamudīritanti attho. Tassāti nisīdanassa. Dvīsu ṭhānesu phāletvā tisso dasā kātabbā siyunti yojanā.

1822.Tadūnakanti tato pamāṇato ūnakaṃ. Vitānādiṃ karontassāti ettha ādi-saddena attharaṇasāṇipākārabhisibibbohanānaṃ saṅgaho. ‘‘Sañcarittasamā nayā’’ti idaṃ vuttatthameva.

Nisīdanakathāvaṇṇanā.

1823.Rogeti kaṇḍupiḷakādiroge sati. Yathāha ‘‘anujānāmi bhikkhave yassa kaṇḍu vā piḷakāvā assāvo vā thullakacchu vā ābādho, tassa kaṇḍupaṭicchādi’’nti (mahāva. 354). Ettha kaṇḍūti kacchu. Piḷakāti lohitatuṇḍikā sukhumapiḷakā. Assāvoti arisabhagandalamadhumehādivasena asucipaggharaṇaṃ. Thullakacchu vā ābādhoti mahāpiḷakābādho vuccati. Pamāṇatoti ‘‘tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo’’ti (pāci. 538) vuttappamāṇato.

Kaṇḍupaṭicchādikathāvaṇṇanā.

1825.Pamāṇenevāti ‘‘tatridaṃ pamāṇaṃ, dīghaso cha vidatthiyo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā’’ti (pāci. 543) vuttappamāṇeneva. Pamāṇātikkameti vassikasāṭikāya yathāvuttapamāṇato atikkamane, nimittatthe cetaṃ bhummaṃ. Tassa bhikkhussa. Nayoti chedanapācittiyādiko vinicchayanayo.

Vassikasāṭikakathāvaṇṇanā.

1826. Sugatassa cīvarena tulyappamāṇaṃ cīvaraṃ yo bhikkhu sace kāreyya, tassa cīvarassa karaṇe tassa bhikkhussa dukkaṭaṃ siyāti yojanā. Tulyaṃ pamāṇaṃ yassāti viggaho.

1827. Attano vatthānaṃ karaṇakārāpanaṃ vinā aññato paṭilābho nāma natthi, sūcikammapariyosāne cīvarasarūpassa paṭilābhoyevettha paṭilābhoti viññāyati.

1828.Tassāti yaṃ ‘‘sugatassa cīvarenā’’ti vuttaṃ, tassa sugatacīvarassa. Dīghaso pamāṇena sugatassa vidatthiyā nava vidatthiyo, tiriyaṃ pamāṇena cha vidatthiyo viniddiṭṭhā sikkhāpadeyeva kathitāti yojanā.

Nandakathāvaṇṇanā.

Rājavaggo navamo.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Pācittiyakathāvaṇṇanā niṭṭhitā.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Vinayavinicchaya-ṭīkā (dutiyo bhāgo)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app