Sikkhākaraṇīyakathāvaṇṇanā

2438. Pāṭidesanīyānantaraṃ uddiṭṭhāni pañcasattati sekhiyāni mahāvibhaṅge vuttavinicchayānevāti tadeva atidisanto āha ‘‘sekhiyā pana ye dhammā’’tiādi. Ye pana pañcasattati sekhiyā dhammā pāṭidesanīyānantaraṃ uddiṭṭhā, tesaṃ atthavinicchayo mahāvibhaṅge vuttovāti yojanā, atthikehi tatova gahetabbo, na puna idha dassessāmīti adhippāyo.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Sikkhākaraṇīyakathāvaṇṇanā niṭṭhitā.

2439-40.Savibhaṅgānaṃ ubhatovibhaṅgasahitānaṃ ubhatopātimokkhānaṃ bhikkhūnaṃ, bhikkhunīnañca pātimokkhānaṃ aṭṭhakathāsāro sabbaṭṭhakathānaṃ sārabhūto yo so attho visesato samantapāsādikāyaṃ vutto. Taṃ sabbaṃ sārabhūtaṃ atthaṃ samādāya yo vinayassavinicchayo bhikkhūnaṃ, bhikkhunīnañca hitatthāya mayā kato viracitoti sambandho.

2441.No amhākaṃ paṭibhāṇajaṃ paṭibhāṇato jātaṃ imaṃ tu imaṃ vinayavinicchayaṃ pana ye jantuno sattā suṇanti , te jantuno janassa sattalokassa hite adhisīlasikkhāpakāsakattā upakārake sumatassa sobhaṇanti buddhādīhi matassa, sobhaṇehi vā buddhādīhi matassa paṭividdhassa amatamahānibbānassa ayane añjasabhūte janassa tāyane kāyikavācasikavītikkamapaṭipakkhattā apāyabhayanivāraṇaṭṭhena tāṇabhūte vinaye vinayapiṭake pakataññuno yathāsabhāvaṃ jānantā taññuno bhavanti taṃ taṃ kappiyākappiyaṃ sevitabbāsevitabbaṃ jānantā bhavantevāti attho.

2442. Bahavo sārabhūtā nayā etthāti bahusāranayo, tasmiṃ bahusāranaye. Parame uttame vinaye vinayapiṭake visāradataṃ vesārajjaṃ asaṃhīrañāṇaṃ abhipatthayatā visesato icchantena buddhimatā ñāṇātisayamantena yatinā sabbakālaṃ tividhasikkhāparipūraṇe asithilapavattasammāvāyāmena bhikkhunā imasmiṃ vinayavinicchaye paramā uttaritarā mahatī ādaratā karaṇīyatamā visesena kātabbāyevāti attho.

2443. Iccevaṃ sīlavisuddhisādhane vinayapiṭake vesārajjahetutāya imassa vinayavinicchayassa sīlavisuddhiādisattavisuddhiparamparāya adhigantabbassa amatamahānibbānassa pattiyāpi mūlabhūtataṃ dassetumāha ‘‘avagacchatī’’tiādi.

Yo pana bhikkhu atthayuttaṃ mahatā payojanatthena, abhidheyyatthena ca samannāgataṃ imaṃ vinayassavinicchayaṃ avagacchati avecca yāthāvato jānāti, so aparamparaṃ maraṇābhāvā amaraṃ jarāyābhāvā ajaraṃ rāgādikilesarajapaṭipakkhattā arajaṃ anekappakārarogānaṃ appavattihetuttā arujaṃ santipadaṃ sabbakilesadarathapariḷāhānaṃ vūpasamahetuttā santisaṅkhātaṃ nibbānapadaṃ adhigacchati sīlavisuddhiādisattavisuddhiparamparāya gantvā paṭivijjhatīti yojanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Bhikkhunivibhaṅgakathāvaṇṇanā niṭṭhitā.

Khandhakakathā

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app