Kathinakkhandhakakathāvaṇṇanā

2697.Vutthavassānaṃ purimikāya vassaṃ upagantvā yāva mahāpavāraṇā, tāva ratticchedaṃ akatvā vutthavassānaṃ bhikkhūnaṃ ekassa vā dvinnaṃ tiṇṇaṃ catunnaṃ pañcannaṃ atirekānaṃ vā bhikkhūnaṃ pañcannaṃ ānisaṃsānaṃ vakkhamānānaṃ anāmantacārādīnaṃ pañcannaṃ ānisaṃsānaṃ paṭilābhakāraṇā munipuṅgavo sabbesaṃ agārikādimunīnaṃ sakalaguṇagaṇehi uttamo bhagavā kathinatthāraṃ ‘‘anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ kathinaṃ attharitu’’nti (mahāva. 306) abrvi kathesīti yojanā.

Etthāyaṃ vinicchayo – ‘‘kathinatthāraṃ ke labhanti, ke na labhantīti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhantī’’ti (mahāva. aṭṭha. 306) idaṃ aṭṭhakathāya atthārakassa bhikkhuno saṅghassa kathinadussadānakammaṃ sandhāya vuttaṃ. ‘‘Vutthavassavasena purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā labhanti, chinnavassā vā pacchimikāya upagatā vā na labhanti. Aññasmiṃ vihāre vutthavassāpi na labhantīti mahāpaccariyaṃ vutta’’nti (mahāva. aṭṭha. 306) idaṃ aṭṭhakathāya ānisaṃsalābhaṃ sandhāya vuttaṃ, na kammaṃ.

Idāni tadubhayaṃ vibhajitvā dasseti –

‘‘Purimikāya upagatānaṃ pana sabbe gaṇapūrakā honti, ānisaṃsaṃ na labhanti, ānisaṃso itaresaṃyeva hoti. Sace purimikāya upagatā cattāro vā honti, tayo vā dve vā eko vā, itare gaṇapūrake katvā kathinaṃ attharitabbaṃ. Atha cattāro bhikkhū upagatā, eko paripuṇṇavasso sāmaṇero, so ce pacchimikāya upasampajjati, gaṇapūrako ceva hoti, ānisaṃsañca labhati . Tayo bhikkhū dve sāmaṇerā, dve bhikkhū tayo sāmaṇerā, eko bhikkhu cattāro sāmaṇerāti etthāpi eseva nayo. Sace purimikāya upagatā kathinatthārakusalā na honti, atthārakusalā khandhakabhāṇakattherā pariyesitvā ānetabbā, kammavācaṃ sāvetvā kathinaṃ attharāpetvā dānañca bhuñjitvā gamissanti, ānisaṃso pana itaresaṃyeva hotī’’ti (mahāva. aṭṭha. 306).

Kathinaṃ kena dinnaṃ vaṭṭatīti? Yena kenaci devena vā manussena vā pañcannaṃ vā sahadhammikānaṃ aññatarena dinnaṃ vaṭṭati. Kathinadāyakassa vattaṃ atthi, sace so taṃ ajānanto pucchati ‘‘bhante, kathaṃ kathinaṃ dātabba’’nti, tassa evaṃ ācikkhitabbaṃ ‘‘tiṇṇaṃ cīvarānaṃ aññatarappahonakaṃ sūriyuggamanasamaye vatthaṃ ‘kathinacīvaraṃ demā’ti dātuṃ vaṭṭati, tassa parikammatthaṃ ettakā nāma sūciyo, ettakaṃ suttaṃ, ettakaṃ rajanaṃ, parikammaṃ karontānaṃ ettakānaṃ bhikkhūnaṃ yāgubhattañca dātuṃ vaṭṭatī’’ti.

Kathinatthārakenāpi dhammena samena uppannaṃ kathinaṃ attharantena vattaṃ jānitabbaṃ. Tantavāyagehato hi ābhatasantāneneva khalimakkhitasāṭakopi na vaṭṭati, malīnasāṭakopi na vaṭṭati, tasmā kathinatthārasāṭakaṃ labhitvā suddhaṃ dhovitvā sūciādīni cīvarakammūpakaraṇāni sajjetvā bahūhi bhikkhūhi saddhiṃ tadaheva sibbitvā niṭṭhitasūcikammaṃ rajitvā kappabinduṃ datvā kathinaṃ attharitabbaṃ. Sace tasmiṃ anatthateyeva añño kathinasāṭakaṃ attharitabbakaṃ āharati, aññāni ca bahūni kathinānisaṃsavatthāni deti, yo ānisaṃsaṃ bahuṃ deti, tassa santakeneva attharitabbaṃ. Itaro yathā tathā ovaditvā saññāpetabbo.

Kathinaṃ pana kena attharitabbaṃ? Yassa saṅgho kathinacīvaraṃ deti. Saṅghena pana kassa dātabbaṃ? Yo jiṇṇacīvaro hoti. Sace bahū jiṇṇacīvarā honti, vuḍḍhassa dātabbaṃ. Vuḍḍhesupi yo mahāparivāro tadaheva cīvaraṃ katvā attharituṃ sakkoti, tassa dātabbaṃ. Sace vuḍḍho na sakkoti, navakataro sakkoti, tassa dātabbaṃ. Api ca saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati, tasmā ‘‘tumhe, bhante, gaṇhatha, mayaṃ katvā dassāmā’’ti vattabbaṃ.

Tīsu cīvaresu yaṃ jiṇṇaṃ hoti, tadatthāya dātabbaṃ. Pakatiyā dupaṭṭacīvarassa dupaṭṭatthāyeva dātabbaṃ. Sacepissa ekapaṭṭacīvaraṃ ghanaṃ hoti, kathinasāṭako ca pelavo, sāruppatthāya dupaṭṭappahonakameva dātabbaṃ. ‘‘Ahaṃ alabhanto ekapaṭṭaṃ pārupāmī’’ti vadantassāpi dupaṭṭaṃ dātuṃ vaṭṭati. Yo pana lobhapakatiko hoti, tassa na dātabbaṃ. Tenāpi kathinaṃ attharitvā ‘‘pacchā visibbitvā dve cīvarāni karissāmī’’ti na gahetabbaṃ.

Yassa pana diyyati, tassa –

‘‘Suṇātu me, bhante saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharituṃ, esā ñatti.

‘‘Suṇātu me, bhante saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharituṃ, yassāyasmato khamati imassa kathinadussassa itthannāmassa bhikkhuno dānaṃ kathinaṃ attharituṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.

‘‘Dinnaṃ idaṃ saṅghena kathinadussaṃ itthannāmassa bhikkhuno kathinaṃ attharituṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 307) –

Evaṃ ñattidutiyāya kammavācāya dātabbanti evaṃ dinnaṃ.

2698-9.Na ullikhitamattādi-catuvīsativajjitanti pāḷiyaṃ āgatehi ‘‘na ullikhitamattena atthataṃ hoti kathina’’nti (mahāva. 308) ullikhitamattādīhi catuvīsatiyā ākārehi vajjitaṃ. Cīvaranti ‘‘ahatena atthataṃ hoti kathina’’nti (mahāva. 309) pāḷiyaṃ āgatānaṃ soḷasannaṃ ākārānaṃ aññatarena yuttaṃ katapariyositaṃ dinnaṃ kappabinduṃ tiṇṇaṃ cīvarānaṃ aññataracīvaraṃ. Te pana catuvīsati ākārā, soḷasākārā ca pāḷito (mahāva. 308), aṭṭhakathāto (mahāva. aṭṭha. 308) ca gahetabbā. Ganthagāravaparihāratthamidha na vuttā.

Bhikkhunā vakkhamāne aṭṭhadhamme jānantena attharakena ādāya gahetvā purāṇakaṃ attanā paribhuñjiyamānaṃ attharitabbacīvarena ekanāmakaṃ purāṇacīvaraṃ uddharitvā paccuddharitvā navaṃ attharitabbaṃ cīvaraṃ adhiṭṭhahitvā purāṇapaccuddhaṭacīvarassa nāmena adhiṭṭhahitvāva taṃ antaravāsakaṃ ce, ‘‘iminā antaravāsakena kathinaṃ attharāmi’’iti vacasā vattabbanti yojanā. Sace uttarāsaṅgo hoti, ‘‘iminā uttarāsaṅgena kathinaṃ attharāmi’’, sace saṅghāṭi hoti, ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vattabbaṃ.

2700-1. Iccevaṃ tikkhattuṃ vutte kathinaṃ atthataṃ hotīti yojanā. Tena pana bhikkhunā navakena kathinacīvaraṃ ādāya saṅghaṃ upasaṅkamma ‘‘atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodatha’’iti vattabbanti yojanā.

2702. Anumodakesu ca therehi ‘‘atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmā’’ti vattabbaṃ, navena pana ‘‘atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmī’’ti iti puna īraye katheyyāti yojanā. Gāthāya pana anumodanapāṭhassa atthadassanamukhena ‘‘suatthataṃ tayā bhante’’ti vuttaṃ, na pāṭhakkamadassanavasenāti veditabbaṃ.

Atthārakesu ca anumodakesu ca navehi vuḍḍhānaṃ vacanakkamo vutto, vuḍḍhehi navānaṃ vacanakkamo pana tadanusārena yathārahaṃ yojetvā vattabboti gāthāsu na vuttoti veditabbo. Atthārakena therena vā navena vā gaṇapuggalānaṃ vacanakkamo ca gaṇapuggalehi atthārakassa vacanakkamo ca vuttanayena yathārahaṃ yojetuṃ sakkāti na vutto.

Evaṃ atthate pana kathine sace kathinacīvarena saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā ‘‘yena amhākaṃ kathinaṃ gahitaṃ, tasseva ca demā’’ti denti, bhikkhusaṅgho anissaro. Atha avicāretvāva datvā gacchanti, bhikkhusaṅgho issaro. Tasmā sace kathinatthārakassa sesacīvarānipi dubbalāni honti, saṅghena apaloketvā tesampi atthāya vatthāni dātabbāni, kammavācāya pana ekāyeva vaṭṭati. Avasese kathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbāni, ṭhitikāya abhāve therāsanato paṭṭhāya dātabbāni, garubhaṇḍaṃ na bhājetabbaṃ. Sace pana ekasīmāya bahū vihārā honti, sabbe bhikkhū sannipātetvā ekattha kathinaṃ attharitabbaṃ, visuṃ visuṃ attharituṃ na vaṭṭati.

2703.‘‘Kathinassa ca kiṃ mūla’’ntiādīni sayameva vivarissati.

2706. Aṭṭhadhammuddesagāthāya pubbakiccaṃ pubba-vacaneneva uttarapadalopena vuttaṃ. Teneva vakkhati ‘‘pubbakiccanti vuccatī’’ti. ‘‘Paccuddhāra’’iti vattabbe ‘‘paccuddhara’’iti gāthābandhavasena rasso. Teneva vakkhati ‘‘paccuddhāro’’ti. Adhiṭṭhahanaṃ adhiṭṭhānaṃ. Paccuddhāro ca adhiṭṭhānañca paccuddharādhiṭṭhānā. Itarītarayogena dvandasamāso. Atthāroti ettha ‘‘kathinatthāro’’ti pakaraṇato labbhati.

‘‘Mātikā’’ti iminā ‘‘aṭṭha kathinubbhāramātikā’’ti pakaraṇato viññāyati. Yathāha – ‘‘aṭṭhimā, bhikkhave, mātikā kathinassa ubbhārāyā’’ti (mahāva. 310). Mātikāti mātaro janettiyo, kathinubbhāraṃ etā aṭṭha janentīti attho. Uddhāroti kathinassa uddhāro. Ānisaṃsāti ettha ‘‘kathinassā’’ti pakaraṇato labbhati. Kathinassa ānisaṃsāti ime aṭṭha dhammāti yojanā. Yathāha ‘‘atthatakathinānaṃ vo, bhikkhave, pañca kappissantī’’tiādi (mahāva. 306). ‘‘Ānisaṃsenā’’tipi pāṭho. Ānisaṃsena saha ime aṭṭha dhammāti yojanā.

2707. ‘‘Na ullikhitamattādi-catuvīsativajjita’’ntiādinā kathinaṃ attharituṃ katapariyositaṃ cīvaraṃ ce laddhaṃ, tattha paṭipajjanavidhiṃ dassetvā sace akatasibbanādikammaṃ vatthameva laddhaṃ, tattha paṭipajjanavidhiṃ pubbakiccavasena dassetumāha ‘‘dhovana’’ntiādi. Tattha dhovananti kathinadussassa setabhāvakaraṇaṃ. Vicāroti ‘‘pañcakaṃ vā sattakaṃ vā navakaṃ vā ekādasakaṃ vā hotū’’ti vicāraṇaṃ. Chedananti yathāvicāritassa vatthassa chedanaṃ. Bandhananti moghasuttakāropanaṃ. Sibbananti sabbasūcikammaṃ. Rajananti rajanakammaṃ. Kappanti kappabindudānaṃ. ‘‘Pubbakicca’’nti vuccati idaṃ sabbaṃ kathinatthārassa paṭhamameva kattabbattā.

2708.Antaravāsakoti ettha iti-saddo luttaniddiṭṭho. Saṅghāṭi, uttarāsaṅgo, atho antaravāsakoti esameva tu paccuddhāropi adhiṭṭhānampi atthāropi vuttoti yojanā.

2709. Aṭṭhamātikā (mahāva. 310-311; pari. 415; mahāva. aṭṭha. 310-311) dassetumāha ‘‘pakkamanañcā’’tiādi. Pakkamanaṃ anto etassāti pakkamanantikāti vattabbe uttarapadalopena ‘‘pakkamana’’nti vuttaṃ. Esa nayo sabbattha. Aṭṭhimāti ettha ‘‘mātikā’’ti pakaraṇato labbhati. Imā aṭṭha mātikāti yojanā.

2710. Uddesānukkamena niddisitumāha ‘‘katacīvaramādāyā’’tiādi. ‘‘Katacīvaramādāyā’’ti iminā cīvarapalibodhupacchedo dassito. ‘‘Āvāse nirapekkhako’’ti iminā dutiyo āvāsapalibodhupacchedo dassito. Ettha sabbavākyesu ‘‘atthatakathino yo bhikkhu sace pakkamatī’’ti seso. Atikkantāya sīmāyāti vihārasīmāya atikkantāya. Hoti pakkamanantikāti ettha ‘‘tassa bhikkhuno’’ti seso, tassa bhikkhuno pakkamanantikā nāma mātikā hotīti attho.

2711-2.Ānisaṃsaṃ nāma vutthavassena laddhaṃ akatasūcikammavatthaṃ. Teneva vakkhati ‘‘karotī’’tiādi. ‘‘Vihāre anapekkhako’’ti iminā ettha paṭhamaṃ āvāsapalibodhupacchedo dassito. Sukhaviharaṇaṃ payojanamassāti sukhavihāriko, vihāroti. Tattha tasmiṃ vihāre viharantova taṃ cīvaraṃ yadi karoti, tasmiṃ cīvare niṭṭhite niṭṭhānantā niṭṭhānantikāti vuccatīti yojanā. ‘‘Niṭṭhitecīvare’’ti iminā cīvarapalibodhupacchedo dassito.

2713.Tamassamanti taṃ vutthavassāvāsaṃ. Dhuranikkhepeti ubhayadhuranikkhepavasena cittappavattakkhaṇe. Sanniṭṭhānaṃ nāma dhuranikkhepo. Ettha palibodhadvayassa ekakkhaṇeyeva upacchedo aṭṭhakathāyaṃ vutto ‘‘sanniṭṭhānantike dvepi palibodhā ‘nevimaṃ cīvaraṃ kāressaṃ, na paccessa’nti cintitamatteyeva ekato chijjantī’’ti (mahāva. aṭṭha. 311).

2714.Kathinacchādananti kathinānisaṃsaṃ cīvaravatthuṃ. Na paccessanti na paccāgamissāmi. Karontassevāti ettha ‘‘cīvara’’nti pakaraṇato labbhati. ‘‘Kathinacchādana’’nti idaṃ vā sambandhanīyaṃ. Karontassāti anādare sāmivacanaṃ. Naṭṭhanti corehi haṭattā vā upacikādīhi khāditattā vā naṭṭhaṃ. Daḍḍhaṃ vāti agginā daḍḍhaṃ vā. Nāsanantikāti evaṃ cīvarassa nāsanante labbhamānā ayaṃ mātikā nāsanantikā nāmāti attho. Ettha ‘‘na paccessa’’nti iminā paṭhamaṃ āvāsapalibodhupacchedo dassito. ‘‘Karontassevā’’ti iminā dutiyaṃ cīvarapalibodhupacchedo dassito.

2715.Laddhānisaṃsoti laddhakathinānisaṃsacīvaro. Ānisaṃse cīvare sāpekkho apekkhavā bahisīmagato vassaṃvutthasīmāya bahisīmagato taṃ cīvaraṃ karoti, so katacīvaro antarubbhāraṃ antarā ubbhāraṃ suṇāti ce, savanantikā nāma hotīti yojanā. ‘‘Bahisīmagato’’tiādinā dutiyapalibodhupacchedo dassito. Ettha ‘‘katacīvaro’’ti vuttattā cīvarapalibodhupacchedo paṭhamaṃ hoti, itaro pana ‘‘saha savanena āvāsapalibodho chijjatī’’ti (mahāva. aṭṭha. 311) aṭṭhakathāya vuttattā pacchā hoti.

2716-7. Cīvarāsāya vassaṃvuttho āvāsato pakkanto ‘‘tuyhaṃ cīvaraṃ dassāmī’’ti kenaci vutto bahisīmagato pana savati, puna ‘‘tava cīvaraṃ dātuṃ na sakkomī’’ti vutto āsāya chinnamattāya cīvare paccāsāya upacchinnamattāya āsāvacchedikā nāma mātikāti matā ñātāti yojanā. Āsāvacchādike kathinubbhāre āvāsapalibodho paṭhamaṃ chijjati, cīvarāsāya upacchinnāya cīvarapalibodho chijjati.

2718-20. Yo vassaṃvutthavihāramhā aññaṃ vihāraṃ gato hoti, so āgacchaṃ āgacchanto antarāmagge kathinuddhāraṃ atikkameyya, tassa so kathinuddhāro sīmātikkantiko matoti yojanā. Tattha sīmātikkantike kathinubbhāre cīvarapalibodho paṭhamaṃ chijjati, tassa bahisīme āvāsapalibodho chijjati.

Ettha ca ‘‘sīmātikkantiko nāma cīvarakālasīmātikkantiko’’ti kenaci vuttaṃ. ‘‘Bahisīmāyaṃ cīvarakālasamayassa atikkantattā sīmātikkantiko’’ti (sārattha. ṭī. mahāva. 311) sāratthadīpaniyaṃ vuttaṃ. ‘‘Āgacchaṃ antarāmagge, taduddhāramatikkame’’ti vuttattā pana saṅghena kariyamānaṃ antarubbhāraṃ āgacchanto vihārasīmaṃ asampatteyeva kathinubbhārassa jātattā taṃ na sambhuṇeyya, tassevaṃ sīmamatikkantasseva sato puna āgacchato antarāmagge jāto kathinubbhāro sīmātikkantikoti amhākaṃ khanti.

Kathinānisaṃsacīvaraṃ ādāya sace āvāse sāpekkhova gato hoti, puna āgantvā kathinuddhāraṃ kathinassa antarubbhārameva sambhuṇāti ce yadi pāpuṇeyya, tassa so kathinuddhāro hoti, so ‘‘sahubbhāro’’ti vuccatīti yojanā. Sahubbhāre dve palibodhā apubbaṃ acarimaṃ chijjanti.

2721. ‘‘Sīmātikkantikenā’’ti vattabbe uttarapadalopena ‘‘sīmato’’ti vuttaṃ. Pakkamanañca niṭṭhānañca sanniṭṭhānañca sīmato sīmātikkantikena saha ime cattāro kathinubbhārā puggalādhīnā puggalāyattā sahubbhārasaṅkhāto antarubbhāro saṅghādhīnoti yojanā. ‘‘Antarubbharo’’ti gāthābandhavasena rassattaṃ.

2722.Nāsananti nāsanantiko. Savananti savanantiko. Āsāvacchedikāpi cāti tayopi kathinubbhārā. Na tu saṅghā na bhikkhutoti saṅghatopi na honti, puggalatopi na hontīti attho. Cīvarassa vināso saṅghassa vā cīvarasāmikassa vā payogena na jātoti nāsanako tāva kathinubbhāro ubhatopi na hotīti vutto. Savanañca ubhayesaṃ payogato na jātanti tathā vuttaṃ. Tathā āsāvacchedikāpi.

2723. Āvāsoyeva palibodhoti viggaho. Palibodho ca cīvareti ettha cīvareti bhedavacanicchāya nimittatthe bhummaṃ, cīvaranimittapalibodhoti attho, cīvarasaṅkhāto palibodhoti vuttaṃ hoti. Saccādiguṇayuttaṃ musāvādādidosavimuttaṃ atthaṃ vadati sīlenāti yuttamuttatthavādī, tena.

2724.Aṭṭhannaṃmātikānanti bahisīmagatānaṃ vasena vuttā pakkamanantikādayo satta mātikā, bahisīmaṃ gantvā antarubbhāraṃ sambhuṇantassa vasena vutto sahubbhāroti imāsaṃ aṭṭhannaṃ mātikānaṃ vasena ca. Antarubbhāratopi vāti bahisīmaṃ agantvā tattheva vasitvā kathinubbhārakammena ubbhārakathinānaṃ vasena labbhanato antarubbhārato cāti mahesinā kathinassa duve ubbhārāpi vuttāti yojanā. Bahisīmaṃ gantvā āgatassa vasena sahubbhāro, bahisīmaṃ āgatānaṃ vasena antarubbhāroti ekoyeva ubbhāro dvidhā vutto, tasmā antarubbhāraṃ visuṃ aggahetvā aṭṭheva mātikā pāḷiyaṃ (mahāva. 310) vibhattāti veditabbā.

2725. Anāmantacāro uttarapadalopavasena ‘‘anāmantā’’ iti vutto. Yāva kathinaṃ na uddharīyati, tāva anāmantetvā caraṇaṃ kappissati, cārittasikkhāpadena anāpatti bhavissatīti attho.

Asamādānacāro ‘‘asamādāna’’nti uttarapadalopena vutto. Asamādānacāroti ticīvaraṃ asamādāya caraṇaṃ, cīvaravippavāso kappissatīti attho.

‘‘Gaṇato’’ti iminā uttarapadalopena gaṇabhojanaṃ dassitaṃ. Gaṇabhojanampi kappissati, taṃ sarūpato pācittiyakaṇḍe vuttaṃ.

‘‘Yāvadatthika’’nti iminā yāvadatthacīvaraṃ vuttaṃ. Yāvadatthacīvaranti yāvatakena cīvarena attho, tāvatakaṃ anadhiṭṭhitaṃ avikappitaṃ kappissatīti attho.

‘‘Tattha yo cīvaruppādo’’ti iminā ‘‘yo ca tattha cīvaruppādo’’ti (mahāva. 306) vutto ānisaṃso dassito. Yo ca tattha cīvaruppādoti tattha kathinatthatasīmāyaṃ matakacīvaraṃ vā hotu saṅghassa uddissa dinnaṃ vā saṅghikena tatruppādena ābhataṃ vā, yena kenaci ākārena yaṃ saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatīti attho. Ime pañca kathinānisaṃsā ca vuttāti sambandho.

Kathinakkhandhakakathāvaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app