Cīvarakkhandhakakathāvaṇṇanā

2726-7. Cīvaraṃ uppajjati etāsūti ‘‘uppādā’’ti janikāva vuccanti, cīvaravatthaparilābhakkhettanti attho. Yathāha – ‘‘yathāvuttānaṃ cīvarānaṃ paṭilābhāya khettaṃ dassetuṃ aṭṭhimā bhikkhave mātikātiādimāhā’’ti (mahāva. aṭṭha. 379). Cīvaramātikāti cīvaruppādahetubhūtamātaro. Tenāha kathinakkhandhakavaṇṇanāyaṃ ‘‘mātikāti mātaro, janettiyoti attho’’ti (mahāva. aṭṭha. 310). Mātikāti cettha cīvaradānamadhippetaṃ. Yathāha ‘‘sīmāya dānaṃ ekā mātikā, katikāya dānaṃ dutiyā’’tiādi. Sīmāya deti, katikāya deti, bhikkhāpaññattiyā deti, saṅghassa deti, ubhatosaṅghe deti, vassaṃvutthasaṅghassa deti, ādissa deti, puggalassa deti. ‘‘Imā pana aṭṭha mātikā’’ti vuttameva nigamanavasena vuttaṃ.

2728.Tatthāti tāsu aṭṭhamātikāsu. Sīmāya detīti ‘‘sīmāya dammī’’ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti, evaṃ dinnaṃ antosīmagatehi bhikkhūhi bhājetabbanti vaṇṇitanti yojanā. Tattha antosīmagatehīti dāyako yaṃ sīmaṃ apekkhitvā evamāha, tassā sīmāya antogatehi sabbehi. Bhājetabbanti taṃ cīvaraṃ bhājetabbaṃ. Varavaṇṇināti ‘‘itipi so bhagavā araha’’ntiādinā sakalalokabyāpiguṇātisayayuttena byāmappabhāya, chabbaṇṇānaṃ raṃsīnañca vasena uttamappabhātisayayuttena varavaṇṇinā vaṇṇitaṃ kathitaṃ. Ayamettha padavaṇṇanā, ayaṃ pana vinicchayo – sīmāya detīti ettha tāva khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmā iti pannarasa sīmā veditabbā.

Tattha khaṇḍasīmā sīmākathāyaṃ vuttā. Upacārasīmā parikkhittassa vihārassa parikkhepena, aparikkhittassa vihārassa parikkhepārahaṭṭhānena paricchinnā hoti. Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto upacārasīmā veditabbā. Sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana ‘‘bhikkhūsupi vaḍḍhantesu vaḍḍhatī’’ti (mahāva. aṭṭha. 379) vuttaṃ. Tasmā sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇāti. Samānasaṃvāsaavippavāsasīmādvayampi vuttameva.

Lābhasīmā nāma neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā, apica kho rājarājamahāmattā vihāraṃ kāretvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato paricchinditvā ‘‘ayaṃ amhākaṃ vihārassa lābhasīmā’’ti nāmalikhitake thambhe nikhaṇitvā ‘‘yaṃ etthantare uppajjati, sabbaṃ taṃ amhākaṃ vihārassa demā’’ti sīmaṃ ṭhapenti, ayaṃ lābhasīmā nāma. Gāmanigamanagaraabbhantaraudakukkhepasīmāpi vuttā eva.

Janapadasīmā nāma kāsikosalaraṭṭhādīnaṃ anto bahū janapadā honti, ettha ekeko janapadaparicchedo janapadasīmā. Raṭṭhasīmā nāma kāsikosalādiraṭṭhaparicchedo. Rajjasīmā nāma mahācoḷabhogo keraḷabhogoti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dīpasīmā nāma samuddantena samucchinnamahādīpā ca antaradīpā ca. Cakkavāḷasīmā nāma cakkavāḷapabbateneva paricchinnā.

Evametāsu sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā ‘‘ettheva sīmāya saṅghassa demī’’ti vutte yāvatikā bhikkhū antokhaṇḍasīmagatā, tehi bhājetabbaṃ. Tesaṃyeva hi taṃ pāpuṇāti, aññesaṃ sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti. Khaṇḍasīmāya ṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā pathaviyā vemajjhaṃ gatassa pāpuṇātiyeva.

‘‘Imissā upacārasīmāya saṅghassa dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti. ‘‘Samānasaṃvāsasīmāya dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānaṃ na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṃ tāsu sīmāsu antogatānaṃyeva pāpuṇāti. Gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogatānaṃyeva pāpuṇāti. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisoyeva vinicchayo.

Sace pana jambudīpe ṭhito ‘‘tambapaṇṇidīpe saṅghassa dammī’’ti vadati, tambapaṇṇidīpato ekopi gantvā sabbesaṃ gaṇhituṃ labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayo veditabbo.

Yo pana ‘‘asukasīmāyā’’ti vattuṃ na jānāti, kevalaṃ ‘‘sīmā’’ti vacanamattameva jānanto vihāraṃ āgantvā ‘‘sīmāya dammī’’ti vā ‘‘sīmaṭṭhakasaṅghassa dammī’’ti vā bhaṇati, so pucchitabbo ‘‘sīmā nāma bahuvidhā, kataraṃ sīmaṃ sandhāya bhaṇasī’’ti, sace vadati ‘‘ahaṃ ‘asukasīmā’ti na jānāmi, sīmaṭṭhakasaṅgho bhājetvā gaṇhatū’’ti, katarasīmāya bhājetabbaṃ? Mahāsīvatthero kirāha ‘‘avippavāsasīmāyā’’ti. Tato naṃ āhaṃsu ‘‘avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭipannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhāpetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ āpucchitabbaṃ bhavissati, sabbampetaṃ upacārasīmāparicchedavaseneva kattuṃ vaṭṭati. Tasmā upacārasīmāyameva bhājetabba’’nti.

2729. Ye vihārā saṅghena katikāya ekalābhakā samānalābhakā ettha etesu vihāresu dinnaṃ ‘‘katikāya dammī’’ti dinnaṃ sabbehi bhikkhūhi saha bhājetabbaṃ cīvaraṃ katikāya vuccatīti yojanā.

Ayamettha vinicchayo – katikā nāma samānalābhakatikā, tatrevaṃ katikā kātabbā – ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti, assa nāmaṃ gahetvā ‘‘asuko nāma vihāro porāṇako’’ti vā ‘‘buddhādhivuttho’’ti vā ‘‘appalābho’’ti vā yaṃ kiñci kāraṇaṃ vatvā ‘‘taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatī’’ti tikkhattuṃ sāvetabbaṃ. Ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti. Tasmiṃ vihārepi saṅghena evameva kātabbaṃ. Ettāvatā idha nisinnopi tasmiṃ vihāre nisinnova hoti. Ekasmiṃ lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati. Evaṃ ekena vihārena saddhiṃ bahūpi āvāsā ekalābhā kātabbāti.

2730. Cīvaradāyakena dhuvakārā pākavattādiniccasakkārā yattha saṅghassa krīyanti karīyanti tattha tasmiṃ vihāre teneva dāyakena saṅghassa dinnaṃ vihāraṃ ‘‘bhikkhāpaññattiyā dinna’’nti mahesinā vuttanti yojanā.

Tatrāyaṃ vinicchayo – yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ saṅghassa pākavattaṃ vā vattati, yasmiṃ vā vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā tena āvāso kārito, salākabhattādīni vā nibaddhāni, yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi, ime dhuvakārā nāma. Tasmā sace so ‘‘yattha mayhaṃ dhuvakārā karīyanti, ettha dammī’’ti vā ‘‘tattha dethā’’ti vā bhaṇati, bahūsu cepi ṭhānesu dhuvakārā honti, sabbattha dinnameva hoti.

Sace pana ekasmiṃ vihāre bhikkhū bahutarā honti, tehi vattabbaṃ ‘‘tumhākaṃ dhuvakāre ekattha bhikkhū bahū, ekattha appakā’’ti, sace ‘‘bhikkhugaṇanāya gaṇhathā’’ti bhaṇati, tathā bhājetvā gaṇhituṃ vaṭṭati. Ettha ca vatthabhesajjādi appakampi sukhena bhājīyati, yadi pana mañco vā pīṭhakaṃ vā ekameva hoti, taṃ pucchitvā yassa vā vihārassa ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sace ‘‘asukabhikkhu gaṇhatū’’ti vadati, vaṭṭati.

Atha ‘‘mayhaṃ dhuvakāre dethā’’ti vatvā avicāretvāva gacchati, saṅghassapi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ – ‘‘saṅghattherassa vasanaṭṭhāne dethā’’ti vattabbaṃ. Sace tattha senāsanaṃ paripuṇṇaṃ hoti. Yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu ‘‘mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī’’ti vadati, tattha dātabbanti.

2731.Saṅghassa pana yaṃ dinnanti vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti yaṃ cīvaraṃ dinnaṃ. ‘‘Sammukhībhūtenā’’ti vattabbe gāthābandhena rassattaṃ. Sammukhibhūtenāti ca upacārasīmāya ṭhitena. Bhājetabbanti ghaṇṭiṃ paharitvā kālaṃ ghosetvā bhājetabbaṃ. Idamettha mukhamattadassanaṃ. Vinicchayo aṭṭhakathāya (mahāva. aṭṭha. 379) veditabbo. Seyyathidaṃ – cīvaradāyakena vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti dinnesu bhājiyamānesu sīmaṭṭhassa asampattassapi bhāgaṃ gaṇhanto na vāretabbo. Vihāro mahā hoti, therāsanato paṭṭhāya vatthesu diyyamānesu alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ diyyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.

‘‘Asukavihāre kira bahuṃ cīvaraṃ uppanna’’nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. ‘‘Bahi upacārasīmāya ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ.

Ekasmiṃ vihāre dasa bhikkhū honti, dasa vatthāni ‘‘saṅghassa demā’’ti denti, pāṭekkaṃ bhājetabbāni. Sace ‘‘sabbāneva amhākaṃ pāpuṇantī’’ti gahetvā gacchanti, duppāpitāni ceva duggahitāni ca, gatagataṭṭhāne saṅghikāneva honti. Ekaṃ pana uddharitvā ‘‘idaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa datvā sesāni ‘‘imāni amhākaṃ pāpuṇantī’’ti gahetuṃ vaṭṭati.

Ekameva vatthaṃ ‘‘saṅghassa demā’’ti āharanti, abhājetvāva ‘‘amhākaṃ pāpuṇātī’’ti gaṇhanti, duppāpitañceva duggahitañca, satthakena, pana haliddiādinā vā lekhaṃ katvā ekaṃ koṭṭhāsaṃ ‘‘imaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa pāpetvā sesaṃ ‘‘amhākaṃ pāpuṇātī’’ti gahetuṃ vaṭṭati. Yaṃ pana vatthasseva pupphaṃ vā vali vā, tena paricchedaṃ kātuṃ na vaṭṭati. Sace ekaṃ tantaṃ uddharitvā ‘‘idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa datvā sesaṃ ‘‘amhākaṃ pāpuṇātī’’ti gaṇhanti, vaṭṭati. Khaṇḍaṃ khaṇḍaṃ chinditvā bhājiyamānaṃ vaṭṭatiyeva.

Ekabhikkhuke vihāre saṅghassa cīvaresu uppannesu sace pubbe vuttanayeneva so bhikkhu ‘‘sabbāni mayhaṃ pāpuṇantī’’ti gaṇhāti, suggahitāni, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ‘‘idaṃ mayhaṃ pāpuṇātī’’ti gaṇhāti, ṭhitikā tiṭṭhati. Tattha ṭhitikāya aṭṭhitāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā orohati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. Atha añño natthi, puna attano pāpetvā gahetabbaṃ.

‘‘Saṅghassa demā’’ti vā ‘‘bhikkhusaṅghassa demā’’ti vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ na vaṭṭati ‘‘gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ samādiyāmī’’ti vuttattā, na pana akappiyattā. Bhikkhusaṅghena apaloketvā dinnampi na gahetabbaṃ. Yaṃ pana bhikkhu attano santakaṃ deti, taṃ bhikkhudattiyaṃ nāma vaṭṭati. Paṃsukūlaṃ pana na hoti. Evaṃ santepi dhutaṅgaṃ na bhijjati. ‘‘Bhikkhūnaṃ dema, therānaṃ demā’’ti vutte pana paṃsukūlikānampi vaṭṭati. ‘‘Idaṃ vatthaṃ saṅghassa dema, iminā upāhanatthavikapattatthavikaāyogaaṃsabaddhakādīni karothā’’ti dinnampi vaṭṭati.

Pattatthavikādīnaṃ atthāya dinnāni bahūnipi honti, cīvaratthāyapi pahonti, tato cīvaraṃ katvā pārupituṃ vaṭṭati. Sace pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya bhājeti, tato gahetuṃ na vaṭṭati. Sāmikehi vicāritameva hi vaṭṭati, na itaraṃ.

‘‘Paṃsukūlikasaṅghassa dhammakaraṇaaṃsabaddhādīnaṃ atthāya demā’’ti vuttepi gahetuṃ vaṭṭati. Parikkhāro nāma paṃsukūlikānampi icchitabbo. Yaṃ tattha atirekaṃ hoti, taṃ cīvarepi upanetuṃ vaṭṭati. Suttaṃ saṅghassa denti, paṃsukūlikehipi gahetabbaṃ. Ayaṃ tāva vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti dinnesu vinicchayo.

Sace pana bahi upacārasīmāya addhānapaṭipanne bhikkhū disvā ‘‘saṅghassa dammī’’ti saṅghattherassa vā saṅghanavakassa vā āroceti, sacepi yojanaṃ pharitvā parisā ṭhitā hoti, ekābaddhā ce, sabbesaṃ pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇātīti.

2732. Idāni ‘‘ubhatosaṅghe detī’’ti mātikaṃ vivaranto āha ‘‘ubhatosaṅghamuddissā’’tiādi. Ubhatosaṅghamuddissāti bhikkhusaṅghaṃ, bhikkhunisaṅghañca uddisitvā. Detīti ‘‘ubhatosaṅghassa demī’’ti deti. ‘‘Bahu vā’’ti ettha ‘‘bahū vā’’ti vattabbe gāthābandhavasena rassattaṃ. Bhikkhunīnaṃ bhikkhū thokā vā hontu bahū vā, puggalaggena akatvā ubhatosaṅghavasena samabhāgova kātuṃ vaṭṭatīti yojanā.

Tatrāyaṃ vinicchayo – ‘‘ubhatosaṅghassa dammī’’ti vuttepi ‘‘dvedhāsaṅghassa dammi, dvinnaṃ saṅghānaṃ dammi, bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī’’ti vuttepi ubhatosaṅghassa dinnameva hoti, dve bhāge same katvā eko dātabbo.

‘‘Ubhatosaṅghassa ca tuyhañca dammī’’ti vutte sace dasa dasa bhikkhū, bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunisaṅghassa. Yena puggaliko laddho, so saṅghatopi attano vassaggena gahetuṃ labhati. Kasmā? Ubhatosaṅghaggahaṇena gahitattā.

‘‘Ubhatosaṅghassa ca cetiyassa ca dammī’’ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇanakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamova koṭṭhāso hoti.

‘‘Ubhatosaṅghassa ca tuyhañca cetiyassa cā’’ti vutte pana dvāvīsati koṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena puna gahetuṃ labhati. Cetiyassa ekoyeva.

‘‘Bhikkhusaṅghassa ca bhikkhunīnañca dammī’’ti vutte pana majjhe bhinditvā na dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ.

‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte pana puggalo visuṃ na labhati, pāpuṇanaṭṭhānato ekameva labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā.

‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati. Tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ.

‘‘Bhikkhūnañca bhikkhunīnañca dammī’’ti vuttepi na majjhe bhinditvā dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ.

‘‘Bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā’’ti evaṃ vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. Yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunisaṅghaṃ ādiṃ katvāpi netabbo.

‘‘Bhikkhusaṅghassa ca tuyhañcā’’ti vutte puggalassa visuṃ na labbhati, vassaggeneva gahetabbaṃ.

‘‘Bhikkhusaṅghassa ca cetiyassa cā’’ti vutte pana cetiyassa visuṃ paṭivīso labbhati.

‘‘Bhikkhusaṅghassa ca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva labbhati, na puggalassa.

‘‘Bhikkhūnañca tuyhañcā’’ti vuttepi visuṃ na labbhati.

‘‘Bhikkhūnañca cetiyassa cā’’ti vutte pana cetiyassa labbhati.

‘‘Bhikkhūnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunisaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.

Pubbe buddhappamukhassa ubhatosaṅghassa dānaṃ denti, bhagavā majjhe nisīdati, dakkhiṇato bhikkhū, vāmato bhikkhuniyo nisīdanti, bhagavā ubhinnaṃ saṅghatthero, tadā bhagavā attano laddhapaccaye attanāpi paribhuñjati, bhikkhūnampi dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti, paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā ‘‘buddhānaṃ demā’’ti tattha yaṃ paṭhamaṃ khādanīyaṃ bhojanīyaṃ denti, vihāraṃ vā āharitvā ‘‘idaṃ cetiyassa demā’’ti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā. Piṇḍapātamadhuphāṇitādīni pana yo nibaddhaṃ cetiyassa jaggako hoti pabbajito vā gahaṭṭho vā, tassa dātabbāni. Nibaddhajaggake asati āhaṭapattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva.

Mālāgandhādīsu ca yaṃ kiñci ‘‘idaṃ haritvā cetiyassa pūjaṃ karothā’’ti vutte dūrampi haritvā pūjetabbaṃ. ‘‘Bhikkhaṃ saṅghassa harā’’ti vuttepi haritabbaṃ. Sace pana ‘‘ahaṃ piṇḍāya carāmi, āsanasālāya bhikkhū atthi, te harissantī’’ti vutte ‘‘bhante, tuyhaṃyeva dammī’’ti vadati, bhuñjituṃ vaṭṭati. Atha pana ‘‘bhikkhusaṅghassa dassāmī’’ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.

2733. Yaṃ pana cīvaraṃ ‘‘yasmiṃ āvāse vassaṃvutthassa saṅghassa dammī’’ti deti, tasmiṃyeva āvāse vutthavassena saṅghena vā gaṇena vā puggalena vā taṃ cīvaraṃ bhājetabbanti vaṇṇitaṃ desitanti yojanā.

Tatrāyaṃ vinicchayo – vihāraṃ pavisitvā ‘‘imāni cīvarāni vassaṃvutthasaṅghassa dammī’’ti deti, yāvatikā bhikkhū tasmiṃ āvāse vassaṃvutthā, yattakā vassacchedaṃ akatvā purimavassaṃvutthā, tehi bhājetabbaṃ, aññesaṃ na pāpuṇāti. Disāpakkantassāpi sati gāhake yāva kathinassa ubbhārā dātabbaṃ. Anatthate pana kathine antohemante evañca vatvā dinnaṃ pacchimavassaṃvutthānampi pāpuṇātīti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṃ avicāritaṃ.

Sace pana bahi upacārasīmāyaṃ ṭhito ‘‘vassaṃvutthasaṅghassa dammī’’ti vadati, sampattānaṃ sabbesaṃ pāpuṇāti. Atha ‘‘asukavihāre vassaṃvutthasaṅghassā’’ti vadati, tatra vassaṃvutthānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃyeva sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā. Antovasseyeva ‘‘vassaṃ vasantānaṃ dammī’’ti vutte chinnavassā na labhanti, vassaṃ vasantāva labhanti. Cīvaramāse pana ‘‘vassaṃ vasantānaṃ dammī’’ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.

Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva ‘‘vassāvāsikaṃ demā’’ti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvutthānameva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā ‘‘atītavassāvāsassa pañca māsā abhikkantā, anāgate cātumāsaccayena bhavissati, kataravassāvāsassa desī’’ti. Sace ‘‘atītavassaṃvutthānaṃ dammī’’ti vadati, taṃ antovassaṃ vutthānameva pāpuṇāti. Disāpakkantānampi sabhāgā gaṇhituṃ labhanti.

Sace ‘‘anāgate vassāvāsikaṃ dammī’’ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha ‘‘agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ, gaṇhitvā vā āhiṇḍitu’’nti vutte ‘‘sampattānaṃ dammī’’ti vadati, bhājetvā gahetabbaṃ. Sace vadati ‘‘ito me, bhante, tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī’’ti, tasmiṃ antovasse vutthabhikkhūnaṃ pāpuṇāti. Sace te disāpakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Atha ekoyeva avasiṭṭho, sesā kālakatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājetabbanti.

2734.Yāguyā pana pītāya vā bhatte vā bhutte sace pana ādissa ‘‘yena me yāgu pītā, tassa dammi, yena me bhattaṃ bhuttaṃ, tassa dammī’’ti paricchinditvā cīvaraṃ deti, vinayadharena tattha tattheva dānaṃ dātabbanti yojanā. Esa nayo khādanīyacīvarasenāsanabhesajjādīsu.

Tatrāyaṃ vinicchayo – bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ deti, yāguṃ datvā pītāya yāguyā ‘‘imāni cīvarāni yehi mayhaṃ yāgu pītā, tesaṃ dammī’’ti deti, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇanti, yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, ye vā therehi pesitā, tesaṃ na pāpuṇanti.

Sace pana nimantitabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati ‘‘nimantitā vā hontu animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū’’ti, sabbesaṃ pāpuṇanti. Yehi pana therānaṃ hatthato yāgu laddhā, tesaṃ na pāpuṇanti. Atha so ‘‘yehi mayhaṃ yāgu pītā, sabbesaṃ hontū’’ti vadati, sabbesaṃ pāpuṇanti. Bhattakhādanīyesupi eseva nayo.

Cīvare vāti pubbepi yena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti, so ce bhikkhū bhojetvā vadati ‘‘yesaṃ mayā pubbe cīvaraṃ dinnaṃ, tesaṃyeva imaṃ cīvaraṃ vā suttaṃ vā sappimadhuphāṇitādīni vā hontū’’ti, sabbaṃ tesaṃyeva pāpuṇāti.

Senāsane vāti ‘‘yo mayā kārite vihāre vā pariveṇe vā vasati, tassidaṃ hotū’’ti vutte tasseva hoti.

Bhesajje vāti ‘‘mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni dema, yehi tāni laddhāni, tesaṃyevidaṃ hotū’’ti vutte tesaṃyeva hotīti.

2735. Dīyateti dānanti kammasādhanena cīvaraṃ vuccati. Yaṃ-saddena cīvarassa parāmaṭṭhattā taṃ-saddenāpi tadeva parāmasitabbanti.

Tatrāyaṃ vinicchayo – ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti evaṃ parammukhā vā ‘‘idaṃ me, bhante, tumhākaṃ dammī’’ti evaṃ sammukhā vā pādamūle ṭhapetvā vā deti, taṃ tasseva hoti. Sace pana ‘‘idaṃ tumhākañca tumhākaṃ antevāsikānañca dammī’’ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassāpi pāpuṇāti. ‘‘Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī’’ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇātīti.

2737.Vadaticcevameva ceti iccevaṃ yathāvuttanayena vadati ce. Tanti taṃ parikkhāraṃ. Tesanti mātuādīnaṃ. Saṅghasseva santakaṃ hotīti yojanā.

2738.‘‘Pañcannaṃ…pe… hotī’’ti iminā purimagāthādvayena vitthāritamevatthaṃ saṃkhipitvā dasseti. Pañcannaṃ sahadhammikānaṃ. Accayeti kālakiriyāya. Dānanti ‘‘mayi kālakate imaṃ parikkhāraṃ tuyhaṃ hotu, tava santakaṃ karohī’’tiādinā pariccajanaṃ. Kiñcipīti antamaso dantakaṭṭhampi. Gihīnaṃ pana dānaṃ tathā dāyakānaṃ gihīnameva accaye rūhatīti yojanā.

2739. Bhikkhu vā sāmaṇero vā bhikkhuniupassaye kālaṃ karoti, assa bhikkhussa vā sāmaṇerassa vā parikkhārā bhikkhūnaṃyeva santakā bhikkhusaṅghasseva santakāti yojanā. Bhikkhusaṅghasseva santakā kālakatassa bhikkhusaṅghapariyāpannattā.

2740.Sāmaṇerī vāti ettha -saddena ‘‘sikkhamānā vā’’ti idaṃ saṅgaṇhāti. Vihārasmiṃ bhikkhūnaṃ nivāsanaṭṭhāne. Tassāti bhikkhuniyā vā sāmaṇeriyā vā sikkhamānāya vā parikkhārā bhikkhunīnaṃ santakā hontīti yojanā. Santakāti etthāpi bhikkhūsu vuttanayenevattho gahetabbo.

2741.Dehi netvāti ettha ‘‘imaṃ cīvara’’nti pakaraṇato labbhati. ‘‘Imaṃ cīvaraṃ netvā asukassa dehī’’ti yaṃ cīvaraṃ dinnaṃ, taṃ tassa purimasseva santakaṃ hoti. ‘‘Idaṃ cīvaraṃ asukassa dammī’’ti yaṃ cīvaraṃ dinnaṃ, taṃ yassa pahiyyati, tassa pacchimasseva santakaṃ hotīti yojanā.

2742. Yathāvuttavacanappakārānurūpena sāmike ñatvā sāmikesu vissāsena vā tesu matesu matakacīvarampi gaṇhituṃ vaṭṭatīti dassetuṃ āha ‘‘eva’’ntiādi. ‘‘Matassa vā amatassa vā’’ti padacchedo. Vissāsaṃ vāpi gaṇheyyāti jīvantassa santakaṃ vissāsaggāhaṃ gaṇheyya. Gaṇhe matakacīvaranti matassa cīvaraṃ matakaparikkhāranīhārena pāpetvā gaṇheyya.

2743. Rajate anenāti rajananti mūlādisabbamāha. Vantadosenāti savāsanasamucchinnarāgādidosena. Tādināti rūpādīsu chaḷārammaṇesu rāgādīnaṃ anuppattiyā aṭṭhasu lokadhammesu nibbikāratāya ekasadisena.

2744-5.‘‘Mūle’’tiādīsu niddhāraṇe bhummaṃ. Mūlarajane haliddiṃ ṭhapetvā sabbaṃ mūlarajanaṃ vaṭṭati. Khandhesu rajanesu mañjeṭṭhañca tuṅgahārakañca ṭhapetvā sabbaṃ khandharajanaṃ vaṭṭati. Pattesu rajanesu alliyā pattaṃ tathā nīliyā pattañca ṭhapetvā sabbaṃ pattarajanaṃ vaṭṭati. Puppharajanesu kusumbhañca kiṃsukañca ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. Tacarajane loddañca kaṇḍulañca ṭhapetvā sabbaṃ tacarajanaṃ vaṭṭati. Phalarajanaṃ sabbampi vaṭṭatīti yojanā.

Mañjeṭṭhanti eko sakaṇṭakarukkho, valliviseso ca, yassa rajanaṃ mañjeṭṭhabījavaṇṇaṃ hoti. Mañjeṭṭharukkhassa khandho setavaṇṇoti so idha na gahetabbo rajanādhikārattā. Tuṅgahārako nāma eko sakaṇṭakarukkho, yassa rajanaṃ haritālavaṇṇaṃ hoti. Allīti cullatāpiñcharukkho, yassa paṇṇarajanaṃ haliddivaṇṇaṃ hoti. Nīlīti gacchaviseso, yassa pana rajanaṃ nīlavaṇṇaṃ hoti. Kiṃsukaṃ nāma vallikiṃsukapupphaṃ, yassa rajanaṃ lohitavaṇṇaṃ hoti.

2746.Kiliṭṭhasāṭakanti malīnasāṭakaṃ. Dhovitunti ekavāraṃ dhovituṃ. Alliyā dhotaṃ kira sammadeva rajanaṃ paṭiggaṇhāti.

2747.Cīvarānaṃkathā sesāti bhedakāraṇappakārakathādikā idha avuttakathā. Paṭhame kathine vuttāti seso. Vibhāvināti khandhakabhāṇakena.

Cīvarakkhandhakakathāvaṇṇanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Mahāvaggavinicchayavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app