Cammakkhandhakakathāvaṇṇanā

2650. Eḷakā ca ajā ca migā cāti viggaho. Pasūnaṃ dvande ekattanapuṃsakattassa vibhāsitattā bahuvacananiddeso. Eḷakānañca ajānañca migānaṃ rohiteṇikuruṅgānañca. Pasadā ca migamātā ca pasadamigamātā, ‘‘pasadamigamātuyā’’ti vattabbe gāthābandhavasena ‘‘pasada’’nti niggahitāgamo. Pasadamigamātuyā ca cammaṃ bhikkhuno vaṭṭatīti yojanā. ‘‘Migāna’’nti iminā gahitānamevettha vibhāgadassanaṃ ‘‘rohiteṇī’’tiādi. Rohitādayo migavibhāgavisesā.

2651.Etesaṃ yathāvuttasattānaṃ cammaṃ ṭhapetvā aññaṃ cammaṃ dukkaṭāpattiyā vatthubhūtanti attho. Aññanti ca –

‘‘Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā honti, tesaṃ cammaṃ na vaṭṭatī’’ti. (mahāva. aṭṭha. 259) –

Aṭṭhakathāya paṭikkhittaṃ cammamāha. Makkaṭo nāma sākhamigo. Kāḷasīho nāma mahāmukhavānarajātiko. Vāḷamigā nāma sīhabyagghādayo. Yathāha – ‘‘tattha vāḷamigāti sīhabyagghaacchataracchā, na kevalañca eteyeva, yesaṃ pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsassamiḷārādayopi sabbe imasmiṃ atthe ‘vāḷamigā’tveva veditabbā’’ti.

Thavikā ca upāhanā ca thavikopāhanaṃ. Amānusaṃ manussacammarahitaṃ sabbaṃ cammaṃ thavikopāhane vaṭṭatīti yojanā. Ettha thavikāti upāhanādikosakassa gahaṇaṃ. Yathāha ‘‘manussacammaṃ ṭhapetvā yena kenaci cammena upāhanā vaṭṭati. Upāhanākosakasatthakakosakakuñjikākosakesupi eseva nayo’’ti (mahāva. aṭṭha. 259).

2652. ‘‘Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu guṇaṅguṇūpāhana’’nti (mahāva. 259) vacanato ‘‘vaṭṭanti majjhime dese, na guṇaṅguṇūpāhanā’’ti vuttaṃ. Majjhime deseti ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo’’tiādinā (mahāva. 259) vuttasīmāparicchede majjhimadese. Guṇaṅguṇūpāhanāti catupaṭalato paṭṭhāya bahupaṭalā upāhanā. Yathāha – ‘‘guṇaṅguṇūpāhanāti catupaṭalato paṭṭhāya vuccatī’’ti (mahāva. aṭṭha. 245). Majjhimadese guṇaṅguṇūpāhanā na vaṭṭantīti yojanā. Antoārāmeti ettha pakaraṇato ‘‘sabbesa’’nti labbhati, gilānānamitaresañca sabbesanti attho. Sabbatthāpi cāti antoārāme, bahi cāti sabbatthāpi. Roginoti gilānassa vaṭṭantīti yojanā.

2653. Puṭabaddhā khallakabaddhācāti paccekaṃ yojetabbaṃ. Viseso panetāsaṃ aṭṭhakathāyameva vutto ‘‘puṭabaddhāti yonakaupāhanā vuccati, yā yāvajaṅghato sabbapādaṃ paṭicchādeti. Khallakabaddhāti paṇhipidhānatthaṃ tale khallakaṃ bandhitvā katā’’ti. Pāliguṇṭhimā ca ‘‘paliguṇṭhitvā katā, yā upari pādamattameva paṭicchādeti, na jaṅgha’’nti aṭṭhakathāyaṃ dassitāva. Tūlapuṇṇāti tūlapicunā pūretvā katā.

Sabbāva nīlā sabbanīlā, sā ādi yāsaṃ tā sabbanīlādayo. Ādi-saddena mahānāmarattapariyantānaṃ gahaṇaṃ. Etāsaṃ sarūpaṃ aṭṭhakathāyameva vuttaṃ ‘‘nīlikā umāpupphavaṇṇā hoti, pītikā kaṇikārapupphavaṇṇā, lohitikā jayasumanapupphavaṇṇā, mañjiṭṭhikā mañjiṭṭhavaṇṇā eva, kaṇhā addāriṭṭhakavaṇṇā, mahāraṅgarattā satapadipiṭṭhivaṇṇā, mahānāmarattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā. Kurundiyaṃ pana ‘padumapupphavaṇṇā’ti vutta’’nti (mahāva. aṭṭha. 246). Sabbanīlādayopi cāti api-saddena nīlādivaddhikānaṃ gahaṇaṃ.

2654.Citrāti vicitrā. Meṇḍavisāṇūpamavaddhikāti meṇḍānaṃ visāṇasadisavaddhikā, kaṇṇikaṭṭhāne meṇḍasiṅgasaṇṭhāne vaddhe yojetvā katāti attho. ‘‘Meṇḍavisāṇūpamavaddhikā’’ti idaṃ ajavisāṇūpamavaddhikānaṃ upalakkhaṇaṃ. Morassa piñchena parisibbitāti talesu vā vaddhesu vā morapiñchehi suttakasadisehi parisibbitā. Upāhanā na ca vaṭṭantīti yojanā.

2655.Majjārāti biḷārā. Kāḷakā rukkhakaṇṭakā. Ūlūkā pakkhibiḷālā. Sīhāti kesarasīhādayo sīhā. Uddāti catuppadajātikā. Dīpī saddalā. Ajinassāti evaṃnāmikassa. Parikkhaṭāti upāhanapariyante cīvare anuvātaṃ viya vuttappakāraṃ cammaṃ yojetvā katā.

2656. Sace īdisā upāhanā labhanti, tāsaṃ vaḷañjanappakāraṃ dassetumāha ‘‘puṭādiṃ apanetvā’’tiādi. Puṭādiṃ sabbaso chinditvā vā apanetvā vā upāhanā dhāretabbāti yojanā. Evamakatvā laddhanīhāreneva dhārentassa dukkaṭaṃ. Yathāha – ‘‘etāsu yaṃ kiñci labhitvā sace tāni khallakādīni apanetvā sakkā honti vaḷañjituṃ, vaḷañjetabbā, tesu pana sati vaḷañjantassa dukkaṭa’’nti (mahāva. aṭṭha. 246).

Vaṇṇabhedaṃtathā katvāti ettha ‘‘ekadesenā’’ti seso. ‘‘Sabbaso vā’’ti āharitvā sabbaso vā ekadesena vā vaṇṇabhedaṃ katvā sabbanīlādayo upāhanā dhāretabbāti yojanā. Tathā akatvā dhārentassa dukkaṭaṃ. Yathāha ‘‘etāsu yaṃ kiñci labhitvā rajanaṃ coḷakena puñchitvā vaṇṇaṃ bhinditvā dhāretuṃ vaṭṭati. Appamattakepi bhinne vaṭṭatiyevā’’ti. Nīlavaddhikādayopi vaṇṇabhedaṃ katvā dhāretabbā.

2657.Tattha ṭhāne passāvapādukā, vaccapādukā, ācamanapādukāti tisso pādukāyo ṭhapetvā sabbāpi pādukā tālapattikādibhedā sabbāpi saṅkamanīyā pādukā dhāretuṃ na vaṭṭantīti yojanā.

2658. Atikkantapamāṇaṃ uccāsayanasaññitaṃ āsandiñceva pallaṅkañca sevamānassa dukkaṭanti yojanā. Āsandī vuttalakkhaṇāva. Pallaṅkoti pādesu āharimāni vāḷarūpāni ṭhapetvā kato, ekasmiṃyeva dārumhi kaṭṭhakammavasena chinditvā katāni asaṃhārimāni tatraṭṭhāneva vāḷarūpāni yassa pādesu santi, evarūpo pallaṅko kappatīti ‘‘āharimenā’’ti imināva dīpitaṃ. ‘‘Akappiyarūpakato akappiyamañco pallaṅko’’ti hi sārasamāse vuttaṃ.

2659.Gonakanti dīghalomakamahākojavaṃ. Caturaṅgulādhikāni kira tassa lomāni, kāḷavaṇṇañca hoti. ‘‘Caturaṅgulato ūnakappamāṇalomo kojavo vaṭṭatī’’ti vadanti. Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Cittanti bhitticchiddādikavicitraṃ uṇṇāmayattharaṇaṃ. Paṭikanti uṇṇāmayaṃ setattharaṇaṃ. Paṭalikanti ghanapupphakaṃ uṇṇāmayaṃ lohitattharaṇaṃ, yo ‘‘āmalakapatto’’tipi vuccati.

Ekantalominti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ. Vikatinti sīhabyagghādirūpavicitraṃ uṇṇāmayattharaṇaṃ. ‘‘Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’’nti dīghanikā. Tūlikanti rukkhatūlalatātūlapoṭakitūlasaṅkhātānaṃ tiṇṇaṃ tūlānaṃ aññatarapuṇṇaṃ pakatitūlikaṃ. Uddalomikanti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ. ‘‘Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’’nti (dī. ni. aṭṭha. 1.15) dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Sārasamāse pana ‘‘uddalomīti ekato uggatapupphaṃ. Ekantalomīti ubhato uggatapuppha’’nti vuttaṃ.

2660.Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. ‘‘Koseyyakaṭṭissamayanti koseyyakasaṭamaya’’nti (dī. ni. ṭī. 1.15) ācariyadhammapālattherena vuttaṃ, kantitakoseyyapuṭamayanti attho. Koseyyanti ratanaparisibbitaṃ kosiyasuttamayaṃ paccattharaṇaṃ. Ratanaparisibbanarahitaṃ suddhakoseyyaṃ pana vaṭṭati.

Dīghanikāyaṭṭhakathāyaṃ panettha ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī’’ti (dī. ni. aṭṭha. 1.15) vuttaṃ. Tattha ‘‘ṭhapetvā tūlika’’nti etena ratanaparisibbanarahitāpi tūlikā na vaṭṭatīti dīpeti. ‘‘Ratanaparisibbitāni na vaṭṭantī’’ti iminā pana yāni ratanaparisibbitāni, tāni bhūmattharaṇavasena yathānurūpaṃ mañcādīsu ca upanetuṃ vaṭṭatīti dīpitanti veditabbaṃ. Ettha ca vinayapariyāyaṃ patvā garuke ṭhātabbattā idha vuttanayenevettha vinicchayo veditabbo. Suttantikadesanāyaṃ pana gahaṭṭhānampi vasena vuttattā nesaṃ saṅgaṇhanatthaṃ ‘‘ṭhapetvā tūlikaṃ…pe… vaṭṭantīti vutta’’nti (dī. ni. aṭṭha. 1.15) apare.

Hatthiassarathattharanti hatthipiṭṭhe attharitaṃ attharaṇaṃ hatthattharaṇaṃ nāma. Assarathattharepi eseva nayo. Kadalimigapavara-paccattharaṇakampi cāti kadalimigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalimigacammaṃ pattharitvā sibbetvā karonti. Pi-saddena ajinappaveṇī gahitā. Ajinappaveṇī nāma ajinacammehi mañcapamāṇena sibbetvā katā paveṇī. Tāni kira cammāni sukhumatarāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘‘ajinappaveṇī’’ti.

2661.Rattavitānassa heṭṭhāti kusumbhādirattassa lohitavitānassa heṭṭhā kappiyapaccattharaṇehi atthataṃ sayanāsanañca. Kasāvarattavitānassa pana heṭṭhā kappiyapaccattharaṇena atthataṃ vaṭṭati. Teneva vakkhati ‘‘heṭṭhā akappiye’’tiādi.

Dvidhārattūpadhānakanti sīsapasse, pādapasse cāti ubhatopasse paññattarattabibbohanavantañca sayanāsanaṃ. Idaṃ sabbaṃ akappiyaṃ paribhuñjato dukkaṭaṃ hoti. ‘‘Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hoti padumavaṇṇaṃ vā vicitraṃ vā, sace pamāṇayuttaṃ, vaṭṭatī’’ti (mahāva. aṭṭha. 254) aṭṭhakathāvinicchayo eteneva byatirekato vutto hoti. ‘‘Yebhuyyarattānipi dve bibbohanāni na vaṭṭantī’’ti gaṇṭhipade vuttaṃ. Teneva yebhuyyena rattavitānampi na vaṭṭatīti viññāyati.

Ettha ca kiñcāpi dīghanikāyaṭṭhakathāyaṃ ‘‘alohitakāni dvepi vaṭṭantiyeva, tato uttari labhitvā aññesaṃ dātabbāni, dātuṃ asakkonto mañce tiriyaṃ attharitvā upari paccattharaṇaṃ datvā nipajjitumpi labhatī’’ti (dī. ni. aṭṭha. 1.15) avisesena vuttaṃ. Senāsanakkhandhakasaṃvaṇṇanāyaṃ pana ‘‘agilānassa sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati, gilānassa bibbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭatī’’ti (cūḷava. aṭṭha. 297) vuttattā gilānoyeva mañce tiriyaṃ attharitvā nipajjituṃ labhatīti veditabbaṃ.

2662. Uddhaṃ setavitānampi heṭṭhā akappiye paccattharaṇe sati na vaṭṭatīti yojanā. Tasminti akappiyapaccattharaṇe.

2663.‘‘Ṭhapetvā’’ti iminā āsandādittayassa vaṭṭanākāro natthīti dīpeti. Sesaṃ sabbanti gonakādi dvidhārattūpadhānakapariyantaṃ sabbaṃ. Gihisantakanti gihīnaṃ santakaṃ tehiyeva paññattaṃ, iminā pañcasu sahadhammikesu aññatarena vā tesaṃ āṇattiyā vā paññattaṃ na vaṭṭatīti dīpeti. Labhateti nisīdituṃ labhati.

2664. Taṃ kattha labhatīti padesaniyamaṃ dassetumāha ‘‘dhammāsane’’tiādi. Dhammāsaneti ettha aṭṭhakathāyaṃ ‘‘yadi dhammāsane saṅghikampi gonakādiṃ bhikkhūhi anāṇattā ārāmikādayo sayameva paññāpenti ceva nīharanti ca, etaṃ gihivikatanīhāraṃ nāma. Iminā gihivikatanīhārena vaṭṭatī’’ti (cūḷava. aṭṭha. 320; vi. saṅga. aṭṭha. pakiṇṇakavinicchayakathā 56 atthato samānaṃ) vuttaṃ. Bhattagge vāti vihāre nisīdāpetvā parivesanaṭṭhāne vā bhojanasālāyaṃ vā. Apisaddena gihīnaṃ gehepi tehi paññatte gonakādimhi nisīdituṃ anāpattīti dīpeti. Dhammāsanādipadesaniyamanena tato aññattha gihipaññattepi tattha nisīdituṃ na vaṭṭatīti byatirekato viññāyati.

Bhūmattharaṇaketi ettha ‘‘kate’’ti seso. Tatthāti saṅghike vā gihisantake vā gonakādimhi sahadhammikehi anāṇattehi gihīhi eva bhūmattharaṇe kate. Sayitunti upari attano paccattharaṇaṃ datvā nipajjituṃ vaṭṭati. Api-saddena nisīditumpi vāti samuccinoti. ‘‘Bhūmattharaṇake’’ti iminā gihīhi eva mañcādīsu sayanatthaṃ atthate upari attano paccattharaṇaṃ datvā sayituṃ vā nisīdituṃ vā na vaṭṭatīti dīpeti.

Cammakkhandhakakathāvaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app