Vattakkhandhakakathāvaṇṇanā

2914-5. Āgantuko ca āvāsiko ca piṇḍacāriko ca senāsanañca āraññako ca anumodanā cāti viggaho, tāsu vattāni, itarītarayogadvandasamāsassa uttarapadaliṅgattā itthi liṅganiddeso. Bhatte bhattagge, uttarapadalopo. ‘‘Bhatte’’tiādīhi padehi ‘‘vattānī’’ti paccekaṃ yojetabbaṃ.

Ācariyo ca upajjhāyako ca sisso ca saddhivihāriko ca, tesaṃ vattānīti viggaho. Sabbasoti sabbāvayavabhedehi. Catuddasevāti avayavabhedehi bahuvidhānipi vattāni visayabhedena cuddasa eva vuttāni. Visuddhacittenāti savāsanasakalasaṃkilesappahānato accantaparisuddhacittasantānena . Vināyakenāti satte vinetīti vināyako, anuttarapurisadammasārathibhāvena dammadevabrahmanāgādike satte nānāvidhena vinayanupāyena dametīti attho. Atha vā vigato nāyako assāti vināyako, tena.

2916.Ārāmanti ettha taṃsamīpe tabbohāro. Yathāha ‘‘idāni ‘ārāmaṃ pavisissāmī’ti iminā upacārasīmasamīpaṃ dasseti, tasmā upacārasīmaṃ patvā upāhanāomuñcanādi sabbaṃ kātabba’’nti (cūḷava. aṭṭha. 357). ‘‘Pana apanetabba’’nti padacchedo. Muñcitabbāti upāhanā pādato apanetabbā.

2917.Oguṇṭhananti sasīsapārupanaṃ. Sīse cīvarameva vā na kātabbanti sambandho. Tenāti āgantukena. Pānīyavārināti pātabbajalena.

2918.Pucchitvāti vassagaṇanaṃ pucchitvā. Vihāre vuḍḍhabhikkhuno āgantukena bhikkhunā vanditabbāva. Kāleti kālasseva. Tena āgantukena bhikkhunā senāsanaṃ ‘‘mayhaṃ kataraṃ senāsanaṃ pāpuṇātī’’ti pucchitabbañcāti yojanā.

2919. ‘‘Pucchitabba’’nti idaṃ ‘‘vaccaṭṭhāna’’ntiādikehi sabbehi upayogantapadehi paccekaṃ yojetabbaṃ. Pānīyameva cāti ‘‘kiṃ imissā pokkharaṇiyā pānīyameva pivanti, udāhu nahānādiparibhogampi karontī’’ti (cūḷava. aṭṭha. 357) aṭṭhakathāgatanayena pānīyañca. Tathā paribhojanīyañca. Saṅghakatikanti ‘‘kesuci ṭhānesu vāḷamigā vā amanussā vā honti, tasmā kaṃ kālaṃ pavisitabbaṃ, kaṃ kālaṃ nikkhamitabba’’nti aṭṭhakathāgatanayena saṅghassa katikasaṇṭhānañca. Gocarādikanti ettha ca ‘‘gocaro pucchitabboti ‘gocaragāmo āsanne, udāhu dūre, kālasseva ca piṇḍāya caritabbaṃ, udāhu no’ti evaṃ bhikkhācāro pucchitabbo’’ti (cūḷava. aṭṭha. 357) vuttanayena gocarañca. Ādi-saddena agocaraṃ gahitaṃ. ‘‘Agocaro nāma micchādiṭṭhikānaṃ vā gāmo paricchinnabhikkho vā gāmo, yattha ekassa vā dvinnaṃ vā bhikkhā diyyati, sopi pucchitabbo’’ti (cūḷava. aṭṭha. 357) vuttanayena agocarañca.

2920. Evaṃ āgantukavattaṃ dassetvā idāni āvāsikavattaṃ dassetumāha ‘‘vuḍḍha’’ntiādi. Paccuggantvā pattañca cīvarañca paṭiggahetabbanti yojanā. Ca-saddo luttaniddiṭṭho.

2921.Tassāti āgantukassa. Pādodakañcāti ca-saddena dhotādhotapādā yattha ṭhapīyanti, taṃ pādapīṭhaṃ, pādakathalikañca upanikkhipitabbanti etaṃ gahitaṃ. Pucchitabbañca vārināti ‘‘pānīyena pucchantena sace sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati, ‘puna ānemī’ti pucchitabboyevā’’ti vuttanayena pānīyena pucchitabbo. Idha ca-saddena –

‘‘Apica bījanenapi bījitabbo, bījantena sakiṃ pādapiṭṭhiyaṃ bījitvā sakiṃ majjhe, sakiṃ sīse bījitabbaṃ, ‘alaṃ hotū’ti vuttena tato mandataraṃ bījitabbaṃ. Puna ‘ala’nti vuttena tato mandataraṃ bījitabbaṃ. Tatiyavāraṃ vuttena bījanī ṭhapetabbā. Pādāpissa dhovitabbā, dhovitvā sace attano telaṃ atthi, tena makkhetabbā. No ce atthi, tassa santakena makkhetabbā’’ti (cūḷava. aṭṭha. 359) –

Vuttavattāni saṅgaṇhāti.

2922-3.Vandeyyoti vuḍḍhāgantuko vanditabbo. Paññapetabbanti ‘‘kattha mayhaṃ senāsanaṃ pāpuṇātī’’ti pucchitena senāsanaṃ paññapetabbaṃ, ‘‘etaṃ senāsanaṃ tumhākaṃ pāpuṇātī’’ti evaṃ ācikkhitabbanti attho. ‘‘Vattabbo’’ti idaṃ ‘‘ajjhāvutthamavuttha’’ntiādīhi padehi taṃtaṃliṅgavacanānurūpena parivattetvā paccekaṃ yojetabbaṃ. Ajjhāvutthanti paññattasenāsanassa bhikkhūhi paṭhamaṃ vutthabhāvaṃ. Avutthaṃ vāti cīvarakālaṃ tasmiṃ bhikkhūhi anajjhāvutthabhāvaṃ vā. Gocarāgocaraṃ vuttameva.

Sekkhakulāni cāti laddhasekkhasammutikāni kulāni ca vattabbāni. ‘‘Pavese nikkhame kālo’’ti idaṃ ‘‘saṅghakatika’’nti ettha vuttatthameva. Pānīyādikanti ādi-saddena paribhojanīyakattarayaṭṭhīnaṃ ācikkhanaṃ saṅgaṇhāti.

2924.Yathānisinnenevāti attanā nisinnaṭṭhāneyeva nisinnena. Assāti navakassa.

2925. ‘‘Atra pattaṃ ṭhapehi, idamāsanaṃ nisīdāhī’’ti iccevaṃ iminā pakārena sabbaṃ vattabbanti yojanā. Deyyaṃ senāsanampi cāti senāsanañca dātabbaṃ. Ca-saddena ‘‘avutthaṃ vā ajjhāvutthaṃ vā ācikkhitabba’’ntiādinā vuttaṃ sampiṇḍeti. Mahāāvāsepi attano santikaṃ sampattassa āgantukassa vattaṃ akātuṃ na labbhati.

2926. ‘‘Mātikāya niddiṭṭhakkameneva vattāni kātabbāni, udāhu yathānuppattivasenā’’ti koci maññeyyāti mātikākkameneva kātabbanti niyamo natthi, yathānuppattavaseneva kātabbanti viññāpetuṃ mātikākkamamanādiyitvā gamikavattaṃ āraddhaṃ. Atha vā vatticchānupubbakattā saddapayogassa mātikākkamamanādiyitvā yathicchaṃ niddeso katoti veditabboti. Dārumattikabhaṇḍānīti mañcapīṭhādīni ceva rajanabhājanāni ca. Paṭisāmetvāti guttaṭṭhāne ṭhapetvā. Āvasathampi thaketvāti āvasathe dvārakavāṭādīni ca thaketvā.

2927.Āpucchitvāpīti bhikkhussa vā sāmaṇerassa vā ārāmikassa vā ‘‘imaṃ paṭijaggāhī’’ti niyyādetvā vā. Pucchitabbe asantepīti ettha pi-saddo pana-saddattho. Gopetvā vāpi sādhukanti ‘‘catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā’’tiādinā (cūḷava. 360) vuttanayena sammā paṭisāmetvā gantabbanti yojanā.

2928. Piṇḍacārikavattaṃ dassetumāha ‘‘sahasā’’tiādi. Piṇḍacāriko bhikkhu antaragharaṃ pavisanto sahasā na pavise sīghaṃ na paviseyya, nikkhamanto sahasā na nikkhame sīghaṃ na nikkhameyya, bhikkhusāruppena paviseyya, nikkhameyya ca. Piṇḍacārinā bhikkhunā gehadvāraṃ sampattena atidūre na ṭhātabbaṃ nibbakosato atidūraṭṭhāne na ṭhātabbaṃ. Accāsanne na ṭhātabbaṃ nibbakosato āsannatare ṭhāne na ṭhātabbaṃ.

2929.Uccāretvāti upanāmetvā. Bhājananti pattaṃ. Dakkhiṇena paṇāmetvāti dakkhiṇena hatthena upanāmetvā. Bhikkhaṃ gaṇheyyāti ettha ‘‘ubhohi hatthehi paṭiggahetvā’’ti seso. Yathāha – ‘‘ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā gahetabbā’’ti (cūḷava. 366).

2930. Sūpaṃ dātukāmā vā adātukāmā vā iti muhuttakaṃ sallakkheyya tiṭṭheyya. Antarāti bhikkhādānasamaye. Nabhikkhādāyikāti itthī vā hotu puriso vā, bhikkhādānasamaye mukhaṃ na oloketabbanti.

2931. Piṇḍacārikavattaṃ dassetvā āraññikavattaṃ dassetumāha ‘‘pānīyādī’’tiādi. Pānīyādīti ādi-saddena paribhojanīyaaggiaraṇisahitakattarayaṭṭhīnaṃ gahaṇaṃ. Tatrāyaṃ vinicchayo – pānīyaṃ upaṭṭhāpetabbanti sace bhājanāni nappahonti, pānīyameva paribhojanīyampi katvā upaṭṭhāpetabbaṃ. Bhājanaṃ alabhantena veḷunāḷikāyapi upaṭṭhāpetabbaṃ. Tampi alabhantassa yathā samīpe khuddakaāvāṭo hoti, evaṃ kātabbaṃ. Araṇisahite asati aggiṃ akātumpi ca vaṭṭati. Yathā ca āraññikassa, evaṃ kantārapaṭipannassāpi araṇisahitaṃ icchitabbaṃ. Gaṇavāsino pana tena vināpi vaṭṭatīti.

Nakkhattanti assayujādisattavīsatividhaṃ nakkhattaṃ jānitabbanti sambandho. Kathaṃ jānitabbanti āha ‘‘tena yogo cā’’ti, tena nakkhattena candassa yogo ñātabboti attho. Jānitabbā disāpi cāti araññe viharantena aṭṭhapi disā asammohato jānitabbā.

2932. Aññavattaṃ dassetumāha ‘‘vaccapassāvatitthānī’’tiādi. Paṭipāṭiyā bhavantīti gatānukkamena sevitabbā bhavanti. Yathāha – ‘‘vaccakuṭiyaṃ, passāvaṭṭhāne, nhānatittheti tīsupi āgatapaṭipāṭiyeva pamāṇa’’nti (cūḷava. aṭṭha. 373). Yathāvuḍḍhaṃ karontassāti gatapaṭipāṭiṃ vinā vuḍḍhapaṭipāṭiyā karontassa.

2933. Vaccakuṭiṃ pavisanto sahasā na paviseyya. Ubbhajitvāti cīvaraṃ ukkhipitvā.

2934. Nitthunantena bhikkhunā vaccaṃ na kātabbanti yojanā. ‘‘Vaccassa dunniggamanena upahato hutvā nitthunati ce, na doso’’ti sikkhābhājanavinicchaye vuttaṃ. Daṇḍakaṭṭhaṃ khādato vaccaṃ karoto bhikkhuno dukkaṭaṃ hotīti yojanā.

2936.Kharenāti pharusena vā phālitakaṭṭhena vā gaṇṭhikena vā kaṇṭakena vā susirena vā pūtinā vā daṇḍena na avalekheyya na puñcheyya. Na kaṭṭhaṃ vaccakūpake chaḍḍeyyāti taṃ kaṭṭhaṃ vaccakūpe na chaḍḍeyya. Passāvadoṇiyā kheḷaṃ na pāteyyāti yojanā.

2937.Pādukāsūti vaccapassāvapādukāsu. Nikkhamane nikkhamanakāle. Tatthevāti vaccapassāvapādukāsveva. Paṭicchādeyyāti ukkhittaṃ cīvaraṃ otāretvā sarīraṃ paṭicchādeyya.

2938. Yo vaccaṃ katvā salile sati sace nācameyya udakakiccaṃ na kareyya, tassa dukkaṭaṃ uddiṭṭhanti yojanā. Mohanāsināti savāsanassa mohassa, tena sahajekaṭṭhapahānekaṭṭhānaṃ sakalasaṃkilesānañca pahāyinā āsavakkhayañāṇena samucchindatā muninā sabbaññunā sammāsambuddhena. ‘‘Salile satī’’ti iminā asati niddosataṃ dīpeti. Yathāha –

‘‘Sati udaketi ettha sace udakaṃ atthi, paṭicchannaṭṭhānaṃ pana natthi, bhājanena nīharitvā ācamitabbaṃ. Bhājane asati pattena nīharitabbaṃ. Pattepi asati asantaṃ nāma hoti. ‘Idaṃ ativivaṭaṃ, purato aññaṃ udakaṃ bhavissatī’ti gatassa udakaṃ alabhantasseva bhikkhācāravelā hoti, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ, bhuñjitumpi anumodanampi kātuṃ vaṭṭatī’’ti (cūḷava. aṭṭha. 373).

2939.Sasaddanti udakasaddaṃ katvā. ‘‘Pāsāṇādiṭṭhāne paharitvā udakaṃ saddāyati ce, na doso’’ti sikkhābhājanavinicchaye vuttaṃ. Capu capūti cāti tādisaṃ anukaraṇaṃ katvā nācametabbanti yojanā. Ācamitvāti udakakiccaṃ katvā. Sarāve ācamanabhājane udakaṃ na sesetabbanti yojanā, idaṃ pana sabbasādhāraṇaṭṭhānaṃ sandhāya vuttaṃ. Yathāha aṭṭhakathāyaṃ

‘‘Ācamanasarāvaketi sabbasādhāraṇaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Tatra hi aññe aññe āgacchanti, tasmā udakaṃ na sesetabbaṃ. Yaṃ pana saṅghikepi vihāre ekadese nibaddhagamanatthāya kataṃ ṭhānaṃ hoti puggalikaṭṭhānaṃ vā, tasmiṃ vaṭṭati. Virecanaṃ pivitvā punappunaṃ pavisantassāpi vaṭṭatiyevā’’ti (cūḷava. aṭṭha. 374).

2940.Ūhatampīti aññena vā attanā vā asañcicca ūhataṃ malena dūsitaṭṭhānaṃ. Adhovitvāti jale sati asodhetvā jale asati kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ. Yathāha – ‘‘udakaṃ atthi bhājanaṃ natthi, asantaṃ nāma hoti, bhājanaṃ atthi udakaṃ natthi, etampi asantaṃ, ubhaye pana asati asantameva, kaṭṭhena vā kenaci vā puñchitvā gantabba’’nti (cūḷava. aṭṭha. 374). Uklāpāpi sace hontīti vaccapassāvaṭṭhānāni sace kacavarākiṇṇāni honti. ‘‘Asesato sodhetabba’’nti iminā tato kassaci kacavarassa apanayanaṃ sodhanaṃ nāma na hoti, nissesakacavarāpanayanameva sodhananti dīpeti.

2941.Piṭharoti avalekhanakaṭṭhanikkhepanabhājanaṃ. Kumbhī ce rittāti ācamanakumbhī sace tucchā.

2942. Evaṃ vaccakuṭivattaṃ dassetvā senāsanavattaṃ dassetumāha ‘‘anajjhiṭṭho’’tiādi. Anajjhiṭṭhoti ananuññāto.

2943. Vuḍḍhaṃ āpucchitvā kathentassāti yojanā. Vuḍḍhatarāgameti yaṃ āpucchitvā kathetumāraddho, tatopi vuḍḍhatarassa bhikkhuno āgame sati.

2944.Ekavihārasminti ekasmiṃ gehe. ‘‘Anāpucchā’’ti idaṃ vakkhamānehi yathārahaṃ yojetabbaṃ.

2945. Paṭhamaṃ yattha katthaci vuḍḍhānaṃ sannidhāne kattabbavattaṃ niddiṭṭhanti idāni ekavihāre vasantenāpi tassa kātabbataṃ dassetuṃ punapi ‘‘na ca dhammo kathetabbo’’ti āha. Dhammacakkhunāti dhammalocanena dhammagarukena, iminā atādisassa kato vāro niratthakoti dīpeti.

2946.Kātabboti jāletabbo. Soti dīpo. ‘‘Dvāraṃ nāma yasmā mahāvaḷañjaṃ, tasmā tattha āpucchanakiccaṃ natthī’’ti (cūḷava. aṭṭha. 369) vacanato taṃ avatvā āpattikkhettameva dassetumāha ‘‘vātapānakavāṭāni, thakeyya vivareyya no’’ti.

2947.Vuḍḍhatoparivattayeti yena vuḍḍho, tato parivattaye, piṭṭhiṃ adassetvā vuḍḍhābhimukho tena parivattayeti attho. Cīvarakaṇṇena vā kāyena vā taṃ vuḍḍhaṃ na ca ghaṭṭaye.

2948. Evaṃ senāsanavattaṃ dassetvā jantāgharavattaṃ dassetumāha ‘‘purato’’tiādi. Therānaṃ purato neva nhāyeyya, upari paṭisote na ca nhāyeyya, otarantānaṃ vuḍḍhānaṃ uttaraṃ uttaranto maggaṃ dadeyya, na ghaṭṭaye kāyena vā cīvarena vā na ghaṭṭayeyyāti yojanā.

‘‘Timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā’’tiādinā (cūḷava. 364) nayena vuttānaṃ bhattaggavattānaṃ sekhiyakathāya vuttattā ca upajjhāyavattādīnaṃ mahākhandhakakathāya vuttattā ca anumodanavattānaṃ ‘‘anujānāmi, bhikkhave, bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametu’’ntiādinā (cūḷava. 362) nayena bhattaggavatteyeva antogadhabhāvena vuttattā ca niddese tāni na vuttāni, tathāpi tesu anumodanavattaṃ evaṃ veditabbaṃ (cūḷava. aṭṭha. 362) – saṅghatthere anumodanatthāya nisinne heṭṭhā paṭipāṭiyā catūhi nisīditabbaṃ. Anuthere nisinne mahātherena ca heṭṭhā ca tīhi nisīditabbaṃ. Pañcame nisinne upari catūhi nisīditabbaṃ. Saṅghattherena heṭṭhā daharabhikkhusmiṃ ajjhiṭṭhepi saṅghattherato paṭṭhāya catūhi nisīditabbameva. Sace pana anumodako bhikkhu ‘‘gacchatha, bhante, āgametabbakiccaṃ natthī’’ti vadati, gantuṃ vaṭṭati. Mahātherena ‘‘gacchāma, āvuso’’ti vutte ‘‘gacchathā’’ti vadati, evampi vaṭṭati. ‘‘Bahigāme āgamessāmā’’ti ābhogaṃ katvāpi bahigāmaṃ gantvā attano nissitake ‘‘tumhe tassa āgamanaṃ āgamethā’’ti vatvāpi gantuṃ vaṭṭatiyeva. Sace pana manussā attano rucitena ekena anumodanaṃ kārenti, neva tassa anumodato āpatti, na ca mahātherassa bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu mahāthero āpucchitabbo, mahātherena ca anumodanāya ajjhiṭṭhova āgametabboti idamettha lakkhaṇanti.

2949.Vattanti yathāvuttaṃ ābhisamācārikavattaṃ. Yathāha – ‘‘ābhisamācārikaṃ aparipūretvā sīlaṃ paripūressatīti netaṃ ṭhānaṃ vijjatī’’ti. Na vindatīti na labhati.

2950.Anekaggoti vikkhittattāyeva asamāhitacitto. Na ca passatīti ñāṇacakkhunā na passati, daṭṭhuṃ samattho na hotīti attho. Dukkhāti jātidukkhādidukkhato.

2951.Tasmāti yasmā dukkhā na parimuccati, tasmā. Ovādaṃ katvā kiṃ visesaṃ pāpuṇātīti āha ‘‘ovādaṃ buddhaseṭṭhassa, katvā nibbānamehitī’’ti. Ehiti pāpuṇissati.

Vattakkhandhakakathāvaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app