Pakiṇṇakavinicchayakathāvaṇṇanā

3029.Chattaṃpaṇṇamayaṃ kiñcīti tālapaṇṇādipaṇṇacchadanaṃ yaṃ kiñci chattaṃ. Bahīti upari. Antoti heṭṭhā. Sibbitunti rūpaṃ dassetvā sūcikammaṃ kātuṃ.

3030.Paṇṇeti chadanapaṇṇe. Aḍḍhacandanti aḍḍhacandākāraṃ. Makaradantakanti makaradantākāraṃ, yaṃ ‘‘girikūṭa’’nti vuccati. Chindituṃ na vaṭṭatīti sambandho. Mukhavaṭṭiyā nāmetvā baddhapaṇṇakoṭiyā vā matthakimaṇḍalakoṭiyā vā girikūṭādiṃ karonti, iminā taṃ paṭikkhittaṃ. Daṇḍeti chattadaṇḍe. Ghaṭakanti ghaṭākāro. Vāḷarūpaṃ vāti byagghādivāḷānaṃ rūpakaṃ vā. Lekhāti ukkiritvā vā chinditvā vā cittakammavasena vā katarāji.

3031.Pañcavaṇṇānaṃ suttānaṃ antare nīlādiekavaṇṇena suttena thiratthaṃ chattaṃ anto ca bahi ca sibbituṃ vā chattadaṇḍaggāhakasalākapañjaraṃ thiratthaṃ vinandhituṃ vā vaṭṭatīti yojanā. ‘‘Pañcavaṇṇānaṃ ekavaṇṇena thirattha’’nti iminā anekavaṇṇehi suttehi vaṇṇamaṭṭhatthāya sibbituñca vinandhituñca na vaṭṭatīti dīpeti.

Potthakesu pana ‘‘pañcavaṇṇenā’’ti pāṭho dissati, tassa ekavaṇṇena, pañcavaṇṇena vā suttena thiratthaṃ sibbituṃ, vinandhituṃ vā vaṭṭatīti yojanā kātabbā hoti, so ettheva heṭṭhā vuttena –

‘‘Pañcavaṇṇena suttena, sibbituṃ na ca vaṭṭatī’’ti –

Pāṭhena ca ‘‘keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbantā vaṇṇamaṭṭhaṃ karonti, taṃ na vaṭṭati. Ekavaṇṇena pana nīlena vā pītakena vā yena kenaci suttena anto vā bahi vā sibbituṃ chattadaṇḍaggāhakaṃ salākapañjaraṃ vā vinandhituṃ vaṭṭati, tañca kho thirakaraṇatthaṃ, na vaṇṇamaṭṭhatthāyā’’ti (pārā. aṭṭha. 1.85 pāḷimuttakavinicchaya) aṭṭhakathāpāṭhena ca virujjhati, tasmā so na gahetabbo.

3032.Lekhāvā pana kevalāti yathāvuttappakārā salākalekhā vā. Chinditvāti ukkiritvā kataṃ chinditvā. Ghaṃsitvāti cittakammādivasena kataṃ ghaṃsitvā.

3033.Daṇḍabundamhīti chattadaṇḍassa pañjare gāhaṇatthāya phālitabundamhi, mūleti attho. Ayamettha nissandehe vuttanayo. Khuddasikkhāgaṇṭhipade pana ‘‘chattapiṇḍiyā mūle’’ti vuttaṃ. Ahichattakasaṇṭhānanti phullaahichattākāraṃ. Rajjukehi gāhāpetvā daṇḍe bandhanti, tasmiṃ bandhaṭṭhāne valayamiva ukkiritvā uṭṭhāpetvā. Bandhanatthāyāti vātena yathā na calati, evaṃ rajjūhi daṇḍe pañjarassa bandhanatthāya. Ukkiritvā katā lekhā vaṭṭatīti yojanā. Yathāha – ‘‘vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gāhāpetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvā lekhaṃ ṭhapenti, sā vaṭṭatī’’ti. ‘‘Sacepi na bandhanti, bandhanārahaṭṭhānattā valayaṃ ukkirituṃ vaṭṭatī’’ti gaṇṭhipade vuttaṃ.

3034.Samaṃ satapadādīnanti satapadādīhi sadisaṃ, tulyatthe karaṇavacanappasaṅge sāmivacanaṃ.

3035.Pattassa pariyante vāti anuvātassa ubhayapariyante vā. Pattamukhepi vāti dvinnaṃ ārāmavitthārapattānaṃ saṅghaṭitaṭṭhāne kaṇṇepi vā, ekasseva vā pattassa ūnapūraṇatthaṃ saṅghaṭitaṭṭhānepi vā. Veṇinti kudrūsasīsākārena sibbanaṃ. Keci ‘‘varakasīsākārenā’’ti vadanti. Saṅkhalikanti biḷāladāmasadisaṃ sibbanaṃ. Keci ‘‘satapadisama’’nti vadanti.

3036.Paṭṭanti paṭṭampi. Aṭṭhakoṇādiko vidhi pakāro etassāti aṭṭhakoṇādikavidhi, taṃ. ‘‘Aṭṭhakoṇādika’’nti gāthābandhavasena niggahitāgamo. ‘‘Aṭṭhakoṇādikaṃ vidhi’’nti etaṃ ‘‘paṭṭa’’nti etassa samānādhikaraṇavisesanaṃ, kiriyāvisesanaṃ vā, ‘‘karontī’’ti iminā sambandho. Atha vā paṭṭanti ettha bhummatthe upayogavacanaṃ, paṭṭeti attho. Imasmiṃ pakkhe ‘‘aṭṭhakoṇādika’’nti upayogavacanaṃ. ‘‘Vidhi’’nti etassa visesanaṃ. Idha vakkhamānacatukoṇasaṇṭhānato aññaṃ aṭṭhakoṇādikaṃ nāmaṃ. Tatthāti tasmiṃ paṭṭadvaye. Agghiyagadārūpanti agghiyasaṇṭhānañceva gadāsaṇṭhānañca sibbanaṃ. Muggaranti laguḷasaṇṭhānasibbanaṃ. Ādi-saddena cetiyādisaṇṭhānānaṃ gahaṇaṃ.

3037.Tatthāti paṭṭadvaye tasmiṃ ṭhāne. Kakkaṭakakkhīnīti kuḷīraacchisadisāni sibbanavikārāni. Uṭṭhāpentīti karonti. Tatthāti tasmiṃ gaṇṭhikapāsakapaṭṭake. Suttāti koṇato koṇaṃ sibbitasuttā ceva caturasse sibbitasuttā ca. Piḷakāti tesameva suttānaṃ nivattetvā sibbitakoṭiyo ca. Duviññeyyāvāti rajanakāle duviññeyyarūpā anoḷārikā dīpitā vaṭṭantīti. Yathāha – ‘‘koṇasuttapiḷakā ca cīvare ratte duviññeyyarūpā vaṭṭantī’’ti.

3038.Gaṇṭhipāsakapaṭṭakāti gaṇṭhikapaṭṭakapāsakapaṭṭakāti yojanā. Kaṇṇakoṇesu suttānīti cīvarakaṇṇesu suttāni ceva gaṇṭhikapāsakapaṭṭānaṃ koṇesu suttāni ca chindeyya. Ettha ca cīvare āyāmato, vitthārato ca sibbitvā anuvātato bahi nikkhantasuttaṃ cīvaraṃ rajitvā sukkhāpanakāle rajjuyā vā cīvaravaṃse vā bandhitvā olambituṃ anuvāte baddhasuttāni ca kaṇṇasuttāni nāma. Yathāha – ‘‘cīvarassa kaṇṇasuttakaṃ na vaṭṭati, rajitakāle chinditabbaṃ. Yaṃ pana ‘anujānāmi, bhikkhave, kaṇṇasuttaka’nti (mahāva. 344) evaṃ anuññātaṃ, taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ, rajanakāle lagganatthāyā’’ti (pārā. aṭṭha. 1.85 pāḷimuttakavinicchaya).

3039.Sūcikammavikāraṃ vāti cīvaramaṇḍanatthāya nānāsuttakehi satapadisadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, evarūpaṃ sūcikammavikāraṃ vā. Aññaṃ vā pana kiñcipīti aññampi yaṃ kiñci mālākammamigapakkhipādādikaṃ sibbanavikāraṃ. Kātunti sayaṃ kātuṃ. Kārāpetunti aññena vā kārāpetuṃ.

3040. Yo bhikkhu paraṃ uttamaṃ vaṇṇamaṭṭhaṃ abhipatthayaṃ patthayanto kañjipiṭṭhakhaliallikādīsu cīvaraṃ pakkhipati, tassa pana bhikkhuno dukkaṭā mokkho na vijjatīti yojanā. Kañjīti vāyanatantamakkhanakañjisadisā thūlākañji. Piṭṭhanti taṇḍulapiṭṭhaṃ. Taṇḍulapiṭṭhehi pakkā khali. Allikāti niyyāso. Ādi-saddena lākhādīnaṃ gahaṇaṃ.

3041. Cīvarassa karaṇe karaṇakāle samuṭṭhitānaṃ sūcihatthamalādīnaṃ dhovanatthaṃ, kiliṭṭhakāle ca dhovanatthaṃ kañjipiṭṭhikhaliallikādīsu pakkhipati, vaṭṭatīti yojanā.

3042.Tatthāti yena kasāvena cīvaraṃ rajati, tasmiṃ rajane cīvarassa sugandhabhāvatthāya gandhaṃ vā ujjalabhāvatthāya telaṃ vā vaṇṇatthāya lākhaṃ vā. Kiñcīti evarūpaṃ yaṃ kiñci.

3043.Maṇināti pāsāṇena. Aññenapi ca kenacīti yena ujjalaṃ hoti, evarūpena muggarādinā aññenāpi kenaci vatthunā. Doṇiyāti rajanambaṇe. Na ghaṃsitabbaṃ hatthena gāhetvā na ghaṭṭetabbaṃ.

3044. Rattaṃ cīvaraṃ hatthehi kiñci thokaṃ paharituṃ vaṭṭatīti yojanā. ‘‘Yattha pakkarajanaṃ pakkhipanti, sā rajanadoṇi, tattha aṃsabaddhakakāyabandhanādiṃ ghaṭṭetuṃ vaṭṭatī’’ti gaṇṭhipade vuttaṃ.

3045.Gaṇṭhiketi veḷudantavisāṇādimayagaṇṭhike. Lekhā vāti vaṭṭādibhedā lekhā vā. Piḷakā vāti sāsapabījasadisā khuddakapubbuḷā vā. Pāḷikaṇṇikabhedakoti maṇikāvaḷirūpapupphakaṇṇikarūpabhedako. Kappabinduvikāro vā na vaṭṭatīti yojanā.

3046.Āraggenāti ārakaṇṭakaggena, sūcimukhena vā. Kācipi lekhāti vaṭṭakagomuttādisaṇṭhānā yā kācipi rāji.

3047.Bhamaṃ āropetvāti bhame alliyāpetvā.

3048.Pattamaṇḍalaketi patte chavirakkhanatthāya tipusīsādīhi kate pattassa heṭṭhā ādhārādīnaṃ upari kātabbe pattamaṇḍalake. Bhittikammanti vibhattaṃ katvā nānākārarūpakakammacittaṃ. Yathāha ‘‘na bhikkhave citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī’’ti (cūḷava. 253). Tatthāti tasmiṃ pattamaṇḍale. Assāti bhikkhussa. Makaradantakanti girikūṭākāraṃ.

3049. Mukhavaṭṭiyaṃ yā lekhā parissāvanabandhanatthāya anuññātā, taṃ lekhaṃ ṭhapetvā dhammakaraṇacchatte vā kucchiyaṃ vā kācipi lekhā na vaṭṭatīti yojanā.

3050.Tahiṃ tahinti mattikāya tattha tattha. Tanti tathākoṭṭitadiguṇasuttakāyabandhanaṃ.

3051. Antesu daḷhatthāya dasāmukhe diguṇaṃ katvā koṭṭenti, vaṭṭatīti yojanā. Cittikampīti mālākammalatākammacittayuttampi kāyabandhanaṃ.

3052.Akkhīnīti kuñjarakkhīni. Tatthāti kāyabandhane vaṭṭatīti kā kathā. Uṭṭhāpetunti ukkirituṃ.

3053.Ghaṭanti ghaṭasaṇṭhānaṃ. Deḍḍubhasīsaṃ vāti udakasappasīsamukhasaṇṭhānaṃ vā. Yaṃ kiñci vikārarūpaṃ dasāmukhe na vaṭṭatīti yojanā.

3054.Macchakaṇṭanti macchakaṇṭakākāraṃ. Khajjūripattakākāranti khajjūripattasaṇṭhānaṃ. Macchakaṇṭaṃ vā maṭṭhaṃ paṭṭikaṃ vā khajjūripattakākāraṃ vā ujukaṃ katvā koṭṭitaṃ vaṭṭatīti yojanā. Ettha ca ubhayapassesu macchakaṇṭakayuttaṃ macchassa piṭṭhikaṇṭakaṃ viya yassa paṭṭikāya vāyanaṃ hoti, idaṃ kāyabandhanaṃ macchakaṇṭakaṃ nāma. Yassa khajjūripattasaṇṭhānamiva vāyanaṃ hoti, taṃ khajjūripattakākāraṃ nāma.

3055. Pakativītā paṭṭikā. Sūkarantaṃnāma kuñcikākosakasaṇṭhānaṃ. Tassa duvidhassa kāyabandhanassa. Tattha rajjukā sūkarantānulomikā, dussapaṭṭaṃ paṭṭikānulomikaṃ. Ādi-saddena muddikakāyabandhanaṃ gahitaṃ, tañca sūkarantānulomikaṃ. Yathāha – ‘‘ekarajjukaṃ, pana muddikakāyabandhanañca sūkarantakaṃ anulometī’’ti (cūḷava. aṭṭha. 278). Tattha ekarajjukā nāma ekavaṭṭā. Bahurajjukassa akappiyabhāvaṃ vakkhati. ‘‘Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjita’’nti gaṇṭhipade vuttaṃ.

3056.Murajaṃ nāma murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Veṭhetvāti nānāsuttehi veṭhetvā. Sikkhābhājanavinicchaye pana ‘‘bahukā rajjuyo ekato katvā ekāya rajjuyā veṭhitaṃ murajaṃ nāmā’’ti vuttaṃ. Maddavīṇaṃ nāma pāmaṅgasaṇṭhānaṃ. Deḍḍubhakaṃ nāma udakasappasīsasadisaṃ. Kalābukaṃ nāma bahurajjukaṃ. Rajjuyoti ubhayakoṭiyaṃ ekato abaddhā bahū rajjuyo, tathā baddhā kalābukaṃ nāma hotīti. Na vaṭṭantīti murajādīni imāni sabbāni kāyabandhanāni na vaṭṭanti. Purimā dveti murajaṃ, maddavīṇañcāti dve. ‘‘Dasāsu siyu’’nti vattabbe gāthābandhavasena vaṇṇalopena ‘‘dasā siyu’’nti vuttaṃ. Yathāha – ‘‘murajaṃ maddavīṇa’nti idaṃ dasāsuyeva anuññāta’’nti (cūḷava. aṭṭha. 278).

3057.Pāmaṅgasaṇṭhānāti pāmaṅgadāmaṃ viya caturassasaṇṭhānā.

3058.Ekarajjumayanti nānāvaṭṭe ekato vaṭṭetvā katarajjumayaṃ kāyabandhanaṃ. Vaṭṭaṃ vaṭṭatīti ‘‘rajjukā dussapaṭṭādī’’ti ettha ekavaṭṭarajjukā gahitā, idha pana nānāvaṭṭe ekato vaṭṭetvā katāva ekarajjukā gahitā. Tañcāti tampi ekarajjukakāyabandhanaṃ. Pāmaṅgasaṇṭhānaṃ ekampi na ca vaṭṭatīti kevalampi na vaṭṭati.

3059. Bahū rajjuke ekato katvāti yojanā. Vaṭṭati bandhitunti murajaṃ, kalābukaṃ vā na hoti, rajjukakāyabandhanameva hotīti adhippāyo. Ayaṃ pana vinicchayo ‘‘bahū rajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ ‘bahurajjuka’nti na vattabbaṃ, taṃ vaṭṭatī’’ti (pārā. aṭṭha. 1.85 pāḷimuttakavinicchaya) aṭṭhakathāgatova idha vutto. Sikkhābhājanavinicchaye ‘‘bahukā rajjuyo ekato katvā ekāya rajjuyā veṭhitaṃ murajaṃ nāmā’’ti yaṃ vuttaṃ, taṃ iminā virujjhanato na gahetabbaṃ.

3060.Danta-saddena hatthidantā vuttā. Jatūti lākhā. Saṅkhamayanti saṅkhanābhimayaṃ. Vidhakā matāti ettha ‘‘veṭhakā’’tipi pāṭho vidhapariyāyo.

3061.Kāyabandhanavidheti kāyabandhanassa dasāya thirabhāvatthaṃ kaṭṭhadantādīhi kate vidhe. Vikāro aṭṭhamaṅgalādiko. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne, ubhayakoṭiyanti attho. Tu-saddena ghaṭākāropi vaṭṭatīti dīpeti.

3062.Mālā…pe… vicittitāti mālākammalatākammehi ca migapakkhirūpādinānārūpehi ca vicittitā. Janarañjanīti bālajanapalobhinī.

3064.Aṭṭhaṃsā vāpīti ettha api-saddena soḷasaṃsādīnaṃ gahaṇaṃ. Vaṇṇamaṭṭhāti mālākammādivaṇṇamaṭṭhā.

3065. Añjanisalākāpi tathā vaṇṇamaṭṭhā na vaṭṭatīti yojanā. ‘‘Añjanitthavikāya ca, nānāvaṇṇehi suttehi, cittakammaṃ na vaṭṭatī’’ti pāṭho yujjati. ‘‘Thavikāpi cā’’ti pāṭho dissati, so na gahetabbo.

3066. Rattādinā yena kenaci ekavaṇṇena suttena pilotikādimayaṃ yaṃ kiñci sipāṭikaṃ sibbetvā vaḷañjantassa vaṭṭatīti yojanā.

3067.Maṇikanti thūlapubbuḷaṃ. Piḷakanti sukhumapubbuḷaṃ. Pipphaleti vatthacchedanasatthe. Ārakaṇṭaketi pattādhāravalayānaṃ vijjhanakaṇṭake. Ṭhapetunti uṭṭhāpetuṃ. Yaṃ kiñcīti sesaṃ vaṇṇamaṭṭhampi ca.

3068.Daṇḍaketi pipphaladaṇḍake. Yathāha – ‘‘pipphalakepi maṇikaṃ vā piḷakaṃ vā yaṃ kiñci uṭṭhāpetuṃ na vaṭṭati, daṇḍake pana paricchedalekhā vaṭṭatī’’ti. Paricchedalekhāmattanti āṇibandhanaṭṭhānaṃ patvā paricchindanatthaṃ ekāva lekhā vaṭṭati. Valitvāti ubhayakoṭiyā mukhaṃ katvā majjhe valiyo gāhetvā. Nakhacchedanaṃ yasmā karonti, tasmā vaṭṭatīti yojanā.

3069. Araṇisahite kantakiccakaro daṇḍo uttarāraṇī nāma. Vāpīti pi-saddena adharāraṇiṃ saṅgaṇhāti, udukkhaladaṇḍassetaṃ adhivacanaṃ. Añchanakayantadhanu dhanukaṃ nāma. Musalamatthakapīḷanadaṇḍako pelladaṇḍako nāma.

3070.Saṇḍāseti aggisaṇḍāsaṃ vadanti. Kaṭṭhacchedanavāsiyā tathā yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭatīti sambandho. Dvīsu passesūti vāsiyā ubhosu passesu. Lohenāti kappiyalohena . Bandhituṃ vaṭṭatīti ujukameva caturassaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. ‘‘Saṇḍāseti aggisaṇḍāse’’ti nissandehe vuttaṃ. Aṭṭhakathāyaṃ panettha sūcisaṇḍāso dassito.

3071.Heṭṭhatoti heṭṭhā ayopaṭṭavalayassa. ‘‘Upari ahicchattamakulamatta’’nti aṭṭhakathāyaṃ vuttaṃ.

3072.Visāṇeti telāsiñcanakagavayamahiṃsādisiṅge. Nāḷiyaṃ vāpīti veḷunāḷikādināḷiyaṃ. Api-saddena alābuṃ saṅgaṇhāti. Āmaṇḍasāraketi āmalakacuṇṇamayatelaghaṭe. Telabhājanaketi vuttappakāreyeva telabhājane. Sabbaṃ vaṇṇamaṭṭhaṃ vaṭṭatīti pumitthirūparahitaṃ mālākammādi sabbaṃ vaṇṇamaṭṭhaṃ vaṭṭati.

3073-5.Pānīyassa uḷuṅketi pānīyauḷuṅke. Doṇiyaṃ rajanassapīti rajanadoṇiyampi. Phalakapīṭheti phalakamaye pīṭhe. Valayādhārakādiketi dantavalayādiādhārake. Ādi-saddena daṇḍādhārako saṅgahito. Pādapuñchaniyanti coḷādimayapādapuñchaniyaṃ. Pīṭheti pādapīṭhe. Sahacariyena pādakathalikāyañca. Cittaṃ sabbameva ca vaṭṭatīti yathāvutte bhikkhuparikkhāre mātugāmarūparahitaṃ, bhikkhuniparikkhāre purisarūparahitaṃ avasesaṃ sabbaṃ cittakammaṃ.

3076. Nānā ca te maṇayo cāti nānāmaṇī, indanīlādayo, nānāmaṇīhi katā nānāmaṇimayā, thambhā ca kavāṭā ca dvārā ca bhittiyo ca thambhakavāṭadvārabhittiyo, nānāmaṇimayā thambhakavāṭadvārabhittiyo yasmiṃ taṃ tathā vuttaṃ. Kā kathā vaṇṇamaṭṭhaketi mālākammalatākammacittakammādivaṇṇamaṭṭhake vattabbameva natthīti attho.

3077. Thāvarassa ratanamayapāsādassa kappiyabhāvaṃ dassetvā suvaṇṇādimayassāpi sabbapāsādaparibhogassa kappiyabhāvaṃ dassetumāha ‘‘sovaṇṇaya’’ntiādi. Sovaṇṇayanti suvaṇṇamayaṃ. Dvārakavāṭānaṃ anantaragāthāya dassitattā ‘‘dvārakavāṭabandha’’nti iminā dvārakavāṭabāhāsaṅkhātaṃ piṭṭhasaṅghāṭaṃ gahitaṃ. Dvārañca kavāṭañca dvārakavāṭāni, dvārakavāṭānaṃ bandhaṃ dvārakavāṭabandhaṃ, uttarapāsakummārasaṅkhātaṃ piṭṭhasaṅghāṭanti attho. Nānā ca te maṇayo cāti nānāmaṇī, suvaṇṇañca nānāmaṇī ca suvaṇṇanānāmaṇī, bhitti ca bhūmi ca bhittibhūmi suvaṇṇanānāmaṇīhi katā bhittibhūmi suvaṇṇanānāmaṇibhittibhūmi. Iti imesu senāsanāvayavesu. Na kiñci ekampi nisedhanīyanti ekampi senāsanaparikkhāraṃ kiñci na nisedhanīyaṃ, senāsanampi na paṭikkhipitabbanti attho. Senāsanaṃ vaṭṭati sabbamevāti sabbameva senāsanaparibhogaṃ vaṭṭati. Yathāha –

‘‘Sabbaṃ pāsādaparibhoganti suvaṇṇarajatādivicitrāni kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatamayāni pānīyaghaṭapānīyasarāvāni yaṃ kiñci cittakammakataṃ, sabbaṃ vaṭṭati. ‘Pāsādassa dāsidāsaṃ khettavatthuṃ gomahiṃsaṃ demā’ti vadanti, pāṭekkaṃ gahaṇakiccaṃ natthi, pāsāde paṭiggahite paṭiggahitameva hoti. Gonakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu attharitvā paribhuñjituṃ na vaṭṭanti. Dhammāsane pana gihivikatanīhārena labbhanti, tatrāpi nipajjituṃ na vaṭṭatī’’ti (cūḷava. aṭṭha. 320).

‘‘Sovaṇṇadvārakavāṭabandha’’nti vā pāṭho, bahubbīhisamāso. Iminā ca dutiyapadena ca senāsanaṃ visesīyati.

3078.Na davaṃ kareti ‘‘kiṃ buddho silakabuddho? Kiṃ dhammo godhammo ajadhammo? Kiṃ saṅgho gosaṅgho ajasaṅgho migasaṅgho’’ti parihāsaṃ na kareyya. Titthiyabbataṃ mūgabbatādikaṃ neva gaṇheyyāti yojanā.

3079. bhikkhuniyo udakādinā vāpi na siñceyyāti yojanā.

3080.Aññattha aññasmiṃ vihāre vassaṃvuttho aññattha aññasmiṃ vihāre bhāgaṃ vassāvāsikabhāgaṃ gaṇhāti ce, dukkaṭaṃ. Tasmiṃ cīvare naṭṭhe vā jajjare jiṇṇe vā gīvā puna dātabbanti yojanā.

3081.Soti aññattha bhāgaṃ gaṇhanako bhikkhu. Tehīti cīvarasāmikehi. Tanti tathā gahitaṃ vassāvāsikabhāgaṃ. Tesanti cīvarasāmikānaṃ.

3082.Karototi kārāpayato. Davā silaṃ pavijjhantoti pantikīḷāya kīḷatthikānaṃ sippadassanavasena sakkharaṃ vā ninnaṭṭhānaṃ pavaṭṭanavasena pāsāṇaṃ vā pavijjhanto. Na kevalañca pāsāṇaṃ, aññampi yaṃ kiñci dārukhaṇḍaṃ vā iṭṭhakakhaṇḍaṃ vā hatthena vā yantena vā pavijjhituṃ na vaṭṭati. Cetiyādīnaṃ atthāya pāsāṇādayo hasantā hasantā pavaṭṭentipi khipantipi ukkhipantipi, kammasamayoti vaṭṭati.

3083.Gihigopakadānasminti gihīnaṃ uyyānagopakādīhi attanā gopitauyyānādito phalādīnaṃ dāne yāvadatthaṃ diyyamānepi. Na doso koci gaṇhatoti paṭiggaṇhato bhikkhuno koci doso natthi. Saṅghacetiyasantake tālaphalādimhi uyyānagopakādīhi diyyamāne paricchedanayo tesaṃ vetanavasena paricchinnānaṃyeva gahaṇe anāpattinayo vuttoti yojanā.

3084.Purisasaṃyuttanti parivisakehi purisehi vuyhamānaṃ. Hatthavaṭṭakanti hattheneva pavaṭṭetabbasakaṭaṃ.

3085. Bhikkhuniyā saddhiṃ kiñcipi anācāraṃ na sampayojeyya na kāreyyāti yojanā. ‘‘Kiñcī’’tipi pāṭho, gahaṭṭhaṃ vā pabbajitaṃ vā kiñci bhikkhuniyā saddhiṃ anācāravasena na sampayojeyyāti attho. Obhāsentassāti kāmādhippāyaṃ pakāsentassa.

3086.Haveti ekaṃsatthe nipāto.

3087.Attano paribhogatthaṃ dinnanti ‘‘tumheyeva paribhuñjathā’’ti vatvā dinnaṃ ticīvarādiṃ.

3088.Asappāyanti pittādidosānaṃ kopanavasena aphāsukāraṇaṃ. Apanetumpi jahitumpi, pageva dātunti adhippāyo. Aggaṃ gahetvā dātuṃ vāti tathā gahaṇārahaṃ annādiṃ sandhāya vuttaṃ. ‘‘Katipāhaṃ bhutvā’’ti seso. Piṇḍapātādito aggaṃ gahetvā pattādiṃ katipāhaṃ bhutvā dātuṃ vaṭṭatīti attho.

3089.Pañcavaggūpasampadāti vinayadharapañcamena saṅghena kātabbaupasampadā. Navāti aññehi ekavārampi aparibhuttā. Guṇaṅguṇaupāhanā catupaṭalato paṭṭhāya bahupaṭalaupāhanā. Cammatthāroti kappiyacammattharaṇañca. Dhuvanhānanti pakatinahānaṃ.

3090.Sambādhassāti vaccamaggapassāvamaggadvayassa sāmantā dvaṅgulā anto satthavatthikammaṃ vāritanti yojanā. Satthena antamaso nakhenāpi chedanaphālanādivasena satthakammañca vatthīhi bhesajjatelassa anto pavisanavasena kātabbaṃ vatthikammañca thullaccayāpattividhānena vāritanti attho. Passāvamaggassa sāmantā dvaṅgulaṃ aṅgajātassa aggato paṭṭhāya gahetabbaṃ.

3091.‘‘Pākattha’’nti iminā nibbāpetuṃ calane niddosabhāvaṃ dīpeti.

3092.Upaḷāletīti ‘‘pattacīvarādiparikkhāraṃ te dammī’’ti vatvā palobhetvā gaṇhāti. Tatthāti tasmiṃ puggale. Ādīnavanti alajjitādibhāvaṃ dassetvā tena saha sambhogādikaraṇe alajjibhāvāpajjanādiādīnavaṃ. Tassāti tato viyojetabbassa tassa.

3093. Ādīnavadassanappakāraṃ dassetumāha ‘‘makkhana’’ntiādi. ‘‘Nahāyituṃ gatena gūthamuttehi makkhanaṃ viya dussīlaṃ nissāya viharatā tayā kata’’nti evaṃ tattha ādīnavaṃ vattuṃ vaṭṭatīti yojanā.

3094-5.Bhattagge bhojanasālāya bhuñjamāno. Yāgupāneti yāguṃ pivanakāle. Antogāmeti antaraghare. Vīthiyanti nigamanagaragāmādīnaṃ rathikāya. Andhakāreti andhakāre vattamāne, andhakāragatoti attho. Tañhi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyya. Anāvajjoti kiccapasutattā vandanaṃ asamannāharanto. Ekāvattoti ekato āvatto sapattapakkhe ṭhito verī visabhāgapuggalo. Ayañhi vandiyamāno pādenapi pahareyya. Vāvaṭoti sibbanakammādikiccantarapasuto.

Suttoti niddaṃ okkanto. Khādanti piṭṭhakakhajjakādīni khādanto. Bhuñjantoti odanādīni bhuñjanto. Vaccaṃ muttampi vā karanti uccāraṃ vā passāvaṃ vā karonto iti imesaṃ terasannaṃ vandanā ayuttatthena vāritāti sambandho.

3096-7. Kammaladdhisīmāvasena tīsu nānāsaṃvāsakesu kammanānāsaṃvāsakassa ukkhittaggahaṇena gahitattā, sīmānānāsaṃvāsakavuḍḍhatarapakatattassa vandiyattā, pārisesañāyena ‘‘nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo’’ti (pari. 467) vacanato ca laddhinānāsaṃvāsako idha ‘‘nānāsaṃvāsako’’ti gahitoti veditabbo. Ukkhittoti tividhenāpi ukkhepanīyakammena ukkhittako. Garukaṭṭhā ca pañcāti pārivāsikamūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahasaṅkhātā pañca garukaṭṭhā ca. Ime pana aññamaññassa yathāvuḍḍhaṃ vandanādīni labhanti, pakatattena avandiyattāva avandiyesu gahitā. Ime bāvīsati puggaleti naggādayo yathāvutte.

3098.‘‘Dhammavādī’’ti idaṃ ‘‘nānāsaṃvāsavuḍḍhako’’ti etassa visesanaṃ. Yathāha ‘‘tayome, bhikkhave, vandiyā. Pacchā upasampannena pureupasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, sadevake loke, bhikkhave, samārake…pe… tathāgato arahaṃ sammāsambuddho vandiyo’’ti (cūḷava. 312).

3099. ‘‘Eteyeva vandiyā, na aññe’’ti niyāmassa akatattā aññesampi vandiyānaṃ sabbhāvaṃ dassetumāha ‘‘tajjanādī’’tiādi. Ettha ādi-saddena niyassapabbājanīyapaasāraṇīyakamme saṅgaṇhāti. Etthāti etasmiṃ vandanīyādhikāre. Kammanti apalokanādi catubbidhaṃ kammaṃ.

3100. Saṅghena adhammakamme kariyamāne taṃ vāretuṃ asakkontena, asakkontehi ca paṭipajjitabbavidhiṃ dassetumāha ‘‘adhiṭṭhāna’’ntiādi. Adhiṭṭhānaṃ panekassa uddiṭṭhanti yojanā, adhammakammaṃ karontānaṃ bhikkhūnamantare nisīditvā taṃ ‘‘adhamma’’nti jānitvāpi taṃ vāretuṃ asakkontassa ekassa ‘‘na metaṃ khamatī’’ti cittena adhiṭṭhānamuddiṭṭhanti vuttaṃ hoti. Dvinnaṃ vā tiṇṇameva cāti tameva vāretuṃ asakkontānaṃ dvinnaṃ vā tiṇṇaṃ vā bhikkhūnaṃ aññamaññaṃ ‘‘na metaṃ khamatī’’ti diṭṭhāvikammaṃ sakasakadiṭṭhiyā pakāsanaṃ uddiṭṭhanti attho. Tato uddhaṃ tīhi uddhaṃ catunnaṃ kammassa paṭikkosanaṃ ‘‘idaṃ adhammakammaṃ mā karothā’’ti paṭikkhipanaṃ uddiṭṭhanti attho.

3101. Vissāsaggāhalakkhaṇaṃ aggahitaggahaṇena pañcavidhanti dassetumāha ‘‘sandiṭṭho’’tiādi. Yojanā panettha evaṃ veditabbā – sandiṭṭho ca hoti, jīvati ca, gahite ca attamano hoti, sambhatto ca hoti, jīvati ca, gahite ca attamano hoti, ālapito ca hoti, jīvati ca, gahite ca attamano hotīti evaṃ sandiṭṭhasambhattaālapitānaṃ tiṇṇamekekassa tīṇi tīṇi vissāsaggāhalakkhaṇāni katvā navavidhaṃ hotīti veditabbaṃ. Vacanattho, panettha vinicchayo ca heṭṭhā vuttova.

3102. Sīlavipatti, diṭṭhivipatti ca ācārājīvasambhavā dve vipattiyo cāti yojanā, ācāravipatti, ājīvavipatti cāti vuttaṃ hoti.

3103.Tatthāti tesu catūsu vipattīsu. Appaṭikammā pārājikā vuṭṭhānagāminī saṅghādisesāpattikā duve āpattiyo sīlavipattīti pakāsitāti yojanā.

3104. Yā ca antaggāhikā diṭṭhi, yā dasavatthukā diṭṭhi, ayaṃ duvidhā diṭṭhi diṭṭhivipattīti dīpitāti yojanā. Tattha antaggāhikadiṭṭhi nāma ucchedantasassatantagāhavasena pavattā diṭṭhi. ‘‘Natthi dinna’’ntiādinayappavattā dasavatthukā diṭṭhi.

3105. Thullaccayādikā desanāgāminikā yā pañca āpattiyo, ācārakusalena bhagavatā sā ācāravipattīti vuttāti yojanā. Ādi-saddena pācittiyapāṭidesanīyadukkaṭadubbhāsitānaṃ gahaṇaṃ. ti pañcāpattiyo apekkhitvā bahuttaṃ. ti ācāravipatti sāmaññamapekkhitvā ekattaṃ.

3106.Kuhanādīti ādi-saddena lapanā nemittikatā nippesikatā lābhena lābhaṃ nijigīsanatā gahitā, kuhanādīnaṃ vitthāro visuddhimagge (visuddhi. 1.16) vuttanayena veditabbo. Ājīvo paccayo hetu yassā āpattiyāti viggaho. Chabbidhāti catutthapārājikasañcarittathullaccayapācittiyapāṭidesanīyadukkaṭāpattīnaṃ vasena chabbidhā. Pakāsitā

‘‘Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa. Ājīvahetu…pe… sañcarittaṃ samāpajjati, āpatti saṅghādisesassa. Ājīvahetu…pe… ‘yo te vihāre vasati, so bhikkhu arahā’ti bhaṇati, paṭijānantassa āpatti thullaccayassa. Ājīvahetu…pe… bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Ājīvahetu…pe… bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassā’’ti (pari. 287) –

Desitā. Iminā ājīvavipatti dīpitā.

3107.‘‘Ukkhitto’’tiādi yathākkamena tesaṃ tiṇṇaṃ nānāsaṃvāsakānaṃ sarūpadassanaṃ. Tattha tayo ukkhittakā vuttāyeva.

3108-9. ‘‘Yo saṅghena ukkhepanīyakammakatānaṃ adhammavādīnaṃ pakkhe nisinno ‘tumhe kiṃ bhaṇathā’ti tesañca itaresañca laddhiṃ sutvā ‘ime adhammavādino, itare dhammavādino’ti cittaṃ uppādeti, ayaṃ tesaṃ majjhe nisinnova tesaṃ nānāsaṃvāsako hoti, kammaṃ kopeti. Itaresampi hatthapāsaṃ anāgatattā kopetī’’ti (mahāva. aṭṭha. 455) āgata aṭṭhakathāvinicchayaṃ dassetumāha ‘‘adhammavādipakkhasmi’’ntiādi.

Adhammavādipakkhasminti ukkhepanīyakammena nissāritānaṃ adhammavādīnaṃ pakkhasmiṃ. Nisinnovāti hatthapāsaṃ avijahitvā gaṇapūrako hutvā nisinnova. Vicintayanti ‘‘ime nu kho dhammavādino, udāhu ete’’ti vividhenākārena cintayanto. ‘‘Ete pana dhammavādī’’ti mānasaṃ uppādeti, evaṃ uppanne pana mānase. Adhammavādipakkhasmiṃ nisinnova evaṃ mānasaṃ uppādento ayaṃ bhikkhu. Laddhiyāti evaṃ uppāditamānasasaṅkhātāya laddhiyā. Tesaṃ adhammavādīnaṃ nānāsaṃvāsako nāma hotīti pakāsito.

Tatraṭṭho pana soti tasmiṃ adhammavādipakkhasmiṃ nisinnova so. Sada-dhātuyā gatinivāraṇatthattā tatra nisinno ‘‘tatraṭṭho’’ti vuccati. Dvinnanti dhammavādiadhammavādipakkhānaṃ dvinnaṃ saṅghānaṃ. Kammanti catuvaggādisaṅghena karaṇīyakammaṃ. Kopetīti adhammavādīnaṃ asaṃvāsabhāvaṃ gantvā tesaṃ gaṇapūraṇattā, itaresaṃ ekasīmāyaṃ ṭhatvā hatthapāsaṃ anupagatattā, chandassa ca adinnattā kammaṃ kopeti. Yo pana adhammavādīnaṃ pakkhe nisinno ‘‘adhammavādino ime, itare dhammavādino’’ti tesaṃ majjhe pavisati, yattha vā tattha vā pakkhe nisinno ‘‘ime dhammavādino’’ti gaṇhāti, ayaṃ attanāva attānaṃ samānasaṃvāsakaṃ karotīti veditabbo.

3110.Bahisīmāgato pakatatto bhikkhu sace hatthapāse ṭhito hoti, so sīmāya nānāsaṃvāsako matoti yojanā. Taṃ gaṇapūraṇaṃ katvā katakammampi kuppati. Evaṃ yathāvuttaniyāmena tayo nānāsaṃvāsakā mahesinā vuttāti yojanā.

3111.Cutoti pārājikāpanno sāsanato cutattā ‘‘cuto’’ti gahito. ‘‘Bhikkhunī ekādasa abhabbā’’ti padacchedo. Imeti bhedamanapekkhitvā sāmaññena sattarasa janā. Asaṃvāsāti na saṃvasitabbā, natthi vā etehi pakatattānaṃ ekakammādiko saṃvāsoti asaṃvāsā nāma siyuṃ.

3112.Asaṃvāsassa sabbassāti yathāvuttassa sattarasavidhassa sabbassa asaṃvāsassa. Tathā kammārahassa cāti ‘‘yassa saṅgho kammaṃ karoti, so neva kammapatto, nāpi chandāraho, apica kammāraho’’ti (pari. 488) evaṃ parivāre vuttakammārahassa ca. Ummattakādīnanti ādi-saddena khittacittādīnaṃ gahaṇaṃ. Saṅghe tajjanīyādīni karonte. Paṭikkhepoti paṭikkosanā. Na rūhatīti paṭikkosaṭṭhāne na tiṭṭhati, kammaṃ na kopetīti adhippāyo.

3113.Sasaṃvāseka…pe… bhikkhunoti vuttanayena kammena vā laddhiyā vā asaṃvāsikabhāvaṃ anupagatattā samānasaṃvāsakassa sīmāya asaṃvāsikabhāvaṃ anupagantvā ekasīmāya ṭhitassa antimavatthuṃ anajjhāpannattā pakatattassa bhikkhuno. Anantarassapi hatthapāse vacanena vacībhedakaraṇena paṭikkhepo paṭikkoso ruhati paṭikkosanaṭṭhāneyeva tiṭṭhati, kammaṃ kopetīti adhippāyo.

3114.Chahi ākārehīti (pāci. aṭṭha. 438; kaṅkhā. aṭṭha. nidānavaṇṇanā) lajjitāya, aññāṇatāya, kukkuccapakatatāya, satisammosāya, akappiyekappiyasaññitāya, kappiyeakappiyasaññitāyāti imehi chahi ākārehi. Pañca samaṇakappā ca vuttā, pañca visuddhiyo ca vuttāti yojanā.

‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ, aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījaññeva pañcama’’nti (cūḷava. 250) khuddakavatthuke anuññātā pañca samaṇakappā nāma. Pañca visuddhiyoti parivāre ekuttare ‘‘pañca visuddhiyo’’ti imassa niddese ‘‘nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamā visuddhī’’tiādinā (pari. 325) nayena dassitā pañca pātimokkhuddesasaṅkhātā pañca visuddhiyo ca ‘‘suttuddeso pārisuddhiuposatho adhiṭṭhānuposatho pavāraṇā sāmaggiuposathoyeva pañcamo’’ti (pari. 325) evaṃ vuttā pañca visuddhiyo cāti dvepañcavisuddhiyo ‘‘dvipañcaviññāṇānī’’tiādīsu viya sāmaññavacanena saṅgahitā.

3115-7. Nissesena dīyati paññapīyati ettha sikkhāpadanti nidānaṃ, tesaṃ tesaṃ sikkhāpadānaṃ paññattiyā ṭhānabhūtaṃ vesālīādi. Puṃ vuccati nirayo, taṃ galati maddati nerayikadukkhaṃ anubhavatīti puggalo, satto. Ariyapuggalā taṃsadisattā, bhūtapubbagatiyā vā ‘‘puggalā’’ti veditabbā. Idha panete sikkhāpadavītikkamassa ādikammikā adhippetā. Idāni puggalaniddesaṃ vakkhati. Vasati ettha bhagavato āṇāsaṅkhātā sikkhāpadapaññatti taṃ paṭicca pavattatīti vatthu, tassa tassa puggalassa sikkhāpadapaññattihetubhūto ajjhācāro.

Vidhānaṃ vibhajanaṃ vidhi, pabhedo. Paññāpīyati bhagavato āṇā pakārena ñāpīyati etāyāti paññatti, paññattiyā vidhi pabhedo ‘‘paññattividhi’’nti vattabbe ‘‘vidhiṃ paññattiyā’’ti gāthābandhavasena asamatthaniddeso. Sā pana paññattividhi paññattianupaññatti anuppannapaññatti sabbatthapaññatti padesapaññatti sādhāraṇapaññatti asādhāraṇapaññatti ekatopaññatti ubhatopaññattivasena navavidhā hoti.

‘‘Vipatti āpatti anāpattī’’ti padacchedo, vipajjanti etāya sīlādayoti vipatti. Sā pana sīlaācāradiṭṭhiājīvānaṃ vasena catubbidhā. Sā pana uddesavasena heṭṭhā dassitāva. Āpajjanti etāya akusalābyākatabhūtāya bhagavato āṇāvītikkamanti āpatti. Sā pubbapayogādivasena anekappabhedā āpatti. Anāpatti ajānanādivasena āṇāya anatikkamanaṃ. Samuṭṭhāti etehi āpattīti samuṭṭhānāni, kāyādivasena chabbidhāni āpattikāraṇāni. Samuṭṭhānānaṃ nayo samuṭṭhānanayo, taṃ.

Vajjañca kammañca kiriyā ca saññā ca cittañca āṇatti ca vajjakammakriyāsaññācittāṇattiyo, tāsaṃ vidhi tathā vuccati, taṃ. Vajjavidhinti ‘‘yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā, sesā paṇṇattivajjā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttaṃ vajjavidhiṃ. Kammavidhinti ‘‘sabbā ca kāyakammavacīkammatadubhayavasena tividhā hontī’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) dassitaṃ kammavidhiṃ . Kriyāvidhinti ‘‘atthāpatti kiriyato samuṭṭhāti, atthi akiriyato, atthi kiriyākiriyato, atthi siyā kiriyato siyā akiriyato’’tiādinā (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) nayena dassitaṃ kiriyāvidhiṃ. Saññāvidhinti ‘‘saññāvimokkhā’’tiādinā (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) nayena dassitaṃ saññāvidhiṃ.

Cittavidhinti ‘‘sabbāpi cittavasena duvidhā honti sacittakā, acittakā cā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttaṃ cittavidhiṃ. Āṇattividhinti ‘‘sāṇattikaṃ anāṇattika’’nti vuttaṃ āṇattividhiṃ. Aṅgavidhānanti sabbasikkhāpadesu āpattīnaṃ vuttaṃ aṅgavidhānañca. Vedanāttikaṃ, kusalattikañcāti yojanā. Taṃ pana ‘‘akusalacittaṃ, dvicittaṃ, ticittaṃ, dukkhavedanaṃ, dvivedanaṃ, tivedana’’nti tattha tattha dassitameva.

Sattarasavidhaṃetaṃ lakkhaṇanti yathāvuttanidānādisattarasappabhedaṃ sabbasikkhāpadānaṃ sādhāraṇalakkhaṇaṃ. Dassetvāti pakāsetvā. Budho vinayakusalo. Tattha tattha sikkhāpadesu yathārahaṃ yojeyyāti sambandho.

3118. Imesu sattarasasu lakkhaṇesu nidānapuggale tāva niddisitumāha ‘‘nidāna’’ntiādi. Tatthāti tesu sattarasasu sādhāraṇalakkhaṇesu, niddhāraṇe cetaṃ bhummaṃ. Nidānanti niddhāritabbadassanaṃ. ‘‘Pura’’nti idaṃ ‘‘vesālī’’tiādipadehi paccekaṃ yojetabbaṃ. Sakkabhaggāti etehi janapadavācīhi saddehi ṭhānanissitā nāgarāva gahetabbā. Tāni ca ‘‘sakkesu viharati kapilavatthusmiṃ, bhaggesu viharati susumāragire’’ti tattha tattha sikkhāpadanidāne nidassitāneva.

3119.‘‘Dasa vesāliyā’’tiādīnaṃ atthavinicchayo uttare āvi bhavissati. Giribbajeti rājagahanagare. Tañhi samantā ṭhitehi isigiliādīhi pañcahi pabbatehi vajasadisanti ‘‘giribbaja’’nti vuccati.

3121. Bhikkhūnaṃ pātimokkhasmiṃ sudinnadhaniyādayo tevīsatividhā ādikammikapuggalā vuttāti yojanā.

3122. Ubhayapātimokkhe āgatā te sabbe ādikammikapuggalā paripiṇḍitā tiṃsa bhavantīti yojanā. Vatthuādīnaṃ vinicchayo uttare vakkhamānattā idha na vutto. Nanu ca nidānapuggalavinicchayampi tattha vakkhatīti so idha kasmā vuttoti? Nāyaṃ doso, imassa pakaraṇattā idhāpi vattabboti. Yadi evaṃ vatthuādivinicchayopi idha vattabbo siyā, so kasmā na vuttoti? Ekayoganiddiṭṭhassa imassa vacanena sopi vuttoyeva hotīti ekadesadassanavasena saṃkhittoti daṭṭhabbo.

3123. Yo enaṃ taruṃ jānāti, so paññattiṃ asesato jānātīti sambandho. Ettha ‘‘enaṃ taru’’nti iminā nidānādisattarasappakāraṃ sabbasikkhāpadasādhāraṇalakkhaṇasamudāyaṃ rūpakena dasseti. Kiṃ visiṭṭhaṃ tarunti āha ‘‘timūla’’ntiādi.

Tattha timūlanti nidānapuggalavatthusaṅkhātāni tīṇi mūlāni etassāti timūlaṃ. Navapattanti navavidhapaṇṇattisaṅkhātāni pattāni etassāti navapattaṃ. Dvayaṅkuranti lokavajjapaṇṇattivajjasaṅkhātā dve aṅkurā etassāti dvayaṅkuraṃ. ‘‘Dviaṅkura’’nti vattabbe i-kārassa ayādesaṃ katvā ‘‘dvayaṅkura’’nti vuttaṃ. Sattaphalanti āṇattiāpattianāpattivipattisaññāvedanākusalattikasaṅkhātāni satta phalāni etassāti sattaphalaṃ. Chapupphanti chasamuṭṭhānasaṅkhātāni pupphāni etassāti chapupphaṃ. Dvippabhavanti cittakammasaṅkhātā dve pabhavā etassāti dvippabhavaṃ. Dvisākhanti kiriyaaṅgasaṅkhātā dve sākhā etassāti dvisākhaṃ. Enaṃ taruṃ yo jānātīti yo vutto bhikkhu vuttasarūpasādhāraṇasattarasalakkhaṇarāsivinicchayasaṅkhātataruṃ jānāti. Soti so bhikkhu. Paññattinti vinayapiṭakaṃ. Asesatoti sabbaso.

3124.Iti evaṃ madhurapadatthaṃ anākulaṃ paramaṃ uttamaṃ imaṃ vinicchayaṃ yo paṭhati vācuggataṃ karonto pariyāpuṇāti, garusantike sādhukaṃ suṇāti, paripucchate ca atthaṃ paripucchati ca, so bhikkhu vinaya vinicchaye upālisamo bhavati vinayadharānaṃ etadaggaṭṭhāne nikkhittena upālimahātherena sadiso bhavatīti yojanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Pakiṇṇakavinicchayakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app