Khuddakavatthukkhandhakakathāvaṇṇanā

2783.Kuṭṭeti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāneti ettha aṭṭānaṃ nāma rukkhe phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatitthe nikhaṇanti, tattha cuṇṇāni ākiritvā manussā kāyaṃ ghaṃsanti.

2784.Gandhabbahatthenāti nahānatitthe ṭhapitena dārumayahatthena. Tena kira cuṇṇāni gahetvā manussā sarīraṃ ghaṃsanti. Kuruvindakasuttiyāti kuruvindakapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpako vuccati, taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Mallakenāti makaradantakaṃ chinditvā mallakamūlasaṇṭhānena katena mallakena, idaṃ gilānassāpi na vaṭṭati. Aññamaññañca kāyatoti aññamaññaṃ sarīrena ghaṃseyya.

2785.Akataṃ mallakaṃ nāma makaradante acchinditvā kataṃ, idaṃ agilānassa na vaṭṭati.

2786.Kapāliṭṭhakakhaṇḍānīti kapālakhaṇḍaiṭṭhakakhaṇḍāni. Sabbassāti gilānāgilānassa sarīre ghaṃsitvā ubbaṭṭetuṃ vaṭṭati. ‘‘Puthupāṇika’’nti hatthaparikammaṃ vuccati, tasmā sabbassa hatthena piṭṭhiparikammaṃ kātuṃ vaṭṭati. ‘‘Vatthavaṭṭī’’ti idaṃ pāḷiyaṃ vuttaukkāsikassa pariyāyaṃ, tasmā nahāyantassa yassa kassaci nahānasāṭakavaṭṭiyāpi ghaṃsituṃ vaṭṭati.

2787.Pheṇakaṃ nāma samuddapheṇaṃ. Kathalanti kapālakhaṇḍaṃ. Pādaghaṃsane vuttā anuññātā. Katakaṃ nāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ kaṇṭake uṭṭhāpetvā kataṃ, etaṃ neva paṭiggahetuṃ, na paribhuñjituṃ vaṭṭati.

2788.Yaṃ kiñcipi alaṅkāranti hatthūpagādialaṅkāresu yaṃ kiñci alaṅkāraṃ.

2789.Osaṇṭheyyāti alaṅkāratthaṃ saṅkharonto nameyya. Hatthaphaṇakenāti hattheneva phaṇakiccaṃ karontā aṅgulīhi osaṇṭhenti. Phaṇakenāti dantamayādīsu yena kenaci. Kocchenāti usiramayena vā muñjapabbajamayena vā kocchena.

2790.Sitthatelodatelehīti sitthatelañca udakatelañcāti viggaho, tehi. Tattha sitthatelaṃ nāma madhusitthakaniyyāsādi yaṃ kiñci cikkaṇaṃ. Cikkaṇaṃ nāma niyyāsaṃ. Udakatelaṃ nāma udakamissakaṃ telaṃ. Katthaci potthakesu ‘‘siṭṭhā’’ti pāṭho, soyevattho. Anulomanipātatthanti nalāṭābhimukhaṃ anulomena pātanatthaṃ. Uddhalomenāti uddhaggaṃ hutvā ṭhitalomena.

2791.Hatthaṃ telena temetvāti karatalaṃ telena makkhetvā. Siroruhā kesā. Uṇhābhitattassāti uṇhābhitattarajasirassa. Allahatthena siroruhe puñchituṃ vaṭṭatīti yojanā.

2792.Ādāseudapatte vāti ettha kaṃsapattādīnipi, yesu mukhanimittaṃ paññāyati, sabbāni ādāsasaṅkhameva gacchanti, kañjiyādīnipi ca udapattasaṅkhameva, tasmā yattha katthaci olokentassa dukkaṭaṃ.

2793. Yena hetunā mukhaṃ olokentassa anāpatti, taṃ dassetumāha ‘‘sañchavi’’ntiādi. Ābādhapaccayā ‘‘me mukhe vaṇo sañchavi nu kho, udāhu na sañchavī’’ti mukhaṃ daṭṭhuñca ‘‘ahaṃ jiṇṇo nu kho, udāhu no’’ti attano āyusaṅkhārajānanatthañca mukhaṃ daṭṭhuṃ vaṭṭatīti yojanā.

2794.Naccaṃ vāti yaṃ kiñci naccaṃ antamaso moranaccampi. Gītanti yaṃ kiñci naṭagītaṃ vā sādhugītaṃ vā antamaso dantagītampi, yaṃ ‘‘gāyissāmā’’ti pubbabhāge okūjantā karonti, etampi na vaṭṭati. Vāditanti yaṃ kiñci vāditaṃ. Daṭṭhuṃ vā pana sotuṃ vāti naccaṃ daṭṭhuṃ vā gītaṃ vāditaṃ sotuṃ vā.

2795. Sayaṃ naccantassa vā naccāpentassa vā gāyantassa vā gāyāpentassa vā vādentassa vā vādāpentassa vā dukkaṭameva aṭṭhakathāya (cūḷava. aṭṭha. 248) vuttanti tadekadesaṃ dassetumāha ‘‘daṭṭhumantamaso’’tiādi.

2796.Suṇātīti gītaṃ vā vāditaṃ vā. Passatīti naccaṃ passati.

2797.Passissāmīti ettha ‘‘suṇissāmī’’ti seso. ‘‘Naccaṃ passissāmi, gītaṃ, vāditaṃ vā suṇissāmī’’ti vihārato vihāraṃ gacchato vāpi dukkaṭaṃ hotīti yojanā.

2798.Uṭṭhahitvāna gacchatoti ‘‘naccaṃ passissāmī’’ti, ‘‘gītaṃ, vāditaṃ vā suṇissāmī’’ti nisinnaṭṭhānato uṭṭhahitvā antovihārepi taṃ taṃ disaṃ gacchato āpatti hotīti yojanā. Vīthiyaṃ ṭhatvā gīvaṃ pasāretvā passatopi ca āpattīti yojanā.

2799.Dīghāti dvaṅgulato dīghā. Na dhāreyyāti na dhāretabbā. Dvaṅgulaṃ vā dumāsaṃ vāti ettha dve aṅgulāni parimāṇaṃ etassāti dvaṅgulo, keso. Dve māsā ukkaṭṭhaparicchedo assāti dumāso. Kesaṃ dhārento dvaṅgulaṃ vā dhāreyya dumāsaṃ vā. Tato uddhaṃ na vaṭṭatīti tato dvaṅgulato vā dumāsato vā kesato uddhaṃ kesaṃ dhāretuṃ na vaṭṭati.

Atha vā dve aṅgulāni samāhaṭāni dvaṅgulaṃ, dve māsā samāhaṭā dumāsaṃ, ubhayattha accantasaṃyoge upayogavacanaṃ. Kese dhārento dvaṅgulamattaṃ vā dhāreyya dumāsamattaṃ vā, tato kālaparimāṇato uddhaṃ kese dhāretuṃ na vaṭṭatīti attho. Sace kese antodvemāse dvaṅgule pāpuṇanti, antodvemāseyeva chinditabbā. Dvaṅgule hi atikkametuṃ na vaṭṭati. Sacepi na dīghā, dvemāsato ekadivasampi atikkametuṃ na labhatiyeva. Evamayaṃ ubhayenapi ukkaṭṭhaparicchedeneva vutto, tato oraṃ pana navaṭṭanabhāvo nāma natthi.

2800. Dīghe nakhe, dīghāni nāsikalomāni ca na dhārayeti yojanā, na dhāreyya, chindeyyāti attho. Vīsatimaṭṭhanti vīsatiyā nakhānaṃ maṭṭhaṃ likhitamaṭṭhabhāvaṃ kātuṃ bhikkhuno na vaṭṭatīti yojanā. Satthakena tacchetvā cuṇṇakena pamajjitvā phalikamaṇīnaṃ viya ujjalakaraṇaṃ likhitamaṭṭhaṃ nāma. ‘‘Anujānāmi, bhikkhave, malamattaṃ apakaḍḍhitu’’nti (cūḷava. 274) anuññātattā muggaphalatacādīhi nakhamalaṃ apanetuṃ vaṭṭati.

2801.Kappāpeyyavisuṃ massunti yo kesacchinno visuṃ massuṃ kappāpeyya. Dāṭhikaṃ ṭhapeyyāti kese chindāpetvā massuṃ akappāpetvā visuṃ ṭhapeyya. Sambādheti upakacchakamuttakaraṇasaṅkhāte sambādhaṭṭhāne. Lomaṃ saṃharāpeyyavāti satthena vā saṇḍāsena vā aññena yena kenaci parena chindāpeyya, sayaṃ vā chindeyya. ‘‘Anujānāmi, bhikkhave, ābādhapaccayā sambādhe lomaṃ saṃharāpetu’’nti (cūḷava. 275) anuññātattā yathāvuttasambādhe gaṇḍapiḷakavaṇādike ābādhe sati lomaṃ saṃharāpetuṃ vaṭṭati.

2802. Agilānassa chindato dukkaṭaṃ vuttaṃ. Aññena vā puggalena tathā kattariyā chindāpentassa dukkaṭaṃ vuttanti sambandho.

2803.Sesaṅgachedaneti aṅguliyādiavasesasarīrāvayavānaṃ chedane. Attavadheti attupakkamena vā āṇattiyā upakkamena vā attano jīvitanāse.

2804.Aṅganti aṅgajātato avasesaṃ sarīrāvayavaṃ. Ahikīṭādidaṭṭhassa tappaṭikāravasena aṅgaṃ chindato na doso. Tādisābādhapaccayā tappaṭikāravasena aṅgaṃ chindato na doso. Lohitaṃ mocentassāpi na dosoti yojanā.

2805.Aparissāvano bhikkhu sace maggaṃ gacchati, dukkaṭaṃ. Magge addhāne taṃ parissāvanaṃ yācamānassa yo na dadāti, tassa adadato adentassāpi tatheva dukkaṭamevāti yojanā. Yo pana attano hatthe parissāvane vijjamānepi yācati, tassa na akāmā dātabbaṃ.

2806.‘‘Naggo’’ti padaṃ ‘‘na bhuñje’’tiādi kiriyāpadehi paccekaṃ yojetabbaṃ. Na bhuñjeti bhattādiṃ bhuñjitabbaṃ na bhuñjeyya. Na piveti yāguādiṃ pātabbaṃ na piveyya. Na ca khādeti mūlakhādanīyādikaṃ khādanīyaṃ na khādeyya. Na sāyayeti phāṇitādikaṃ sāyitabbañca na sāyeyya na liheyya. Na dadeti aññassa bhattādiṃ kiñci na dadeyya. Na gaṇheyyāti tathā sayaṃ naggo hutvā na paṭiggaṇheyya. Añjasaṃ maggaṃ.

2807.Parikammaṃ na kātabbanti piṭṭhiparikammādiparikammaṃ na kātabbaṃ. Kārayeti sayaṃ naggo hutvā aññena piṭṭhiparikammādiparikammaṃ na kārāpeyyāti attho.

2808. Piṭṭhikammādike parikamme jantāgharādikā tisso paṭicchādī vuttā ‘‘anujānāmi, bhikkhave, tisso paṭicchādiyo jantāgharapaṭicchādiṃ udakapaṭicchādiṃ vatthapaṭicchādi’’nti (cūḷava. 261) anuññātāti yojanā. Paṭicchādeti hirikopinanti paṭicchādi, jantāgharameva paṭicchādi jantāgharapaṭicchādi. Udakameva paṭicchādi udakapaṭicchādi. Vatthameva paṭicchādi vatthapaṭicchādi. ‘‘Sabbattha pana vaṭṭatī’’ti iminā itarapaṭicchādidvayaṃ parikammeyeva vaṭṭatīti dīpeti. Sabbatthāti bhojanādisabbakiccesu.

2809.Yattha katthaci peḷāyanti tambalohavaṭṭalohakaṃsalohakāḷalohasuvaṇṇarajatādīhi katāya vā dārumayāya vā yāya kāyaci peḷāya āsittakūpadhāne. Bhuñjituṃ na ca vaṭṭatīti bhājanaṃ ṭhapetvā bhuñjituṃ na vaṭṭati. Yathāha – ‘‘āsittakūpadhānaṃ nāma tambalohena vā rajatena vā katāya peḷāya etaṃ adhivacanaṃ, ‘na bhikkhave āsittakūpadhāne bhuñjitabba’nti sāmaññena paṭikkhittattā pana dārumayāpi na vaṭṭatī’’ti (cūḷava. aṭṭha. 264). ‘‘Anujānāmi bhikkhave maḷorika’’nti (cūḷava. 264) anuññātattā maḷorikāya ṭhapetvā bhuñjituṃ vaṭṭati. ‘‘Maḷorikā’’ti ca daṇḍādhārako vuccati, yaṃ tayo, cattāro, bahū vā daṇḍake upari ca heṭṭhā ca vitthataṃ majjhe saṅkucitaṃ katvā bandhitvā ādhārakaṃ karonti. Yaṭṭhiādhārakapaṇṇādhārakapacchikapiṭṭhaghaṭakakavāṭakādibhājanamukhaudukkhalādīnipi ettheva saṅgahaṃ gacchanti. Yaṭṭhiādhārakoti yaṭṭhiṃyeva ujukaṃ ṭhapetvā bandhīkataādhārako.

Ekabhājane visuṃ visuṃ bhojanassāpi sambhavato ‘‘bhuñjato ekabhājane’’ti ettakeyeva vutte tassāpi pasaṅgo siyāti tannivattanatthamāha ‘‘ekato’’ti. ‘‘Bhuñjato’’ti idaṃ upalakkhaṇaṃ. Ekato ekabhājane yāguādipānampi na vaṭṭati. Yathāha – ‘‘na, bhikkhave, ekathālake pātabba’’nti (cūḷava. 264). Atha vā bhuñjatoti ajjhohārasāmaññena pānampi saṅgahitanti veditabbaṃ. Ayamettha vinicchayo – sace eko bhikkhu bhājanato phalaṃ vā pūvaṃ vā gahetvā gacchati, tasmiṃ apagate itarassa sesakaṃ bhuñjituṃ vaṭṭati. Itarassāpi tasmiṃ khaṇe puna gahetuṃ vaṭṭatīti.

2810. Ye dve vā tayo vā bhikkhū ekapāvuraṇā vā ekattharaṇā vā ekattharaṇapāvuraṇā vā nipajjanti, tesañca, ye ekamañcepi ekato nipajjanti, tesañca āpatti dukkaṭaṃ hotīti yojanā.

2811.Saṅghāṭipallatthikamupāgatoti ettha saṅghāṭīti saṅghāṭināmena adhiṭṭhitacīvaramāha. Saṅghāṭipallatthikaṃ upagatena yutto hutvāti attho. Na nisīdeyyāti vihāre vā antaraghare vā yattha katthaci na nisīdeyya. ‘‘Saṅghāṭīti nāmena adhiṭṭhitacīvaravohārappattamadhiṭṭhitacīvaraṃ ‘saṅghāṭī’ti vutta’’nti nissandehe, khuddasikkhāvaṇṇanāyampi ‘‘saṅghāṭiyā na pallattheti adhiṭṭhitacīvarena vihāre vā antaraghare vā pallatthiko na kātabbo’’ti vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘antogāme vāsatthāya upagatena adhiṭṭhitaṃ saṅghāṭiṃ vinā sesacīvarehi pallatthikāya nisīdituṃ vaṭṭatī’’ti vuttaṃ.

Kiñcikīḷaṃ na kīḷeyyāti jutakīḷādikaṃ yaṃ kiñci kāyikavācasikakīḷikaṃ na kīḷeyya. Na ca gāhayeti na ca gāhāpeyya, na harāpeyyāti attho.

2812.Dāṭhikāyapīti massumhi. Uggatanti ettha ‘‘bībhaccha’’nti seso. Aññanti apalitaṃ. Tādisanti bībhacchaṃ.

2813.‘‘Agilāno’’ti iminā gilānassa anāpattibhāvaṃ dīpeti. ‘‘Dhāreyyā’’ti iminā suddhakattuniddesena agilānassapi paraṃ dhārāpane, parassa dhāraṇasādiyane ca anāpattīti viññāyatīti. Attano guttatthaṃ, cīvarādīnaṃ guttatthañca vaṭṭatīti yojanā. Tatrāyaṃ vinicchayo (cūḷava. aṭṭha. 270) – yassa kāyadāho vā pittakopo vā hoti, cakkhu vā dubbalaṃ, añño vā koci ābādho vinā chattena uppajjati, tassa gāme vā araññe vā chattaṃ vaṭṭati. Vāḷamigacorabhayesu attaguttatthaṃ, vasse pana cīvaraguttatthampi vaṭṭati. Ekapaṇṇacchattaṃ pana sabbattheva vaṭṭati. ‘‘Ekapaṇṇacchattaṃ nāma tālapatta’’nti gaṇṭhipadesu vuttanti.

2814. Hatthisoṇḍākāro abhedopacārena ‘‘hatthisoṇḍa’’nti vutto. Evamuparipi. Cīvarassa nāmadheyyaṃ ‘‘vasana’’nti idaṃ. ‘‘Nivāsentassa dukkaṭa’’nti padadvayañca ‘‘hatthisoṇḍa’’ntiādīhi sabbapadehi paccekaṃ yojetabbaṃ. Velliyanti ettha gāthābandhavasena saṃ-saddalopo, saṃvelliyanti attho.

Ettha hatthisoṇḍaṃ (cūḷava. aṭṭha. 280) nāma nābhimūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ katvā nivatthaṃ coḷikitthīnaṃ nivāsanaṃ viya. Catukkaṇṇaṃ nāma uparito dve, heṭṭhato dveti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ. Macchavāḷakaṃ nāma ekato dasantaṃ ekato pāsantaṃ olambetvā nivatthaṃ. Saṃvelliyanti mallakammakārādayo viya kacchaṃ bandhitvā nivāsanaṃ. Tālavaṇṭakaṃ nāma tālavaṇṭākārena sāṭakaṃ olambetvā nivāsanaṃ. Ca-saddena satavalikaṃ saṅgaṇhāti. Satavalikaṃ nāma dīghasāṭakaṃ anekakkhattuṃ obhañjitvā ovaṭṭikaṃ karontena nivatthaṃ, vāmadakkhiṇapassesu vā nirantaraṃ valiyo dassetvā nivatthaṃ. Sace pana jāṇuto paṭṭhāya ekā vā dve vā valiyo paññāyanti, vaṭṭati. Evaṃ nivāsetuṃ gilānassapi maggapaṭipannassapi na vaṭṭati.

Yampi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari laggenti, anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti, sabbaṃ na vaṭṭati. Gilāno pana antokāsāvassa ovaṭṭikaṃ dassetvā aparaṃ upari nivāsetuṃ labhati. Agilānena dve nivāsentena saguṇaṃ katvā nivāsetabbāni. Iti yañca idha paṭikkhittaṃ, yañca sekhiyavaṇṇanāyaṃ, taṃ sabbaṃ vajjetvā nibbikāraṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetabbaṃ. Yaṃ kiñci vikāraṃ karonto dukkaṭā na muccati.

2815.Gihipārupananti ‘‘setapaṭapārutaṃ (cūḷava. aṭṭha. 280) paribbājakapārutaṃ ekasāṭakapārutaṃ soṇḍapārutaṃ antepurikapārutaṃ mahājeṭṭhakapārutaṃ kuṭipavesakapārutaṃ brāhmaṇapārutaṃ pāḷikārakapāruta’’nti evamādiparimaṇḍalalakkhaṇato aññathā pārutaṃ, sabbametaṃ gihipārutaṃ nāma. Tasmā yathā setapaṭā aḍḍhapālakanigaṇṭhā pārupanti, yathā ca ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pāvuraṇaṃ ṭhapenti, yathā ca ekasāṭakā manussā nivatthasāṭakassa ekenantena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti, yathā ca surāsoṇḍādayo sāṭakena gīvaṃ parikkhipantā ubho ante udare vā olambenti, piṭṭhiyaṃ vā khipanti, yathā ca antepurikāyo akkhitārakamattaṃ dassetvā oguṇṭhikaṃ pārupanti, yathā ca mahājeṭṭhā dīghasāṭakaṃ nivāsetvā tasseva ekenantena sakalasarīraṃ pārupanti, yathā ca kassakā khettakuṭiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā tasseva ekenantena sarīraṃ pārupanti, yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antarena sāṭakaṃ pavesetvā aṃsakūṭesu pakkhipanti, yathā ca pāḷikārako bhikkhu ekaṃsapārupanena pārutaṃ vāmabāhaṃ vivaritvā cīvaraṃ aṃsakūṭaṃ āropeti, evaṃ apārupitvā sabbepi ete, aññe ca evarūpe pārupanadose vajjetvā nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ. Tathā apārupitvā ārāme vā antaraghare vā anādarena yaṃ kiñci vikāraṃ karontassa dukkaṭaṃ. Parimaṇḍalato vimuttalakkhaṇanivāsanapārupanadose vajjetvā parimaṇḍalabhāvoyeva vuttalakkhaṇo adhippetoti attho.

2816.Lokāyataṃ na vāceyyāti ‘‘sabbaṃ ucchiṭṭhaṃ, sabbaṃ anucchiṭṭhaṃ, seto kāko, kāḷo bako iminā ca iminā ca kāraṇenā’’ti evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ aññesaṃ na vāceyya. Na ca taṃ pariyāpuṇeti taṃ lokāyataṃ na ca pariyāpuṇeyya na uggaṇheyya. Tiracchānavijjāti hatthisippaassasippadhanusippādikā paropaghātakarā vijjā ca. Bhikkhunā na pariyāpuṇitabbā, na vācetabbāti yojanā.

2817.Sabbācāmaribījanīti setādivaṇṇehi sabbehi camaravālehi katā bījanī. Na cālimpeyya dāyaṃ vāti davaḍāhādiupaddavanivāraṇāya anuññātaṃ paṭaggidānakāraṇaṃ vinā araññaṃ agginā na ālimpeyya. Davaḍāhe pana āgacchante anupasampanne asati paṭaggiṃ dātuṃ, appaharitakaraṇena vā parikhākhaṇanena vā parittāṇaṃ kātuṃ, senāsanaṃ pattaṃ vā appattaṃ vā aggiṃ allasākhaṃ bhañjitvā nibbāpetuñca labhati. Udakena pana kappiyeneva labhati, netarena. Anupasampanne pana sati teneva kappiyavohārena kārāpetabbaṃ. Mukhaṃ na ca lañjeti manosilādinā mukhaṃ na limpeyya, tilakena aṅgaṃ na kareyyāti attho.

2818.Ubhatokājanti ubhatokoṭiyā bhāravahanakoṭikājaṃ. Antarakājakanti ubhayakoṭiyā ṭhitavāhakehi vahitabbaṃ majjhebhārayuttakājaṃ. Sīsakkhandhakaṭibhārādayo heṭṭhā vuttalakkhaṇāva.

2819. Yo bhikkhu vaḍḍhakiaṅgulena aṭṭhaṅgulādhikaṃ vā teneva aṅgulena caturaṅgulapacchimaṃ vā dantakaṭṭhaṃ khādati, evaṃ khādato tassa āpatti dukkaṭaṃ hotīti yojanā.

2820.Kicce satipīti sukkhakaṭṭhādiggahaṇakicce pana sati. Porisanti purisappamāṇaṃ, byāmamattanti vuttaṃ hoti. Āpadāsūti vāḷamigādayo vā disvā maggamūḷho vā disā oloketukāmo hutvā davaḍāhaṃ vā udakoghaṃ vā āgacchantaṃ disvā vā evarūpāsu āpadāsu. Vaṭṭatevābhirūhitunti atiuccampi rukkhaṃ ārohituṃ vaṭṭati eva.

2821. Sace akallako gilāno na siyā, lasuṇaṃ māgadhaṃ āmakaṃ bhaṇḍikalasuṇaṃ na ca khādeyya neva paribhuñjeyyāti yojanā. Bhaṇḍikalasuṇaṃ nāma catumiñjato paṭṭhāya bahumiñjaṃ. Palaṇḍukabhañjanakādilasuṇe magadhesu jātattepi na doso. Lasuṇavibhāgo heṭṭhā dassitoyeva. Gilānassa pana lasuṇaṃ khādituṃ vaṭṭati. Yathāha – ‘‘anujānāmi, bhikkhave, ābādhapaccayā lasuṇaṃ khāditu’’nti (cūḷava. 289). Ābādhapaccayāti yassa ābādhassa lasuṇaṃ bhesajjaṃ hoti, tappaccayāti attho. Buddhavacananti saṅgītittayāruḷhā piṭakattayapāḷi. Aññathāti sakkaṭādikhalitavacanamayaṃ vācanāmaggaṃ na ropetabbaṃ, tathā na ṭhapetabbanti vuttaṃ hoti.

2822.Khipiteti yena kenaci khipite. ‘‘Jīvā’’ti na vattabbanti yojanā. Bhikkhunā khipite gihinā ‘‘jīvathā’’ti vuttena puna ‘‘ciraṃ jīvā’’ti vattuṃ vaṭṭatīti yojanā. ‘‘Cira’’nti pade satipi vaṭṭati.

2823.Ākoṭentassāti kāyena vā kāyapaṭibaddhādīhi vā paharantassa. Pupphasaṃkiṇṇeti pupphasanthate.

2824. Nhāpitā pubbakā etassāti nhāpitapubbako, nhāpitajātikoti attho. Khurabhaṇḍanti nhāpitaparikkhāraṃ. Na gaṇheyyāti na parihareyya. Sace yo nhāpitajātiko hoti, so khurabhaṇḍaṃ gahetvā na hareyyāti attho. Aññassa hatthato gahetvā kesacchedādi kātuṃ vaṭṭati. Uṇṇīti kesakambalaṃ vinā uṇṇamayā pāvuraṇajāti. ‘‘Gonakaṃ kuttakaṃ cittaka’’miccādinā vuttabhedavantatāya āha ‘‘sabbā’’ti. Uṇṇamayaṃ antokaritvā pārupituṃ vaṭṭatīti āha ‘‘bāhiralomikā’’ti. Yathāha – ‘‘na, bhikkhave, bāhiralomī uṇṇīdhāretabbā’’ti (cūḷava. 249). Sikkhāpadaṭṭhakathāyaṃ ‘‘uṇṇalomāni bahi katvā uṇṇapāvāraṃ pārupanti, tathā dhārentassa dukkaṭaṃ. Lomāni anto katvā pārupituṃ vaṭṭatī’’ti (cūḷava. aṭṭha. 249).

2825.Aṅgarāgaṃ nāma kuṅkumādi. Karontassāti abbhañjantassa. Akāyabandhanassa gāmaṃ pavisatopi dukkaṭaṃ samudīritanti yojanā. Ettha ca asatiyā abandhitvā nikkhantena yattha sarati, tattha bandhitabbaṃ. ‘‘Āsanasālāya bandhissāmī’’ti gantuṃ vaṭṭati. Saritvā yāva na bandhati, na tāva piṇḍāya caritabbaṃ.

2826. Sabbaṃ āyudhaṃ vinā sabbaṃ lohajaṃ lohamayabhaṇḍañca pattaṃ, saṅkamanīyapādukaṃ, yathāvuttalakkhaṇaṃ pallaṅkaṃ, āsandiñca vinā sabbaṃ dārujaṃ dārumayabhaṇḍañca vuttalakkhaṇameva katakaṃ, kumbhakārikaṃ dhaniyasseva sabbamattikāmayaṃ kuṭiñca vinā sabbaṃ mattikāmayaṃ bhaṇḍañca kappiyanti yojanā.

Khuddakavatthukkhandhakakathāvaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app