Pārājikakathā

Paṭhamapārājikakathāvaṇṇanā

6. Evaṃ pañcahi gāthāhi ratanattayapaṇāmādiṃ dassetvā idāni yathāpaṭiññātavinicchayaṃ dassetumāha ‘‘tividhe’’tiādi. Tattha ‘‘tividhe’’tiādinā paṭhamapārājikasikkhāpadavinicchayaṃ dasseti. Tividheti vaccapassāvamukhamaggānaṃ vasena tippakāre maggeti iminā sambandho. Tilamattampīti tilabījamattampi aṅgajātanti sambandho. Maggeti vaccapassāvānaṃ nikkhamanadvāratāya, annapānapittasemhādīnaṃ pavesananikkhamanadvāratāya ca maggavohāragate sarīrappadese, allokāseti sambandho. ‘‘Maggesu tilamattampi, tīsu sevanacetano’’ti vattabbepi ‘‘tividhe’’ti pakāravācividhasaddopādānena sajātisaṅgahavasena tīhi rāsīhi saṅgahetvā pabhedavasena tiṃsavidho maggo dassito hoti.

Seyyathidaṃ? Pārājikavatthubhūtamukhādimaggānaṃ nissayabhūte satte dassetuṃ ‘‘tisso itthiyo manussitthī amanussitthī tiracchānagatitthī’’tiādinā (pārā. 56) nayena pāḷiyaṃ dassitamanussāmanussatiracchānagatitthīnaṃ paccekaṃ tiṇṇaṃ maggānaṃ vasena nava maggā, tatheva dassitānaṃ tiṇṇaṃ ubhatobyañjanakānaṃ vasena nava maggā, tiṇṇaṃ pana paṇḍakānaṃ mukhamaggavaccamaggānaṃ vasena paccekaṃ dve dve maggāti cha maggā, tathā tiṇṇaṃ pana purisānanti evaṃ tiṃsavidho hoti.

Sevanacetanoti sevane methunapayoge cetanā assāti viggaho, methunarāgūpasaṃhitāya cetanāya samannāgatoti attho. Allokāseti tiṃsamaggānamaññatare magge pakativātena asaṃphuṭṭhe allapadese, iminā bāhiraṃ pārājikakkhettaṃ na hotīti dīpeti. Visesanassa visesāpekkhattā dutiyagāthāya ‘‘sasikkho so’’ti padadvayaṃ āharitvā ‘‘sevanacetano sasikkho so bhikkhū’’ti yojetabbaṃ.

Aṅge sarīre jātanti aṅgajātaṃ, purisanimittaṃ. Satipi avasesasarīrāvayavānaṃ tathābhāve ruḷhivasena tadeva tathā vuttaṃ. Pavesentoti dvayaṃdvayasamāpattisaṅkhātakāyikakiriyaṃ nipphādento. Parājitoti dullabhāya khaṇasampattiyā laddhabbato dullabhā lokiyalokuttaraguṇasampattisukhato parihāpetvā kilesasapattehi parājayamāpāditoti attho.

Ayamettha yojanā – sasikkho sevanacetano tividhe magge allokāse aṅgajātaṃ tilamattampi pavesento so bhikkhu parājito hotīti. Ettāvatā –

‘‘Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso’’ti (pārā. 44) –

Bhagavatā paññattasikkhāpadaṃ saṅgahitanti daṭṭhabbaṃ.

7. Evaṃ imissā gāthāya attūpakkamamūlakaṃ pārājikaṃ dassetvā idāni ‘‘bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena (pārā. 58) aṅgajāte abhinisīdentī’’tiādinayappavattaṃ paropakkamamūlakaṃ pārājikañca dassetumāha ‘‘pavesana’’ntiādi. Tattha pavesananti bhikkhupaccatthikehi suttapamattādimanussitthiādīnamaññataraṃ ānetvā yathāvuttamaggānamaññataraṃ maggaṃ yathā pavisati, tathā bhikkhuno aṅgajāte abhinisīdāpane sambhavantaṃ maggappavesanamāha. Pavesanaṃ sādiyanto sasikkho soti yojanā. Ettha ‘‘pavesanaṃ sādiyati adhivāseti, tasmiṃ khaṇe sevanacittaṃ upaṭṭhāpetī’’ti (pārā. aṭṭha. 1.58) aṭṭhakathāvacanato aggato yāva mūlaṃ pavesentesu assādacittaṃ upaṭṭhāpento taṅkhaṇeyeva sāsanato cutoti attho. Paviṭṭhantiādīsu padesupi evameva yojanā.

Paviṭṭhanti paviṭṭhakkhaṇo. ‘‘Paviṭṭha’’ntiādinā tāya tāya kiriyāya upalakkhito khaṇo gahetabbo. Tenevettha accantasaṃyoge upayogavacanaṃ kataṃ. Ṭhitanti ettha ‘‘sukkavissaṭṭhisamaye’’ti aṭṭhakathāvacanassa sabbathā byāpārarahitaṃ kālaṃ sandhāya vuttattā sukkavissaṭṭhisamayopi gahetabbo. Teneva gaṇṭhipade vuttanayena paviṭṭhassa ca yāva uddharaṇārambho, tāva sambhavanto ṭhitakālopi gahetabbo. Uddharaṇanti nīharaṇakālo.

ti vikappe, apīti samuccaye, so -saddena vikappitānaṃ pakkhānaṃ tulyabalataṃ joteti. Iti imehi dvīhipi ‘‘so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyatī’’tiādinā (pārā. 58) pāḷiyaṃ āgatanayena labbhamānaṃ pavesanādiekakkhaṇampi sādiyanapaccayā āpajjamānaṃ pārājikaṃ dasseti. Sasikkhoti sikkhāya saha vattatīti sasikkho, apaccakkhātasikkhoti attho. Sādiyantoti sevanacittaṃ upaṭṭhāpento. So bhikkhu. Ṭhapetvā kiriyanti attūpakkamanaṃ vinā. Cutoti ‘‘bhikkhupaccatthikehi katamidaṃ, na mayā’’ti lesena na muccati, sādiyanacitte sati sāsanato cutoyeva hotīti adhippāyo.

Ettha ca sasikkhoti idaṃ ‘‘sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā’’ti (pārā. 44) sikkhāpadapāṭhassa atthadassanavasena niddiṭṭhaṃ. Tassa padabhājane (pārā. 45), tadaṭṭhakathāya ca vibhattaṃ sikkhāpaccakkhānaṃ saṅkhepato evaṃ veditabbaṃ – cittakhettakālapayogapuggalavijānanavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena. Upasampannabhāvato cavitukāmatācitteneva hi sikkhāpaccakkhānaṃ hoti, na davā vā ravā vā vadantassa. Evaṃ cittavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena.

Tathā ‘‘buddhaṃ paccakkhāmi, dhammaṃ paccakkhāmi, saṅghaṃ paccakkhāmi, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkhāmī’’ti evaṃ vuttānaṃ buddhādīnaṃ catuddasannaṃ, ‘‘gihīti maṃ dhārehi, upāsako, ārāmiko, sāmaṇero, titthiyo, titthiyasāvako, assamaṇo, asakyaputtiyoti maṃ dhārehī’’ti evaṃ vuttānaṃ gihiādīnaṃ aṭṭhannañcāti imesaṃ bāvīsatiyā khettapadānaṃ yassa kassaci savevacanassa vasena tesu yaṃ kiñci vattukāmassa yaṃ kiñci vadato sikkhāpaccakkhānaṃ hoti, na rukkhādīnaṃ aññatarassa nāmaṃ gahetvā sikkhaṃ paccakkhantassa. Evaṃ khettavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena.

Tattha yadetaṃ ‘‘paccakkhāmī’’ti ca ‘‘maṃ dhārehī’’ti cāti vuttaṃ vattamānakālavacanaṃ, yāni ca ‘‘alaṃ me buddhena, kiṃ nu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā’’tiādinā nayena ākhyātavasena kālaṃ anāmasitvā purimehi cuddasahi padehi saddhiṃ yojetvā vuttāni ‘‘alaṃ me’’tiādīni cattāri padāni, tesaṃyeva savevacanānaṃ vasena paccakkhānaṃ hoti, na ‘‘paccakkhāsi’’nti vā ‘‘paccakkhissa’’nti vā ‘‘maṃ dhāresī’’ti vā ‘‘maṃ dhāressatī’’ti vā ‘‘yaṃ nūnāhaṃ paccakkheyya’’nti vātiādīni atītānāgataparikappavacanāni bhaṇantassa. Evaṃ vattamānakālavasena ceva anāmaṭṭhakālavasena ca paccakkhānaṃ hoti, na tadabhāvena.

Payogo pana duvidho kāyiko ca vācasiko ca. Tattha ‘‘buddhaṃ paccakkhāmī’’tiādinā nayena yāya kāyaci bhāsāya vacībhedaṃ katvā vācasikapayogeneva paccakkhānaṃ hoti, na akkharalikhanaṃ vā hatthamuddādidassanaṃ vā kāyapayogaṃ karontassa. Evaṃ vācasikapayogeneva paccakkhānaṃ hoti, na tadabhāvena.

Puggalo pana duvidho yo ca paccakkhāti, yassa ca paccakkhāti. Tattha yo paccakkhāti, so sace ummattakakhittacittavedanaṭṭānaṃ aññataro na hoti. Yassa pana paccakkhāti, so sace manussajātiko hoti, na ca ummattakādīnaṃ aññataro, sammukhībhūto ca sikkhāpaccakkhānaṃ hoti. Na hi asammukhībhūtassa dūtena vā paṇṇena vā ārocanaṃ ruhati. Evaṃ yathāvuttassa puggalassa vasena paccakkhānaṃ hoti, na tadabhāvena.

Vijānanampi niyamitāniyamitavasena duvidhaṃ. Tattha yassa, yesaṃ vā niyametvā ‘‘imassa, imesaṃ vā ārocemī’’ti vadati. Sace te yathā pakatiyā loke manussā vacanaṃ sutvā āvajjanasamaye jānanti, evaṃ tassa vacanānantarameva tassa ‘‘ayaṃ ukkaṇṭhito’’ti vā ‘‘gihibhāvaṃ patthayatī’’ti vā yena kenaci ākārena sikkhāpaccakkhānabhāvaṃ jānanti, paccakkhātāva hoti sikkhā. Atha aparabhāge ‘‘kiṃ iminā vutta’’nti cintetvā jānanti, aññe vā jānanti, apaccakkhātāva hoti sikkhā. Aniyametvā ārocentassa pana sace vuttanayena yo koci manussajātiko vacanatthaṃ jānāti, paccakkhātāva hoti sikkhā. Evaṃ vijānanavasena paccakkhānaṃ hoti, na tadabhāvena. Yo pana antamaso davāyapi paccakkhāti, tena apaccakkhātāva hoti sikkhā.

Iti imesaṃ vuttappakārānaṃ cittādīnaṃ vasena apaccakkhātasikkho ‘‘sasikkho’’ti vutto.

8-10. ‘‘Idāni santhatena santhatassa ghaṭṭane upādinnakaghaṭṭanābhāvato doso natthī’’ti pāpabhikkhūnaṃ lesakappanaṃ paṭikkhipituṃ ‘‘bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena, passāvamaggena, mukhena aṅgajātaṃ abhinisīdenti santhatāya asanthatassā’’tiādinā (pārā. 61) nayena pāḷiyaṃ vuttasanthatavārānamatthaṃ saṅgaṇhanto āha ‘‘santhatenā’’tiādi. Tattha santhatenāti cammacoḷatipupaṭṭādīhi paṭicchāditena. ‘‘Pavesento’’ti iminā santhatavārassa paropakkamaṃ nissāya dassanamupalakkhaṇanti attūpakkamepi yojetabbataṃ dasseti, tassa vakkhamānena ‘‘parājito’’ti iminā sambandho. ‘‘Tathevā’’ti iminā pavesentotiādippakāraṃ parāmasati.

Evaṃ pavesento kadā parājito hotīti āha ‘‘upādinnenā’’tiādi. Ettha upādinnenāti taṇhādiṭṭhīhi upetena kammunā attano phalabhāveneva ādinnaṃ gahitanti upādinnaṃ, etena attano aṅgajātassa, vatthupuggalānaṃ maggassa ca ghaṭṭanaṭṭhānagataṃ kāyappasādaṃ dasseti. Imināva aṅgajātagataṃ anaṭṭhakāyappasādaṃ cammakhilaṃ, piḷakādi ca gahetabbaṃ. ‘‘Upādinnakaṃ nāma kāyindriya’’nti gaṇṭhipade vuttaṃ. Tabbipariyāyena ‘‘anupādinnaka’’nti tappaṭicchādakaṃ coḷādi vuttaṃ. Upādinnena upādinne, anupādinne vā pārājikakkhette ghaṭṭite, anupādinnakena vā upādinne anupādinne vā pārājikakkhette ghaṭṭiteti yojanā. Ettha ca karaṇavacanantāni padāni ‘‘aṅgajātenā’’ti imassa visesanāni.

Ettāvatā santhatacatukkavasena attūpakkame sati pārājikakkhette pārājikaṃ dassetvā idāni parūpakkamepi dassetumāha ‘‘sace’’tiādi. Etthāti etesu catūsu vikappesu. Pārājikakkhette paviṭṭhe tūti ettha tu-saddena pavesanaṭṭhituddhārakkhaṇattayaṃ samuccinoti. Yaṃtaṃ-saddānaṃ niccasambandhattā hi ‘‘so’’ti taṃ-saddopādāne ‘‘yo’’ti yaṃ-saddopi ajjhāharitabbo, sāmatthiyena sampiṇḍanattho apisaddo ca. Ayamettha atthayojanā – bhikkhupaccatthikehi ānetvā bhikkhuno aṅgajāte abhinisīdāpitamanussitthiādīnaṃ tīsu maggesu aññataramaggasaṅkhātaṃ pārājikakkhettaṃ paviṭṭhe vā tu-saddena sampiṇḍitapavesanaṭṭhituddhārānamaññatarakkhaṇe vā sace yo sādiyati, sappamukhādippavesanakāle viya anuttasitvā kāmarāgapipāsābhibhūto yadi sādiyati, sopi bhikkhu parājito hotīti yojanā. ‘‘Sace sādiyatī’’ti iminā sāsaṅkavacanena na sādiyati, anāpattīti sūcitaṃ hoti.

‘‘Pārājikakkhette’’ti iminā byavacchinne aññasmiṃ ṭhāne vītikkamantassa imasmiṃyeva vikappe sambhavantiyo itarāpattiyo dassetumāha ‘‘khette’’tiādi. ‘‘Etthā’’ti ānetvā sambandhanīyaṃ. ‘‘Khette’’ti sāmaññaniddesepi heṭṭhā ‘‘pārājikakkhette’’ti visesitattā, uparithullaccayādīnañca vidhīyamānattā aññathānupapattilakkhaṇāya sāmatthiyā thullaccayadukkaṭānaṃ khetteti ayamattho labbhati. ‘‘Kaṇṇacchiddakkhināsāsū’’tiādinā nayena vakkhamānesu jīvamānakasarīragatathullaccayadukkaṭakkhettesūti vuttaṃ hoti.

Imesu dvīsu khettesu ‘‘santhatādinā santhatādiṃ pavesentassa upādinnādīhi upādinnādīnaṃ ghaṭṭane adhivāsentassa anāpattī’’ti vattumasakkuṇeyyatāya pārājikakkhette vuttasabbavikappe ettha yojentehi evaṃ yojetabbaṃ – thullaccayakkhette santhate vā asanthate vā santhatena vā asanthatena vā aṅgajātena sevantassa upādinne vā anupādinne vā upādinnena, tathā anupādinnena vā ghaṭṭite thullaccayaṃ tassa viniddiseti. Evaṃ dukkaṭakkhette santhate vā…pe… ghaṭṭite dukkaṭañca tassa viniddiseti yojetabbaṃ.

Iha sabbattha tīsupi khettesu upādinna-saddena anaṭṭhakāyappasādaṃ aṅgajātañca tatthajātacammakhilapiḷakā ca gayhanti, dukkaṭakkhette pana aṅguliādiitarāvayavāpi. Tīsupi khettesu anupādinna-saddena aṅgajātādipaṭicchāditavatthādayo ca gayhanti, dukkaṭakkhette pana nimitte naṭṭhakāyappasādacammakhilapiḷakaromādīni. Imāni ca anupādinnāni. Aṅgajātetaropādinnāvayave ca tīsupi khettesu pavesentassa dukkaṭameva.

11. Ettāvatā jīvamānasarīre santhatāsanthatavasena paccekaṃ tividhesupi pārājikathullaccayadukkaṭakkhettesu santhatāsanthatavaseneva duvidhena nimittena sevantassa paropakkame sati sādiyantassa labbhamānapārājikathullaccayadukkaṭāpattiyo yathāsambhavaṃ dassetvā idāni ‘‘matasarīre pana tathā tathā sevantānaṃ doso natthī’’ti pāpabhikkhūnaṃ lesokāsapaṭibāhanatthaṃ pāḷiyaṃ dassitesu yathāvuttesu tīsu khettesu labbhamānā tisso āpattiyo dassetumāha ‘‘mate’’tiādi.

Tattha ‘‘mate’’ti etassa ‘‘manussitthiādīnaṃ sarīre’’ti ajjhāharitvā atthayojanā kātabbā. Iminā ‘‘akkhāyite’’tiādinā dassitānaṃ nimittānaṃ nissayaṃ dassitaṃ hoti. ‘‘Nimittamattaṃ sesetvā’’tiādinā nayena vakkhamānagāthāyaṃ viya sakalasarīre khāditepi nimittassa vijjamānāvijjamānabhāvoyeva āpattiyābhāvābhāvassa pamāṇanti ‘‘akkhāyite’’ti etena ‘‘mate’’ti etaṃ avisesetvā ‘‘nimitte’’ti ajjhāharitvā taṃ tena visesitabbaṃ. Atha vā ‘‘nimittamatta’’ntiādinā vakkhamānagāthāya ‘‘nimitte’’ti padaṃ ānetvā yojetabbaṃ.

Akkhāyiteti sabbathā akkhāyite pārājikavatthubhūte nimitte. Yebhuyyakkhāyitepi cāti kiñci kiñci khāditvā bahukāvasiṭṭhe nimitte. ‘‘Yassa catūsu bhāgesu tibhāgamattaṃ khāditaṃ, taṃ nimittaṃ yebhuyyakkhāyitaṃ nāmā’’ti vadanti. Methunanti rāgapariyuṭṭhānena sadisabhāvāpattiyā mithunānaṃ idaṃ methunaṃ, matitthiādīnaṃ rāgapariyuṭṭhānena sadisattābhāvepi tattha vītikkamo ruḷhiyā ‘‘methuna’’nti vuccati.

Pārājikotiparājito, parājayamāpannoti attho. Ayañhi pārājika-saddo sikkhāpadāpattipuggalesu vattati. Tattha ‘‘aṭṭhānametaṃ ānanda anavakāso, yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā’’ti (pārā. 43) evaṃ sikkhāpade vattamāno veditabbo. ‘‘Āpatti tvaṃ bhikkhu āpanno pārājika’’nti (pārā. 67) āpattiyā. ‘‘Na mayaṃ pārājikā, yo avahaṭo, so pārājiko’’ti (pārā. 155) evaṃ puggale. ‘‘Pārājikena dhammena anuddhaṃseyyā’’tiādīsu (pārā. 384) pana dhamme vattatīti vadanti. Yasmā pana tattha dhammoti katthaci āpatti, katthaci sikkhāpadameva adhippetaṃ, tasmā so visuṃ na vattabbo.

Tattha sikkhāpadaṃ yo taṃ atikkamati taṃ parājeti, tasmā ‘‘pārājika’’nti vuccati. Āpatti pana yo naṃ ajjhāpajjati taṃ parājeti, tasmā ‘‘pārājikā’’ti vuccati. Puggalo yasmā parājito parājayamāpanno, tasmā ‘‘pārājiko’’ti vuccati. Sikkhāpadāpattīsu pārājika-saddo parājetīti ‘‘pārājiko’’ti kattusādhano, puggale pana parājīyatīti kammasādhanoti veditabbo. ‘‘Naro’’ti iminā pubbe vuttabhikkhuyeva adhippeto. Sāmaññajotanā visese avatiṭṭhatīti.

12.Yebhuyyakkhāyiteti catūsu koṭṭhāsesu ekakoṭṭhāsāvasesaṃ katvā khādite. Upaḍḍhakkhāyiteti samabhāgāvasesaṃ khādite. Thūlo accayo thullaccayo, soyeva āpajjīyatīti āpattīti thullaccayāpatti. Pācittiyādayo sandhāyettha thullaccayavohāro, na pārājikasaṅghādiseseti daṭṭhabbaṃ. Seseti avasese upakacchakādīsu. Vuttañhi aṭṭhakathāyaṃ ‘‘avasesasarīre upakacchakādīsu dukkaṭa’’nti (pārā. aṭṭha. 1.59-60). Duṭṭhu katanti dukkaṭaṃ, dukkaṭa-saddo niyatanapuṃsakattā itthiliṅgassāpi āpatti-saddassa saliṅgena visesanaṃ hoti.

13.Nimittamattaṃ sesetvā khāyitepīti ettha tiṇṇamaññataraṃ nimittaṃ sesetvā sakalasarīre khāditepi. Pi-saddo byatireke, pageva itareti dīpeti. Tasmiṃ nimitte akkhāyite vā yebhuyyakkhāyite vāti dvidhā vuttesu tīsu nimittesu aññatarasmiṃ nimitte methunaṃ sevatopi parājayo pārājikāpatti hotīti adhippāyo . Sevatopīti ettha pi-saddo apekkhāyaṃ. Tasmā na kevalaṃ heṭṭhā vuttānamevāti apekkhati. Santhatādayo vikappā yathāvuttanayena etthāpi yojetabbā.

14. ‘‘Uddhumātādisampatte’’ti ettha ‘‘yadā pana sarīraṃ uddhumātakaṃ hoti kuthitaṃ nīlamakkhikāsamākiṇṇaṃ kimikulasamākulaṃ navahi vaṇamukhehi paggharitapubbakuṇapabhāvena upagantumpi asakkuṇeyyaṃ, tadā pārājikavatthuñca thullaccayavatthuñca jahati, tādise sarīre yattha katthaci upakkamato dukkaṭamevā’’ti (pārā. aṭṭha. 1.59-60) aṭṭhakathāvacanato sabbatthāpi cāti akkhāyitādisabbavikappopagatāni pārājikathullaccayadukkaṭakkhettāni gahitānīti daṭṭhabbaṃ. Tatthāpi vītikkamo anāpatti na hotīti dassetumāha ‘‘dukkaṭa’’nti. ‘‘Khāyitakkhāyita’’ntiādīsu khāyitakkhāyitañca nāmetaṃ sabbaṃ matasarīrakeyeva veditabbaṃ, na jīvamāneti yojetabbaṃ.

15. Jīvamāne kathanti āha ‘‘chinditvā panā’’tiādi. Tattha vaṇasaṅkhepatoti vaṇasaṅgahato. Tasminti yattha ṭhitaṃ nimittaṃ uppāṭitaṃ, tasmiṃ padese. Ettha dutiyo pana-saddo idha adassitaṃ aṭṭhakathāyaṃ āgatanayena viññāyamānaṃ atthavisesaṃ joteti. Aṭṭhakathāyahi ‘‘yadipi nimittaṃ sabbaso khāyitaṃ, chavicammampi natthi, nimittasaṇṭhānaṃ paññāyati, pavesanaṃ jāyati, pārājikamevā’’ti evaṃ ajīvamāne vuttavinicchayānusārena jīvamānepi chavicammamattaṃ ce sabbaso uppāṭitaṃ, nimittasaṇṭhānaṃ paññāyati, pavesanakkhamaṃ hoti, tattha sevantassa pārājikamevāti viññāyamānamatthaṃ jotetīti vuttaṃ hoti.

16. Tato nimittatoti sambandho. Patitāyāti patitāyaṃ, ayameva vā pāṭho. Nimittatoti nimittappadesato patitāyaṃ maṃsapesiyanti sambandho. Chinditvā vā tacchetvā vā patitāyaṃ tassaṃ nimittamaṃsapesiyanti attho. Methunarāgena upakkamantassa dukkaṭaṃ viniddiseti yojanā.

17.‘‘Nakhapiṭṭhippamāṇepī’’tiādigāthāya ‘‘chinditvā’’tiādikā aṭṭhakathā ānetvā sambandhitabbā. Satīti ettha ‘‘avasiṭṭhe’’ti pāṭhaseso. Jīvamāneti ettha ‘‘sarīre’’ti pāṭhaseso. Jīvamānasarīre pana chinditvā tacchetvā nimitte uppāṭite nakhapiṭṭhippamāṇepi maṃse, nhārumhi vā avasiṭṭhe sati methunaṃ paṭisevanto parājitoti yojanā.

18. ‘‘Kaṇṇacchiddakkhī’’ti gāthāya ‘‘jīvamāne’’ti ānetvā sambandhitabbaṃ, ‘‘sarīre’’ti pāṭhaseso. ‘‘Assagomahisādīna’’ntiādinā assādīnaṃ vakkhamānattā pārisesato ‘‘manussāna’’nti labbhati. Manussānaṃ jīvamānasarīre kaṇṇa…pe… vaṇesu vāti yojanā. Vatthikoseti muttapathabbhantare. Vaṇesu vāti satthakādīhi katavaṇesu. Aṅgajātanti tilamattampi aṅgajātekadesaṃ. Rāgāti methunarāgena.

19.Avasesasarīrasminti kaṇṇacchiddādiyathāvuttasarīrāvayavavajjitasarīrappadese. Tenāha ‘‘upakacchūrukādisū’’ti upakacchaṃ nāma bāhumūlantaraṃ. Ūrukādisūti ūruvemajjhādīsu. Ādi-saddena vuttāvasesaṃ sarīrappadesaṃ saṅgaṇhāti. ‘‘Aṅgajāta’’nti ānetvā sambandhitabbaṃ. ‘‘Pavesetvā’’ti sāmatthiyā labbhati, aṅgajātaṃ tilabījamattaṃ pavesetvāti vuttaṃ hoti. Vasā methunarāgassa sevamānassāti methunarāgena vītikkamantassāti attho. ‘‘Santhatenā’’tiādinā vuttappakāro etthāpi yojetabbo.

20.Assagomahisādīnanti ādi-saddena gokaṇṇagavajādayo saṅgahitā. Assādayo pākaṭāyeva. ‘‘Matāna’’nti vakkhamānattā ‘‘jīvamānāna’’nti sāmatthiyā labbhati. Sevanti ‘‘vasā methunarāgassā’’ti anuvattamānattā methunarāgavasena tilabījamattampi aṅgajātappadesaṃ pavesento thullaccayaṃ phuseti yojanā. Ettha ca ‘‘oṭṭhagadrabhadantīnaṃ, assagomahisādina’’nti pāṭhena bhavitabbaṃ. Evañhi sati aṭṭhakathāvasāne niddiṭṭhena pakāratthavācinā ādi-saddena thullaccayavītikkamārahanāsāvatthikosavanto avuttā sabbepi sattā gayhanti. ‘‘Assagomahisādīna’’nti paṭhamapādāvasāne niddiṭṭhena ādi-saddena oṭṭhagadrabhadantīnampi saṅgaho hotīti tesaṃ punavacanaṃ niratthakaṃ siyāti.

21. Tathā sevamānassa dukkaṭanti sambandho. Sabbatiracchānanti tiriyaṃ añcanti vaḍḍhantīti tiracchā, sabbe ca te tiracchācāti sabbatiracchā, tesaṃ sabbatiracchānaṃ. ‘‘Tathā’’ti iminā ‘‘vasā methunarāgassā’’tiādīnaṃ parāmaṭṭhattā sabbatiracchānānaṃ akkhiādīsu tilabījamattampi aṅgajātappadesaṃ methunarāgena pavesentassa dukkaṭanti vuttaṃ hoti. Etthāpi santhatādivikappe niddosabhāvo na sakkā vattunti tampi yojetabbaṃ.

22. Evaṃ tiracchānānaṃ jīvamānakasarīre labbhamānā āpattiyo dassetvā tesaṃyeva matasarīrepi sambhavanakaāpattiyo dassetumāha ‘‘tesa’’ntiādi. ‘‘Tesa’’nti iminā manussatiracchānagatānaṃ gahaṇanti vadanti. Manussānaṃ matāmatasarīre pārājikathullaccayadukkaṭakkhettesu tissannaṃ āpattīnaṃ dassitattā, puna gahaṇe payojanābhāvā te vajjetvā anuvattamānasabbatiracchānanti iminā yojetabbaṃ, tesaṃ sabbatiracchānagatānanti attho. Allasarīresūti uddhumātakādibhāvamasampattesu allamatasarīresu tividhe khettasmiṃ asanthate, santhate vā sati methunarāgassa vasā sevato tividhāpi āpatti siyāti anuvattamānapadehi saha yojanā.

Tividhe khettasminti matamanussasarīre vuttanayena akkhāyitayebhuyyakkhāyitabhede maggattayasaṅkhāte pārājikakkhette ca yebhuyyakkhāyitaupaḍḍhakkhāyitabhede tasmiṃyeva maggattayasaṅkhāte ca, akkhāyitayebhuyyakkhāyitabhede kaṇṇacchiddakkhināsāvatthikosavaṇasaṅkhāte ca thullaccayakkhette upaḍḍhakkhāyitayebhuyyakkhāyitabhede tasmiṃyeva kaṇṇacchiddakkhināsāvatthikosavaṇasaṅkhāte ca, akkhāyitayebhuyyakkhāyitaupaḍḍhakkhāyita yebhuyyakkhāyitabhede avasesasarīrasaṅkhāte dukkaṭakkhette cāti tividhepi khette. Satīti vijjamāne. Santhate vā asanthate vā methunarāgassa vasā sevato yathārahaṃ pārājikathullaccayadukkaṭasaṅkhātā tividhā āpatti bhaveyyāti attho.

Etesameva ca uddhumātādibhāvaṃ sampatte sarīre santhatādivuttavikappayuttesu tīsu maggesu yattha katthaci methunarāgena sevato āpajjitabbadukkaṭañca uddhumātādisampatte sabbatthāpi ca dukkaṭanti manussasarīre vuttanayena viññātuṃ sakkāti imasmiṃ tiracchānagatasarīre visesamattaṃ dassetuṃ ‘‘tesaṃ allasarīresū’’tiādīnaṃ vuttattā dukkaṭaṃ pubbe vuttanayena veditabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘kuthitakuṇape pana pubbe vuttanayeneva sabbattha dukkaṭa’’nti.

23. Bahi chupantassāti yojanā. Nimittaṃ muttakaraṇaṃ. ‘‘Itthiyā’’ti sāmaññena vuttepi catutthagāthāya ‘‘tiracchānagatitthiyā’’ti vakkhamānattā pārisesato iminā manussāmanussitthīnameva gahaṇaṃ, iminā amanussitthiyāpi gahaṇassa. Imissānantaragāthāya ito ‘‘itthiyā’’ti anuvattite tatrāpi amanussitthiyāpi gahaṇaṃ siyāti tampi vajjetvā kāyasaṃsaggasaṅghādisesassa vatthubhūtaṃ manussitthimeva dassetuṃ tattha vuttaṃ ‘‘itthiyā’’tiadhikavacanameva ñāpakanti veditabbaṃ.

Mahāaṭṭhakathāyaṃ (pārā. aṭṭha. 1.59-60) ‘‘itthinimittaṃ methunarāgena mukhena chupati, thullaccaya’’nti sāmaññena vuttattā ca dhammakkhandhake ‘‘na ca bhikkhave rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252) sāmaññavacanato ca uddhumātādibhāvamasampattāya allamatamanussitthiyā ca akkhāyite vā yebhuyyakkhāyite vā nimitte sati pārājikavatthubhāvato tatthāpi bahi chupantassa thullaccayanti ayamatthopi matāmatavisesaṃ akatvā ‘‘itthiyā’’ti imināva sāmaññavacanena gahetabbo.

24.Nimittenāti attano aṅgajātena. Mukhenāti pakatimukhena. Nimittaṃ itthiyāti jīvamānakamanussitthiyā aṅgajātaṃ. Yasmā pana kāyasaṃsaggasikkhāpadavinītavatthūsu matitthivatthumhi matitthiyā sarīre kāyasaṃsaggarāgena yo chupati, tassa ‘‘anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā’’ti (pārā. 281) vuttattā matamanussitthī na gahetabbā. Tatheva yakkhivatthumhi kāyasaṃsaggarāgena yakkhiniyā sarīraṃ yena phuṭṭhaṃ, tassa ‘‘anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā’’ti vuttattā, idheva upari dutiyasaṅghādisese ‘‘paṇḍake yakkhipetīsu, tassa thullaccayaṃ siyā’’ti (vi. vi. 341) vakkhamānattā ca amanussitthīpi na gahetabbā. Tena vuttaṃ ‘‘jīvamānakamanussitthiyā aṅgajāta’’nti. Anto pavesetukāmatāya sati kāyasaṃsaggarāgāsambhavato ‘‘kāyasaṃsaggarāgenā’’ti iminā ca bahi chupitukāmatā viññāyatīti ‘‘bahī’’ti anuvattanaṃ vināpi tadattho labbhati. Garukanti saṅghādiseso.

25. Tatheva bahi chupantassāti yojanā, anto appavesetvā bahiyeva chupantassāti vuttaṃ hoti. Ubhayarāgenāti kāyasaṃsaggarāgena, methunarāgena vā. Purisassāpīti jīvamānakapurisassapi. Pi-saddo na kevalaṃ vuttanayena itthiyā nimittaṃ phusantasseva āpatti, atha kho purisassāpīti dīpeti. ‘‘Nimitta’’nti muttakaraṇameva vuccati. ‘‘Jīvamānakapurisassā’’ti ayaṃ viseso kuto labbhatīti ce? ‘‘Kāyasaṃsaggarāgena vā methunarāgena vā jīvamānakapurisassa vatthikosaṃ appavesento nimittena nimittaṃ chupati, dukkaṭa’’nti ito aṭṭhakathāvacanato (pārā. aṭṭha. 1.59-60) labbhati.

26. Aciravatitarantānaṃ gunnaṃ piṭṭhiṃ abhiruhantā chabbaggiyā bhikkhū methunarāgena aṅgajātena aṅgajātaṃ chupiṃsūti imasmiṃ vatthumhi ‘‘na ca bhikkhave rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252) āgatanayaṃ dassetumāha ‘‘nimittenā’’tiādi. Etthāpi ‘‘tathā’’ti imassānuvattanato ‘‘bahī’’ti labbhati. Attano nimittena tiracchānagatitthiyā nimittaṃ methunarāgato bahi chupantassa thullaccayaṃ hotīti yojanā.

27. ‘‘Methunarāgato’’ti iminā byavacchinnamatthaṃ dassetumāha ‘‘kāyasaṃsaggarāgenā’’tiādi. Etthāpi ‘‘kāyasaṃsaggarāgenā’’tivacanasāmatthiyā bahi chupanaṃ veditabbaṃ. Nimittassāti passāvamaggassa. Chupaneti phusane.

28.Tamāvaṭṭakateti ettha ‘‘taṃ āvaṭṭakate’’ti padacchedo. Āvaṭṭakateti vivaṭe. ‘‘Mukhe’’ti sambandhisaddattā, aññassa sambandhino ca aniddiṭṭhattā sutānulomikānaṃ sutasambandhasseva balavattā ca purimānantaragāthāya ‘‘tiracchānagatitthiyā mukhe’’ti kiñcāpi sutasseva sambandho viññāyati, tathāpi imāya gāthāya vinītavatthumhi (pārā. 73) ‘‘aññataro bhikkhu sivathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesī’’ti dassitachinnasīsavatthussa saṅgahitattā manussamukhameva gahetabbaṃ siyā. Tiracchānagatānaṃ, pana amanussānañca mukhe tathā paveso niddosoti vattumasakkuṇeyyattā tatthāpi idameva upalakkhaṇanti pārājikappahonakānaṃ sabbesaṃ mukheti daṭṭhabbaṃ. Taṃ aṅgajātaṃ. Tattha āvaṭṭakate pārājikappahonakānaṃ mukhe ākāsagataṃ katvā katthaci aphusāpetvā nīharantassa ukkhipantassa dukkaṭanti yojanā. Atha vā tiracchānānaṃ āvaṭṭakate mukheti yojetvā tadaññasaṅgaho upalakkhaṇavasena kātabbo.

29.Tathāti ‘‘ākāsagataṃ katvā’’ti yathāvuttappakāraṃ parāmasati. Catūhi passehīti sahatthe karaṇavacanaṃ. ‘‘Passehī’’ti sambandhisaddattā ‘‘nimittassā’’ti sāmatthiyā labbhati. ‘‘Itthiyā’’ti sāmaññasaddattā ‘‘sabbassā’’ti pāṭhaseso. Jātivācakattā ekavacanaṃ. ‘‘Catūhi passehi, heṭṭhimattala’’nti ca imesaṃ sambandhipadassa aniddesepi methunapārājikādhikārattā ca santhatacatukkassa aṭṭhakathāvasāne imāya gāthāya saṅgahitassa imassa vinicchayassa pariyosāne ‘‘yathā ca itthinimitte vuttaṃ, evaṃ sabbattha lakkhaṇaṃ veditabba’’nti (pārā. aṭṭha. 1.61-62) nimittavinicchayassātidesassa katattā ca sāmatthiyena ‘‘nimittassā’’ti labbhati. Idameva ‘‘pavesetvā’’ti etassa ādhāravasena gahetabbaṃ. ‘‘Aṅgajāta’’nti anuvattati.

Evaṃ vākyaṃ pūretvā ‘‘yathā āvaṭṭakate mukhe aṅgajātaṃ pavesetvā tamākāsagataṃ katvā nīharantassa dukkaṭaṃ, tathā sabbassā itthiyā nimitte passāvamaggasaṅkhāte aṅgajātaṃ pavesetvā tassa catūhi passehi saha heṭṭhimattalaṃ cattāro passe, heṭṭhimattalañca acchupantaṃ ākāsagataṃ katvā nīharantassa dukkaṭa’’nti yojetvā attho vattabbo.

30.Uppāṭitoṭṭhamaṃsesūti uppāṭitaṃ oṭṭhamaṃsaṃ yesanti viggaho. Tesu dantesu. Bahinikkhantakesu vāti pakatiyā oṭṭhamaṃsato bahi nikkhamitvā ṭhitesu vā dantesu. Vāyamantassāti aṅgajātena chupantassa.

31.Aṭṭhisaṅghaṭṭanaṃ katvāti nimittamaṃsasannissayāni aṭṭhīni saṅghaṭṭetvā. Maggeti aṭṭhisaṅghātamaye magge. Duvidharāgatoti methunarāgena vā kāyasaṃsaggarāgena vā. Vāyamantassāti aṅgajātaṃ pavesetvā cārentassa.

32.Āliṅgantassāti parissajantassa. Hatthagāhādīsu hattho nāma kapparato paṭṭhāya yāva agganakhā. Hatthassa, tappaṭibandhassa ca gahaṇaṃ hatthaggāho. Avasesasarīrassa, tappaṭibandhassa ca parāmasanaṃ parāmāso. Nissandehe pana ‘‘mātugāmassa sarīrassa vā tappaṭibandhassa vā hatthena gahaṇaṃ hatthaggāho’’ti vuttaṃ, taṃ aṭṭhakathāya na sameti. Tasmā yathāvuttanayasseva aṭṭhakathāsu āgatattā soyeva sārato paccetabbo. Parāmasepi ‘‘hatthena sarīrassa, tappaṭibandhassa ca parāmasana’’nti yaṃ tattha vuttaṃ, tampi na yujjati. Avasesasarīrāvayavenāpi parāmasato dukkaṭameva hotīti. Cumbanādīsūti ādi-saddena veṇiggāhādiṃ saṅgaṇhāti. ‘‘Ayaṃ nayo’’ti etena ‘‘itthiyā methunarāgena hatthaggāhādīsu dukkaṭa’’nti imamatthaṃ atidisati.

33. Manussāmanussehi aññesu tiracchānagatesu heṭṭhimaparicchedena methunadhammapārājikavatthubhūte satte dassetumāha ‘‘apade’’tiādi. ‘‘Apade, dvipade, catuppade’’ti imehi visesanehi visesitabbaṃ ‘‘sattanikāye’’ti idaṃ vattabbaṃ. Apade sattanikāye. Ahayoti thalacaresu ukkaṭṭhaparicchedato hatthigilanake ajagare upādāya heṭṭhimaparicchedena nāgā ca. Macchāti jalajesu uparimakoṭiyā pañcasatayojanikāni timirapiṅgalādimacche upādāya heṭṭhimantato pāṭhīnapāvusādayo macchā ca. Dvipade sattanikāye. Kapotāti uparimakoṭiyā garuḷe upādāya heṭṭhimantato kapotākapotapakkhī ca. Pārāvatāti keci. Catuppade sattanikāye. Godhāti uparimakoṭiyā hatthiṃ upādāya heṭṭhimantato godhā cāti ime sattā. Heṭṭhāti heṭṭhimaparicchedato. Pārājikassavatthūti methunadhammapārājikassa vatthūnīti pāṭhaseso.

34.Sevetukāmatā methunasevāya taṇhā, tāya methunarāgasaṅkhātāya sampayuttaṃ cittaṃ sevetukāmatācittaṃ. Maggeti vaccamaggādīnaṃ aññatare magge. Maggassa attano muttakaraṇassa pavesanaṃ. Pabbajjāya, pātimokkhasaṃvarasīlassa vā ante vināse bhavoti antimo, pārājikāpanno puggalo, tassa vatthu antimabhāvassa kāraṇattā pārājikāpatti antimavatthūti vuccati, tadeva paṭhamaṃ catunnaṃ pārājikānaṃ ādimhi desitattā paṭhamantimavatthu, tassa paṭhamantimavatthuno, paṭhamapārājikassāti vuttaṃ hoti.

35. Sāmantā āpattisamīpe bhavaṃ sāmantaṃ, pārājikāpattiyā samīpe pubbabhāge bhavanti attho. Sesānaṃ pana tiṇṇampīti avasesānaṃ adinnādānādīnaṃ tiṇṇaṃ pārājikadhammānaṃ. Thullaccayaṃ sāmantamiti udīritanti sambandho. Kathamudīritaṃ? ‘‘Phandāpeti, āpatti thullaccayassā’’ti (pārā. 94) dutiye, ‘‘manussaṃ uddissa opātaṃ khaṇati, patitvā dukkhavedanaṃ uppādeti, āpatti thullaccayassā’’ti, tatiye, ‘‘paṭivijānantassa āpatti pārājikassa, appaṭivijānantassa āpatti thullaccayassā’’ti (pārā. 215) catutthe samudīritaṃ.

Ettha ca catutthapārājikassa thullaccayāpattiyā sāmantāpattibhāvo yassa uttarimanussadhammaṃ samullapati, so yāva na paṭivijānāti, tāva samullapanapaccayā thullaccayāpattisambhāve, samullapite tasmiṃ samullapitamatthe paṭivijānante pārājikāpattisambhāve ca yujjati. So ca ‘‘appaṭivijānantassa vutte thullaccaya’’nti imināva saṅgahitoti daṭṭhabbaṃ.

36.Ajānantassa vātūpatthaddhaṃ aṅgajātaṃ disvā attano ruciyā vītikkamaṃ katvā mātugāmesu gacchantesu ajānamānassa, mahāvane divā niddupagatabhikkhuno viya parehi kiriyamānaṃ ajānantassāti vuttaṃ hoti. Tathevāti iminā ‘‘anāpattīti ñātabba’’nti idamākaḍḍhati. Assādiyantassāti bhikkhupaccatthikesu abhibhavitvā vītikkamaṃ karontesu ca kārāpentesu ca, sappamukhaṃ paviṭṭhakāle viya uttasitvā anadhivāsentassa ca, mahāvane divāvihāropagatabhikkhuno viya paropakkamaṃ ñatvāpi kāye ādittaagginā viya uttasitvā anadhivāsentassāti attho. ‘‘Ajānantassā’’ti ettha api-saddo yojetabbo. Buddhasāsane khīrasāgarasalilanimmale sabbapaṭhamaṃ pātubhūtattā ādi ca taṃ vītikkamasaṅkhātaṃ kammañcāti ādikammaṃ, taṃ etassa atthīti ādikammī, ettha sudinno bhikkhu, tassa ādikamminoti gahetabbo. Uparipi imesaṃ padānaṃ āgatāgataṭṭhāne imināva nayena attho veditabbo. Idha ca upari sabbasikkhāpadesu ca nidānādivasena sattarasavidho sādhāraṇavinicchayo pakiṇṇake saṅkhepato, uttare vitthārato ca āvi bhavissati. Tasmā ettha na dassitoti veditabbaṃ.

37-38.Vinayeti vinayapiṭake. Anayūparameti neti pāpeti sīlasampadaṃ samādhisampadaṃ paññāsampadañcāti nayo, kāyavacīdvārehi avītikkamasaṅkhāto saṃvaro, tappaṭipakkho asaṃvaro anayo nāma, tassa uparamo nivatti etthāti anayūparamo, vinayo, tattha anayūparame vinaye.

Tato eva parame ukkaṭṭhe. Anayassa vā uparame nivattane parame ukkaṭṭheti gahetabbaṃ. Parā uttamā mā sāsanasirī etthāti paramo, vinayoti evampi gahetabbaṃ. ‘‘Vinayo nāma sāsanassa āyū’’ti (dī. ni. aṭṭha. 1.paṭhamasaṅgītikathā; pārā. aṭṭha. 1.paṭhamasaṅgītikathā; khu. pā. aṭṭha. 5.mahāsaṅgītikathā; theragā. aṭṭha. 1.251) vacanato uttamasāsanasampattiyutteti attho.

Sujanassāti sobhaṇo jano sujano, sikkhākāmo adhisīlasikkhāya sobhamāno piyasīlo kulaputto, tassa nayane nayanūpame vinayeti sambandho. Anayūparamattā, paramattā ca sujanassa kulaputtassa nayane nayanūpame. Sukhānayaneti lokiyalokuttarabhedaṃ sukhaṃ ānetīti sukhānayanaṃ, tasmiṃ. Idañca ‘‘nayane’’ti etassa visesanaṃ.

Etaṃ visesanaṃ kimatthanti ce? Upamābhāvena gahitapakatinayanato idha sambhavantaṃ visesaṃ dassetunti veditabbaṃ. Kataro so visesoti ce? Pakatinayanaṃ rāgadosādikilesūpanissayo hutvā diṭṭhadhammikasamparāyikadukkhassa ca paccayo hoti. Idaṃ pana vinayanayanaṃ imassa kulaputtassa evaṃ ahutvā ekaṃsena mokkhāvahanasukhasseva paccayo hotīti imassa visesassa dassanatthaṃ. Yathā vinayamavirādhetvā paṭipajjanena sijjhanakasīlasaṃvaramūlakaavippaṭisārādianupādisesaparinibbānāvasā- naphalasampattivasena uppajjanakalokiyalokuttarasukhāvahane vinayeti vuttaṃ hoti.

Padhānaratoti ettha ‘‘apī’’ti pāṭhaseso. Padhāne vinayābhiyoge ratopi, vinaye ajjhāyanasavanacintanādivasena vāyamantopīti attho. Atha vā ‘‘virāgo seṭṭho dhammāna’’nti (dha. pa. 273; netti. 170; kathā. 872) vacanato padhānaṃ nibbānaṃ, tasmiṃ ratoti attho . Sāramateti ‘‘sāra’’nti adhimate. Atha vā sāraṃ apheggumataṃ mahāvihāravāsīnaṃ ācariyamataṃ etthāti ‘‘sāramato’’ti vinayavinicchayo vutto, tasmiṃ. Idhāti imasmiṃ vinayavinicchaye. Ratoti accantābhirato. ‘‘Na rato’’ti ettha na-kāraṃ ‘‘ramate’’ti osānapadena yojetvā yo pana na ramateti sambandho.

Theranavamajjhimabhikkhubhikkhunīnaṃ antare yo pana puggalo niccaparivattanasavanānussaraṇacintanavasena na ramate na kīḷati, so puggalo vinaye padhānaratopi vinayapiṭake ajjhayanasavanādivasena yuttapayuttopi paṭu hoti kiṃ, na hotevāti dasseti. Vinayapiṭake pāṭavamākaṅkhantehi paṭhamaṃ tāvettha sakkaccaṃ abhiyogo kātabboti adhippāyo.

Imamevatthaṃ ānisaṃsapāraṃpariyapayojanena saha dassetumāha ‘‘ima’’ntiādi. Imanti vuccamānaṃ vinayavinicchayaṃ, ‘‘avedī’’ti iminā sambandho. ‘‘Yo’’ti pāṭhaseso. Yo kulaputto satisampajaññasaddhāsampanno imaṃ vinayavinicchayaṃ sammā avedi aññāsi. Kiṃ bhūtanti āha ‘‘hitavibhāvana’’nti. Lokiyalokuttarasampattiyā mūlasādhanattā sīlamidha hitaṃ nāma, taṃ vibhāveti pakāsetīti hitavibhāvanoti viggaho. ‘‘Sīle patiṭṭhāya…pe… vijaṭaye jaṭa’’nti (saṃ. ni. 1.23, 192; mi. pa. 2.1.9) vuttattā sabbakilesajaṭāvijaṭanalokuttarañāṇassa padaṭṭhānasopacārasābhiññārūpārūpaaṭṭhasamādhīnaṃ padaṭṭhānatāya sabbalokiyalokuttaraguṇasampadānaṃ mūlabhūtesu catupārisuddhisīlesu padhānaṃ pātimokkhasaṃvarasīlaṃ, tappakāsakattā ayaṃ vinayavinicchayo ‘‘hitavibhāvano’’ti vutto.

Bhāvananti bhāvīyati punappunaṃ cetasi nivesīyatīti bhāvano, bhāvanīyoti vuttaṃ hoti. Hitavibhāvakattāyeva hitatthīhi punappunaṃ citte vāsetabboti vuttaṃ hoti, taṃ evaṃvidhaṃ vinayavinicchayaṃ. Surasambhavanti rasīyati assādīyatīti raso, saddaraso attharaso karuṇādiraso vimuttiraso ca, sobhaṇo raso etassāti suraso, vinayavinicchayo, taṃ surasaṃ. Bhavaṃ bhavantaṃ, santanti vuttaṃ hoti, surasaṃ samānaṃ, surasaṃ bhūtanti attho. Kiṃ vuttaṃ hoti? ‘‘Sileso pasādo samatā madhuratā sukhumālatā atthabyatti udāratā ojo kanti samādhī’’ti evaṃ vuttehi kavijanehi assādetabbasilesādidasavidhasaddajīvitaguṇasaṅkhātasaddarasasampattīhi ca sabhāvākhyānaṃ upamā rūpakaṃ dīpakaṃ āvuttīti evamādikkamaniddiṭṭhapañcatiṃsaatthālaṅkāresu anurūpasabhāvākhyānādippadhānaatthālaṅkārasaṅkhātaattharasasampattīhi ca yathāsambhavaṃ pakāsitabbakaruṇārasaabbhutarasasantarasādīhi ca yuttattā surasaṃ imaṃ vinayavinicchayanti vuttaṃ hoti.

Atha vā iminā pakaraṇena padhānato vidhīyamānapātimokkhasaṃvarasīlassa ekantena samādhisaṃvattanikattā samādhissa ca paññāya padaṭṭhānattā paññāya ca nibbānapāpanato mūlakāraṇaṃ hutvā kamena nibbānāmataphalarasasampadāyakaṃ imaṃ vinayavinicchayaṃ paramassādanīyarūpena dhitivimuttirasena surasabhūtanti vuttaṃ hotīti ca veditabbaṃ. Sambhavanti ettha saṃ vuccati sukhaṃ kāyikaṃ cetasikañca, taṃ bhavati etasmāti sambhavo, vinayavinicchayo, taṃ, kāyacittasukhānaṃ mūlakāraṇabhūtaṃ, vuttanayena surasattā ca yathāvuttarasasampadasāramahussavena sambhūtamānasikasukhassa, taṃsamuṭṭhānarūpanissayakāyikasukhassa ca pabhavabhūtanti attho. Ettāvatā imassa vinayavinicchayassa sammā viññātabbatāya kāraṇaṃ dassitaṃ hoti.

Evaṃ nānāguṇaratanākaraṃ imaṃ vinayavinicchayaṃ sampajānanto so kulaputto kiṃ hotīti ce? Pālinā upālinā samo bhavati. Pālināti sāsanaṃ pāletīti ‘‘pālo’’ti vinayo vuccati, vuttañhi ‘‘vinayo nāma sāsanassa āyū’’ti (dī. ni. aṭṭha. 1.paṭhamasaṅgītikathā; pārā. aṭṭha. 1.paṭhamasaṅgītikathā; khu. pā. aṭṭha. 5.mahāsaṅgītikathā; theragā. aṭṭha. 1.251) so assa atthīti pālī, pariyattipaṭipattipaṭivedhavasena tividhasāsanassa jīvitabhūtavinayapaññattisaṅkhātasāsanadharattā ‘‘pālī’’ti laddhanāmena upālinā, ‘‘etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī’’ti (a. ni. 1.219, 228) catuparisamajjhe nisinnena saddhammavaracakkavattinā sammāsambuddhena mukhapadumaṃ vikāsetvā pakāsitaetadaggaṭṭhānena visesato sāyanarakkhanakabhāvena paṭiladdhapālītināmadheyyena upālimahātherena samo hotīti vuttaṃ hoti.

Kasmiṃ visaye samo bhavatīti ce? Sāsane. Sāsaneti yathāvutte tividhe sāsane, tatrāpi thāvarajaṅgamasakalavatthuvitthārādharamaṇḍalasadise paṭipattipaṭivedhadvayadhāre pariyattisāsane, tatthāpi vinayakathādhikārattā labbhamāne vinayapiṭakasaṅkhātapariyattisāsanekadese samo bhavatīti attho.

Kiṃbhūte sāsane? Mārabalisāsane. Mārassa bali mārabali, māragocaro, tassa sāsanaṃ hiṃsakaṃ mārabalisāsanaṃ, tasmiṃ. Khandhādīsu pañcasu māresu padhānabhūtakāmarāgādipabhavakilesamārassa gocarabhāvena balisaṅkhātaitthisarīrādinissayaphoṭṭhabbādivisayassa pariccajāpanatthaṃ ‘‘yo pana bhikkhu…pe… asaṃvāso’’tiādinā (pārā. 44) nayena vuttattā tassa mārabalissa hiṃsakaṃ hotīti mārabalisāsananāmadheyyavinayapaññattisaṅkhātasāsaneti attho.

Atha vā ‘‘baḷisenapi jālena, hatthena kuminena vā’’ti udakaṭṭhakathāya vakkhamānattā baḷisa-saddena macchamāraṇakaṇṭakamāha, taṃ mārassa baḷisaṃ asati khipati vajjetīti mārabaḷisāsanaṃ, tasmiṃ, ‘‘samantapāso mārassā’’ti vuttattā saṃsārasāgare parivattamānakasaṃkilesadāsaputhujjanasaṅkhātamacche gaṇhituṃ māramahākevaṭṭena pakkhittabaḷisasaṅkhātaitthirūpasaddādipañcakāmaguṇā- misāvutakāmarāgādikilesamahābaḷisaṃ tadaṅgappahānavītikkamappahānādivasena pajahante vinayapaññattisaṅkhāte sāsaneti adhippāyo.

Ettha ca sāramate idha imasmiṃ vinayavinicchaye yo pana na ramate, so puggalo anayūparame tato eva parame uttame sujanassa sukhānayane nayane nayanupame vinaye rato abhirato padhānaratopi vinaye ajjhāyanādīsu yogamāpajjantopi paṭu hoti paṭutaro hoti kiṃ, na hoteva. Tasmā vinaye pāṭavatthinā ettheva sakkaccābhiyogo kātabboti saṅkhepato sādhippāyā atthayojanā veditabbā. Atha vā padhāne catubbidhe sammappadhāne vīriye rato abhirato yo pana naro sāramate idha imasmiṃ vinayavinicchaye yato ramate, ato tasmā so anayūparame sujanassa sukhānayane vinaye paṭu hoti kusalo hotīti yojanāti no khanti.

Hitavibhāvanaṃ hitappakāsakaṃ bhāvanaṃ bhāvanīyaṃ āsevitabbaṃ surasambhavaṃ surasaṃ samānaṃ surasaṃ bhūtaṃ sambhavaṃ sukhahetukaṃ imaṃ vinayavinicchayaṃ yo avedi aññāsi, so puggalo mārabaḷisāsane māravisayappahānakare, atha vā mārabaḷisassa mārassa vatthukāmāmisāvutakilesakāmabaḷisassa asane vajjamāne sāsane tividhepi jinasāsane, tatthāpi paṭipattipaṭivedhānaṃ patiṭṭhānabhūte pariyattisāsane, tatrāpi sakalasāsanassa jīvitasamāne vinayapaññattisaṅkhātapariyattisāsanekadese pālinā vinayapariyattiyaṃ etadagge ṭhapanena sāsanapālane taṃmūlabhāvato pālasaṅkhātavinayapariyattiyā pasatthatarena upālinā upālimahātherena samo bhavatīti yojanā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Paṭhamapārājikakathāvaṇṇanā niṭṭhitā.

Dutiyapārājikakathāvaṇṇanā

39. Idāni dutiyaṃ pārājikavinicchayaṃ dassetumāha ‘‘ādiyanto’’tiādi. Tattha ‘‘theyyacittenā’’ti pāṭhaseso. So ca paccattekavacanantehi sabbapadehi yojetabbo, theyyacittena ādiyanto parājitoti sambandho. Parasantakaṃ ārāmādiṃ abhiyuñjitvā sāmikaṃ parājetvā theyyacittena gaṇhanto tadatthāya kate pubbapayoge dukkaṭaṃ, sāmikassa vimatuppādane thullaccayañca āpajjitvā tassa ca attano ca dhuranikkhepena pātimokkhasaṃvarasīlasampattiyā adāyādo hutvā parājito hotīti vuttaṃ hoti.

‘‘Tathā’’ti ca ‘‘apī’’ti ca ‘‘parājito’’ti ca ‘‘theyyacittenā’’ti iminā saha ekato katvā ‘‘haranto’’tiādīhi catūhipi padehi yojetabbaṃ. Theyyacittena harantopi tathā parājitoti yojanā sīsādīhi parasantakaṃ bhaṇḍaṃ haranto theyyacittena bhaṇḍassa āmasane dukkaṭañca phandāpane thullaccayañca āpajjitvā sīsato khandhoharaṇādipayogaṃ karontopi tathā parājito hotīti attho.

Theyyacittena avaharantopi tathā parājitoti yojanā. Ayaṃ panettha attho – aññehi saṅgopanādiṃ sandhāya attani upanikkhittabhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti codiyamāno ‘‘na mayā gahita’’ntiādinā musā vatvā theyyacittena gaṇhantopi tassa vimatuppādane thullaccayamāpajjitvā tatheva dhuranikkhepena parājito hotīti. ‘‘Nāhaṃ aggahesi’’ntiādinā avajānitvā paṭikkhipitvā haranto ‘‘avaharanto’’ti vutto.

Theyyacittena iriyāpathaṃ vikopentopi tathā parājitoti yojanā. Yaṃ pana aññesaṃ bhaṇḍaharaṇakamanussādīnamaññataraṃ ‘‘tena bhaṇḍena saha gaṇhāmī’’ti bhaṇḍaṃ harantaṃ theyyacittena nivāretvā attanā icchitadisābhimukhaṃ katvā tassa pakatiiriyāpathaṃ vikopentopi paṭhamapāduddhārena thullaccayamāpajjitvā dutiyapadavārātikkamena tatheva parājito hotīti attho.

Theyyacittena ṭhānā cāventopi tathā parājitoti yojanā. Thalādīsu ṭhitaṃ bhaṇḍaṃ theyyacittena avaharitukāmatāya ṭhitaṭṭhānato apanentopi dutiyapariyesanādīsu āmasanāvasānesu sabbesupi payogesu dukkaṭāni ca phandāpane thullaccayañca āpajjitvā upari vakkhamānappakāresu viya ṭhitaṭṭhānato kesaggamattampi apanento tatheva parājito hotīti attho.

Evametāya gāthāya ‘‘ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānācāveyya saṅketaṃ vītināmeyyā’’ti (pārā. 92) padabhājanāgatesu chasu padesu ādo pañca padāni saṅgahetvā chaṭṭhaṃ padaṃ kasmā na saṅgahitanti ce? Ayaṃ gāthā na taṃpadabhājanaṃ dassetuṃ vuttā, atha kho tesaṃ padānaṃ vinicchayaṃ sandhāya aṭṭhakathāsu (pārā. aṭṭha. 1.92) vuttapañcavīsatiavahāre dassetuṃ tadavayavabhūtapañcapañcakāni dassetukāmena vuttā, tasmā ettha chaṭṭhaṃ padaṃ na vuttanti daṭṭhabbaṃ. Atha vā vakkhamāne tatiyapañcake nissaggiyāvahārapadena, pañcamapañcake parikappāvahārapadena ca saṅgayhamānattā ettha nānekabhaṇḍapañcakadvayaṃ asaṅkarato dassetuṃ chaṭṭhaṃ padaṃ na gahitanti veditabbaṃ.

40. Imasmiṃ adinnādānapārājike vatthumhi otiṇṇe kattabbavinicchayassa pañcavīsatiavahārānaṃ aṅgāni honti, te ca nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ sāhatthikapañcakaṃ pubbapayogapañcakaṃ theyyāvahārapañcakanti niddiṭṭhā pañcapañcakabhedā, tattha imāya gāthāya nānekabhaṇḍapañcakadvayappabhede dasa avahāre saṅgahetvā avasesapañcakattayaṃ dassetuṃ ‘‘tatthā’’ti āraddhaṃ. Tattha tatthāti tissaṃ gāthāyaṃ. Nānekabhaṇḍānanti nānā, eko ca bhaṇḍo yesanti viggaho. Saviññāṇakaaviññāṇakabhaṇḍavasena nānābhaṇḍapañcakañca saviññāṇakabhaṇḍavaseneva ekabhaṇḍapañcakañca veditabbaṃ. Pañca parimāṇā yesante pañcakā, tesaṃ. Avahārāti avaharaṇāni, corakammānīti vuttaṃ hoti. Eteti anantaragāthāya ‘‘ādiyanto’’tiādinā niddiṭṭhā ādiyantādayo. Paṭipattisantāne visesaṃ vinicchayaṃ bhāveti uppādetīti vibhāvī, vinayadharo, tena vibhāvinā. Viññātabbāti paresaṃ ārāmādisaviññāṇakavatthūni vā dāsamayūrādiṃ kevalaṃ saviññāṇakavatthumattaṃ vā avaharituṃ katā yathāvuttasarūpā ādiyanādayo ṭhānācāvanapariyosānā pañca avahārā yathāvuttanānābhaṇḍaekabhaṇḍavisayā hutvā pavattantīti nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakanti dasa avahārā bhavantīti vinayadharena otiṇṇassa vatthuno vinicchayopakārakattā tathato ñātabbāti attho.

41. Evaṃ pañcavīsati avahāre dassetuṃ vattabbesu pañcasu pañcakesu nānekabhaṇḍapañcakāni dve dassetvā idāni avasesapañcakattayaṃ dassetumāha ‘‘sāhatthā’’tiādi. Tattha sāhatthoti sako hattho, tena nibbatto, tassa vā sambandhīti sāhattho, avahāro, corena sahatthā kato avahāroti attho. Āṇattiko cevāti āṇattiyā nibbatto āṇattiko, avahāro, corassa ‘‘imaṃ nāma bhaṇḍaṃ gaṇhā’’ti yassa kassaci āṇāpanena siddho avahāro ca. Nissaggoti nissajjanaṃ nissaggo, avahāro, suṅkaghātaṭṭhāne, parikappitokāse vā ṭhatvā bhaṇḍassa bahi pātananti vuttaṃ hoti.

Atthasādhakoti pārājikāpattisaṅkhātaṃ atthaṃ sādhetīti atthasādhako, so avahāro ca yathāṇattikaṃ avirādhetvā ekaṃsena avaharantassa ‘‘asukassa bhaṇḍaṃ avaharā’’ti avisesena vā avaharitabbavatthuviseso gahaṇakālo gahaṇadeso gahaṇākāro cāti evamādivisesānamaññatarena visesetvā vā āṇāpanañca ekaṃsena pādagghanakatelapivanakaṃ upāhanādikiñcivatthuṃ telabhājanādīsu pātanādippayogo cāti evamādippayogo ca kiriyāsiddhiyā puretarameva pārājikasaṅkhātassa atthassa sādhanato atthasādhako avahāro cāti vuttaṃ hoti.

Dhuranikkhepanañcāti dhurassa nikkhepanaṃ dhuranikkhepanaṃ, tañca avahāro, parasantakānaṃ ārāmādīnaṃ abhiyogavisaye ca upanikkhittassa bhaṇḍādino visaye ca corassa sāmino vissajjane ca sāmino ca, yadā kadāci yathākathañci gaṇhissāmīti gahaṇe nirussāhabhāvasaṅkhāto dhuranikkhepāvahāro cāti vuttaṃ hoti. Iti idaṃ dhuranikkhepanañca yathāvuttappakāraṃ sāhatthādicatukkañca pañcannaṃ avahārānaṃ samūho pañcakaṃ, sāhatthādipañcakaṃ ‘‘sāhatthapañcaka’’nti vuccati. Ādi-saddo luttaniddiṭṭhoti veditabbaṃ.

42.Pubbasahapayogā cāti ettha ‘‘pubbapayogo sahapayogo’’ti payoga-saddo paccekaṃ yojetabbo. ‘‘Āṇattivasena pubbapayogo veditabbo’’ti aṭṭhakathāvacanato (pārā. aṭṭha. 1.92) yathāṇattikamavirādhetvā gaṇhato ‘‘asukassa itthannāmaṃ bhaṇḍaṃ avaharā’’ti āṇāpanaṃ pubbapayogo nāma avahāro. Kāyena, vācāya vā payujjanaṃ āṇāpanaṃ payogo, āṇattassa bhaṇḍaggahaṇato pubbattā pubbo ca so payogo cāti pubbapayogo avahāroti daṭṭhabbaṃ. ‘‘Ṭhānācāvanavasena sahapayogo veditabbo’’ti aṭṭhakathāvacanassa upalakkhaṇapadattā ṭhānācāvanañca parāyattabhūmigahaṇe khīlasaṅkamanādikañca sahapayogo avahāroti veditabbo.

Saṃvidāharaṇanti bahūhi ekato hutvā ‘‘idaṃ nāma bhaṇḍaṃ avaharissāmā’’ti saṃvidahitvā sabbehi, ekato vā sabbesaṃ anumatiyā ekena vā gantvā parasantakassa theyyacittena haraṇasaṅkhāto saṃvidāvahāro ca. Samaṃ ekī hutvā visuṃ ekenāpi theyyacittena pāde vā pādārahe vā gahite katamantanānaṃ sabbesampi pārājikaṃ hotīti daṭṭhabbaṃ . Saṃvidahitvā mantetvā avaharaṇaṃ saṃvidāharaṇaṃ. Niruttinayena saddasiddhi veditabbā. ‘‘Saṃvidāharaṇa’’nti ‘‘saṃvidāvahāro’’ti imassa vevacanaṃ. ‘‘Sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā’’ti (pārā. 118) vacanato evaṃ sahakatamantanesu ekenāpi theyyacittena pāde vā pādārahe vā gahite katamantanānaṃ sabbesaṃ pārājikaṃ hotīti daṭṭhabbaṃ.

Saṅketakammanti pubbaṇhādikālaparicchedena sañjānanaṃ saṅketo, tena kataṃ kammaṃ avaharaṇaṃ saṅketakammaṃ nāma. Taṃ pana purebhattādīsu kañci kālaṃ paricchinditvā ‘‘imasmiṃ kāle itthannāmaṃ bhaṇḍaṃ avaharā’’ti vutte tasmiṃyeva kāle taṃyeva yathāvuttaṃ bhaṇḍaṃ avaharati ce, saṅketakārakassa saṅketakkhaṇeyeva pārājikanti saṅkhepato veditabbaṃ.

Nemittanti parabhaṇḍāvahārassa hetuttā akkhinikhaṇanādi nimittaṃ nāma, tena nibbattaṃ nemittaṃ, avaharaṇasaṅkhātakammaṃ avahāro. ‘‘Mayā akkhimhi nikhaṇite vā bhamumhi ukkhitte vā itthannāmaṃ bhaṇḍaṃ avaharā’’ti āṇattena taṃ nimittaṃ disvā vuttameva bhaṇḍaṃ vuttaniyāmamavirādhetvā gahitaṃ ce, nimittakārakassa nimittakaraṇakkhaṇeyeva pārājikaṃ hoti. Vuttaniyāmaṃ virādhetvā gahitaṃ ce, nimittakārako muccati, avahārakasseva pārājikaṃ. Pubbapayogo ādi yassa taṃ pubbapayogādi, pubbapayogādi ca taṃ pañcakañcāti viggaho.

43. Theyyañca pasayhañca parikappo ca paṭicchanno ca kuso ca theyyapasayhaparikappapaṭicchannakusā, te ādī upapadabhūtā yesaṃ avahārānaṃ te theyya…pe… kusādikā, avahārā, iminā theyyāvahāro ca…pe… kusāvahāro cāti vuttaṃ hoti. Tattha theyyāvahāroti theno vuccati coro, tassa bhāvo theyyaṃ, ettha na-kāralopo niruttinayena daṭṭhabbo, tena avaharaṇaṃ theyyāvahāro, sandhicchedādivasena adissamānena gahaṇañca kūṭamānakūṭakahāpaṇādīhi vañcetvā gahaṇañca theyyāvahāro.

Pasayha abhibhavitvā avaharaṇaṃ pasayhāvahāro, gāmavilopakā viya sāmike abhibhavitvā gahaṇañca rājabhaṭādayo viya abhibhavitvā nibaddhakaraggahaṇe adhikaggahaṇañca pasayhāvahāro.

Vatthasuttādikaṃ paricchijja kappetvā avaharaṇaṃ parikappāvahāro, so ca bhaṇḍokāsaparikappavasena duvidho hoti. Tattha nikkhittabhaṇḍaṃ andhakārappadesaṃ pavisitvā suttādibhaṇḍāni tattha nikkhittāni, te peḷādayo gaṇhantassa ‘‘vatthāni ce gaṇhissāmi, suttāni ce na gaṇhissāmī’’tiādinā nayena parikappetvā ukkhipanaṃ bhaṇḍaparikappapubbakattā bhaṇḍaparikappāvahāro nāma. Ārāmapariveṇādīni pavisitvā lobhanīyaṃ bhaṇḍaṃ disvā gabbhapāsādatalapamukhamāḷakapākāradvārakoṭṭhakādiṃ yaṃ kiñci ṭhānaṃ parikappetvā ‘‘etthantare diṭṭho ce, oloketuṃ gahitaṃ viya dassāmi, no ce, harissāmī’’ti parikappetvā ādāya gantvā parikappitaṭṭhānātikkamo okāsaparikappapubbakattā okāsaparikappāvahāro nāmāti saṅkhepato veditabbo.

Tiṇapaṇṇādīhi paṭicchannassa bhaṇḍassa avaharaṇaṃ paṭicchannāvahāro, uyyānādīsu kīḷamānehi vā saṅghaparivisantehi vā manussehi omuñcitvā ṭhapitaṃ alaṅkārādikaṃ yaṃ kiñci bhaṇḍaṃ disvā ‘‘oṇamitvā gaṇhante āsaṅkantī’’ti ṭhatvā tiṇapaṇṇapaṃsuvālukādīhi paṭicchādetvā sāmikesu pariyesitvā adisvā sālayesu gatesu pacchā theyyacittena gahaṇañca tadeva bhaṇḍaṃ kaddamādīsu theyyacittena aṅguṭṭhādīhi pīḷetvā osīdāpetvā heṭṭhābhāgena phuṭṭhaṭṭhānaṃ uparibhāgena atikkamanañca paṭicchannāvahāroti vuttaṃ hoti.

Kusena avahāro kusāvahāro, theyyacittena kusaṃ saṅkāmetvā parakoṭṭhāsassa agghena mahantassa vā samasamassa vā gahaṇanti attho. Yo pana bhikkhu kusapātanena saṅghassa cīvaresu bhājiyamānesu attano koṭṭhāsena samaṃ vā adhikaṃ vā ūnakaṃ vā agghena pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ aññassa koṭṭhāsaṃ avaharitukāmo attano koṭṭhāse patitaṃ kusaṃ parakoṭṭhāse pātetukāmo uddharati, taṅkhaṇe ca parassa koṭṭhāse pātitakkhaṇe ca na pārājikaṃ anāpajjitvā parakoṭṭhāsato paranāmalikhitaṃ kusaṃ ukkhipento tato kesaggamattampi apanāmeti, pārājiko hoti. Yadi paṭhamaṃ parakoṭṭhāsato kusaṃ uddharati, uddhaṭakkhaṇe ca attano koṭṭhāse pātitakkhaṇe ca sakanāmalikhitaṃ kusaṃ uddharaṇakkhaṇe ca pārājikaṃ anāpajjitvā parakoṭṭhāse pātanakkhaṇe hatthato kesaggamattampi mutte pārājiko hoti.

Yadi dvepi kuse paṭicchādetvā sabbesu bhikkhūsu sakasakakoṭṭhāsaṃ ādāya gatesu yasmiṃ kusaṃ paṭicchādesi, tassa sāmikena āgantvā ‘‘mayhaṃ kuso kasmā na dissatī’’ti vutte coro ‘‘mayhampi kuso na dissatī’’ti vatvā attano koṭṭhāsaṃ tassa santakaṃ viya dassetvā tasmiṃ vivaditvā vā avivaditvā vā gahetvā gate itaraṃ koṭṭhāsaṃ uddharati ce, uddhaṭakkhaṇeyeva pārājiko hoti. Yadi paro ‘‘mayhaṃ koṭṭhāsaṃ tuyhaṃ na demi, tvaṃ tuyhaṃ koṭṭhāsaṃ vicinitvā gaṇhāhī’’ti vadati, evaṃ vutte so attano assāmikabhāvaṃ jānantopi parassa koṭṭhāsaṃ uddharati, uddhaṭakkhaṇe pārājiko hoti. Yadi paro vivādabhīrukattā ‘‘kiṃ vivādenā’’ti cintetvā ‘‘mayhaṃ vā pattaṃ hotu tuyhaṃ vā, varakoṭṭhāsaṃ tvaṃ gaṇhāhī’’ti vadeyya, dinnakaṃ nāma gahitaṃ hotīti pārājikaṃ na hotīti. Yadi ‘‘tava ruccanakaṃ gaṇhāhī’’ti vutto vivādabhayena attano pattaṃ varabhāgaṃ ṭhapetvā lāmakabhāgaṃ gahetvā gato, coro pacchā gaṇhanto vicitāvasesaṃ nāma aggahesīti pārājiko na hoti. Evaṃ kusāvahāravinicchayo veditabbo. Ayamettha pañcavīsatiyā avahāresu saṅkhepo, vitthāro pana samantapāsādikāya vinayasaṃvaṇṇanāya vuttanayeneva veditabbo.

44. Ettāvatā adinnādānapārājikassa vinicchayāvayavarūpena uggahetabbe pañcavīsati avahāre dassetvā idāni adinnādānavinicchaye sampatte sahasā āpattiṃ anāropetvā paṭhamaṃ oloketabbāni pañca ṭhānāni dassetuṃ ‘‘vatthukālagghadese cā’’tiādi āraddhaṃ.

Tattha vatthu nāma avahaṭabhaṇḍaṃ. Kiṃ vuttaṃ hoti? Avahārakena ‘‘mayā itthannāmaṃ bhaṇḍaṃ avahaṭa’’nti vuttepi tassa bhaṇḍassa sassāmikaassāmikabhāvaṃ upaparikkhitvā sassāmikaṃ ce, avahārakāle tesaṃ sālayabhāvaṃ vā nirālayabhāvaṃ vā niyametvā sālayakāle ce gahitaṃ, bhaṇḍaṃ agghāpetvā māsakaṃ vā ūnamāsakaṃ vā hoti, dukkaṭena, atirekamāsakaṃ vā ūnapañcamāsakaṃ vā hoti, thullaccayena, pañcamāsakaṃ vā atirekapañcamāsakaṃ vā hoti, pārājikena kātabbo. Sāmikānaṃ nirālayakāle ce gahitaṃ, natthi pārājikaṃ. Bhaṇḍasāmike pana bhaṇḍaṃ āharāpente taṃ vā bhaṇḍaṃ tadagghanakaṃ vā dātabbanti.

Kālo nāma avahārakālo. Bhaṇḍaṃ nāmetaṃ kadāci mahagghaṃ hoti, kadāci samagghaṃ. Tasmā avahaṭabhaṇḍassa agghaṃ paricchindantehi avahaṭakālānurūpaṃ katvā paricchindanatthaṃ kālavinicchayo kātabboti vuttaṃ hoti.

Aggho nāma avahaṭabhaṇḍassa aggho. Ettha ca sabbadā bhaṇḍānaṃ aggho samānarūpo na hoti, navabhaṇḍaṃ mahagghaṃ hoti, purāṇaṃ ce samagghaṃ. Tasmā avahārakāle bhaṇḍassa navabhāvaṃ vā purāṇabhāvaṃ vā niyametvā aggho paricchinditabboti adhippāyo.

Deso cāti bhaṇḍāvahāradeso. Ettha ca sabbassāpi bhaṇḍassa uṭṭhānadese samagghaṃ hutvā aññattha mahagghattā avahaṭabhaṇḍe agghaṃ paricchinditvā tadanurūpā āpattiyo niyamantehi agghaṃ paricchindanatthāya avahāradesaṃ niyametvā tasmiṃ dese agghavasena tadanurūpā āpattiyo kāretabbāti adhippāyo.

Paribhogo nāma avahaṭabhaṇḍe avahārato pubbe parehi kataparibhogo. Ettha ca yassa kassaci bhaṇḍassa paribhogena aggho parihāyatīti bhaṇḍasāmikaṃ pucchitvā tasmiṃ bhaṇḍe navepi ekavārampi yena kenaci pakārena paribhutte parihāpetvā aggho paricchinditabboti vuttaṃ hoti.

Evamādinā nayena etāni pañca ṭhānāni upaparikkhitvāva vinicchayo kātabboti dassetumāha ‘‘pañcapi ñatvā etāni kattabbo paṇḍitena vinicchayo’’ti.

45. Ettāvatā adinnādānavinicchayāvayavabhūte pañcavīsati avahāre ca pañcaṭṭhānāvalokanañca dassetvā idāni anāgate pāpabhikkhūnaṃ lesokāsapidahanatthaṃ parasantakaṃ yaṃ kiñci vatthuṃ yattha katthaci ṭhitaṃ yena kenaci pakārena gaṇhato mokkhābhāvaṃ dassetukāmena tathāgatena yā panetā –

Bhūmaṭṭhañca thalaṭṭhañca;

Ākāsaṭṭha mathāparaṃ;

Vehāsaṭṭho dakaṭṭhañca;

Nāvā yānaṭṭhameva ca.

Bhārā rāma vihāraṭṭhaṃ;

Khetta vatthuṭṭhameva ca;

Gāmā raññaṭṭha mudakaṃ;

Dantapono vanappati.

Haraṇako panidhi ceva;

Suṅkaghātakaṃ pāṇakā;

Apadaṃ dvipadañceva;

Catuppadaṃ bahuppadaṃ.

Ocarakoṇirakkho ca;

Saṃvidāharaṇampi ca;

Saṅketakammaṃ nimitta-

Miti tiṃ settha mātikā. –

Nikkhittā , tāsaṃ yathākkamaṃ padabhājane, tadaṭṭhakathāya ca āgatanayena vinicchayaṃ dassetukāmo paṭhamaṃ tāva bhūmaṭṭhe vinicchayaṃ dassetumāha ‘‘dutiyaṃ vāpī’’tiādi.

Tattha dutiyaṃ theyyacittena pariyesato dukkaṭanti sambandho. Evaṃ sabbapadesu. Upari sañjātāhi rukkhalatāhi, iṭṭhakapāsāṇādīhi ca sañchannaṃ mahānidhiṃ uddharitukāmena ‘‘mayā ekeneva na sakkā’’ti attano aññaṃ sahāyaṃ pariyesituṃ theyyacittena sayitaṭṭhānā uṭṭhānādīsu sabbapayogesu dukkaṭaṃ hotīti attho. Kudālaṃ bhūmikhaṇanatthāya piṭakaṃ vāpi paṃsuuddharaṇatthāya yaṃ kiñci bhājanaṃ. Imesu dvīsu kudālassa ce daṇḍo natthi, daṇḍatthāya rukkhato daṇḍaṃ chindato ca kudālo ce na hoti, kudālakaraṇatthāya ayobījaṃ uddharaṇatthāya akappiyapathaviṃ khaṇantassapi pacchikaraṇatthāya paṇṇāni chindatopi piṭakavāyanatthāya valliṃ chindatopi ubhayatthāpi pariyesane musā bhaṇatopi dukkaṭañceva pācittiyañca, itarapayogesu dukkaṭamevāti veditabbaṃ.

Gacchatoti dutiyādiṃ pariyesitvā laddhā vā aladdhā vā nidhiṭṭhānaṃ gacchantassa pade pade dukkaṭanti attho. Ettha ca ‘‘theyyacitto dutiyaṃ vā pariyesatī’’tiādi pāḷiyaṃ (pārā. 94) ‘‘theyyacitto’’ti vuttattā, idha ‘‘theyyacittenā’’ti vacanato ‘‘imaṃ nidhiṃ labhitvā buddhapūjaṃ vā karissāmi, saṅghabhattaṃ vā karissāmī’’ti evamādinā nayena kusalacittappavattiyā sati anāpattīti daṭṭhabbaṃ. Pubbayogatoti adinnādānassa pubbapayogabhāvato, dutiyapariyesanādīsu pubbapayogesu dukkaṭanti attho.

Dukkaṭañca aṭṭhavidhaṃ hoti pubbapayogadukkaṭaṃ sahapayogadukkaṭaṃ anāmāsadukkaṭaṃ durupaciṇṇadukkaṭaṃ vinayadukkaṭaṃ ñātadukkaṭaṃ ñattidukkaṭaṃ paṭissavadukkaṭanti. Tattha ‘‘theyyacitto dutiyaṃ vā kudālaṃ vā piṭakaṃ vā pariyesati gacchati vā, āpatti dukkaṭassā’’ti vuttaṃ pubbapayogadukkaṭaṃ nāma. Idha pācittiyaṭṭhāne pācittiyaṃ, itaresu pubbapayogesu dukkaṭaṃ. ‘‘Tatthajātakaṃ kaṭṭhaṃ vā lataṃ vā chindati, āpatti dukkaṭassā’’ti vuttaṃ sahapayogadukkaṭaṃ. Idha adinnādānasahitapayogattā pācittiyavatthumhi, itaratra ca dukkaṭamevāti ayamettha viseso. Muttāmaṇiādīsu dasasu ratanesu, sāliādīsu sattasu dhaññesu, sabbesu ca āvudhabhaṇḍādīsu āmasanapaccayā dukkaṭaṃ anāmāsadukkaṭaṃ. Kadalināḷikerapanasādirukkhaṭṭhameva phalaṃ āmasantassa vuttaṃ dukkaṭaṃ durupaciṇṇadukkaṭaṃ. Upacaraṇaṃ upaciṇṇaṃ, parāmasananti attho. Duṭṭhu upaciṇṇaṃ durupaciṇṇaṃ, durupaciṇṇe dukkaṭaṃ durupaciṇṇadukkaṭaṃ. Bhikkhācārakāle patte rajasmiṃ patite pattaṃ appaṭiggahetvā vā adhovitvā vā bhikkhāpaṭiggahaṇena dukkaṭaṃ vinayadukkaṭaṃ, vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. Kiñcāpi avasesadukkaṭānipi vinaye paññattāneva, tathāpi ruḷhiyā mayūrādisaddehi morādayo viya idameva tathā vuccati. ‘‘Sutvā na vadanti, āpatti dukkaṭassā’’ti vuttaṃ ñātadukkaṭaṃ nāma. Ekādasasu samanubhāsanāsu ‘‘ñattiyā dukkaṭa’’nti vuttaṃ ñattidukkaṭaṃ. ‘‘Tassa bhikkhave bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassā’’ti (mahāva. 207) vuttaṃ paṭissavadukkaṭaṃ nāma. Imesu aṭṭhasu dukkaṭesu idha āpajjitabbaṃ dukkaṭaṃ pubbapayogadukkaṭaṃ nāma. Tenāha ‘‘pubbayogato’’ti. Gāthābandhasukhatthaṃ upasaggaṃ anādiyitvā ‘‘pubbapayogato’’ti vattabbe ‘‘pubbayogato’’ti vuttanti gahetabbaṃ.

Ettha ca kiñcāpi imesu dukkaṭesu asaṅgahitāni ubhatovibhaṅgāgatāni divāseyyādidukkaṭāni ceva khandhakāgatāni ca bahūni dukkaṭāni santi, tāni panettha vinayadukkaṭeyeva saṅgahitabbāni. ‘‘Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭa’’nti hi sāratthadīpaniyaṃ (sārattha. ṭī. 2.94) vuttanti. Aṭṭhakathāyaṃ (pārā. aṭṭha. 1.94) pana rajokiṇṇadukkaṭasseva ‘‘vinayadukkaṭa’’nti gahaṇaṃ upalakkhaṇamattaṃ. Itarathā aṭṭha dukkaṭānīti gaṇanāparicchedoyeva niratthako siyāti pubbapayoge dukkaṭādīnampi vinayadukkaṭeyeva saṅgahetabbabhāvepi katipayāni dassetvā itaresamekato dassanatthaṃ tesaṃ visuṃ gahaṇaṃ suttaṅgasaṅgahitattepi geyyagāthādīnaṃ aṭṭhannaṃ visuṃ dassanaṃ viyāti veditabbaṃ.

46.Tatthajātakaṃ kaṭṭhaṃ vāti tasmiṃ ciranihitanidhūpari jātaṃ allaṃ sukkhaṃ kaṭṭhaṃ vā. Lataṃ vāti tādisaṃ valliṃ vā. Idaṃ upalakkhaṇaṃ tiṇādīnaṃ khuddakagacchānañca gahetabbattā. Ubhayatthāpīti alle ca sukkhe cāti vuttaṃ hoti. Allarukkhādīni chindato pācittiyaṃ ahutvā dukkaṭamattassa bhavane kāraṇaṃ dasseti ‘‘sahapayogato’’ti. Avahārena sahitapayogattā pācittiyaṭṭhānepi dukkaṭamevāti vuttaṃ hoti. ‘‘Sahapayogato ubhayatthāpi dukkaṭa’’nti vadanto paṭhamagāthāya dassitapubbapayogato imāya dassitasahapayogassa visesaṃ dasseti.

47.Pathavinti kappiyaṃ vā akappiyaṃ vā pathaviṃ. Akappiyapathaviṃ khaṇato sahapayogattā dukkaṭameva. Byūhatoti paṃsuṃ ekato rāsiṃ karontassa. ‘‘Viyūhati ekapasse rāsiṃ karotī’’ti aṭṭhakathāvacanato ūha-iccetassa dhātuno vitakke uppannattepi dhātūnamanekatthattā vi-upasaggavasena idha rāsikaraṇe vattatīti gahetabbaṃ. Rāsibhūtaṃ paṃsuṃ kudālena vā hatthena vā pacchiyā vā uddharantassa ca apanentassa ca payogagaṇanāya dukkaṭaṃ paṃsumeva vāti ettha avuttasamuccayatthena -saddena saṅgahitanti daṭṭhabbaṃ. Āmasantassāti nidhikumbhiṃ hatthena parāmasantassa. ti samuccaye. Dukkaṭanti duṭṭhu kataṃ kiriyaṃ satthārā vuttaṃ virādhetvā khalitvā katattāti dukkaṭaṃ. Vuttañcetaṃ parivāre (pari. 339) –

‘‘Dukkaṭanti hi yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;

Aparaddhaṃ viraddhañca, khalitaṃ yañca dukkaṭa’’nti.

Duṭṭhu vā virūpaṃ kataṃ kiriyāti dukkaṭaṃ. Vuttampi cetaṃ parivāre (pari. 339) –

‘‘Yaṃ manusso kare pāpaṃ, āvi vā yadi vā raho;

‘Dukkaṭa’nti pavedenti, tenetaṃ iti vuccatī’’ti.

Evaṃ ‘‘tatthajātaka’’ntiādigāthādvayāgataṃ chedanadukkaṭaṃ khaṇanadukkaṭaṃ byūhanadukkaṭaṃ uddharaṇadukkaṭaṃ āmasanadukkaṭanti pañcasu sahapayogadukkaṭesu purimapurimapayogehi āpannā dukkaṭāpattiyo pacchimaṃ pacchimaṃ dukkaṭaṃ patvā paṭipassambhanti, taṃtaṃpayogāvasāne lajjidhammaṃ okkamitvā oramati ce, taṃtaṃdukkaṭamattaṃ desetvā parisuddho hoti. Dhuranikkhepamakatvā phandāpentassa thullaccayaṃ patvā āmasanadukkaṭaṃ paṭipassambhatīti mahāaṭṭhakathāyaṃ (pārā. aṭṭha. 1.94) vuttaṃ. Yathāpāḷiyā gayhamāne purimapurimāpattīnaṃ paṭipassaddhi ‘‘ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭipassambhantī’’ti pāḷiyaṃ (pārā. 414, 421, 428, 439) āgatattā anussāvanāya eva labbhatīti daṭṭhabbaṃ. Imassa pana suttassa anulomavasena mahāaṭṭhakathāyaṃ vuttā imasmiṃ adinnādānasikkhāpadepi āpattipaṭipassaddhi pamāṇanti niṭṭhamettha gantabbaṃ.

48. ‘‘Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 94) vuttaṃ ṭhānācāvane pārājikañca tassa sāmantāpattibhūtaṃ thullaccayañca ṭhānabhedaviññāpanamukhena vattabbanti idāni taṃ dassetumāha ‘‘mukhepāsa’’ntiādi. Tattha mukhe kumbhimukhavaṭṭiyaṃ. Pāsaṃ pavesetvāti bandhanaṃ pāsaṃ pakkhipitvā. Khāṇuketi ayokhāṇumhi, khadirakhāṇuke vā. Baddhakumbhiyā ṭhānabhedo bandhanānaṃ vasā ñeyyoti sambandho.

49. Idāni ṭhānabhedaṃ dasseti ‘‘dve’’tiādinā. ‘‘Ekasmiṃ khāṇuke’’ti iminā dvīsu disāsu vā tīsu catūsu vā disāsu khāṇuke khaṇitvā baddhakhāṇugaṇanāya sambhavanto ṭhānabhedo upalakkhito hoti. Valayaṃ…pe… katāya vā dve ṭhānānīti yojanā. ti samuccaye upalakkhito hoti.

50. Evaṃ ṭhānabhedaṃ dassetvā idāni ṭhānavasena āpajjitabbā āpattiyo dassetumāha ‘‘uddharantassā’’tiādi. Saṅkhalinti dāmaṃ. Thullaccayanti ekassa santike desetabbāsu āpattīsu thūlattā, accayattā ca thullaccayaṃ nāma. Vuttañhetaṃ parivāre

‘‘Thullaccayanti yaṃ vuttaṃ;

Taṃ suṇohi yathātathaṃ;

Ekassa mūle yo deseti;

Yo ca taṃ paṭigaṇhati;

Accayo tena samo natthi;

Tenetaṃ iti vuccatī’’ti. (pari. 339);

Ettha ca thūlaccayanti vattabbe ‘‘samparāye ca (saṃ. ni. 1.49) suggati, taṃ hoti kaṭukapphala’’ntiādīsu (dha. pa. 66) viya lakārassa dvittaṃ, saṃyoge ūkārassa rasso ca veditabbo. Tato saṅkhalikabhedato paraṃ. Ṭhānā cāvetīti ṭhitaṭṭhānato kesaggamattampi apaneti. Ettha ca nāvaṭṭhakathāyaṃ ‘‘uddhaṃ vā adho vā tiriyaṃ vā antamaso kesaggamattampi saṅkāmeti, āpatti pārājikassā’’ti (pārā. 99) vuttanayena ‘‘tiriya’’nti vuttā catasso disā, uddhamadho cāti chaṭṭhānāni. Tāsu ekaṃ disaṃ apanīyamānāya kumbhiyā taṃdisābhimukhaṃ itaradisāyaṃ ṭhitapasse orimadisāya ṭhitapassena phuṭṭhokāsassa kesaggamattampi anatikkante phandāpanavasena thullaccayaṃ hoti, atikkante ṭhānā cāvitattā pārājikaṃ hotīti veditabbo. Imameva sandhāyāha ‘‘ṭhānā cāveti ce cuto’’ti. Eseva nayo phandanarahitāya nidhikumbhiyā ṭhānācāvanepi.

51. Evaṃ paṭhamaṃ bandhanaṃ chinditvā pacchā kumbhiggahaṇe nayaṃ dassetvā idāni paṭhamaṃ kumbhiṃ apanetvā pacchā bandhanāpanayane nayaṃ dassetumāha ‘‘paṭhama’’ntiādi. So nayoti ‘‘paṭhamuddhāre thullaccayaṃ, dutiyuddhāre pārājika’’nti tamevatthamatidisati.

52.Valayanti kumbhiyā baddhasaṅkhalikāya mūle pavesitaṃ valayaṃ. Mūle ghaṃsanto ito cito ca sāretīti yojanā. Ghaṃsantoti phusāpento. Ito cito ca sāretīti orato ca pārato ca sañcāleti. Rakkhatīti ettha ‘‘sīlaṃ bhikkhu’’nti pāṭhaseso, pārājikaṃ nāpajjatīti vuttaṃ hoti. Tatthāti tasmiṃ mūle. Khegataṃ karontovāti sabbapassato mūlaṃ aphusāpetvā ākāsagataṃ karontova. Parājitoti ṭhānācāvanassa katattā parājayamāpanno hoti.

53. Kumbhimatthake jātanti yojanā. Cirakālaṃ nihitattā mūlehi kumbhiṃ vinandhitvā ṭhitanti attho. Samīpe jātaṃ rukkhaṃ chindatoti yojanā. Ettha ca ‘‘tatthajātakaṃ kaṭṭhaṃ vā’’tiādikāya gāthāya nidhimatthake bhūmiyaṃ ṭhitarukkhalatādiṃ chindantassa āpatti vuttā, imāya pana gāthāya bhūmiṃ nikhaṇitvā otiṇṇakāle nidhiṃ vinandhitvā ṭhitamūlaṃ allarukkhaṃ, khāṇukaṃ vā gahetvā āhāti punaruttidosābhāvo veditabbo. ‘‘Atatthaja’’nti iminā sahapayogābhāvamāha. Imināva purimagāthāya vuttaṃ kaṭṭhalatādīni nidhisambandhāni ce, yathāvuttadukkaṭassa vatthūni, samīpāni ce, pācittiyasseva vatthūnīti dīpeti.

54. Idāni evaṃ pariyesitvā diṭṭhanidhibhājanaṃ ṭhitaṭṭhānato acāletvā antoṭhitaṃ bhaṇḍamattaṃ gaṇhato vinicchayaṃ dassetumāha ‘‘antokumbhigata’’ntiādi. Tattha phandāpetīti antocāṭiyā pakkhitte attano bhājane pakkhipituṃ rāsikaraṇādivasena phandāpeti. Apabyūhati vāti heṭṭhā ṭhitaṃ gaṇhituṃ upari ṭhitāni apanento viyūhati vā. Atha vā apabyūhantoti (pārā. aṭṭha. 1.94) aṭṭhakathāvacanassa dvidhā karontoti gaṇṭhipade attho vuttoti attano bhājane pakkhipituṃ ito cito ca rāsiṃ karontoti attho veditabbo. Tatthevāti antokumbhiyameva.

55.Harantoti avaharanto. Muṭṭhiṃ chindatīti attano bhājanaṃ pakkhipitvā gaṇhituṃ asakkuṇeyyo antokumbhimhi hatthaṃ otāretvā kumbhigatabhaṇḍena yathā abaddhaṃ hoti, tathā muṭṭhiyā paricchindati, kumbhigataṃ muṭṭhiyā gaṇhanto kumbhigatena muṭṭhigataṃ yathā asammissaṃ hoti, tathā paricchinditvā pādagghanakaṃ vā atirekapādagghanakaṃ vā gaṇhātīti vuttaṃ hoti. Attano bhājane gataṃ katvā vā chindatīti yojanā. Attano bhājanagataṃ katvā kumbhigatena yathā asammissaṃ hoti, tathā paricchindatīti attho, sace attano bhājanagataṃ hutvā kumbhigatena asammissaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghati, pārājikoti vuttaṃ hoti.

56.Hāraṃ vāti muttāhāraṃ vā. Pāmaṅgaṃ vāti suvaṇṇamayaṃ, rajatamayaṃ vā pāmaṅgaṃ dāmaṃ. Suttāruḷhanti sutte āruḷhaṃ suttāruḷhaṃ, suttañca suttāruḷhañca suttāruḷhanti ekadesasarūpekaseso daṭṭhabbo. ‘‘Suttena āvutassāpi suttamayassāpi etaṃ adhivacana’’nti aṭṭhakathāvacanato (pārā. aṭṭha. 1.94) paṭhamamuttāhāraṃ vinā suvaṇṇarajatapavāḷādimaṇikaṃ vā suttesu āvuṇitvā katā nānāvaliyo ceva suttamayāni ca bhaṇḍāni gahetabbāni. Kumbhiyā ṭhitanti pāṭhaseso. Phandāpetīti theyyacittena gaṇhitukāmatāya cāleti. Yathāvatthunti vītikkamānurūpaṃ thullaccayaṃ hotīti adhippāyo. Ṭhānā cāvetīti ṭhitaṭṭhānato kesaggamattampi atikkāmeti . Cutoti pātimokkhasaṃvarasīlā parihīnoti attho.

Aparipuṇṇāya kumbhiyāekadesaṭṭhaṃ bhaṇḍaṃ tato tato kesaggamattampi ṭhānaṃ apanetvā tattheva antokumbhiyā aññaṃ ṭhānaṃ nentassa ca tattheva ākāsagataṃ karontassa ca ‘‘attano bhājanagataṃ vā karoti, muṭṭhiṃ vā chindatī’’ti (pārā. 94) etehi sadisattā vatthumhi pādaṃ agghante pārājikā hotīti mahāaṭṭhakathāyaṃ (pārā. aṭṭha. 1.94) idaṃ sanniṭṭhānaṃ. Bhājanatale koṭiṃ ṭhapetvā kamena sakalabhājanakucchiṃ teneva pūretvā mukhavaṭṭiyā ekā koṭi nikkhittā ce, tathāṭhapitassa hārādino sakalabhājanaṃ aṭṭhānanti koṭiṃ gahetvā ujukaṃ ukkhipantassa osānakoṭi bhājanatalato kesaggamattampi ākāsagataṃ karoto ca mukhavaṭṭiyaṃ ghaṃsitvā ākaḍḍhantassa sakalabhājanodaraṃ khepetvā mukhavaṭṭiyā ṭhapitakoṭiyā phuṭṭhaṭṭhānaṃ aparāya koṭiyā kesaggamattampi atikkāmayato ca bhājanakucchiyā upaḍḍhaṃ vatthādinā kenaci pūretvā tassopari ṭhapitahārādisuttāruḷhassa ṭhitokāsameva ṭhānanti tato kesaggamattaṃ apanentassapi pārājikaṃ hotīti vuttaṃ hoti.

57.Sappiādīsūti bhājanagatesu sappiādidravavatthūsu yaṃ kiñci. Pādapūraṇanti pādaṃ pūretīti pādapūraṇaṃ, pādagghanakanti attho. Pivato parājayoti sambandho. Kadāti ce? Ekeneva payogena pītamatte pādapūraṇeti yojanā. ‘‘Mukhagataṃ vinā’’ti pāṭhaseso. Tattha ekeneva payogenāti dhuranikkhepamakatvā ekābaddhaṃ katvā ākaḍḍhetvā pivanapayogena. ‘‘Mukhagataṃ vinā’’ti iminā sace galagateneva pādo pūrati, antogalaṃ paviṭṭheti vuttaṃ hoti. Mukhagatena pūrati, mukhagataṃ bhājanagatena viyojetvā oṭṭhesu pihitesūti vuttaṃ hoti. Veḷunaḷādīhi ākaḍḍhetvā pivantassa nāḷagatena pūrati, nāḷagataṃ bhājanagatena viyojetvā nāḷikoṭiyaṃ aṅguliyā pihitāyanti vuttaṃ hoti. Idaṃ ‘‘attano bhājanagataṃ vā karoti, muṭṭhiṃ vā chindatī’’ti (pārā. 94) vuttanayassa anulomavasena mahāpaccariyādīsu (pārā. aṭṭha. 1.94) aṭṭhakathāsu vuttanayena gahetabbanti adhippāyo.

‘‘Ekeneva payogena pītamatte parājayo’’ti iminā sappiādīsu mahagghesu tattakeneva pādapūraṇañce hoti, ekavārameva mukhena vā sappiādinā vā bhājanagatena ekābaddhabhāve chinnamattepi attano bhājane kumbhiṃ paṇāmetvā pakkhittena kumbhigate chinnamattepi pārājiko hotīti gahetabbaṃ.

58. ‘‘Dhuranikkhepaṃ katvā punappunaṃ pivantassa na parājayo’’ti iminā dhuranikkhepamakatvā punappunaṃ pivato parājayoti sāmatthiyā vuttaṃ hoti. Dhuranikkhepaṃ akatvā punappunaṃ mukhena gahetvā vā puṭādīhi vā gahetvā pādapūraṇamattaṃ pivantassa parājayo hotīti gahetabbaṃ.

59-60. Sace khipati theyyacittoti sambandho. Yaṃ kiñci bhaṇḍakanti telapivanārahaṃ dukūlasāṭakacammakhaṇḍādikaṃ bhaṇḍaṃ. Telakumbhiyaṃ parassāti labbhati. Taṃ nikkhittabhaṇḍaṃ. Dhuvanti ekaṃsena. Tāvade vinassatīti sambandho. Tāvadeti tasmiṃ khaṇeyeva. Katarasmiṃ khaṇeti āha ‘‘hatthato muttamatte’’ti, telassa pītakālaṃ anāgamma pubbapayogattā paṭhamameva hotīti adhippāyo. Vinassatīti sīlavināsaṃ pāpuṇāti. Āviñjetvāti paṇāmetvā. Gāḷetīti paggharāpeti. ‘‘Sāḷetī’’tipi paṭhanti, soyeva attho. Sāḷa savaneti dhātu. Tathāti ‘‘theyyacitto vinassatī’’ti ākaḍḍhati, theyyacittena evaṃ karontassa pārājiko hotīti vuttaṃ hoti.

61.Tanti telassa okiraṇabhāvaṃ ñatvā paṭhamameva tucchabhājane theyyacittena nikkhittaṃ pādagghanakatelapivanakaṃ taṃ vatthādibhaṇḍaṃ. ‘‘Uddharantovā’’ti sāvadhāraṇavacanena ‘‘pītamatte parājayo’’ti dassitaṃ mahāaṭṭhakathāmataṃ paṭikkhittaṃ hoti. Dhaṃsitoti ‘‘sāsanakapparukkhā pātito, pārājikāpannoti adhippāyo. ‘‘Theyyacitto’’ti ākaḍḍhanatthaṃ ‘‘tathā’’ti ānetvā sambandhanīyaṃ. Iminā suddhacittena gopanatthāya tucchabhājane vatthādiṃ nikkhipitvā aññena taṃ anoloketvā tele āsitte pacchā suddhacitteneva uddharato na dosoti dīpitaṃ hoti.

62.Tatthevāti ṭhitaṭṭhāneyeva. Bhindatoti ṭhānā acāvetvā tiṇajjhāpakassa viya bhikkhuno ṭhānācāvanādhippāyaṃ vinā pāsāṇādinā kenaci paharitvā bhindato. ‘‘Mantosadhānubhāvena bhindato’’ti ca vadanti. Chaḍḍentassāti achaḍḍetukāmassāpi sato paripuṇṇatelaghaṭādīsu cāpallena vālukaṃ vā udakaṃ vā okiritvā uttarāpentassāti attho. ‘‘Udakamātikaṃ ghaṭābhimukhaṃ katvā opilāpentassā’’ti vadanti. Ṭhānācāvanādhippāye satipi theyyacittābhāvena pārājikā na vijjati, bhaṇḍadeyyaṃ pana hotīti sanniṭṭhānaṃ. Jhāpentassāti kaṭṭhāni pakkhipitvā jhāpentassa. Aparibhogaṃ karontassāti uccārapassāvādimokiritvā aparibhogaṃ karontassa. Dukkaṭanti etesu bhindanādīsu catūsupi ṭhānesu padabhājaniyaṃ dukkaṭameva āgatattā vuttaṃ.

Bhūmaṭṭhakathāvaṇṇanā.

63. Idāni thalaṭṭhe vinicchayaṃ dassetumāha ‘‘ṭhapita’’ntiādi. Tattha pattharitvāti attharitvā. Ettha ca-saddo avuttasampiṇḍanattho, tena thale rāsikatadhaññādīsu vinicchayo nimikumbhiyā vuttavinicchayānusārena viññātuṃ sakkāti taṃ sarūpato avuttaṃ samuccinoti. Attharaṇādikanti paccattharaṇādikaṃ. Veṭhetvā uddharantassāti kilañjasaṃharaṇaniyāmena vaṭṭetvā saṃharitvā uddharantassa. Mutte ṭhānāti kamena saṃharitvā ṭhitaṭṭhānato kesaggamattampi mutte sati. Parābhavoti sāsanato parihīno.

64. Evaṃ attharitvā ṭhapitavatthādīnaṃ saṃharitvā gahaṇe vinicchayaṃ dassetvā tiriyato ākaḍḍhane vinicchayaṃ dassetumāha ‘‘orimantenā’’tiādi. Pi, vāti pakārantarameva samuccinoti. Ujukaṃ kaḍḍhatopi vāti attharitvā ṭhapitavatthādikaṃ catūsu disāsu ekaṃ disaṃ ujukamākaḍḍhato ca pārājikaṃ hoti. Kadāti ce? Etthāpi orimantena phuṭṭhamokāsaṃ pārimantato atikkante pārājikanti yojanā. Orimantena phuṭṭhamokāsanti gahetvā ākaḍḍhantassa attano ṭhitadisāgatapariyantena phusitvā ṭhitaṭṭhānaṃ. Pārimantatoti pārimantena, karaṇatthe to-paccayo.

Thalaṃ nāma paṭicchannāpaṭicchannabhūmipāsādapabbatatalādīni, tatraṭṭhaṃ dhaññādibhaṇḍaṃ thalaṭṭhaṃ nāma hoti. Tattha sabbattha vinicchayo vuttanayena veditabbo.

Thalaṭṭhakathāvaṇṇanā.

65-6.Paricchedāti ṭhānaparicchedā. Sesaṃ suviññeyyameva.

67-8.Khegatanti ākāsagataṃ. Assāti morassa. Tanti moraṃ.

69.Ṭhānāti yathāparicchinnā chabbidhā ṭhānā. Tassāti morassa phandāpaneti yojanā. Tassāti vā bhikkhussa thullaccayamudīritaṃ.

70. Aggahetvā hatthena leḍḍukhipanādipayogena moraṃ tāsetvā ṭhitaṭṭhānato apaneti. Attano ṭhānāti morassa attano chappakāraṭṭhānā. Sayaṃ ṭhānāti bhikkhu sakaṭṭhānā, samaṇabhāvatoti vuttaṃ hoti.

71-2. Idāni ‘‘ṭhānā cāveti ce mora’’nti dassitaṃ ṭhānācāvanaṃ vibhāvetumāha ‘‘phuṭṭhokāsa’’ntiādi.

73.Kare nilīyatīti pasāritahatthatale nisīdati.

75.Uḍḍetvāti ākāsaṃ uppatitvā.

76.Aṅgenilīnanti aṃsakūṭādisarīrāvayave nilīnaṃ. Pādeti attano paṭhamuddhārapāde. Dutiye pāde.

77.Pādānanti dvinnaṃ pādānaṃ. Kalāpassāti bhūmiyaṃ phusiyamānassa kalāpaggassa.

78.Tato pathavitoti tīhi avayavehi patiṭṭhitapathavippadesato, na paṭhamato tattha dukkaṭattā, na dutiyato tattha thullaccayattā, tatiyā pana ṭhānā kesaggamattampi cāvayato pārājikanti vuttaṃ hoti.

Ettāvatā –

‘‘Pañjare ṭhitaṃ moraṃ saha pañjarena uddharati, pārājikaṃ. Yadi pana pādaṃ nagghati, sabbattha agghavasena kattabbaṃ. Antovatthumhi carantaṃ moraṃ theyyacitto padasā bahivatthuṃ nīharanto dvāraparicchedaṃ atikkāmeti, pārājikaṃ. Vaje ṭhitabalibaddassa hi vajo viya antovatthu tassa ṭhānaṃ. Hatthena pana gahetvā antovatthusmimpi ākāsagataṃ karontassa pārājikameva. Antogāme carantampi gāmaparicchedaṃ atikkāmentassa pārājikaṃ. Sayameva nikkhamitvā gāmūpacāre vā vatthūpacāre vā carantaṃ pana theyyacitto kaṭṭhena vā kathalāya vā utrāsetvā aṭavībhimukhaṃ karoti, moro uḍḍetvā antogāme vā antovatthumhi vā chadanapiṭṭhe vā nilīyati, rakkhati. Sace pana aṭavībhimukho uḍḍeti vā gacchati vā, ‘aṭaviṃ pavesetvā gahessāmī’ti parikappe asati pathavito kesaggamattampi uppatitamatte vā dutiyapadavāre vā pārājikaṃ. Kasmā? Yasmā gāmato nikkhamantassa ṭhitaṭṭhānameva ṭhānaṃ hotī’’ti (pārā. aṭṭha. 1.96) –

Aṭṭhakathāgato vinicchayo upalakkhitoti veditabbaṃ. Kapiñjarādiparasantakasakuṇesu ca eseva vinicchayo daṭṭhabbo.

79.Patteti dvāre bhikkhāya ṭhitaṃ bhikkhuno hatthagate patte. Tassa theyyacittassa.

80.Anuddharitvāvāti patte patitaṃ suvaṇṇādiṃ hatthena anukkhipitvāva paṭhamapadavāre thullaccayaṃ gammamānattā na vuttaṃ.

81.Hattheti hatthatale. Vattheti cīvare. Matthaketi sirasi. Gāthāchandavasena vā-sadde ākārassa rassattaṃ. Patiṭṭhitanti patitaṃ. Tanti chijjamānaṃ taṃ suvaṇṇakhaṇḍādi. Yadi ākāse gacchantaṃ, patantaṃ vā hatthena gaṇhāti. Gahitahatthe ṭhitaṭṭhānameva ṭhānaṃ, tato kesaggamattampi apanentassa pārājikaṃ. Tathā gahetvā theyyacittena gacchato dutiyapāduddhāre. Vatthādīsu patitepi eseva nayo.

Ākāsaṭṭhakathāvaṇṇanā.

82.Mañcapīṭhādīsūti ettha ādi-saddena mañcapīṭhasadise vehāsabhūte aṭṭavitānādayo saṅgaṇhāti. Āmāsampīti hatthena vā kāyena vā āmasitabbaṃ vatthādiñca. Anāmāsampīti tathā aparāmasitabbaṃ suvaṇṇādiṃ. Āmasantassāti hatthādīhi parāmasantassa. ‘‘Dukkaṭa’’nti iminā phandāpane thullaccayañca ṭhānācāvane pārājikañca heṭṭhā thalaṭṭhe vuttanayena viññātuṃ sakkāti atidisati. Ṭhānaparicchedo pana mañcādīhi eva ukkhipantassa catunnaṃ pādānaṃ vasena, tatraṭṭhameva gaṇhantassa mañcassa catūsu pādasīsesu phusitvā majjhe aphusitvā ṭhitassa khalimakkhitathaddhasāṭakassa catunnaṃ pādasīsānaṃ vasena, aṭanīsu phusitvā ṭhitassa aṭanīnaṃ vasena vā veditabbo.

83.Vaṃseti cīvaravaṃse, iminā cīvaranikkhepanatthāya ṭhapitarukkhadaṇḍasalākārajjuādayo upalakkhitā. Oratoti attano ṭhitadisābhimukhato. Bhoganti saṃharitvā cīvaraṃ tassa nāmetvā ṭhapitamajjhaṭṭhānaṃ. Antanti nāmetvā ekato kataṃ, ubhayānaṃ vā antaṃ. Pārato katvāti vaṃsato parabhāge katvā.

84.Cīvarena phuṭṭhokāsoti cīvarena phuṭṭhaṭṭhānaṃ. Tassāti tathā ṭhapitassa cīvarassa. So sakalo cīvaravaṃso ṭhānaṃ na tu hotīti matoti sambandho.

85-6. Orimantena phuṭṭhaṃ vā taṃ okāsanti sambandho. Cīvarabhogaṃ gahetvā theyyacittena attano abhimukhaṃ ākaḍḍhato attano ṭhitadisāya cīvaravaṃse cīvarena phusitvā ṭhitaṭṭhānapariyantaṃ itarena atikkāmayato cutīti sambandho. Itarena pārimantena bhittidisāya cīvarassa phuṭṭhokāsapariyantaṃ itarena phuṭṭhaṃ taṃ okāsaṃ orimantena atikkāmayato vā cutīti yojanā. Itarenāti pārimantena bhittipasse cīvaravaṃse phusitvā ṭhitacīvarapariyantena. Phuṭṭhaṃ cīvaravaṃsokāsaṃ. Orimantenāti attano ṭhitadisāya cīvaravaṃse phusitvā ṭhapitacīvarappadesena. Atikkāmayatoti kesaggamattampi atikkāmentassa.

Evaṃ dīghantākaḍḍhane sambhavantaṃ vikappaṃ dassetvā idāni tiriyantena atikkamanavidhiṃ dassetumāha ‘‘dakkhiṇantenā’’tiādi. Punāti atha vā. Dakkhiṇantena phuṭṭhaṭṭhānaṃ vāmantena atikkāmayato cutīti yojanā. Cīvaraṃ harituṃ cīvarābhimukhaṃ ṭhitassa attano dakkhiṇapasse cīvarakoṭiyā phuṭṭhaṃ cīvaraṭṭhitappadesaṃ vāmapasse cīvarantena atikkāmayato pārājikamevāti attho. Vāmantena phuṭṭhaṭṭhānaṃ itarena atikkāmayato vā cutīti yojanā. Vāmantena phuṭṭhaṭṭhānanti cīvarābhimukhaṃ ṭhitassa vāmapasse cīvarantena phuṭṭhaṃ cīvaraṭṭhitappadesaṃ. Itarena dakkhiṇapasse cīvarantena atikkāmayato vā cuti pārājikā hotīti attho.

87.Vaṃsatoti cīvarena phusitvā ṭhitacīvaravaṃsappadesato. ‘‘Kesaggamatta’’nti katthaci potthake likhanti, taṃ na gahetabbaṃ. ‘‘Ukkhitte’’ti bhummekavacanantena samānādhikaraṇattā paccattekavacanantatā na yujjatīti. ‘‘Kesaggamatte ukkhitte’’ti katthaci pāṭho dissati, so ca pamāṇaṃ.

88. Vimocento thullaccayaṃ phuseti yojanā. Cīvaravaṃse phusāpetvā, aphusāpetvā vā rajjuyā bandhitvā ṭhapitacīvaraṃ gaṇhitukāmo theyyacittena bandhanaṃ mocento thullaccayaṃ āpajjatīti attho. Mutteti muttamatte. Pārājiko hoti ṭhānā cutabhāvatoti adhippāyo.

89.Veṭhetvāti ettha ‘‘vaṃsamevā’’ti sāmatthiyato labbhati. Cīvaravaṃsaṃ paliveṭhetvā tattheva ṭhapitacīvaraṃ nibbeṭhentassa bhikkhunopi ayaṃ nayoti sambandho. Nibbeṭhentassāti viniveṭhentassa. Ayaṃ nayoti ‘‘nibbeṭhentassa thullaccayaṃ, nibbeṭhite pārājika’’nti yathāvuttanayamatidisati . Valayaṃ chindato vāpi ayaṃ nayoti sambandho. ‘‘Bhikkhuno, vaṃse, ṭhapitaṃ, cīvara’’nti ca ānetvā yojetabbaṃ. Cīvaravaṃse pavesetvā ṭhapitaṃ cīvaravalayaṃ yathā chinnamatte ṭhānā cavati, tathā chindantassa bhikkhuno chedane thullaccayaṃ, chinne pārājikanti attho. Mocentassāpyayaṃ nayoti etthāpi ‘‘valaya’’nti iminā saddhiṃ ‘‘bhikkhuno’’tiādipadāni yojetabbāni. Cīvaravaṃse ṭhapitaṃ cīvaraṃ valayaṃ mocentassāpi thullaccayapārājikāni pubbe vuttanayāneva.

Iha purimena api-saddena yathāvuttapakāradvaye sampiṇḍite itarena api-saddena avuttasampiṇḍanamantarena atthavisesābhāvato avuttamatthaṃ sampiṇḍeti, tena ‘‘ākāsagataṃ vā karoti, nīharati vā’’ti pakāradvayaṃ saṅgaṇhāti. Tena rukkhamūle pavesetvā ṭhapitanidhisaṅkhalikavalayamiva cīvaravaṃse sabbaṭṭhānehipi aphusāpetvā cīvaravalayaṃ ākāsagataṃ karontassāpi cīvaravaṃsakoṭiyā bahi nīharantassāpi thullaccayapārājikāni vuttanayeneva ñātabbānīti eteyeva saṅgaṇhāti. ‘‘Valayaṃ chindato vāpi, mocentassa vāpi, valayaṃ ākāsagataṃ vā karoti, nīharati vā’’ti imesu catūsu vikappesu ekampi tathā akatvā cīvaravalayaṃ cīvaravaṃse ghaṃsetvā ito cito ca sañcārentassa cīvaravalayassa sabbopi cīvaravaṃso ṭhānanti ‘‘ṭhānācāvanaṃ natthī’’ti vuttabyatirekavasena dassitabbanti gahetabbaṃ.

90.Ṭhapitassa hīti ettha pasiddhisūcakaṃ hi-saddaṃ ānetvā ‘‘cīvare viya hī’’ti yojetvā visesatthajotakaṃ tu-saddaṃ ānetvā ‘‘ṭhapitassa tū’’ti yojetabbaṃ. Atha vā nipātānamanekatthattā yathāṭhāne ṭhitānameva visesatthe hi-saddo, pasiddhiyaṃ tu-saddo ca yojetabbo. Vinicchayo veditabboti yojanā. Dīghato vā tiriyato vā pasāretvā cīvaravaṃse nikkhittassa cīvarassa vinicchayo pana saṃharitvā cīvaravaṃse ṭhapitacīvaravinicchayo viya vutto, ‘‘orimantena…pe… pārājikaṃ bhave’’ti gāthāttaye vuttanayena veditabboti attho.

91.Sikkāyāti olambikādhāre. Yaṃ bhaṇḍakanti sambandho. Pakkhipitvāti nivesetvā. Laggitaṃ hotīti olambitaṃ hoti. ‘‘Sikkāto taṃ haranto vā cuto’’ti etasmiṃ vikappe sikkāya phuṭṭhaṭṭhānavasena ṭhānācāvanaṃ veditabbaṃ. Dutiyavikappe sikkāya, bandhanaṭṭhānassa ca bhittipasse phuṭṭhaṭṭhānaṃ yadi siyā, tassa ca vasena ṭhānācāvanaṃ veditabbaṃ.

92-3.Kuntādīti ādi-saddena bhindivālādi dīghavatthu gahetabbaṃ. Taṭṭikākhāṇukā viya bhittiyaṃ paṭipāṭiyā nivesitāni migasiṅgāni vā sūlāni vā nāgadantā nāma. Agge vāti kuntaphalakoṭiyaṃ vā. Bunde vāti kuntadantamūle vā. Parikaḍḍhatoti ujukaṃ ākaḍḍhato.

Phuṭṭhokāsanti tasmiṃ tasmiṃ nāgadante phuṭṭhaṭṭhānaṃ atikkāmayato kesaggamattena parājayo siyāti sambandho, ṭhapitaṭṭhapitaṭṭhānaṃ vihāya kesaggamattampi atikkāmayato pārājikanti attho. Kesaggena antarena hetunā parājayoti gahetabbaṃ, kesaggamattampi apanayanahetu pārājikaṃ hotīti attho.

94-5. Evaṃ dīghato ākaḍḍhane, ukkhipane ca vinicchayaṃ dassetvā tiriyaṃ ākaḍḍhane, parato nayane ca vinicchayaṃ dassetumāha ‘‘pākārābhimukho’’tiādi. Ākaḍḍhatīti attano ṭhitaṭṭhānābhimukhaṃ āviñchati. Orimantaphuṭṭhokāsanti orimantena phuṭṭhokāsaṃ, attano disāya kuntadaṇḍena phuṭṭhokāsanti attho. Ettha accayanakiriyāsambandhe sāmivacanappasaṅge upayogavacanaṃ. ‘‘Sakammakadhātuppayoge upayogavacanassa māgadhikavohāre dassanato kammattheyeva upayogavacana’’nti eke vadanti, etaṃ kaccāyanalakkhaṇena samānaṃ. Itarantaccayeti itarantena kato accayoti itarantaccayo, majjhepadalopasamāso, pārimantena kattabbātikkame kateti attho. Kesaggena cutoti yojanā. Yathāvuttoyeva attho.

Parato pellantassāti parato katvā pellantassa, bhittipassābhimukhaṃ katvā nippīḷentassāti attho. Tathevāti ‘‘kesaggena cuto’’ti ākaḍḍhati. Ṭhapitepi ca kuntādimhi ayaṃ nayoti yojanā. ‘‘Kesaggenā’’tiādinā ayameva vinicchayanayo vattabboti attho.

96. Tālassa phalaṃ cālentassa assa bhikkhuno yena phalena vatthu pañcamāsakaṃ pūrati, tasmiṃ phale bandhanā mutte pārājikaṃ bhaveti yojanā.

97.Tālassapiṇḍiṃ chindatīti tālaphalakaṇṇikaṃ chindati. Yāya vatthu pūrati, tassā chinnamattāya ‘‘assa pārājikaṃ siyā’’ti heṭṭhā vuttanayo idhāpi yojetabbo. Tālapiṇḍi sace ākāsagatā hoti, piṇḍimūlameva ṭhānaṃ. Paṇṇadaṇḍe vā paṇṇe vā apassāya ṭhitā ce, ṭhitaṭṭhānehi saha piṇḍimūlaṃ gahetvā ṭhānabhedaṃ ñatvā ṭhānācāvanena pārājikampi daṭṭhabbaṃ. Eseva nayoti ‘‘yena vatthu pūrati, tasmiṃ bandhanā mutte assa pārājikaṃ siyā’’ti yathāvutto eva nayo. Etesu sabbesu ṭhānesu pārājikavītikkamato pubbabhāgānantarappayoge thullaccayañca sahapayoge pācittiyaṭṭhāne dukkaṭañca tatopi pubbapayoge pācittiyaṭṭhāne pācittiyañca dukkaṭañca gamanadutiyapariyesanādiavasesapayogesu adinnādānapubbakattā dukkaṭañca asammuyhantehi veditabbaṃ.

Vehāsaṭṭhakathāvaṇṇanā.

98. Udake nidhiṭṭhānaṃ gacchatoti sambandho. Agambhīrodake nidhiṭṭhānaṃ padavārena gacchato pade pade pubbapayoge dukkaṭaṃ hotīti yojanā. Gambhīre pana tathāti ‘‘padavārena gacchato dukkaṭa’’nti yathāvuttamatidisati. Gacchatoti tarato, hatthaṃ acāletvā tarantassa padavāragaṇanāya, hatthena ca vāyamantassa ‘‘padavārenā’’ti idaṃ upalakkhaṇanti katvā hatthavāragaṇanāya padavāragaṇanāya dukkaṭāni veditabbāni. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘gambhīre hatthehi vā pādehi vā payogaṃ karontassa hatthavārehi vā padavārehi vā payoge payoge dukkaṭa’’nti (pārā. aṭṭha. 1.98).

Ummujjanādisūti ettha ādi-saddena nimujjanaṃ saṅgaṇhāti. Etthāpi ‘‘tathā’’ti anuvattamānattā payoge payoge dukkaṭanti ayamattho veditabbo. Nihitakumbhiyā gahaṇatthaṃ nimujjanummujjanesupi hatthavārena, padavārena, hatthapadavārehi ca dukkaṭamevāti vuttaṃ hoti. Tenāha aṭṭhakathāyaṃ ‘‘eseva nayo kumbhigahaṇatthaṃ nimujjanummujjanesū’’ti (pārā. aṭṭha. 1.98).

Imissā gāthāya ‘‘nidhiṭṭhānaṃ gacchato dukkaṭa’’nti vacanato tathā gacchantassa udakasappacaṇḍamacchadassanena bhāyitvā palāyantassa gamanassa atadatthattā anāpattīti byatirekena viññāyati. Ettha dutiyapariyesanādisabbapayogesu pācittiyaṭṭhāne pācittiyañca pācittiyena saha dukkaṭañca avasesapayogesu suddhadukkaṭañca sahapayoge bhājanāmasane anāmāsadukkaṭañca phandāpane thullaccayañca ṭhānācāvane pārājikañca nidhikumbhiyā vuttanayena viññātuṃ sakkāti na vuttanti daṭṭhabbaṃ. Tattha ṭhānabhedo pañcadhā hoti, idha pīḷetvā osāretuṃ sakkuṇeyyattā adhodisāya saha chabbidhaṃ hotīti ayametesaṃ viseso.

99.Tattha jātakapupphesūti tasmiṃ jale ruḷhesu uppalādikusumesu, niddhāraṇe bhummaṃ. Yena pupphenāti niddhāritabbaṃ. Chindatoti ettha vattamānakālavasena atthaṃ aggahetvā ‘‘chinnavato’’ti bhūtavasena attho gahetabbo. Evaṃ aggahite antimassa payogassa yāva anuparamo, thullaccayārahattā pārājikavacanassa vatthuvirodhitāya ca imasseva pacchimakusumassa kantanakāle pupphanāḷapasse tacamattepi acchinne pārājikaṃ natthīti dassetuṃ ‘‘ekanāḷa…pe… parirakkhatī’’ti ettheva anantare vuccamānanayassa viruddhattā ca imaṃ vinicchayaṃ dassetuṃ likhitassa ‘‘yasmiṃ pupphe vatthu pūrati, tasmiṃ chinnamatte pārājika’’nti (pārā. aṭṭha. 1.98) aṭṭhakathāvacanassa viruddhattā ca vattamānakālamagahetvā bhūtakālasseva gahetabbattā ‘‘kadā devadatta āgatosī’’ti pañhassa ‘‘esohamāgacchāmi, āgacchantaṃ mā maṃ vijjhā’’ti uttare viya vattamānasamīpe vattamānevāti bhūte vattamānabyapadesato vuttanti daṭṭhabbaṃ.

100.‘‘Uppalajātiyā’’ti iminā ‘‘padumajātiyā’’ti byatirekato vuttattā ‘‘padumajātikānaṃ pana daṇḍe chinne abbhantare suttaṃ acchinnampi rakkhatī’’ti (pārā. aṭṭha. 1.98) aṭṭhakathānayo saṅgahitoti daṭṭhabbaṃ. Ekanāḷassa vā passeti ‘‘nāḷassa ekapasse’’ti vattabbe gāthābandhasukhatthaṃ vuttanti veditabbaṃ. Tatoti nāḷato.

101. Bhārabaddhakusumesu vinicchayassa vakkhamānattā chinditvā ṭhapitesūti abaddhakusumavasena gahetabbaṃ. Pubbe vuttanayenāti tatrajātakakusumesu vuttavinicchayānusārena. ‘‘Yena pupphena pūrati, tasmiṃ chinnamatte’’ti avatvā gahitamatte pārājikanti yojanā cettha viseso.

102. Bhāraṃ katvā baddhāni bhārabaddhānīti majjhapadalopīsamāso. Pupphānīti pādagghanakāni uppalādikusumāni. Chasvākāresūti udake osīdāpetuṃ sakkuṇeyyattā adhodisāya saha catasso disā, uddhanti imāsu chasu disāsu, niddhāraṇe bhummaṃ. Kenaci ākārenāti niddhāretabbadassanaṃ. Ṭhānācāvanassa sādhakatamattā karaṇeyeva karaṇavacanaṃ. Nassatīti pādagghanakapupphānaṃ ṭhānācāvanena pārājikamāpajjitvā lokiyalokuttarānaṃ anavasesaguṇānaṃ patiṭṭhānabhūtaṃ pātimokkhasaṃvarasīlaṃ nāsetvā sayaṃ guṇamaraṇena mīyatīti attho.

103.Pupphānaṃ kalāpanti pādagghanakauppalādikusumakalāpaṃ. Udakaṃ cāletvāti yathā vīci uṭṭhāti, tathā cāletvā. Pupphaṭṭhānāti pupphānaṃ ṭhitaṭṭhānā. Cāvetīti kalāpaṃ kesaggamattampi apaneti. ‘‘Pupphaṃ ṭhānā cāvetī’’ti katthaci potthakesu pāṭho dissati. Pupphakalāpasseva gahitattā purimoyeva gahetabbo.

104.‘‘Ettha gataṃ gahessāmī’’ti saha pāṭhasesena yojanā. Parikappetīti ‘‘ettha gataṃ gahessāmī’’ti ṭhānaṃ paricchinditvā takketi. Rakkhatīti ṭhānācāvanepi sati so parikappo pārājikāpattito taṃ bhikkhuṃ rakkhati. Gataṭṭhānāti pupphakalāpena gataṃ sampattañca taṃ ṭhānañcāti viggaho. ‘‘Uddharanto’’ti etena ‘‘pupphānaṃ kalāpa’’nti ānetvā sambandhitabbaṃ. ‘‘Kataṭṭhānā’’tipi pāṭho, katā pupphānaṃ ṭhānā uddharantoti sambandho. Udakaṃ cāletvā vīciyo uṭṭhāpetvā vīcippahārena udakapiṭṭhena parikappitaṭṭhānaṃ sampattaṃ pupphakalāpaṃ ṭhitaṭṭhānā uddharanto kesaggamattampi ṭhānā cāventoti attho. ‘‘Ṭhānā’’ti idaṃ ‘‘bhaṭṭho’’ti iminā sambandhanīyaṃ. Bhaṭṭho nāma pavuccatīti attanā samādāya rakkhiyamānā pātimokkhasaṃvarasīlasaṅkhātasabbaguṇaratanaṅkurābhinibbattaṭṭhānā patito nāma hotīti pavuccati.

105.Jalato accuggatassāti ettha ‘‘pupphassā’’ti sāmatthiyā labbhati. Jalapiṭṭhito accuggatassa pupphassa sakalajalaṃ ṭhānaṃ, kaddamapiṭṭhito paṭṭhāya udakapiṭṭhipariyantaṃ pupphadaṇḍena pharitvā ṭhitaṃ sabbamudakaṃ ṭhānanti vuttaṃ hoti. Uppāṭetvāti pupphaggaṃ ākaḍḍhitvā uppīḷetvā. Tatoti tasmā pupphaṭṭhānabhūtasakalajalarāsito. Ujunti ujuṃ katvā. Uddharatoti uppāṭentassa.

106.Nāḷanteti uppāṭitapupphanāḷassa mūlakoṭiyā. Jalatoti udakapiṭṭhito. Muttamatte kesaggamattaṃ dūraṃ katvāti pāṭhasesayojanā kātabbā. ‘‘Jalato’’ti paṭhamatatiyapādesu dvikkhattuṃ vacanaṃ atthāvisesepi padāvuttialaṅkāre aḍḍhayamakavasena vuttattā punaruttidoso na hotīti veditabbaṃ. ‘‘Muttamatte, amutte’’ti ca sambandhitabbaṃ, atthānaṃ vā visesato ubhayattha vuttanti veditabbaṃ. Tasmiṃ nāḷanteti sambandho.

107.Tassa nāmetvā uppāṭitassa. Saha gacchena uppāṭitassāpi ayameva vinicchayo. Idha pana sabbapupphapaṇṇanāḷāni mūlato pabhuti paṭhamaṃ ṭhitaṭṭhānato apanāmanavasena ṭhānācāvanaṃ veditabbaṃ. Evaṃ pupphādīni uppāṭentassa bhūtagāmavikopanāpattiyā ṭhāne sahapayogadukkaṭaṃ hotīti veditabbaṃ.

108-9. Baḷisādimacchaggahaṇopakaraṇānaṃ vacanato, jale ṭhitamatamacchānaṃ vinicchayassa ca vakkhamānattā maccheti jīvamānakamacchānaṃ gahaṇaṃ. Upalakkhaṇavasena vā avuttasamuccayattha -saddena vā khipakādīni macchavadhopakaraṇāni vuttānevāti daṭṭhabbaṃ. Vatthūti pādo. Tasmiṃ macche. Uddhaṭoyeva uddhaṭamatto, maccho, tasmiṃ. Jalāti udakato kesaggamattampi apanetvā ukkhittamatteti vuttaṃ hoti.

110. Pupphānaṃ viya macchānampi ṭhitaṭṭhānameva ṭhānanti aggahetvā sakalajalaṃ ṭhānaṃ katvā kasmā vuttanti āha ‘‘ṭhānaṃ salilajānaṃ hī’’tiādi. Salile jātā salilajā, iti pakaraṇato macchāyeva vuccanti. Atthappakaraṇasaddantarasannidhānādīhi saddā visesatthaṃ vadantīti. ti pasiddhiyaṃ. Kevalanti avadhāraṇe, jalamevāti vuttaṃ hoti. Iminā bahiudakaṃ nivattitaṃ hoti. Sakalaṃ jalameva ṭhānaṃ yasmā, tasmā salilaṭṭhaṃ jalā vimocento pārājiko hotīti hetuhetumantabhāvena yojanā veditabbā. Āpannaṃ parājetīti pārājikā, āpatti, sā etassa atthīti pārājiko, puggalo.

111.Nīraṃ udakaṃ. Vārimhi jale jāto vārijo, iti pakaraṇato macchova gayhati. Eteneva ākāse uppatitamaccho , gocaratthāya ca thalamuggatakummādayo upalakkhitāti veditabbaṃ. Tesaṃ gahaṇe vinicchayo ākāsaṭṭhathalaṭṭhakathāya vuttanayena veditabbo. Bhaṇḍagghena viniddiseti dukkaṭādivatthuno bhaṇḍassa agghavasena dukkaṭathullaccayapārājikāpattiyo vadeyyāti attho.

112.Taḷāketi sarasmiṃ, iminā ca vāpipokkharaṇisobbhādijalāsayā saṅgayhanti. Nadiyāti ninnagāya, iminā ca kandarādayo saṅgayhanti. Ninneti āvāṭe. Macchavisaṃ nāmāti ettha nāma-saddo saññāyaṃ. Macchavisanāmakaṃ madanaphalādikaṃ daṭṭhabbaṃ. Gateti visapakkhipake macchaghātake gate.

114.Sāmikesūti visaṃ yojetvā gatesu macchasāmikesu. Āharantesūti āharāpentesu. Bhaṇḍadeyyanti bhaṇḍañca taṃ deyyañcāti viggaho, attanā gahitavatthuṃ vā tadagghanakaṃ vā bhaṇḍaṃ dātabbanti attho.

115.Maccheti matamacche. Seseti namatamacche.

116.Amatesu gahitesūti pakaraṇato labbhati, nimittatthe cetaṃ bhummaṃ. Anāpattiṃ vadantīti adinnādānāpattiyā anāpattiṃ vadanti, māraṇappattiyā pācittiyaṃ hoteva. Ayañca vinicchayo arakkhitaagopitesu assāmikataḷākādīsu veditabbo.

Udakaṭṭhakathāvaṇṇanā.

117.Nāvanti ettha ‘‘nāvā nāma yāya taratī’’ti (pārā. 99) vacanato jalatāraṇārahaṃ antamaso ekampi vahantaṃ rajanadoṇiveṇukalāpādikaṃ veditabbaṃ. Nāvaṭṭhaṃ nāma bhaṇḍaṃ yaṃ kiñci indriyabaddhaṃ vā anindriyabaddhaṃ vā. ‘‘Thenetvā gaṇhissāmī’’ti iminā ‘‘theyyacittassā’’ti imamatthaṃ viññāpeti. Pāduddhāreti dutiyapariyesanādiatthaṃ gacchantassa pade pade. Dosāti dukkaṭāpattiyo. Vuttāti ‘‘nāvaṭṭhaṃ bhaṇḍaṃ avaharissāmī’ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassā’’ti (pārā. 99) padabhājaniyaṃ bhagavatā vuttā, iminā pubbapayogasahapayogadukkaṭāni, phandāpane thullaccayaṃ, ṭhānācāvane pārājikañca upalakkhaṇavasena dassitanti veditabbaṃ.

118.Caṇḍasoteti vegena gacchante udakappavāhe, ‘‘caṇḍasote’’ti iminā bandhanaṃ vinā sabhāvena aṭṭhitabhāvassa sūcanato ‘‘bandhanameva ṭhāna’’nti vuttaṭṭhānaparicchedassa kāraṇaṃ dassitanti veditabbaṃ. Yasmā caṇḍasote baddhā, tasmā bandhanamekameva ṭhānaṃ matanti vuttaṃ hoti. Tasminti bandhane. Dhīrā vinayadharā.

119-120.‘‘Niccale udake nāva-mabandhanamavaṭṭhita’’nti iminā chadhā ṭhānaparicchedassa labbhamānatte kāraṇaṃ dasseti. Nāvaṃ kaḍḍhato tassa pārājikanti sambandho. Punapi kiṃ karontoti āha ‘‘ekenantena samphuṭṭha’’ntiādi. Taṃ nāvaṃ atikkāmayatoti sambandho. Etthāpi ‘‘kaḍḍhitavato atikkamitavato’’ti bhūtavasena attho yojetabbo. Yamettha vattabbaṃ, taṃ heṭṭhā vuttanayameva.

121. Evaṃ catupassākaḍḍhane vinicchayaṃ dassetvā idāni uddhaṃ, adho ca ukkhipanaosīdāpanesu vinicchayaṃ dassetumāha ‘‘tathā’’tiādi. Tathāti ‘‘tassa pārājika’’nti ākaḍḍhati. Kasmiṃ kāleti āha ‘‘uddhaṃ kesaggamattampī’’tiādi. Adhonāvātalanti nāvātalassa adho adhonāvātalaṃ, tasmiṃ uddhaṃ kesaggamattampi udakamhā vimociteti iminā sambandho. Tena phuṭṭhaṃ kesaggamattampi mukhavaṭṭiyā vimociteti yojanā. Tenāti adhonāvātalena phuṭṭhe udake mukhavaṭṭiyā karaṇabhūtāya kesaggamattampi vimociteti gahetabbaṃ.

122. Tīre bandhitvā pana niccale jale ṭhapitā nāvā, tassā nāvāya ṭhānaṃ bandhanañca ṭhitokāso cāti dvidhā matanti yojanā.

123.Pubbaṃ paṭhamaṃ bandhanassa vimocane thullaccayaṃ hotīti yojanā. Kenacupāyenāti ‘‘purato pacchato vāpī’’tiādikkamena yathāvuttopāyachakkesu yena kenaci upāyenāti attho. Ṭhānā cāveti nāvaṃ.

124.Paṭhamaṃ ṭhānā cāvetvāti ‘‘purato pacchato vā’’tiādinā yathāvuttesu chasu ākāresu aññatarena ākārena nāvaṃ ṭhapitaṭṭhānato paṭhamaṃ cāvetvā. Eseva ca nayoti nāvāya paṭhamaṃ ṭhitaṭṭhānato cāvane thullaccayaṃ, pacchā bandhanamocane pārājikanti eseva nayo netabboti attho. Ettha ca ‘‘tīre bandhitvā niccale udake ṭhapitanāvāya bandhanañca ṭhitokāso cāti dve ṭhānāni, taṃ paṭhamaṃ bandhanā moceti, thullaccayaṃ. Pacchā channaṃ ākārānaṃ aññatarena ṭhānā cāveti, pārājikaṃ. Paṭhamaṃ ṭhānā cāvetvā pacchā bandhanamocanepi eseva nayo’’ti (pārā. 99) aṭṭhakathāyaṃ vuttavinicchayo saṅgahito. Āmasanaphandāpanesu dukkaṭathullaccayāni heṭṭhā kumbhiyaṃ vuttanayeneva ñātuṃ sakkuṇeyyattā na vuttānīti veditabbaṃ. Evamuparipi.

125.Ussāretvāti udakato thalaṃ āropetvā. Nikujjitvāti adhomukhaṃ katvā. Thale ṭhapitāya nāvāya mukhavaṭṭiyā phuṭṭhokāso eva ṭhānanti yojanā. ti viseso, tena jalaṭṭhato thalaṭṭhāya nāvāya vuttaṃ visesaṃ joteti.

126. Ettha adho osīdāpanassa alabbhamānatāya taṃ vinā itaresaṃ pañcannaṃ ākārānaṃ vasena ṭhānācāvanaṃ dassetumāha ‘‘ñeyyo’’tiādi. Yato kutocīti tiriyaṃ catassannaṃ, uparidisāya ca vasena yaṃ kiñci disābhimukhaṃ kesaggamattampi atikkamento.

127.Ukkujjitāyapīti uddhaṃmukhaṃ ṭhapitāyapi. Ghaṭikānanti dārukhaṇḍānaṃ. ‘‘Tathā’’ti iminā ‘‘ñeyyo ṭhānaparicchedo’’tiādinā vuttanayaṃ atidisati. So pana ukkujjitvā bhūmiyaṃ ṭhapitanāvāya yujjati. Ghaṭikānaṃ upari ṭhapitāya pana nāgadantesu ṭhapitakunte vuttavinicchayo yujjati.

128.‘‘Theyyā’’ti idaṃ ‘‘pājentassā’’ti visesanaṃ. Tittheti titthāsannajale. Arittenāti kenipātena. Phiyenāti pājanaphalakena. Pājentassāti pesentassa. ‘‘Taṃ pājetī’’tipi pāṭho dissati, taṃ nāvaṃ yo pājeti, tassa parājayoti attho.

129-30.Chattanti ātapavāraṇaṃ. Paṇāmetvāti yathā vātaṃ gaṇhāti, tathā paṇāmetvā. Ussāpetvāva cīvaranti cīvaraṃ uddhaṃ uccāretvā vā. Gāthāchandavasena ‘va’iti rassattaṃ. Laṅkārasadisanti pasāritapaṭasarikkhakaṃ. Samīraṇanti mālutaṃ. Na doso tassa vijjatīti idaṃ vātassa avijjamānakkhaṇe evaṃ karoto pacchā āgatena vātena nītanāvāya vasena vuttaṃ. Vāyamāne pana vāte evaṃ karontassa āpattiyevāti daṭṭhabbaṃ.

131-2. Sayameva upāgatanti sambandho. Gāmasamīpe titthaṃ gāmatitthaṃ. Tanti nāvaṃ. Ṭhānāti chattena vā cīvarena vā gahitavātena gantvā gāmatitthe ṭhitaṭṭhānā. Acālentoti phandāpanampi akaronto, iminā thullaccayassāpi abhāvaṃ dasseti. ‘‘Acāvento’’tipi pāṭho, ṭhitaṭṭhānato kesaggamattampi anapanentoti attho, iminā pārājikābhāvaṃ dasseti. Kiṇitvāti mūlena vikkiṇitvā. Sayameva ca gacchantinti ettha ca-kāro vattabbantarasamuccaye. Tathā paṇāmitachattena vā ussāpitacīvarena vā gahitavātena attanā gacchantiṃ. Ṭhānā cāvetīti attanā icchitadisābhimukhaṃ katvā pājanavasena gamanaṭṭhānā cāveti.

Nāvaṭṭhakathāvaṇṇanā.

133-4. Yanti etenāti yānaṃ. Ramayatīti ratho. Vahati, vuyhati, vahanti etenāti vā vayhaṃ. ‘‘Upari maṇḍapasadisaṃ padaracchannaṃ, sabbapāliguṇṭhimaṃ vā chādetvā’’ti (pārā. aṭṭha. 1.100) aṭṭhakathāyaṃ vuttanayena kataṃ sakaṭaṃ vayhaṃ nāma. Sandamānikāti ‘‘ubhosu passesu suvaṇṇarajatādimayā gopānasiyo datvā garuḷapakkhakanayena katā sandamānikā’’ti (pārā. aṭṭha. 1.100) aṭṭhakathāyaṃ vuttanayena katayānaviseso. Ṭhānā cāvanayogasminti ṭhānā cāvanappayoge.

135-6. Dasaṭṭhānācāvanavasena pārājikaṃ vadantehi paṭhamaṃ ṭhānabhedassa ñātabbattā taṃ dassetvā āpattibhedaṃ dassetumāha ‘‘yānassa dukayuttassā’’tiādi. Dukayuttassāti dukaṃ goyugaṃ yuttassa yassāti, yutte yasminti vā viggaho. Dasa ṭhānānīti dvinnaṃ goṇānaṃ aṭṭha pādā, dve ca cakkānīti etesaṃ dasannaṃ patiṭṭhitaṭṭhānānaṃ vasena dasa ṭhānāni vadeyyāti attho. Eteneva nayena catuyuttādiyāne aṭṭhārasāti ṭhānabhedassa nayo dassito hoti. Yānaṃ pājayatoti sakaṭādiyānaṃ pesayato. ‘‘Dhureti yugāsanne’’ti aṭṭhakathāya gaṇṭhipade vuttaṃ. Rathīsāya yugena saddhiṃ bandhanaṭṭhānāsanneti vuttaṃ hoti. ‘‘Dhura’’nti ca yugasseva nāmaṃ. ‘‘Dhuraṃ chaḍḍetvā, dhuraṃ āropetvā’’ti (pārā. aṭṭha. 1.100) aṭṭhakathāvacanato taṃsahacariyāya sambandhanaṭṭhānampi dhuraṃ nāma. Idha pana gaṅgā-saddo viya gaṅgāsamīpe dhurasamīpe pājakassa nisajjārahaṭṭhāne dhurassa vattamānatā labbhati.

Goṇānaṃ pāduddhāre tassa thullaccayaṃ viniddiseti yojanā. Idañca goṇānaṃ avilomakālaṃ sandhāya vuttaṃ. Vilomakāle sambhavantaṃ visesaṃ jotetuṃ ‘‘thullaccayaṃ tu’’ iccatra tu-saddena aṭṭhakathāyaṃ ‘‘sace pana goṇā ‘nāyaṃ amhākaṃ sāmiko’ti ñatvā dhuraṃ chaḍḍetvā ākaḍḍhantā tiṭṭhanti vā phandanti vā, rakkhati tāva. Goṇe puna ujukaṃ paṭipādetvā dhuraṃ āropetvā daḷhaṃ yojetvā pācanena vijjhitvā pājentassa vuttanayeneva tesaṃ pāduddhārena thullaccaya’’nti vuttaviseso saṅgahitoti daṭṭhabbo. Cakkānaṃ hīti ettha adhikena hi-saddena ‘‘sacepi sakaddame magge ekaṃ cakkaṃ kaddame laggaṃ hoti, dutiyaṃ cakkaṃ goṇā parivattentā pavattenti, ekassa pana ṭhitattā na tāva avahāro hoti. Goṇe pana puna ujukaṃ paṭipādetvā pājentassa ṭhitacakke kesaggamattaṃ phuṭṭhokāsaṃ atikkante pārājika’’nti (pārā. aṭṭha. 1.100) aṭṭhakathāyaṃ vuttaviseso dassito hotīti daṭṭhabbaṃ.

137-9. Ettāvatā yuttayānavinicchayaṃ dassetvā idāni ayuttayānavinicchayaṃ dassetumāha ‘‘ayuttakassā’’tiādi. Dhurena upatthambhaniyaṃ ṭhitassa tassa ayuttakassāpi ca yānakassa upatthambhanicakkakānaṃ vasena tīṇeva ṭhānāni bhavantīti yojanā. Tattha ayuttakassāti goṇehi ayuttakassa. Dhurenāti yathāvuttanayena dhurayuttaṭṭhānasamīpadesena, sakaṭasīsenāti vuttaṃ hoti. Upatthambhaniyanti sakaṭasīsopatthambhaniyā upari ṭhitassa. Upatthambhayati dhuranti upatthambhanī. Sakaṭassa pacchimabhāgopatthambhanatthaṃ dīyamānaṃ daṇḍadvayaṃ pacchimopatthambhanī nāma, purimabhāgassa dīyamānassa upatthambhanī purimopatthambhanī nāmāti ayamupatthambhanīnaṃ viseso. Idha purimopatthambhanī adhippetā. ‘‘Upatthambhanicakkakānaṃ vasena tīṇeva ṭhānānī’’ti idaṃ heṭṭhā akappakatāya upatthambhaniyā vasena vuttaṃ, kappakatāya pana vasena ‘‘cattārī’’ti vattabbaṃ.

‘‘Tathā’’ti iminā ‘‘ṭhānāni tīṇevā’’ti ākaḍḍhati, dārucakkadvayavasena tīṇi ṭhānānīti attho. ‘‘Dārūna’’nti iminā bahuvacananiddesena rāsikatadārūnaṃ dārukassa ekassāpi phalakassāpi gahaṇaṃ veditabbaṃ. ‘‘Bhūmiyampi dhureneva, tatheva ṭhapitassa cā’’ti iminā tīṇiyeva ṭhānānīti atidisati. Ettha dhuracakkānaṃ patiṭṭhitokāsavasena tīṇi ṭhānāni. Ettha ca upariṭṭhapitassa cāti ca-kāraṃ ‘‘bhūmiyaṃ ṭhapitassā’’ti etthāpi yojetvā samuccayaṃ kātuṃ sakkāti. Tattha adhikavacanena ca-kārena aṭṭhakathāyaṃ ‘‘yaṃ pana ayuttakaṃ dhure ekāya, pacchato ca dvīhi upatthambhanīhi upatthambhetvā ṭhapitaṃ, tassa tiṇṇaṃ upatthambhanīnaṃ, cakkānañca vasena pañca ṭhānāni. Sace dhure upatthambhanī heṭṭhābhāge kappakatā hoti, cha ṭhānānī’’ti (pārā. aṭṭha. 1.100) vuttavinicchayaṃ saṅgaṇhāti.

Purato pacchato vāpīti ettha ‘‘kaḍḍhitvā’’ti pāṭhaseso. Api-saddena ‘‘ukkhipitvāpī’’ti avuttaṃ samuccinoti. Yo pana purato kaḍḍhitvā ṭhānā cāveti, yo vā pana pacchato kaḍḍhitvā ṭhānā cāveti, yo vā pana ukkhipitvā ṭhānā cāvetīti yojanā. Tiṇṇanti ime tayo gahitā, ‘‘tesa’’nti sāmatthiyā labbhati, tesaṃ tiṇṇaṃ puggalānanti vuttaṃ hoti. Kadā kiṃ hotīti āha ‘‘thullaccayaṃ tu…pe… parājayo’’ti. ‘‘Ṭhānā cāve’’ti idaṃ ‘‘thullaccaya’’nti imināpi sambandhanīyaṃ. Tu-saddassa visesajotanatthaṃ upāttattā sāvasesaṭṭhānācāvane phandāpanathullaccayaṃ, niravasesaṭṭhānācāvane pana kate ṭhānācāvanapārājikā vuttā hotīti daṭṭhabbaṃ.

140.Akkhānaṃ sīsakehīti akkhassa ubhayakoṭīhi. ‘‘Jātyākhyāyamekasmiṃ bahuvacanamaññatarāya’’miti vacanato ekasmiṃ atthe bahuvacanaṃ yujjati. ‘‘Ṭhitassā’’ti etassa visesanassa ‘‘yānassā’’ti visesitabbaṃ sāmatthiyā labbhati. ‘‘Ṭhānāni dve’’ti vuttattā yathā sakaṭadhuraṃ bhūmiṃ na phusati, evaṃ uccataresu dvīsu tulādidārūsu dve akkhasīse āropetvā ṭhapitaṃ yānameva gayhati.

141.Kaḍḍhantoti dvinnaṃ akkhasīsānaṃ ādhārabhūtesu dārūsu ghaṃsitvā ito cito ca kaḍḍhanto. Ukkhipantoti ujuṃ ṭhitaṭṭhānato uccārento. Phuṭṭhokāsaccayeti phuṭṭhokāsato kesaggamattātikkame. Aññassāti yathāvuttappakārato itarassa. Yassa kassaci rathādikassa yānassa.

142.Akkhuddhīnanti catunnaṃ akkharuddhanakaāṇīnaṃ. Akkhassa ubhayakoṭīsu cakkāvuṇanaṭṭhānato anto dvīsu sakaṭabāhāsu akkharuddhanatthāya dve aṅguliyo viya ākoṭitā catasso āṇiyo akkhuddhi nāma. Dhurassāti dhurabandhanaṭṭhānāsannassa rathasīsaggassa. Taṃ yānaṃ. -saddena passe vā gahetvā kaḍḍhanto, majjhe vā gahetvā ukkhipentoti kiriyantaraṃ vikappeti. Gahetvāti ettha ‘‘kaḍḍhanto’’ti pāṭhaseso. Ṭhānā cāvetīti uddhīsu gahetvā kaḍḍhanto attano disāya uddhiantena phuṭṭhaṭṭhānaṃ itarena uddhipariyantena kesaggamattampi atikkāmeti.

‘‘Uddhīsu vā’’ti sāsaṅkavacanena anuddhikayānassāpi vijjamānattaṃ sūcitaṃ hoti. Aṭṭhakathāyaṃ ‘‘atha uddhikhāṇukā na honti, samameva bāhaṃ katvā majjhe vijjhitvā akkhasīsāni pavesitāni honti, taṃ heṭṭhimatalassa samantā sabbaṃ pathaviṃ phusitvā tiṭṭhati, tattha catūsu disāsu, uddhañca phuṭṭhaṭṭhānātikkamavasena pārājikaṃ veditabba’’nti (pārā. aṭṭha. 1.100) vuttavinicchayañca byatirekavasena saṅgaṇhāti.

143.Nābhiyāti nābhimukhena. Ekameva siyā ṭhānanti ekaṃ nābhiyā phuṭṭhaṭṭhānameva ṭhānaṃ bhavatīti attho. ‘‘Ekamassa siyā ṭhāna’’nti potthakesu dissati, tato purimapāṭhova sundarataro. Paricchedopīti ettha pi-saddo visesatthajotako, paricchedo panāti attho. Pañcadhāti nābhiyā catupassapariyantaṃ, uddhañca pañcadhā, ṭhānācāvanākāro hotīti attho.

144.Ṭhānānidveti nemiyā, nābhiyā ca phuṭṭhaṭṭhānavasena dve ṭhānāni. Assāti cakkassa. Tesaṃ dvinnaṃ ṭhānānaṃ. Bhittiādiṃ apassāya ṭhapitacakkassāpi hi aṭṭhakathāyaṃ vutto ayampi vinicchayo vutto, yopi iminā ca pāṭhena dassito hoti.

145.Anārakkhanti sāmikena asaṃvihitārakkhaṃ. Adhodetvāti goṇe apesetvā. Vaṭṭati, pārājikaṃ na hotīti adhippāyo. Sāmike āharāpente pana bhaṇḍadeyyaṃ hoti.

Yānaṭṭhakathāvaṇṇanā.

146. Bhāraṭṭhakathāya sīsakkhandhakaṭolambavasāti evaṃnāmakānaṃ sarīrāvayavānaṃ vasena bhāro catubbidho hoti. Tattha sīsabhārādīsu asammohatthaṃ sīsādīnaṃ paricchedo veditabbo – sīsassa tāva purimagale galavāṭako piṭṭhigale kesañci kesante āvaṭṭo hoti, galasseva ubhosu passesu kesañci kesāvaṭṭā oruyha jāyanti, ye ‘‘kaṇṇacūḷikā’’ti vuccanti, tesaṃ adhobhāgo cāti ayaṃ heṭṭhimaparicchedo, tato upari sīsaṃ, etthantare ṭhitabhāro sīsabhāro nāma.

Ubhosu passesu kaṇṇacūḷikāhi paṭṭhāya heṭṭhā, kapparehi paṭṭhāya upari, piṭṭhigalāvaṭṭato ca galavāṭakato ca paṭṭhāya heṭṭhā, piṭṭhivemajjhāvaṭṭato ca uraparicchedamajjhe hadayaāvāṭato ca paṭṭhāya upari khandho, etthantare ṭhitabhāro khandhabhāro nāma.

Piṭṭhivemajjhāvaṭṭato , pana hadayaāvāṭato ca paṭṭhāya heṭṭhā yāva pādanakhasikhā, ayaṃ kaṭiparicchedo, etthantare samantato sarīre ṭhitabhāro kaṭibhāro nāma.

Kapparato paṭṭhāya pana heṭṭhā yāva hatthanakhasikhā, ayaṃ olambakaparicchedo, etthantare ṭhitabhāro olambako nāma.

Bharatīti bhāro, bharati etena, etasminti vā bhāro, iti yathāvuttasīsādayo avayavā vuccanti. Bhāre tiṭṭhatīti bhāraṭṭhaṃ. Iti sīsādīsu ṭhitaṃ bhaṇḍaṃ vuccati. ‘‘Bhāroyeva bhāraṭṭha’’nti (pārā. aṭṭha. 1.101) aṭṭhakathāvacanato bharīyatīti bhāro, kammani siddhena bhāra-saddena bhaṇḍameva vuccati.

147.Sirasmiṃyevāti yathāparicchinne sirasi eva. Sāretīti anukkhipanto ito cito ca sāreti. Thullaccayaṃ siyāti phandāpanathullaccayaṃ bhaveyya.

148.Khandhanti yathāparicchinnameva khandhaṃ. Oropiteti ohārite. Sīsatoti ettha ‘‘uddha’’nti pāṭhaseso, yathāparicchinnasīsato uparīti attho. Kesaggamattampīti kesaggamattaṃ dūraṃ katvā. Pi-saddo pageva tato adhikanti dīpeti. Mocentopīti kesaggena aphusantaṃ apanento. Etthāpi pi-saddena na kevalaṃ khandhaṃ oropentasseva pārājikaṃ, apica kho mocentopi parājitoti heṭṭhā vuttamapekkhati. Pasibbakādiyamakabhāraṃ pana sīse ca piṭṭhiyañcāti dvīsu ṭhānesu ṭhitattā dvīhi ṭhānehi apanayanena pārājikaṃ hoti, tañca ‘‘sīsato mocento’’ti imināva ekadesavasena saṅgahitanti daṭṭhabbaṃ.

149-50. Evaṃ sīsabhāre vinicchayaṃ dassetvā tadanantaraṃ uddesakkamesu khandhabhārādīsu vinicchaye dassetabbepi avasāne vuttaolambakabhāre vinicchayaṃ dassetvā ādyantabhārānaṃ vuttanayānusārena sesesupi vinicchayaṃ atidisitumāha ‘‘bhāra’’ntiādi. Suddhamānasoti pātarāsādikāraṇena atheyyacitto, hatthagatabhāraṃ theyyacittena bhūmiyaṃ ṭhapananissajjanādiṃ karontassa hatthato muttamatte pārājikanti idametena upalakkhitanti daṭṭhabbaṃ.

Ettha vuttanayenevāti sīsabhāraolambakabhāresu vuttānusārena. Sesesupi bhāresūti khandhabhārādikesupi. Matisārena sāramatinā. Veditabbo vinicchayoti yathāparicchinnesu ṭhānesu ṭhitaṃ pādagghanakaṃ yaṃ kiñci vatthuṃ theyyacittena ‘‘gaṇhissāmī’’ti āmasantassa dukkaṭaṃ, ṭhānā acāvetvā phandāpentassa thullaccayaṃ, yathāparicchinnaṭṭhānātikkamanavasena vā uddhaṃukkhipanavasena vā ṭhānā cāventassa pārājikaṃ hotīti ayaṃ vinicchayo veditabboti attho.

Bhāraṭṭhakathāvaṇṇanā.

151-3. Idāni ārāmaṭṭhavinicchayaṃ dassetumāha ‘‘dukkaṭa’’ntiādi. Ārāmanti campakādipupphārāmañca ambādiphalārāmañcāti dvīsu ārāmesu yaṃ kañci ārāmaṃ. Āramanti ettha pupphādikāminoti viggaho, taṃ ārāmaṃ, abhi-saddayoge upayogavacanaṃ. Abhiyuñjatoti parāyattabhāvaṃ jānanto ‘‘mama santaka’’nti aṭṭaṃ katvā gaṇhituṃ theyyacittena sahāyādibhāvatthaṃ dutiyakapariyesanādivasena abhiyuñjantassa dukkaṭaṃ muninā vuttanti iminā sambandhanīyaṃ, adinnādānassa pubbapayogattā sahapayogagaṇanāya dukkaṭanti bhagavatā vuttanti attho. Dhammaṃ carantoti aṭṭaṃ karonto. Paraṃ sāmikaṃ parājeti ce, sayaṃ sāsanato parājitoti yojanā.

Tassāti bhaṇḍasāmino. Vimatiṃ janayantassāti ‘‘iminā saha aṭṭaṃ katvā mama santakaṃ labhissāmi vā, na vā’’ti saṃsayaṃ uppādentassa corassa. Yopi dhammaṃ caranto sayaṃ parajjati, tassa ca thullaccayanti yojanā.

Sāmino dhuranikkhepeti ‘‘ayaṃ thaddho kakkhaḷo jīvitabrahmacariyantarāyampi me kareyya, alaṃ dāni mayhaṃ iminā ārāmenā’’ti sāmino dhuranikkhepe sati, attano ‘‘na dassāmī’’ti dhuranikkhepe cāti yojanā. Evaṃ ubhinnaṃ dhuranikkhepe pārājikaṃ. Tassāti abhiyuñjantassa. Sabbesaṃ kūṭasakkhīnañcāti ca-kāro luttaniddiṭṭhoti veditabbo. Corassa assāmikabhāvaṃ ñatvāpi tadāyattakaraṇatthaṃ yaṃ kiñci vadantā kūṭasakkhino, tesaṃ sabbesampi bhikkhūnaṃ pārājikaṃ hotīti attho.

Ārāmaṭṭhakathāvaṇṇanā.

154. Vihāraṭṭhakathāyaṃ vihāranti upalakkhaṇattā ‘‘pariveṇaṃ vā, āvāsaṃ vā’’ti ca gahetabbaṃ. Saṅghikanti cātuddisaṃ saṅghaṃ uddissa bhikkhūnaṃ dinnattā saṅghasantakaṃ. Kañcīti khuddakaṃ, mahantaṃ vāti attho. Acchinditvāna gaṇhituṃ abhiyuñjantassa pārājikā na sijjhatītipi pāṭhasesayojanā. Hetuṃ dasseti ‘‘sabbesaṃ dhuranikkhepābhāvato’’ti, sabbasseva cātuddisikasaṅghassa dhuranikkhepassa asambhavatoti attho. ‘‘Vihāra’’nti ettakameva avatvā ‘‘saṅghika’’nti visesanena dīghabhāṇakādibhedassa gaṇassa, ekapuggalassa vā dinnavihārādiṃ acchinditvā gaṇhante dhuranikkhepasambhavā pārājikanti vuttaṃ hoti. Ettha vinicchayo ārāme viya veditabbo. Imesu tatraṭṭhabhaṇḍe vinicchayo bhūmaṭṭhathalaṭṭhaākāsaṭṭhavehāsaṭṭhesu vuttanayena ñātuṃ sakkāti na vuttoti veditabbo.

Vihāraṭṭhakathāvaṇṇanā.

155-6. Khettaṭṭhe sīsānīti valliyo. Nidampitvānāti yathā dhaññamattaṃ hatthagataṃ hoti, tathā katvā. Asitenāti dāttena. Lāyitvāti dāyitvā. Sabbakiriyāpadesu ‘‘sāliādīnaṃ sīsānī’’ti sambandhanīyaṃ. Sāliādīnaṃ sīsāni nidampitvā gaṇhato yasmiṃ bīje gahite vatthu pūrati, tasmiṃ bandhanā mocite tassa pārājikaṃ bhaveti yojanā. Asitena lāyitvā gaṇhato yasmiṃ sīse gahite…pe… bhave, karena chinditvā gaṇhato yassaṃ muṭṭhiyaṃ gahitāyaṃ…pe… bhaveti yojanā. Bījeti vīhādiphale. Vatthu pūratīti pādagghanakaṃ hotīti. Muṭṭhiyanti sīsamuṭṭhiyaṃ, bījamuṭṭhiyaṃ vā. Bandhanā mociteti bandhanaṭṭhānato mocite.

157.Daṇḍo vāti vatthupūrakavīhidaṇḍo vā. Acchinno rakkhatīti sambandho. Taco vāti tassa daṇḍassa ekapasse challi vā acchinno rakkhaticceva sambandho. -ggahaṇena idhāvuttaṃ aṭṭhakathāgataṃ (pārā. aṭṭha. 1.104) ‘‘vāko’’ti idaṃ saṅgaṇhāti. Vāko nāma daṇḍe vā tace vā bāhiraṃ. Idhāpi taco vā acchinno rakkhatīti yojanā. Vīhināḷampi vāti gahitadhaññasālisīsena patiṭṭhitaṃ vīhikudrūsādigacchānaṃ nāḷaṃ, tacagabbhoti vuttaṃ hoti. Dīghanti dīghaṃ ce hoti. ‘‘Anikkhantovā’’ti iminā ‘‘daṇḍo’’ti sambandho. ‘‘Tato’’ti pāṭhaseso. Tato dīghavīhināḷato sabījavīhisīsadaṇḍo sabbaso chinno chinnakoṭiyā kesaggamattampi bahi anikkhantoti attho. Rakkhatīti taṃ bhikkhuṃ dukkaṭathullaccayapārājikavatthūnaṃ anurūpāpattito pāleti. Mutto ce, na rakkhatīti attho.

Vuttañcetaṃ aṭṭhakathāyaṃ ‘‘vīhināḷaṃ dīghampi hoti, yāva antonāḷato vīhisīsadaṇḍako na nikkhamati, tāva rakkhati. Kesaggamattampi nāḷato daṇḍakassa heṭṭhimatale nikkhantamatte bhaṇḍagghavasena kāretabbo’’ti (pārā. 1.104). Tathā imināva vinicchayena aṭṭhakathāyaṃ ‘‘lāyitabbavatthupūrakavīhisīsamuṭṭhiyā mūle chinnepi sīsesu acchinnavīhisīsaggehi saddhiṃ jaṭetvā ṭhitesu rakkhati, jaṭaṃ vijaṭetvā viyojitesu yathāvuttapārājikādiāpattiyo hontī’’ti evamādiko vinicchayo ca sūcitoti gahetabbo.

158.Madditvāti vīhisīsāni madditvā. Papphoṭetvāti bhusādīni ophunitvā. Ito sāraṃ gaṇhissāmīti parikappetīti yojanā. Itoti vīhisīsato. Sāraṃ gaṇhissāmīti sārabhāgaṃ ādiyissāmi. Sace parikappetīti yojanā. Rakkhatīti vatthupahonakappamāṇaṃ dāttena lāyitvā vā hatthena chinditvā vā ṭhānā cāvetvā gahitampi yāva parikappo na niṭṭhāti, tāva āpattito rakkhatīti attho.

159.Maddanepīti vīhisīsamaddanepi. Uddharaṇepīti palālāpanayanepi. Papphoṭanepīti bhusādikacavarāpanayanepi . Doso natthīti agghavasena pārājikādiāpattiyo na bhavanti, sahapayogadukkaṭaṃ pana hoteva. Attano…pe… parājayoti attano paṭhamaṃ parikappitākārena sabbaṃ katvā sārabhāgaṃ gaṇhituṃ attano bhājane pakkhittamatte yathāvuttapārājikādayo hontīti attho.

160. Ettāvatā ‘‘khettaṭṭhaṃ nāma bhaṇḍaṃ khette catūhi ṭhānehi nikkhittaṃ hoti bhūmaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭha’’nti (pārā. 104) vuttāni khettaṭṭhāni cattāri yathāvuttasadisānīti tāni pahāya ‘‘tatthajātaka’’ntiādi pāḷiyaṃ āgate tatrajāte vinicchayaṃ dassetvā idāni ‘‘khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyatī’’ti (pārā. 104) evamāgate khettepi vinicchayaṃ dassetumāha ‘‘jāna’’ntiādi. Jānanti parasantakabhāvaṃ jānanto. Khīlanti appitakkharaṃ vā itaraṃ vā pāsāṇādikhīlaṃ. Saṅkāmetīti parāyattabhūmiṃ sāmikā yathā passanti, tathā vā aññathā vā attano santakaṃ kātukāmatāya kesaggamattampi ṭhānaṃ yathā sasantakaṃ hoti, tathā theyyacittena nikhaṇatīti attho.

161. Taṃ pārājikattaṃ tassa kadā hotīti āha ‘‘sāmikānaṃ tu dhuranikkhepane satī’’ti. ‘‘Hotī’’ti pāṭhaseso. Tu-saddena ‘‘attano vā’’ti visesassa saṅgahitattā sāmino nirālayabhāvasaṅkhātadhuranikkhepe ca ‘‘sāmikassa na dassāmī’’ti attano dhuranikkhepe ca tassa pārājikattaṃ hotīti attho. Evamudīritanti ‘‘kesaggamattampī’’ti evaṃ niyamitaṃ kathitaṃ.

162.Yā panāti yā bhūmi pana. Tesu dvīsu khīlesu. Ādo thullaccayanti paṭhame khīle saṅkāmite so bhikkhu thullaccayaṃ āpajjati. Dutiyeti dutiye khīle saṅkāmite parājayo hotīti yojanā. Bahūhi khīlehi gahetabbaṭṭhāne pariyantakhīlesu dvīsu vinicchayo ca eteneva vutto hoti. Ettha pana ante khīladvayaṃ vinā avasesakhīlanikhaṇane ca itaresu tadatthesu sabbapayogesu ca dukkaṭaṃ hotīti viseso.

163-4. ‘‘Mamedaṃ santaka’’nti ñāpetukāmoti sambandho. Parasantakāya bhūmiyā parāyattabhāvaṃ ñatvāva theyyacittena kesaggamattampi ṭhānaṃ gaṇhitukāmatāya ‘‘ettakaṃ ṭhānaṃ mama santaka’’nti rajjuyā vā yaṭṭhiyā vā minitvā parassa ñāpetukāmoti attho. Yehi dvīhi payogehīti sabbapacchimakehi rajjupasāraṇayaṭṭhipātanānamaññatarehi dvīhi payogehi. Tesūti niddhāraṇe bhummaṃ.

Idha rajjuṃ vāpīti vikappattha-saddena ‘‘yaṭṭhiṃ vā’’ti yojetabbepi avuttasamuccayatthaṃ adhikavacanabhāvena vuttapi-saddena idhāvuttamariyādavatīnaṃ vinicchayassa ñāpitattā yathāvuttarajjuyaṭṭhivinicchayesu viya parasantakāya bhūmiyā kesaggamattampi ṭhānaṃ theyyacittena gaṇhitukāmatāya vatipāde nikhaṇitvā vā sākhāmattena vā vatiṃ karontassa mariyādaṃ vā bandhantassa pākāraṃ vā cinantassa paṃsumattikā vā vaḍḍhentassa pubbapayoge pācittiyaṭṭhāne pācittiyañca dukkaṭañca sahapayoge kevaladukkaṭañca pacchimapayogesu dvīsu paṭhamapayoge thullaccayañca avasānapayoge pārājikañca hotīti vinicchayopi saṅgahitoti daṭṭhabbaṃ.

Khettaṭṭhakathāvaṇṇanā.

165. Vatthaṭṭhādīsu vatthaṭṭhassāti ettha ‘‘vatthu nāma ārāmavatthu vihāravatthū’’ti (pārā. 105) padabhājane vuttattā pupphādiārāme kātuṃ saṅkharitvā ṭhapitabhūmi ca pubbakatārāmānaṃ vināse tucchabhūmi ca vihāraṃ kātuṃ abhisaṅkhatā bhūmi ca naṭṭhavihārabhūmi cāti evaṃ vibhāgavati vasati ettha uparopo vā vihāro vāti ‘‘vatthū’’ti vuccati iccevaṃ duvidhaṃ vatthuñca ‘‘vatthuṭṭhaṃ nāma bhaṇḍaṃ vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti bhūmaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭha’’nti (pārā. 105) vacanato evaṃ catubbidhaṃ bhaṇḍañcāti idaṃ dvayaṃ vatthu ca vatthuṭṭhañca vatthuvatthuṭṭhanti vattabbe ekadesasarūpekasesavasena samāsetvā, u-kārassa ca akāraṃ katvā ‘‘vatthaṭṭhassā’’ti dassitanti gahetabbaṃ. Yathāvuttaduvidhavatthuno, vatthaṭṭhassa ca bhaṇḍassāti attho. Khettaṭṭheti etthāpi ayameva samāsoti khette ca khettaṭṭhe cāti gahetabbaṃ. Nāvaṭṭhādivohārepi eseva nayo. Gāmaṭṭhepi cāti ‘‘gāmaṭṭhaṃ nāma bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ hoti bhūmaṭṭhaṃ…pe… vehāsaṭṭha’’nti (pārā. 106) vutte catubbidhe gāmaṭṭhabhaṇḍepīti attho.

Vatthaṭṭhagāmaṭṭhakathāvaṇṇanā.

166. Araññaṭṭhakathāyaṃ ‘‘tiṇaṃ vā’’tiādipadānaṃ ‘‘tatthajātaka’’nti padena sambandho. Tatthajātakanti ‘‘araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hotī’’ti (pārā. aṭṭha. 1.107) vacanato tatthajātaṃ yaṃ kiñci manussasantakaṃ sāmikānaṃ akāmā agahetabbato sārakkhe araññe uppannanti attho. Tiṇaṃ vāti parehi lāyitvā ṭhapitaṃ vā attanā lāyitabbaṃ vā gehacchādanārahaṃ tiṇaṃ vā. Paṇṇaṃ vāti evarūpameva gehacchādanārahaṃ tālapaṇṇādipaṇṇaṃ vā. Lataṃ vāti tathārūpameva vettalatādikaṃ valliṃ vā. Yā pana dīghā hoti , mahārukkhe ca gacche ca vinivijjhitvā vā veṭhetvā vā gatā, sā mūle chinnāpi avahāraṃ na janeti, agge chinnāpi. Yadā pana aggepi mūlepi chinnā hoti, tadā avahāraṃ janeti. Sace pana veṭhetvā ṭhitā hoti, veṭhetvā ṭhitā pana rukkhato mocitamattā avahāraṃ janetīti ayamettha viseso. Sāmikena avissajjitālayaṃ challivākādiavasesabhaṇḍañca imināva upalakkhitvā saṅgahitanti veditabbaṃ. Kaṭṭhameva vāti dāruṃ vā. Bhaṇḍaggheneva kātabboti ettha antobhūtahetutthavasena kāretabboti attho gahetabbo. Tenāha aṭṭhakathāyaṃ ‘‘bhaṇḍagghena kāretabbo’’ti. Avahaṭatiṇādibhaṇḍesu agghavasena māsakaṃ vā ūnamāsakaṃ vā hoti, dukkaṭaṃ. Atirekamāsakaṃ vā ūnapañcamāsakaṃ vā hoti, thullaccayaṃ. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā hoti, pārājikaṃ. Pārājikaṃ ce anāpanno, āmasanadukkaṭaṃ, phandāpanathullaccayañca kāretabboti attho. Gaṇhantoti avaharanto.

167-74. Idāni ‘‘kaṭṭhameva vā’’ti vuttarukkhadārūsu vinicchayaṃ dassetumāha ‘‘mahagghe’’tiādi. Mahaggheti pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghakaṃ hutvā mahagghe. Nassatīti theyyacittasamaṅgī hutvā chinnamattepi pārājikaṃ āpajjati. Pi-saddo avadhāraṇe. ‘‘Kocipī’’ti iminā addhagatopi allaṃ vā hotu purāṇaṃ vā, tacchetvā ṭhapitaṃ na gahetabbamevāti attho.

Mūleti upalakkhaṇamattaṃ. ‘‘Agge ca mūle ca chinno hotī’’ti (pārā. aṭṭha. 1.107) aṭṭhakathāvacanato mūlañca aggañca chinditvāti gahetabbo. Addhagatanti jiṇṇagaḷitapatitatacaṃ, cirakālaṃ ṭhitanti vuttaṃ hoti.

Lakkhaṇeti attano santakaṃ ñāpetuṃ rukkhakkhandhe tacaṃ chinditvā katasallakkhaṇe. Challiyonaddheti samantato abhinavuppannāhi challīhi pariyonandhitvā adassanaṃ gamite. Ajjhāvutthañcāti ettha ‘‘geha’’nti pāṭhaseso. Gehaṃ katañca ajjhāvutthañcāti yojanā. Gehaṃ kātuṃ araññasāmikānaṃ mūlaṃ datvā rukkhe kiṇitvā chinnadārūhi taṃ gehaṃ katañca paribhuttañcāti attho. Vinassantañcāti etthāpi ‘‘avasiṭṭhaṃ dāru’’nti pāṭhaseso. Taṃ gehaṃ katvā avasiṭṭhaṃ vassātapādīhi vividhā jīritvā vinassamānaṃ, vipannadārunti vuttaṃ hoti. Gaṇhato na doso kocīti sambandho. ‘‘Sāmikā nirālayā’’ti gaṇhato kācipi āpatti natthīti attho. Kiṃkāraṇanti ce? Araññasāmikehi mūlaṃ gahetvā aññesaṃ dinnattā, tesañca nirālayaṃ chaḍḍitattāti idamettha kāraṇaṃ.

Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘gehādīnaṃ atthāya rukkhe chinditvā yadā tāni katāni, ajjhāvutthāni ca honti, dārūnipi araññe vassena ca ātapena ca vinassanti, īdisānipi disvā ‘chaḍḍitānī’ti gahetuṃ vaṭṭati. Kasmā? Yasmā araññasāmikā etesaṃ anissarā. Yehi araññasāmikānaṃ deyyadhammaṃ datvā chinnāni, te eva issarā, tehi ca tāni chaḍḍitāni, nirālayā tattha jātā’’ti (pārā. aṭṭha. 1.107). Evampi sati pacchā sāmikesu āharāpentesu bhaṇḍadeyyaṃ hotīti daṭṭhabbaṃ.

Yo cāti araññasāmikānaṃ deyyadhammaṃ pavisanto adatvā ‘‘nikkhamanto dassāmī’’ti rukkhe gāhāpetvā nikkhamanto yo ca bhikkhu. Ārakkhaṭṭhānaṃ patvāti araññapālakā yattha nisinnā araññaṃ rakkhanti, taṃ ṭhānaṃ patvā. ‘‘Cintento’’ti kiriyantarasāpekkhattā ‘‘atikkameyyā’’ti sāmatthiyato labbhati. Tasmā citte kammaṭṭhānādīni katvāti ettha ādi-saddena pakāratthena kusalapakkhiyā vitakkā saṅgayhanti. Aññaṃ cintento vā ārakkhanaṭṭhānaṃ patvāyeva atikkāmeyyāti yojetvā attho vattabbo. Tattha aññaṃ cintento vāti aññaṃ vihito vā, iminā yathāvuttavitakkānaṃ saṅgaho. Assāti ettha ‘‘deyya’’nti kitayoge kattari sāmivacanattā anenāti attho.

‘‘Yocā’’ti ettha avuttasamuccayatthena ca-saddena araññapavisanakāle yathāvuttanayena mūlaṃ adatvā araññaṃ pavisitvā dārūni gahetvā gamanakāle ‘‘araññapālakā sace yācanti, dassāmī’’ti parikappetvā gantvā tehi ayācitattā adatvā gacchantopi tatheva āgantvā ārakkhakesu kīḷāpasutesu vā niddāyantesu vā bahi nikkhantesu vā tattha ṭhatvā ārakkhake pariyesitvā adisvā gacchantopi tatheva āgantvā tattha niyuttaissarajanehi attano hatthato dātabbaṃ datvā vā attānaṃ sammānaṃ katvā vā pālake saññāpetvā vā pālake okāsaṃ yācitvā tehi dinnokāso vā gacchantopīti ettakā vuttena sadisattā saṅgahitāti daṭṭhabbā.

Varāhāti sūkarā. Vagghāti byagghā. Acchāti issā. Taracchāti kāḷasīhā. Ādi-saddena dīpimattahatthisīhādayo vāḷamigā saṅgayhanti. Eteyeva varāhādayo samāgamavasena maraṇādianiṭṭhasamīpacāritāya upa aniṭṭhasamīpe davanti pavattantīti ‘‘upaddavā’’ti vuccanti. Ārakkhaṭṭhānaṃ āgatakāle diṭṭhavarāhādiupaddavatoti vuttaṃ hoti. Muccitukāmatāyāti mokkhādhippāyena. ‘‘Tathevā’’ti iminā pavisanakāle deyyadhammaṃ adatvā ‘‘nikkhamanakāle dassāmī’’ti pavisitvā dāruṃ gahetvā ārakkhaṭṭhānaṃ pattoti purimagāthāya sāmatthiyato labbhamānoyevattho dassito. Taṃ ṭhānanti taṃ ārakkhaṭṭhānaṃ. Atikkāmetīti ‘‘idaṃ taṃ ṭhāna’’ntipi asallakkhaṇamattabhayupaddavo hutvā palāyanto atikkamati, bhaṇḍadeyyaṃ pana hotīti yojanā.

Suṅkaghātatoti etthāpi pi-saddo luttaniddiṭṭhoti veditabbo, suṅkagahaṇaṭṭhānatopīti attho. Suṅkassa rañño dātabbabhāgassa ghāto musitvā gahaṇamatto, suṅko haññati etthāti vā suṅkaghātoti viggaho. Suṅkaghātasarūpaṃ parato āvi bhavissati. Tasmāti suṅkaghātato tassa garukattā eva. Tanti taṃ suṅkaghātaṭṭhānaṃ. Anokkamma gacchatoti apavisitvā gacchantassa. Dukkaṭaṃ uddiṭṭhaṃ ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti (pārā. 113).

Etanti yathāvuttaārakkhaṭṭhānaṃ. Theyyacittena pariharantassāti theyyacittena pariharitvā dūrato gacchantassa. Ākāsenapi gacchato pārājikamanuddiṭṭhaṃ satthunāti sambandho.

Nanu ca ‘‘idaṃ pana theyyacittena pariharantassa ākāsena gacchatopi pārājikamevā’’ti (pārā. aṭṭha. 1.107) aṭṭhakathāyaṃ vuttavacanaṃ vinā pāḷiyaṃ ‘‘araññaṭṭha’’nti mātikāpadassa vibhaṅge ‘‘tatthajātakaṃ kaṭṭhaṃ vā lataṃ vā tiṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 106) sāmaññavacanato suṅkaghāte ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti vacanaṃ viya ettha ārakkhaṭṭhānaṃ pariharantassa visuṃ vuttapārājikāpattivacane asatipi ‘‘aṭṭhakathāya’’nti avatvā ‘‘satthunā’’ti kasmā āhāti? Vuccate – aṭṭhakathācariyena tatheva vuttattā āha. Kasmā pana aṭṭhakathācariyena ‘‘apaññattaṃ na paññapessāma, paññattaṃ na samucchindissāmā’’ti (pārā. 565) pāḷipāṭhaṃ jānantenapi pāḷiyaṃ avuttapārājikaṃ niddiṭṭhanti? Ettha vinicchayaṃ bhikkhūhi puṭṭhena bhagavatā vuttanayassa mahāaṭṭhakathāya āgatattā tasseva nayassa samantapāsādikāyaṃ niddiṭṭhabhāvaṃ jānantena imināpi ācariyena idha ‘‘satthunā’’ti vuttanti gahetabbaṃ.

Atha vā ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti vatvā ārakkhaṭṭhānavinicchaye avacanaṃ yathāvuttavisayassa adiṭṭhabhāvena vā siyā, imassa tathā anavajjatā vā siyā, vuttānusārena suviññeyyatā vā siyāti tayo vikappā. Tesu paṭhamavikappo sabbaññubhāvabādhanato dubbikappamattaṃ hoti. Dutiyavikappo lokavajjassa imassa anavajjabhāvo nāma anupapannoti anādātabbo. Pārisesato tatiyavikappo yujjati.

Tattha ‘‘vuttānusārenā’’ti kimettha vuttaṃ nāma, tadanusārena imassāpi suviññeyyatā kathanti ce? Paṭhamaniddiṭṭhe araññaṭṭhaniddese sāmaññena ‘‘ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 106) idaṃ vuttaṃ, na pana theyyacittena ārakkhaṭṭhānapariharaṇañca. ‘‘Gamanakāle ‘mūlaṃ datvā gamissāmī’ti pubbaparikappitaniyāmena adatvā gacchato parikappāvahārova hotī’’ti ca ‘‘taṃ pana yena kenaci ākārena parikappitaṭṭhānaṃ pahāya gamanaṃ ṭhānācāvanaṃ nāma hotevāti tena vatthunā pārājikameva hotī’’ti ca ‘‘ṭhānā cāveti, āpatti pārājikassā’ti iminā ca viññātatthameva hotī’’ti ca visuṃ na vuttaṃ. Suṅkaṭṭhānapariharaṇaṃ pana ṭhānapariharaṇasabhāvattā sabhāvato īdisaṃva santampi idaṃ viya parikappitaṭṭhānaṃ na hotīti vakkhamānarājasammataṭṭhānato aññaṃ parikappitaṭṭhānaṃ samānampi theyyacittuppattimattena taṃ pariharitvā gacchantassa theyyacittena attano pattaṃ gaṇhantassa viya pārājikāya avatthutañca dukkaṭasseva vatthubhāvañca viññāpetuṃ ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti vuttanti bhagavato adhippāyaññunā aṭṭhakathācariyena ‘‘pārājikamevā’’ti (pārā. aṭṭha. 1.107) vuttattā tena aṭṭhakathāyaṃ vuttanīhārameva dassetuṃ ayamācariyopi ‘‘satthunā pārājikamanuddiṭṭha’’nti āhāti niṭṭhamettha gantabbaṃ.

Tasmāti yasmā evaṃ pariharitvā theyyacittena dūrato vajjetvā gacchantassāpi pārājikappahonakatāya accantabhāriyaṃ hoti, tasmā. Etthāti imasmiṃ araññārakkhaṭṭhāne. ‘‘Visesenā’’ti idaṃ ‘‘appamattena hotabba’’nti iminā hetubhāvena sambandhanīyaṃ. Satisampannacetasāti ca piyasīlenāti ca ‘‘bhikkhunā’’ti etassa visesanaṃ. Asikkhākāmassa bhikkhuno imassa ovādassa abhājanatāya taṃ parivajjetumāha ‘‘piyasīlenā’’ti. Piyasīlassāpi sativirahitassa pamattaṭṭhāne saraṇāsambhavā imassa abhājanatāya taṃ vajjetumāha ‘‘satisampannacetasā’’ti.

Araññaṭṭhakathāvaṇṇanā.

175-6.Toyadullabhakālasminti toyaṃ dullabhaṃ yasmiṃ so toyadullabho, toyadullabho ca so kālo cāti toyadullabhakālo, tasmiṃ. Āvajjetvā vāti udakabhājanaṃ nāmetvā vā. Pavesetvā vāti attano bhājanaṃ tasmiṃ pakkhipitvā vā. Chiddaṃ katvāpi vāti udakabhājane omaṭṭhādibhedaṃ chiddaṃ katvā vā gaṇhantassa bhaṇḍagghena viniddiseti vakkhamānena sambandhanīyaṃ.

Tathāti yathā toyadullabhakālasmiṃ bhājane rakkhitagopitaṃ udakaṃ avaharantassa pārājikaṃ vuttaṃ, teneva nīhārena. Vāpiyaṃ vāti parasantakāya sārakkhāya vāpiyaṃ vā. Taḷāke vāti tādise jātassare vā. Evaṃ sārakkhānaṃ pokkharaṇiādīnaṃ etehi vā avuttasamuccayena -saddena vā gahaṇaṃ veditabbaṃ. Attano bhājanaṃ pavesetvā gaṇhantassāti upalakkhaṇapadanti bhājanagatajale ca idha ca telabhājane viya mukhena vā vaṃsādīhi vā ākaḍḍhitvā theyyacittena pivantassa yathāvatthukamāpattividhānaṃ veditabbaṃ.

177.Mariyādanti vāpiādīnaṃ pāḷivaṭṭabandhaṃ. Chindatoti kudālādīhi paṃsuādīni uddharitvā dvidhā karontassa. Visesatthāvajotakena tu-saddena ‘‘mariyādaṃ chinditvā dubbalaṃ katvā tassa chindanatthāya vīciyo uṭṭhāpetuṃ udakaṃ sayaṃ otaritvā vā gomahiṃse vā aññe manusse vā kīḷante dārake vā otāretvā vā attano dhammatāya otiṇṇe tāsetvā vā udake ṭhitaṃ rukkhaṃ chinditvā vā chedāpetvā vā pātetvā vā pātāpetvā vā jalaṃ khobheti, tato uṭṭhitāhi vīcīhi mariyāde chinnepi teneva chinno hoti. Evameva gomahiṃsādayo mariyādaṃ ārohantenāpi aññehi ārohāpentenāpi tesaṃ khurehi mariyāde chinnepi, udakaniddhamanādiṃ pidahitvā vā pidahāpetvā vā vāpimariyādāya nīcaṭṭhānaṃ bandhitvā vā bandhāpetvā vā atirekajalāpagamanamaggato nīharitabbodakaṃ vāretvā vā bāhirato udakaṃ pavesetvā vā pūreti, oghena mariyāde chinnepi teneva chinnaṃ hotī’’ti (pārā. aṭṭha. 1.108 atthato samānaṃ) evamādikaṃ aṭṭhakathāgatavisesaṃ saṅgaṇhāti. Adinnādānapubbatoti adinnādānassa pubbapayogattā. Bhūtagāmena saddhimpīti bhūtagāmenapi saddhiṃ. Api-saddena pathavikhaṇanaṃ sampiṇḍeti. Mariyādaṃ chindanto tatthajātaṃ tiṇādiṃ chindati, bhūtagāmapācittiyena saddhiṃ dukkaṭaṃ. Jātapathaviṃ chindati, pathavikhaṇanapācittiyena saddhiṃ dukkaṭaṃ āpajjatīti adhippāyo.

178.Kātabboti ettha ‘‘bhaṇḍagghena āpattiyā’’ti pāṭhaseso. Antobhūtahetvatthavasena kāretabboti gahetabbo. Anto ṭhatvā chindanto bahiantena, bahi ṭhatvā chindanto antoantena, ubhayatthāpi ṭhatvā chindanto majjhato bhaṇḍagghena āpattiyā kāretabboti yojanā. Ayaṃ panettha attho – antovāpiyaṃ ṭhatvā mariyādaṃ chinditvā udake bahi nikkhamite nikkhantaudakagghena dukkaṭathullaccayapārājikāsu yathāpannāya āpattiyā kāretabbo. Bahi ṭhatvā mariyādaṃ chinditvā antovāpiyaṃ pavisantodakassa ṭhitaṭṭhānato cāvitakkhaṇe nikkhantaudakagghena āpattiyā kāretabbo. Kadāci anto kadāci bahi ṭhatvā mariyādaṃ majjhe ṭhapetvā chindanto majjhe ṭhitaṭṭhānaṃ chinditvā udakassa nīhaṭakkhaṇe nīhaṭaudakassa agghena āpattiyā kāretabboti.

Udakaṭṭhakathāvaṇṇanā.

179-80.Vārenāti vārena vārena sāmaṇerā araññato yaṃ dantakaṭṭhaṃ saṅghassatthāya ānetvā sace ācariyānampi āharanti, yāva te dantakaṭṭhaṃ pamāṇena chinditvā saṅghassa ca ācariyānañca na niyyādenti, tāva araññato ābhatattā taṃ sabbaṃ saṅghassa ca sakasakaācariyānañca ābhataṃ dantakaṭṭhaṃ tesameva ca dantakaṭṭhahārakānaṃ sāmaṇerānaṃ santakaṃ hotīti atthayojanā.

181.Tasmāti yasmā tesameva sāmaṇerānaṃ santakaṃ hoti, tasmā. Taṃ araññato ābhataṃ dantakaṭṭhañca saṅghassa garubhaṇḍañca dantakaṭṭhanti sambandho. Saṅghikāya bhūmiyaṃ uppannaṃ saṅghena rakkhitagopitattā garubhaṇḍabhūtaṃ dantakaṭṭhañcāti vuttaṃ hoti. Gaṇhantassa cāti adhikaca-kārena ihāvuttassa aṭṭhakathāgatassa gaṇapuggalagihiparibaddha ārāmuyyānasañjātachinnāchinnarakkhitagopitadantakaṭṭhassa samuccitattā tañca theyyacittena gaṇhantassa avahaṭadantakaṭṭhassa agghavasena āpattiyo vattabbāti ayamattho dīpito hoti.

182.Tehi dantakaṭṭhahārakehi sāmaṇerehi. Niyyāditanti mahāsaṅghassa paṭipāditaṃ.

183. Saṅghikakālato paṭṭhāya theyyacittena gaṇhatopi avahārābhāve kāraṇaṃ dassetumāha ‘‘arakkhattā’’tiādi. Tattha arakkhattāti saṅghikabhāvena laddhepi rakkhitagopitadantakaṭṭhe viya saṅghena katārakkhāyābhāvā. Yathāvuḍḍhamabhājetabbatoti saṅghikattassāpi sato yathāvuḍḍhaṃ paṭipāṭimanatikkamma bhājetabbaphalapupphādīnaṃ viya bhājetabbatābhāvato. Sabbasādhāraṇattā cāti saṅghapariyāpannānaṃ sabbesameva sādhāraṇattā.

Idanti saṅghassa niyyāditadantakaṭṭhaṃ. Aññaṃ viyāti aññaṃ gaṇapuggalādisantakaṃ rakkhitagopitadantakaṭṭhaṃ viya. Evaṃ corikāya gaṇhato avahārābhāve kāraṇena sādhitepi theyyacittena sakaparikkhārampi gaṇhato dukkaṭassa vuttattā tathā gaṇhanto dukkaṭā na muccatīti daṭṭhabbaṃ. Vattaṃ pana jānitabbaṃ – saṅghikadantakaṭṭhaṃ gaṇhantena padhānagharādīsu pavisitvā cirena osarantena bahi vītināmetabbadivase gaṇetvā taṃpamāṇena gahetabbaṃ, maggaṃ gacchantena ekaṃ dve dantakaṭṭhāni thavikāya pakkhipitvā gantabbaṃ, tattheva vasantena divase khāditabbadantakaṭṭhaṃ gahetabbanti.

Dantakaṭṭhakathāvaṇṇanā.

184.‘‘Aggiṃvā detī’’tiādīsu ‘‘rukkhe’’ti pakaraṇato labbhati ‘‘rukkho vinassatī’’ti vakkhamānattā, rukkho ca ‘‘vanappati nāma yo manussānaṃ pariggahito hoti rukkho paribhogo’’ti (pārā. 110) pāḷiyaṃ āgatattā ca aṭṭhakathāya (pārā. aṭṭha. 1.110) ca vuttanayena ambalabujapanasādiko manussānaṃ paribhogāraho manussāyatto rakkhitagopitoyeva gahetabbo. Aggiṃ vā detīti corikāya aggiṃ ālimpeti vā. Satthena rukkhe samantato ākoṭetīti vāsipharasuādisatthena rukkhatacaṃ chindanto samantato āvāṭaṃ dasseti. Maṇḍūkakaṇṭakanāmakaṃ visaṃ vā rukkhe ākoṭetīti corikāya rukkhaṃ nāsetukāmo rukkhe maṇḍūkakaṇṭakanāmakaṃ visaṃ paveseti.

185.Yena vā tena vāti yathāvuttena vā avuttena vā yena kenaci upāyena. Rukkho vinassatīti aggiṃ datvā jhāpito dhaññakalāpo viya, telakumbhī viya ca vināva ṭhānācāvanena yathāṭṭhitamevanassati. ‘‘Ḍayhatī’’ti idaṃ ‘‘aggiṃ detī’’ti idaṃ sandhāya vuttaṃ. Vinassatīti maṇḍūkakaṇṭakākoṭanādiavasesapayogaṃ sandhāya vuttanti daṭṭhabbaṃ ‘‘theyyacitto chindati, pahāre pahāre āpatti dukkaṭassa, ekaṃ pahāraṃ anāgate āpatti thullaccayassa, tasmiṃ pahāre āgate āpatti pārājikassā’’ti (pārā. 110) ṭhānācāvanena pārājikassa āgatattā. Pakāsitanti ettha ‘‘aṭṭhakathāya’’nti labbhati. Pāṭhāgataṃ pārājikaṃ pana pārisesato ca sūcīyatīti tabbācakassa vā saṅgāhakassa vā vacanassa ihāvijjamānattā tattha vinicchayo pāsaṃsikopi ihāvutto.

Vanappatikathāvaṇṇanā.

186-7. ‘‘Haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 111) vuttaharaṇakaniddese ‘‘ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 111) pāṭhe ‘‘ṭhāna’’nti gahitasīsādiṭṭhānappabhedavasena aṭṭhakathāya (pārā. aṭṭha. 1.110) āgatavinicchayaṃ dassetumāha ‘‘chinditvā mocetvā gaṇhato’’ti. Kiriyānaṃ sakammakattā ‘‘alaṅkāra’’nti pāṭhaseso. Chinditvāti gīveyyakādiṃ. Mocetvāti kaṇṇapiḷandhanādiṃ.

Sīsādīhimocitamattasminti etthāpi visesitabbadassanatthaṃ ‘‘alaṅkārasmi’’nti tameva bhummekavacanantavasena gahetabbaṃ. Ākaḍḍhanavikaḍḍhananti ettha abhimukhaṃ kaḍḍhanaṃ ākaḍḍhananti katvā attano samīpamāviñchanaṃ ākaḍḍhanaṃ, viparītaṃ kaḍḍhanaṃ vikaḍḍhananti katvā tabbiparītaṃ vikaḍḍhanaṃ.

188-9.Valayanti avaṅkaṃ maṭṭhahatthūpagaṃ. Kaṭakampi vāti anekavaṅke yojetvā bubbuḷādīni dassetvā vā adassetvā vā kataṃ hatthūpagaṃ. Aggabāhunti kapparato paṭṭhāya aggahatthaṃ. Aparāparaṃ cāretīti ito cito ca sañcāreti. ‘‘Sāretī’’ti vā pāṭho, soyeva attho. Taṃ valayaṃ vā kaṭakaṃ vā. Ākāsagataṃ karotīti sabbadisāhi yathā hatthaṃ na phusati, tathā ākāsagataṃ karoti. Nidhivalayassa pavesitarukkhamūle sabbadisāhi aphusantaṃ ākāsagatakaraṇe pārājikaṃ hoti, idha ‘‘rakkhatī’’ti kasmā vuttanti āha ‘‘saviññāṇakato’’tiādi. Idanti valayaṃ kaṭakañca.

190.‘‘Nivatthaṃ vattha’’nti iminā cīvarampi gayhati. Parassa vatthasāmikassa. Paropīti vatthasāmikopi. Tanti corena acchijjamānaṃ attanā nivatthavatthaṃ. Lajjāya sahasā na muñcatīti lajjāya sīghataraṃ na pariccajati.

191. Coropi ākaḍḍhati, so paropi ākaḍḍhatīti yojanā. So paro corato añño, vatthasāmikoti attho. Parassāti vatthasāmikassa.

192. ‘‘Ṭhānā cāveyyā’’ti pāṭhe ṭhāna-saddena saṅgahitasīsādiṭṭhānato harīyateti haraṇakanti vuttālaṅkārādibhaṇḍassa cāvanena pārājikaṃ dassetvā idāni tadeva haraṇakaṃ hārakena saha harantassa hārakassa ṭhitaṭṭhānato apanayanena ṭhānācāvanañca ‘‘ṭhānā cāveyyā’’ti imināva saṅgayhatīti tatthāpi vinicchayaṃ dassetumāha ‘‘sabhaṇḍahāraka’’ntiādi. Bhaṇḍaṃ harati netīti bhaṇḍahārako, purisādiko, tena sahāti sabhaṇḍahārakaṃ, alaṅkāravatthādīni ādāya gacchantehi itthipurisādipāṇehi saheva. Bhaṇḍanti tehi hariyamānattā haraṇakasaṅkhātavatthābharaṇādibhaṇḍaṃ . Nentassāti ‘‘nento assā’’ti padacchedo. Nentoti ṭhitaṭṭhānato cāvetvā attanā icchitadisābhimukhaṃ pāpento. Assa paṭhame pāde atikkante thullaccayaṃ āpajjitvāti pāṭhasesayojanā. Assāti imassa bhaṇḍahārakassa. Paṭhamapāde atikkante attanā paṭhamaṃ gantabbadisato corassābhimatadisaṃ gate thullaccayaṃ āpajjitvā dutiye atikkante cuto siyāti yojanā.

193. Theyyacetano sace tajjetvā parassa hatthato bhaṇḍaṃ pātāpeti, parassa hatthato bhaṇḍe muttamatte tajjetvā pātāpakassa parājayoti yojanā. Bhaṇḍe muttamatteti bhaṇḍe hatthato kesaggamattampi muttakkhaṇe.

194.Athāpīti atha vā. Parikappetvā pātāpeti vāti ettha ‘‘yaṃ mayhaṃ ruccati, taṃ gaṇhissāmī’’ti vā ‘‘evarūpaṃ ce hoti, gaṇhissāmī’’ti visesetvā vā parikappetvā tajjetvā pāteti, dukkaṭaṃ. Evaṃ pātitaṃ bhaṇḍaṃ tassa corassa āmasane dukkaṭaṃ vuttanti yojanā.

195.Yathāvatthunti bhaṇḍassa agghānurūpaṃ, thullaccayaṃ hotīti adhippāyo. Chaḍḍitepīti tassa corabhāvaṃ jānitvā bhītatasitena attanā nīyamāne bhaṇḍe chaḍḍitepi sati. Teneva ṭhānācāvanaṃ kārāpitanti pārājikanti na gahetabbanti āha ‘‘na doso’’ti. ‘‘Tiṭṭha tiṭṭhā’’ti vutte pana uttasitvā chaḍḍanaṃ tassa āṇattiyā vinā hotīti tattha tassa anāpattīti adhippāyo. Tathā vadato pana adinnādānapubbapayogattā dukkaṭameva.

196.Tanti taṃ chaḍḍitaṃ bhaṇḍaṃ. Taduddhāreti tassa chaḍḍitassa bhaṇḍassa uddhāre pārājikaṃ. Pārājikaṃ kadā siyāti āha ‘‘sāmike sālaye gate’’ti. Nirālayaṃ chaḍḍitaṃ pana gaṇhato asati theyyacitte na dosoti byatirekato dasseti.

197. Sāmikassa sālayakāle gaṇhantassāpi pārājikābhāvappakāraṃ dassetumāha ‘‘gaṇhato’’ti. Pubbagāthāya ‘‘ta’’nti idhānuvattate. Sakasaññāyagaṇhatoti ‘‘tiṭṭha tiṭṭhā’’ti vacanato uttasitvā sālayaṃ chaḍḍitaṃ taṃ vatthuṃ sakasaññāya gaṇhantassa. Gahaṇeti sakasaññāya gahaṇahetu, sakasaññāya gahitabhaṇḍaṃ attano gahaṇakāraṇā bhikkhuṃ avahārāpattito rakkhatīti adhippāyo . Tenāha ‘‘gahaṇe pana rakkhatī’’ti. Bhaṇḍadeyyaṃ pana hotīti yojanā. ‘‘Tathā’’ti iminā gahaṇe rakkhatīti atidisati.

198-9.Dhuranikkhepaṃ katvāti ‘‘mayhaṃ kimetena bhaṇḍena, jīvitarakkhanameva varatara’’nti nirālayo hutvā. Tenāha ‘‘bhīto corā palāyatī’’ti. Corāti ettha ca hetumhi nissakkaṃ. Gaṇhatoti ettha ‘‘ta’’nti pāṭhaseso, tathā chaḍḍitaṃ taṃ bhaṇḍanti attho. Uddhāre dukkaṭanti vatthumhi anavajjepi theyyacittavasena dukkaṭaṃ hoti, asati theyyacitte dukkaṭampi na hotīti vuttaṃ hoti. Āharāpenteti ettha bhāvalakkhaṇe bhummaṃ, tasmiṃ bhaṇḍasāmini āharāpente satīti attho.

200. Nirālayena chaḍḍitavatthuno gahaṇe bhaṇḍadeyyañca adentassa parājayo ca kasmāti āha ‘‘tassā’’tiādi. Aññāsūti mahāpaccariyādīsu itarāsu aṭṭhakathāsu.

Haraṇakakathāvaṇṇanā.

201. Upanidhikathāya ‘‘na gaṇhāmī’’ti sampajānamusāvādaṃ bhāsatoti yojanā. Yena kenaci rahasi ‘‘idaṃ mayhaṃ bhaṇḍaṃ paṭisāmetvā dehī’’ti niyyāditaṃ bhaṇḍaṃ pacchā sāmikena ‘‘dehi me taṃ bhaṇḍa’’nti vutte accantamupagantuṃ ‘‘nāhaṃ gaṇhāmī’’ti sampajānamusāvādaṃ bhāsatoti attho. Gaṇhāmīti aggahesiṃ. Accantā heso atīte vattamānappayogoyaṃ. ‘‘Sampajānamusāvāde pācittiya’’nti (pāci. 2) imassa sikkhāpadassa visaye kasmā dukkaṭaṃ vuttanti āha ‘‘adinnādānapubbakattā’’tiādi. Tattha adinnādānapubbakattāti adinnādānassa sahapayogavasena pubbaṅgamattā, na pubbapayogattā. Na hi adinnādānassa pubbapayoge pācittiyaṭṭhāne dukkaṭamatthīti. Tenevāha aṭṭhakathāyaṃ ‘‘adinnādānassa payogattā’’ti.

202.Etassāti etassa samīpe. Kiṃ nu dassatīti dassati kiṃ nu. Vimatuppādeti hetumhi bhummaṃ. Tassāti yassa bhikkhuno santike upanikkhittaṃ, tassa.

203.Tasminti yasmiṃ upanikkhittaṃ, tasmiṃ bhikkhumhi. Dāne nirussāheti attani nikkhittassa bhaṇḍassa sāmikassa dānavisaye ussāharahite sati, ‘‘na dāni taṃ dassāmī’’ti dhuranikkhepe kateti adhippāyo. Tenevāha ‘‘ubhinnaṃ dhuranikkhepe’’ti. Paroti bhaṇḍasāmiko. Dhuranti ‘‘yena kenaci ākārena gaṇhissāmī’’ti ussāhaṃ. Nikkhipeti nikkhipeyya.

204.Cittenādātukāmovāti ettha ‘‘yo tassā’’ti pāṭhaseso. Ceti api-saddatthe. Yo coro cittena adātukāmova, tassa corassa ‘‘dassāmī’’ti mukhena vadatopīti yojanā. Atha vā adātukāmoti ettha ‘‘hutvā’’ti pāṭhaseso. Ceti vuttattho. Evāti ‘‘parājayo’’ti iminā yujjati. Cittena adātukāmo hutvā mukhena ‘‘dassāmī’’ti vadatopi sāmino dhuranikkhepe sati parājayo hotevāti yojanā.

Upanidhikathāvaṇṇanā.

205.Suṅkaghātassāti ‘‘suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā’’ti (pārā. 113) pāḷiyaṃ āgatassa ‘‘suṅkaṃ tato hananti…pe… vināsentī’’ti (pārā. aṭṭha. 1.113) aṭṭhakathāyaṃ niruttassa ‘‘ito paṭṭhāya nīyamāne bhaṇḍe ettakato ettakaṃ rājabhāgaṃ gahetabba’’nti rājādīhi taṃtaṃpadesasāmikehi niyamitassa pabbatakhaṇḍādiṭṭhānassa. Bahīti suṅkagahaṇatthāya parikappitasīmato bahi. Pātetīti ettha ‘‘theyyacitto’’ti pakaraṇato labbhati. ‘‘Rājārahaṃ bhaṇḍa’’nti pāṭhaseso. Yato kutoci bhaṇḍato pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanako bhāgo rājādidesasāmikassa dātabbo hoti, tādisaṃ bhaṇḍaṃ theyyacitto yathā bahi patati, evaṃ khipatīti attho. Dhuvaṃ patatīti etthāpi ‘‘ta’’nti pāṭhaseso, ‘‘bhaṇḍa’’nti pakaraṇato labbhati. Yathā khittaṃ taṃ bhaṇḍaṃ ekantena bahi patatīti. Hatthato muttamatte tasmiṃ bhaṇḍe.

206. ‘‘Dhuvaṃ patatī’’ti ettha byatirekaṃ dassetumāha ‘‘taṃ rukkhe’’tiādi. Tanti theyyāya bahi pātetuṃ khittaṃ bhaṇḍaṃ paṭihataṃ hutvāti yojanā. Vātakkhittampi vāti pāṭho gahetabbo. ‘‘Vātakkhitto’’ti liṅgavipallāso vā daṭṭhabbo.

207.Pacchāti patitaṭṭhāne thokaṃ cirāyitvā, iminā thokampi cirāyitamatte payogasādhiyaṃ kāriyaṃ siddhamevāti pārājikassa kāraṇaṃ sampannamevāti dasseti. Tenāha ‘‘pārājikaṃ siyā’’ti.

208.‘‘Ṭhatvā’’tiādinā patitaṭṭhāne acirāyitvā gatepi tasmiṃ bahi patitaṭṭhānato itaratrāpi cirāyitena bahi pātanappayogena sādhiyaṃ kāriyaṃ siddhamevāti pārājikakāraṇassa siddhataṃ dasseti. Tenevāha ‘‘parājayo’’ti. ‘‘Atiṭṭhamāna’’ntiādinā yattha katthaci acirāyanena payogassa niratthakataṃ dasseti. Tenevāha ‘‘rakkhatī’’ti.

209.Tanti aṭṭhakathāvacanaṃ.

210.Sayaṃ vā vaṭṭetīti anto ṭhito sayaṃ vā hatthena vā pādena vā yaṭṭhiyā vā bahisīmāya ninnaṭṭhānaṃ parivaṭṭeti. Aṭṭhatvāti pavaṭṭitamatte anto katthacipi aṭṭhatvā. Vaṭṭamānanti pavaṭṭantaṃ. Gatanti bahisīmaṃ kesaggamattaṭṭhānampi antosīmamatikkamamattaṃ.

211. Taṃ bhaṇḍaṃ sace anto ṭhatvā ṭhatvā bahi gacchatīti yojanā. Yadi antosīmāya ṭhatvā ṭhatvā bahisīmaṃ gacchatīti attho. Rakkhatīti antosīmāya paṭhamagatinivattaneneva etassa bhikkhuno payogavegassa nivattattā, tato upari nivattanārahakāraṇassa aladdhabhāvena attanā ca gatattā tathā bahisīmappattaṃ taṃ bhaṇḍaṃ taṃmūlakapayojakaṃ bhikkhuṃ āpattiyā rakkhatīti adhippāyo. Suddhacittena ṭhapiteti ‘‘evaṃ ṭhapite vaṭṭitvā gamissatī’’ti theyyacittena vinā ‘‘kevalaṃ ṭhapessāmī’’ti cittena bahisīmābhimukhaṃ ninnaṭṭhānaṃ otāretvā ṭhapite. Sayaṃ vaṭṭatīti bhaṇḍaṃ sayameva ninnaṭṭhānaṃ ninnaṃ hutvā bahisīmaṃ ce pavaṭṭantaṃ gacchati. Vaṭṭatīti āpattiyā akaraṇato vaṭṭati.

212.Gacchanteti corassa payogaṃ vinā attanāva gacchante. Tanti rājadeyyapañcamāsakaatirekapañcamāsakamattaṃ suṅkavantaṃ bhaṇḍaṃ. Nīhaṭepi nāvahāroti yojanā. Kevalaṃ theyyacittassa āpattiyā anaṅgabhāvato, yānādipayojakakāyavacīpayogassa abhāvato, bhaṇḍaṭṭhapitayānādino attanāva bahisīmappattattā, teneva bhaṇḍassāpi gatattā ca bhikkhuno avahāro natthīti attho.

213.Payogena vināti corassa sakapayogamantarena. Avahāro na vijjatīti ettha yutti vuttanayāva.

214.Maṇinti pādārahaṃ suṅkadātabbamaṇiratanaṃ, eteneva upalakkhaṇapadattā yaṃkiñci bhaṇḍaṃ saṅgahitameva. Pārājikaṃ siyāti yānassa attanā pājitattāti adhippāyo. Sīmātikkamaneti suṅkaggahaṇassa niyamitaṭṭhānātikkamane.

215.Matanti ‘‘ettakabhaṇḍato ettakaṃ gahetabba’’nti rājūhi anumataṃ. Seso kathāmaggoti ‘‘suṅkaṭṭhānaṃ patvā suṅkikesu niddāyamānesu, kīḷantesu, bahigatesu vā pariyesitvā adisvā gacchato na doso, bhaṇḍadeyyaṃ hotī’’ti evamādiko vinicchayakathāmaggo. Araññaṭṭhakathāsamoti ‘‘yo cārakkhaṭṭhānaṃ patvā’’tiādinā (vi. vi. 170) yathāvuttaaraññaṭṭhakathāya sadiso,

‘‘Kammaṭṭhānaṃ citte katvā;

Cintento aññavihito;

Suṅkaṭṭhānaṃ patvā gacche;

Bhaṇḍadeyyaṃ hotevassā’’ti. –

Ādinā nayena vuccamānasadisoyeva. Teneva gatatthatāya idāni na vicārīyatīti adhippāyo.

Suṅkaghātakathāvaṇṇanā.

216. ‘‘Pāṇo nāma manussapāṇo vuccatī’’ti (pārā. 114) pāḷito ca ‘‘tampi bhujissaṃ harantassa avahāro natthī’’ti (pārā. aṭṭha. 1.114) aṭṭhakathāvacanato ca paradāsamanussoyeva adhippetoti tameva dassetumāha ‘‘antojāta’’ntiādi. Gehadāsiyā kucchimhi dāsassa jāto antojāto nāma, taṃ vā. Dhanena kīto dhanakkīto, taṃ vā. Dinnaṃ vā pana kenacīti mātulaayyakādīsu yena kenaci dāsaṃ katvā dinnaṃ vā. Dāsanti paccekaṃ sambandhanīyaṃ. Karamarānītaṃ vā dāsanti paravisayaṃ vilumpitvā ānetvā dāsabhāvāya gahitasaṅkhātaṃ karamarānītadāsaṃ vā. Harantassa parājayoti ettha ‘‘corikāya harissāmī’’ti āmasane dukkaṭaṃ, phandāpane thullaccayaṃ āpajjitvā ṭhitaṭṭhānato kesaggamattampi atikkāmayato pārājikaṃ hotīti adhippāyo.

217.Bhujissaṃ vāti yassa kassaci manussassa adāsabhūtaṃ. Mānusanti manussajātikaṃ sattaṃ. Āṭhapitanti upanikkhittaṃ.

218.Tanti antojātādīsu dāsesu yaṃ kañci dāsaṃ. Palāyitukāmovāti palāpetukāmo nīharitukāmo. Atha vā taṃ dāsaṃ bhujehi ukkhipitvā ayaṃ palāyitukāmotipi attho gahetabbo. Bhujehīti ubhohi hatthehi. Taṃ ṭhitaṭṭhānatoti tassa ṭhitaṭṭhānaṃ taṃṭhitaṭṭhānaṃ, tato taṃṭhitaṭṭhānato, corena attanā ṭhitaṭṭhānatoti attho na gahetabboti dassetumevaṃ vuttaṃ. Kiñci saṅkāmetīti kesaggamattampi tato aññaṃ ṭhānaṃ pāpeti. Bhujehi vāti ettha -saddo vakkhamānapakārantarāpekkho, ‘‘saṅkāmeti vā’’ti yojetabbaṃ.

219.Tajjetvāti bhayakarena vacanena lesena, iṅgitena vā tāsetvā nentassa tassāti sambandho. Padavāratoti padavārena yuttā thullaccayādayo āpattiyo hontīti yojanā. Paṭhamapadavārayuttā thullaccayāpatti, dutiyapadavārayuttā pārājikāpatti hotīti attho.

220.Hatthādīsūti ādi-saddena kesavatthādiṃ saṅgaṇhāti. Tanti dāsaṃ. Kaḍḍhatopīti ākaḍḍhatopi. Parājayoti ‘‘padavārato’’ti anuvattamānattā paṭhamapadavāre thullaccayaṃ, dutiyapadavāre atikkante pārājikanti attho. Ayaṃ nayoti ‘‘padavārato yuttā thullaccayādayo āpattiyo hontī’’ti vuttanayo.

221.Vegasāvāti vegeneva, corassa vacanena kātabbavisesarahitena balavagamanavegenāti vuttaṃ hoti. Iminā anāpattibhāvassa kāraṇaṃ dasseti.

222.Saṇikanti mandagatiyā. Vadatīti ‘‘gaccha, yāhi, palāyā’’tiādikaṃ vacanaṃ katheti. Sopi cāti yo mandagatiyā gacchanto evaṃ vutto, sopi ca.

223.Palāyitvāti sāmikaṃ pahāya gantvā. Aññanti sāmikāyattaṭṭhānato aññaṃ ṭhānaṃ. Sāpaṇaṃ vīthisannivesayuttaṃ nigamampi vā. Tatoti palāyitvā paviṭṭhagāmādito. Tanti palāyitvā paviṭṭhaṃ taṃ dāsaṃ.

Pāṇakathāvaṇṇanā.

224.Theyyāti theyyacittena. Sappakaraṇḍanti sappasayanapeḷaṃ. Yathāvatthunti thullaccayamāha. Ṭhānatoti sappapeḷāya ṭhitaṭṭhānato. Cāvaneti kesaggamattātikkame.

225.Karaṇḍanti sappapeḷaṃ. Ugghāṭetvāti vivaritvā. Karaṇḍatalatoti antopeḷāya talato. Naṅguṭṭheti naṅguṭṭhapariyante.

226.Ghaṃsitvāti peḷāpasse phusāpetvā. Sappakaraṇḍassa mukhavaṭṭitoti karaṇḍapuṭamukhavaṭṭito. Tassa naṅguṭṭhe muttamatteti yojanā.

227.Nāmatoti nāmena, nāmaṃ vatvāti vuttaṃ hoti. Pakkosantassāti avhāyantassa. Tassāti pakkosakassa.

228.Tathāti karaṇḍaṃ vivaritvā. Maṇḍūkamūsikānaṃ ravaṃ katvā nāmena pakkosantassāti yojanā. -saddena lājāvikiraṇaaccharapahārādikaṃ saṅgaṇhāti.

229.Mukhanti sappakaraṇḍassa mukhaṃ. Evameva ca karontassāti maṇḍūkasaññaṃ, mūsikasaññaṃ katvā vā lājā vikiritvā vā accharaṃ paharitvā vā nāmaṃ vatvā pakkosantassa. Yena kenacīti vuttanīhārato yena vā tena vā.

230.Na pakkosati ceti yathāvuttanayena yojetvā nāmaṃ vatvā na pakkosati. Tassāti karaṇḍamukhavivarakassa bhikkhussa.

Apadakathāvaṇṇanā.

231.Hatthinti hatthimhi, bhummatthe eva upayogavacanaṃ.

232.Sālāyanti hatthisālāyaṃ. Vasati etthāti vatthu, rājāgāraṃ, tassa anto antovatthu, antorājagehanti attho. Aṅgaṇeti antorājaṅgaṇe. Pi-saddo ‘‘antonagare’’ti avuttampi sampiṇḍeti. Vatthu cāti ca-saddena aṅgaṇaṃ samuccinoti. Sakalaṃ aṅgaṇaṃ ṭhānanti hatthino vicaraṇayoggaṃ aṅgaṇaṭṭhānaṃ sandhāyāha, sakalasālāti gahetabbaṃ.

233.Abaddhassāti yathāvuttasālārājavatthaṅgaṇāpekkhāya vuttaṃ. Abaddhassa hi hatthino sakalasālādayo ṭhānaṃ, tadatikkame ṭhānācāvanaṃ hotīti attho. ti avadhāraṇe vā. ‘‘Baddhassa hī’’ti yojanāya visesatthova daṭṭhabbo, baddhassa panāti vuttaṃ hoti. Baddhassa panāti sālādīsu sannihitassa pana. Ṭhitaṭṭhānañcāti sālādīsu ṭhitaṭṭhānañca, catūhi pādehi akkantaṭṭhānanti vuttaṃ hoti. Bandhanañcāti gīvāya vā pacchā pādadvayabandhanavalaye vā ubhayattha vā bandhanaṭṭhānañca. Tasmāti yasmā ṭhitaṭṭhānañca bandhanañca ṭhānanti cha vā pañca vā ṭhānāni labbhanti, tasmā. Tesaṃ ṭhānānaṃ. Kārayeti ettha ‘‘āpatti’’nti sāmatthiyā labbhatīti. Haratoti hatthisālādito corikāya harantassa . Kārayeti āmasane dukkaṭaṃ, ṭhānabhedagaṇanāya yāva pacchimaṭṭhānā purimesu thullaccayāni, antimaṭṭhānā kesaggamattampi cāvane pārājikaṃ kāreyyāti attho.

234.Ṭhitaṭṭhānanti catūhi pādehi akkantaṭṭhānaṃ, idañca abaddhahatthiṃ sandhāya vuttaṃ. Baddhassa vinicchayo sālādīsu baddhassa vuttavinicchayasadisoti gatatthatāya na vutto.

235.Ekaṃ ṭhānanti sayitaṭṭhānamattaṃ. Tasminti gaje. Tassāti bhikkhussa. Turaṅgamahisādīsu dvipade ca bahuppade ca.

236. Eseva nayo ñeyyo, vattabbaṃ kiñcipi natthīti yojanā. Tattha turaṅgā assā. Mahisā lulāyā. Ādi-saddena gogadrabhaoṭṭhādicatuppadānaṃ saṅgaho. Natthi kiñcipi vattabbanti assasālārājāgāraṅgaṇabahinagarādīsu abandhitasayanaassādīnaṃ ṭhānabhedo yathāvuttasadisattā na vutto.

Bandhitvā ṭhapitaassassa pana sace so catūsu pādesu baddho hoti, bandhanānaṃ, khurānañca gaṇanāya aṭṭha ṭhānāni, sace mukhe ca baddho hoti, nava ṭhānāni, mukheyeva baddho, pañca ṭhānānīti ṭhānabhedo ca tatheva sasamigasūkarādicatuppadesu bandhitvā ṭhapitesu baddhabaddhaṭṭhānehi saha catūhi pādehi akkantaṭṭhānavasena labbhamāno ṭhānabhedo ca gomahisesu baddhesu evameva labbhamāno ṭhānabhedo ca vajādīsu padesesu pavesitesu dvāresu rukkhasūciyo apanetvā vā anapanetvā vā nāmaṃ vatvā vā avatvā vā pakkosantassa, sākhābhaṅgatiṇādīni dassetvā pakkositvā vā apakkositvā vā palobhentassa tāsetvā nikkhamantassa sappakaraṇḍake sappassa vuttanayena labbhamāno viseso ca netabbo. Iha sabbattha ṭhānabhedesu bahukesupi upantaṭṭhānesu thullaccayaṃ, antaṭṭhāne pārājikaṃ vuttasadisanti imassa sabbassa vinicchayassa ‘‘eseva nayo’’ti imināva gatattā, āhaṭato aviññāyamānassa kassaci visesassābhāvā ca vuttaṃ ‘‘natthi kiñcipi vattabba’’nti.

Dvipadepīti ‘‘dvipadaṃ nāma manussā pakkhajātā’’ti (pārā. 115) pāḷiyaṃ vuttā manussā ca mayūrādilomapakkhā ca vagguliādicammapakkhā ca bhamarādiaṭṭhipakkhā cāti evamādike satte ca. Bahuppadeti ‘‘bahuppadaṃ nāma vicchikā satapadī uccāliṅgapāṇakā’’ti (pārā. 117) pāḷiyaṃ vuttabahuppadasatte cāti attho.

Ettāvatā pāpabhikkhūnaṃ lesokāsapidahanatthaṃ padabhājane vuttabhūmaṭṭhāditiṃsavinicchayamātikākathāsu pañcavīsati mātikākathā dassetvā avasiṭṭhāsu pañcamātikākathāsu saṃvidāvahāro, saṅketakammaṃ, nimittakammanti mātikattayakathā paṭhamameva adinnādānavinicchayasambhārabhūtānaṃ pañcavīsatiyā avahārānaṃ dassanaṭṭhāne ṭhatvā –

‘‘Pubbasahapayogo ca, saṃvidāharaṇampi ca;

Saṅketakammaṃ nemittaṃ, pubbayogādipañcaka’’nti. (vi. vi. 42) –

Iminā saṅgahitāti taṃ pahāya avasese ocarako, oṇirakkhakoti kathādvaye ocaraṇakakathāya āṇattikappayogattā, tañca oṇirakkhakena kariyamānaṃ ṭhānācāvanaṃ sāhatthikena vā āṇattikena vā payogena hotīti tassāpi ‘‘sāhatthāṇattiko cevā’’ti sāhatthikapañcake paṭhamameva saṅgahitattā ca thalaṭṭhavehāsaṭṭhakathādīsu saṅgahitattā ca tañca dvayaṃ na vuttanti veditabbaṃ.

Tattha ‘‘ocarako nāma bhaṇḍaṃ ocaritvā ācikkhatī’’ti (pārā. 118) pāḷiyaṃ vutto corāpanapuriso ‘‘ocarako’’ti veditabbo. Ocaratīti ocarako, tattha tattha gantvā anto anupavisatīti vuttaṃ hotīti. ‘‘Oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento’’ti (pārā. 118) pāḷiyaṃ vutto muhuttaṃ attani ṭhapitassa parabhaṇḍassa rakkhako ‘‘oṇirakkho’’ti veditabbo. Oṇitaṃ rakkhatīti oṇirakkho, yo parena attano vasanaṭṭhāne ābhataṃ bhaṇḍaṃ ‘‘idaṃ tāva bhante muhuttaṃ oloketha, yāvāhaṃ idaṃ nāma kiccaṃ katvā āgacchāmī’’ti vutto rakkhati, tassetaṃ adhivacanaṃ.

Dvicatubahuppadakathāvaṇṇanā.

237. ‘‘Pañcahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassā’’tiādinā (pārā. 122) nayena pāḷiyaṃ āgatāni pañcaṅgāni saṅgahetumāha ‘‘paresa’’ntiādi. Tattha ‘‘paresaṃ santakaṃ dhana’’nti iminā paramanussasantakatā, ‘‘paresanti vijānitvā’’ti iminā parāyattabhāvassa jānanaṃ, ‘‘garuka’’nti iminā pādaṃ vā atirekapādaṃ vā agghanakatā, ‘‘theyyacittenā’’ti iminā theyyacittatā, ‘‘ṭhānā cāvetī’’ti iminā pañcavīsatiyā avahārānaṃ aññatarassa samaṅgitāti evamettha pañcaṅgasaṅgaho veditabbo.

238. Ettāvatā tiṃsamātikākathāvinicchayaṃ saṅgahetvā idāni ‘‘anāpatti sasaññissa vissāsaggāhe tāvakālike petapariggahe tiracchānagatapariggahe paṃsukūlasaññissā’’tiādinā (pārā. 131) nayena pāḷiyaṃ āgataṃ anāpattivāraṃ saṅgahetumāha ‘‘anāpattī’’tiādi. Tattha sasaññissāti parasantakampi ‘‘sasantaka’’nti suddhasaññāya gaṇhantassa anāpattīti sabbattha yojetabbaṃ. Evaṃ gahitaṃ sāmikehi disvā yācite adentassa ubhinnaṃ dhuranikkhepena pārājikaṃ.

Tiracchānapariggaheti tiracchānehi pariggahitavatthumhi. Sacepi hi nāgagaruḷamāṇavakamāṇavikāpi manussavesena āpaṇaṃ pasāretvā nisinnā honti, bhikkhu ca theyyacittena tesaṃ santakaṃ gaṇhāti, anāpattīti vuttaṃ hoti. Sīhabyagghadīpipabhutīhi vāḷamigehi gahitagocaraṃ paṭhamaṃ mocāpentassa taṃ muñcitvā attanopi hiṃsanato thokaṃ khāyite vārentassa doso natthi. Senādīsu tiracchānesu yena kenaci gahitaṃ gocaraṃ mocāpetuṃ vaṭṭati. Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘senādayopi āmisaṃ gahetvā gacchante pātāpetvā gaṇhituṃ vaṭṭatī’’ti (pārā. aṭṭha. 1.131). Evameva dhammanideḍḍubhādīhi gahitamaṇḍūkādayo jīvitarakkhanatthāya mocāpetuṃ vaṭṭatīti veditabbaṃ.

Tāvakālikaggāheti ‘‘paṭikarissāmī’’ti tāvakālikaṃ gaṇhantassa evaṃ gahitaṃ sace bhaṇḍasāmiko puggalo vā gaṇo vā ‘‘tumheva gaṇhathā’’ti anujāneyya, vaṭṭati. Nānujāneyya, na gaṇheyya, dātabbaṃ. Adentassa ubhinnaṃ dhuranikkhepena pārājikaṃ. ‘‘Saṅghasantakaṃ pana paṭidātumeva vaṭṭatī’’ti aṭṭhakathāyaṃ vuttaṃ.

Vissāsaggāheti ‘‘anujānāmi bhikkhave pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ, sandiṭṭho ca hoti, sambhatto ca, ālapito ca, jīvati ca, gahite ca attamano hotī’’ti (mahāva. 356) pāḷiyaṃ āgataṃ pañcahaṅgehi samannāgatassa santakaṃ vissāsena gaṇhantassa gahaṇe vinicchayo yathāvuttasuttavaṇṇanāyaṃ veditabbo. Yathāha samantapāsādikāyaṃ

Tattha sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti daḷhamitto. Ālapitoti ‘‘mama santakaṃ yaṃ icchasi, taṃ gaṇheyyāsi, āpucchitvā gahaṇe kāraṇaṃ natthī’’ti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi yāva jīvitindriyupacchedaṃ na pāpuṇāti. Gahite ca attamanoti gahite tuṭṭhacitto hoti, evarūpassa santakaṃ ‘‘gahite me attamano bhavissatī’’ti jānantena gahetuṃ vaṭṭati. Anavasesapariyādānavasena cetāni pañcaṅgāni vuttāni, vissāsaggāho pana tīhaṅgehi ruhati – sandiṭṭho, jīvati, gahite attamano, sambhatto, jīvati, gahite attamano, ālapito, jīvati, gahite attamanoti.

Yo pana jīvati, na ca gahite attamano hoti, tassa santakaṃ vissāsaggāhena gahitampi puna dātabbaṃ. Dadamānena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbaṃ. Anattamanassa santakaṃ tasseva dātabbaṃ. Yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito paccāharāpetuṃ na labhati. Yopi adātukāmova, cittena pana adhivāseti, na kiñci vadati, sopi puna paccāharāpetuṃ na labhati. Yo pana ‘‘mayā tumhākaṃ santakaṃ gahitaṃ vā paribhuttaṃ vā’’ti vutte ‘‘gahitaṃ vā hotu paribhuttaṃ vā, mayā pana taṃ kenacideva karaṇīyena ṭhapitaṃ, taṃ pākatikaṃ kātuṃ vaṭṭatī’’ti vadati, ayaṃ paccāharāpetuṃ labhatīti (pārā. aṭṭha. 1.131).

Petapariggaheti pettivisayuppannā ca maritvā tasmiṃyeva attabhāve nibbattā ca cātumahārājikādayo devā ca imasmiṃ atthe petā nāma, tesaṃ santakaṃ gaṇhantassa ca anāpattīti attho. Sacepi hi sakko devarājā āpaṇaṃ pasāretvā nisinno hoti, dibbacakkhuko ca bhikkhu taṃ ñatvā satasahassagghanakampi vatthaṃ tassa viravantasseva acchinditvā gaṇhituṃ vaṭṭati. Devapūjatthaṃ rukkhādīsu maṭṭhavatthādīni gaṇhato niddosatāya kimeva vattabbaṃ. Paṃsukūlasaññāya gaṇhatopi anāpatti. Tathā gahitampi sace sassāmikaṃ hoti, sāmike āharāpente dātabbanti upalakkhaṇato veditabbaṃ.

239.Etthāti dutiyapārājikavinicchaye. Ca-saddena avuttasamuccayatthena avasesasikkhāpadavinicchaye saṅgaṇhāti. Vattabboti mātikaṭṭhakathādīsu viya avasāne kathetabbo. Pāḷimuttavinicchayoti samuṭṭhānādiko taṃtaṃsikkhāpadapāḷiyaṃ anāgato upālittherādīhi ṭhapito vinicchayo.

240.Parājitānekamalenāti aparimeyyakappakoṭisatasahassopacitapāramitāsambhūtena sabbaññutaññāṇapadaṭṭhānena āsavakkhayañāṇena saha vāsanāya samucchedappahānena parājitā rāgādayo anekakilesamalā yena so parājitānekamalo, tena parājitānekamalena . Jinena yaṃ dutiyaṃ pārājikaṃ vuttaṃ, assa dutiyapārājikassa ca attho mayā samāsena vutto. Asesena ativitthāranayena vattuṃ tassa atthaṃ kathetuṃ ko hi samatthoti yojanā. Ettha ca-saddo paṭhamapārājikasamuccayattho. Hi-saddo avadhāraṇe, tena asesena tadatthaṃ vattuṃ samattho nattheva aññatra tathāgatāti dīpeti.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Dutiyapārājikakathāvaṇṇanā niṭṭhitā.

Tatiyapārājikakathāvaṇṇanā

241-2. Evamatisukhumanayasamākulaṃ dutiyapārājikaṃ dassetvā idāni tatiyapārājikaṃ dassetumāha ‘‘manussajāti’’ntiādi. Tattha manussajātinti jāyatīti jāti, rūpārūpapaṭisandhi, manussesu jāti yassa so manussajāti, manussajātiko manussaviggahoti vuttaṃ hoti, taṃ manussajātiṃ.

Ettha ca manussesūti kusalākusalamanassa ussannattā manussasaṅkhātesu naresu. ‘‘Yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppanna’’nti (pārā. 172) padabhājane vuttanayena mātukucchimhi paṭhamaṃ uppajjamānapaṭisandhicittañca taṃsampayuttavedanāsaññāsaṅkhārasaṅkhātakhandhattayañca taṃsahajātāni –

‘‘Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇappaṭibhāgaṃ, ‘kalala’nti pavuccatī’’ti. (pārā. aṭṭha. 2.172; vibha. aṭṭha. 26) –

Vuttāni jātiuṇṇaṃsumhi pasannatilatele vā sappimaṇḍe vā otāretvā ukkhipitvā vidhunite agge lambamānabinduppamāṇakalalasaṅkhātāni sabhāvakānaṃ kāyabhāvavatthudasakavasena tiṃsa rūpāni ca abhāvakānaṃ kāyavatthudasakavasena vīsati rūpāni cāti ayaṃ nāmarūpapaṭisandhi idha ‘‘jātī’’ti gahitā. ‘‘Yassā’’ti iminā aññapadena ‘‘yāva maraṇakālā etthantare eso manussaviggaho nāmā’’ti (pārā. 172) padabhājane vuttanayena paṭhamabhavaṅgato paṭṭhāya cuticittāsannabhavaṅgapariyantasantānasaṅkhātasatto gahito. Iminā manussaviggahassa paṭisandhito paṭṭhāya pārājikavatthubhāvaṃ dasseti.

Jānantoti ‘‘satto aya’’nti jānanto. Jīvitā yo viyojayeti yo bhikkhu jīvitindriyā viyojeyya voropeyya, tassa jīvitindriyaṃ upacchindeyya uparodheyyāti vuttaṃ hoti. Tenāha padabhājane ‘‘jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodhetī’’ti (pārā. 172).

Tañca jīvitindriyaṃ rūpārūpavasena duvidhaṃ hoti. Tattha arūpajīvitindriyaṃ aviggahattā upakkamavisayaṃ na hoti. Rūpajīvitindriyupacchedena pana tadāyattavuttitāya taṃsamakālameva occhijjamānatāya ettha sāmaññena ubhayampi gahetabbaṃ. Idañca atītānāgataṃ na gahetabbaṃ tassa avijjamānattā. Upakkamavisayārahaṃ pana paccuppannameva gahetabbaṃ. Tañca khaṇasantatiaddhāvasena tividhaṃ hoti.

Tattha uppādaṭṭhitibhaṅgavasena khaṇattayapariyāpanno bhāvo khaṇapaccuppannaṃ nāma. Taṃ sarasabhaṅgabhūtattā sayaṃ bhijjamānaṃ upakkamasādhiyaṃ vināsavantaṃ na hoti. Ātape ṭhatvā gabbhaṃ paviṭṭhassa andhakāravigamantarañca sītena ovarakaṃ paviṭṭhassa visabhāgautusamuṭṭhānena sītapanūdantarañca rūpasantati santatipaccuppannaṃ nāma. Paṭisandhicutīnamantarāḷappavatti khandhasantati addhāpaccuppannaṃ nāma. Imasmiṃ dvaye upakkamasambhavo, taṃvasena upacchijjamānaṃ jīvitaṃ santānaparihānipaccayabhāvato santatiaddhāpaccuppannadvayaṃ yathāparicchinnakālamappatvā upakkamavasena antarāyeva nirujjhati, tasmā santatiaddhāpaccuppannarūpajīvitindriyañca taṃnirodhena nirujjhamānaarūpajīvitindriyañcāti ubhayaṃ ettha ‘‘jīvitā’’ti gahitanti veditabbaṃ. Idameva sandhāyāha padabhājane ‘‘santatiṃ vikopetī’’ti (pārā. 172).

Imissāva pāṇātipātabhāve āpattibhāvato ettha ṭhatvā aṭṭhakathāyaṃ (pārā. aṭṭha. 2.172) pāṇapāṇātipātapāṇātipātīpāṇātipātappayogānaṃ vibhāgo dassito. Tattha pāṇoti vohārato satto, paramatthato upacchijjamānaṃ jīvitindriyaṃ, taṃ ‘‘jīvitā’’ti iminā vuttaṃ. Pāṇātipāto nāma vadhakacetanā, so ca ‘‘viyojaye’’ti iminā sandassito. Pāṇātipātī nāma puggalo, so ca ‘‘yo’’ti iminā sandassito. Pāṇātipātappayogo pana –

‘‘Vuttā pāṇātipātassa;

Payogā cha mahesinā’’ti –

Ādinā nayena idheva vakkhamānavibhāgattā vakkhamānanayeneva daṭṭhabbo.

Assa satthaṃ nikkhipeyya vāti yojanā. Assāti manussajātikassa. ‘‘Hatthapāse’’ti pāṭhaseso. Hatthapāso nāma samīpoti. Assāti samīpasambandhe sāmivacanaṃ. Satthanti ettha jīvitavihiṃ sanupakaraṇabhāvena sammatā dhārāvantaasiādi ca dhārārahitayaṭṭhibhindivālalaguḷādi ca upalakkhaṇavasena gahetabbā. Sasati hiṃsatīti satthaṃ. Tenevāha padabhājane ‘‘asiṃ vā sattiṃ vā bhindivālaṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā’’ti. Idhāvuttaṃ karapālikāchurikādi samukhaṃ ‘‘satthaṃ vā’’ti iminā saṅgahitaṃ. Nikkhipeyyāti yathā bhogahetuṃ labhati, tathā upanikkhipeyya, attavadhāya icchitakkhaṇe yathā gaṇhāti, tathā samīpe teneva cittena ṭhapeyyāti vuttaṃ hoti. Iminā thāvarappayogo sandassito.

Maraṇe guṇaṃ vā vadeyyāti yojanā, maraṇatthāya maraṇe guṇaṃ vaṇṇetīti attho. ‘‘Jīvite ādīnavaṃ dasseti, maraṇe guṇaṃ bhaṇatī’’ti (pārā. 172) padabhājane vuttattā ‘‘kiṃ tuyhiminā pāpakena dujjīvitena, yo tvaṃ na labhasi paṇītabhojanāni bhuñjitu’’miccādinā nayena maraṇatthāya jīvite avaṇṇaṃ vadanto ca ‘‘tvaṃ khosi upāsaka katakalyāṇo akatapāpo, mataṃ te jīvitā seyyo, ito tvaṃ kālakato vividhavihaṅgamavikūjite paramasurabhikusumabhūsitataruvaranicite paramaratikaralaḷitagatibhāsitavilapitasurayuvatigaṇavicarite varanandane accharāsaṅghaparivārito vicarissasī’’tiādinā nayena maraṇatthāya maraṇānisaṃsaṃ dassento ca ‘‘maraṇe guṇaṃ vadeyya’’icceva vuccati.

Maraṇūpāyaṃ deseyyāti yojanā. Maraṇādhippāyeneva ‘‘satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṅkarohī’’ti padabhājane vuttasatthaharaṇāni ca avuttampi sobbhanarakapapātādīsu papatanañcāti evamādikaṃ maraṇūpāyaṃ ācikkheyya. ‘‘Hoti ayampī’’ti padacchedo, apīti pubbe vuttadvayaṃ samuccinoti. Dvedhā bhinnasilā viya asandheyyovaso ñeyyoti dvidhā bhinnapāsāṇo viya bhagavato paṭipattipaṭivedhasāsanadvayena so paccuppanne attabhāve sandhātumasakkuṇeyyovāti ñātabboti attho.

243.Thāvarādayoti ādi-saddena vijjāmayaiddhimayapayogadvayaṃ saṅgahitaṃ.

244.Tatthāti tesu chasu payogesu. Sako hattho sahattho, tena nibbatto sāhatthiko, payogo. Idha hatthaggahaṇaṃ upalakkhaṇaṃ, tasmā hatthādinā attano aṅgapaccaṅgena nipphādito vadhappayogo sāhatthikoti veditabbo.

245. ‘‘Tvaṃ taṃ evaṃ paharitvā mārehī’’ti bhikkhuno parassa yaṃ āṇāpanaṃ, ayamāṇattiko nayoti yojanā. Āṇattiko nayoti āṇattiyeva āṇattiko. Neti pavattetīti nayo, payogassetaṃ nāmaṃ.

246.Dūranti dūraṭṭhaṃ. Kāyena paṭibaddhenāti ettha kāyekadeso hatthādi kāyo avayave samudāyopacārato ‘‘gāmo daḍḍho’’ti yathā. Kāyapaṭibaddhaṃ cāpādikaṃ paṭibaddhaṃ nāma pubbapadalopena ‘‘devadatto datto’’ti yathā. Vā-saddo luttaniddiṭṭho, kāyena vā kāyapaṭibaddhena vāti vuttaṃ hoti, ‘‘usuādinipātana’’nti iminā sambandho. Vidhānaṃ vidhi, payogoti attho.

247.Asañcārimupāyenāti asañcārimena niccalena upāyena. Opatanti etthāti opāto, so ādi yesaṃ apassenavisabhesajjasaṃvidhānādīnaṃ te opātādayo, tesaṃ vidhānaṃ opātādividhānaṃ, opātakkhaṇanādikiriyā.

248.Vijjāyāti āthabbanavedāgatamaraṇamantasaṅkhātavijjāya. Jappananti yathā paro na suṇāti, tathā punappunaṃ vacanaṃ.

249. Māraṇe samatthā yā kammavipākajā iddhi, ayaṃ iddhimayo payogo nāmāti samudīritoti yojanā. Kammavipāke jātā kammavipākajā, iddhi, yā ‘‘nāgānaṃ nāgiddhi supaṇṇānaṃ supaṇṇiddhi yakkhānaṃ yakkhiddhī’’tiādinā (pārā. aṭṭha. 2.172) bahudhā aṭṭhakathāyaṃ vuttā. Tattha diṭṭhadaṭṭhaphuṭṭhavisānaṃ nāgānaṃ disvā, ḍaṃsitvā, phusitvā ca parūpaghātakaraṇe nāgiddhi veditabbā. Evaṃ sesānampi. Iddhiyeva iddhimayo, bhāvanāmayo iddhippayogo panettha na gahetabbo. Vuttañhetaṃ aṭṭhakathāyaṃ

‘‘Keci pana bhāvanāmayiddhiyāpi parūpaghātakaraṇaṃ vadanti. Saha parūpaghātakaraṇena ca ādittagharūpari khittassa udakaghaṭassa bhedanaṃ viya iddhivināsañca icchanti, taṃ tesaṃ icchāmattameva. Kasmā? Yasmā taṃ kusalavedanāvitakkaparittattikādīhi na sameti. Kathaṃ? Ayañhi bhāvanāmayiddhi nāma catutthajjhānamayā kusalattike kusalā ceva abyākatā ca, pāṇātipāto akusalo. Vedanāttike adukkhamasukhasampayuttā, pāṇātipāto dukkhasampayutto. Vitakkattike avitakkaavicārā, pāṇātipāto savitakkasavicāro. Parittattike mahaggatā, pāṇātipāto parittoyevā’’ti (pārā. aṭṭha. 2.172).

250.Tatthāti tesu chabbidhesu payogesu. Uddesopīti uddisanaṃ uddeso, taṃsahito payogopi uddesoti vuttaṃ hoti ‘‘kunte pavesehī’’ti yathā. Evaṃ vattabbatāya ca anuddesoti tabbiparītavacanameva ñāpakanti veditabbaṃ. Ettha ekeko uddesopi anuddesopi hotīti tesamayaṃ bhedo pana duvidho hotīti paridīpitoti yojanā. Imesu chasu payogesveva ekekasseva uddissānuddissakiriyamānatāya duvidhabhāvato tesaṃ dvādasavidho bhedo padabhājane ca aṭṭhakathāya ca dīpito, tattha vinicchayamidāni dassayissāmīti adhippāyo.

251.Bahūsupīti manussesu bahūsupi. Tena kammenāti pahāradānasaṅkhātena kammena. Bajjhatīti apāyaṃ netuṃ kammapāsena kammantaraṃ nivāretvā bajjhatīti attho.

252.Pahārepīti paharaṇepi. Dehinoti manussaviggahassa. Tassāti pahaṭassa.

253.Pahaṭamatte vāti pahaṭakkhaṇe vā. Pacchāti tappaccayā kālantare vā. Ubhayathāpi ca mateti dvinnaṃ ākārānamaññatarena matepi. Hantā vadhako. Pahaṭamattasminti tasmiṃ maraṇārahapahārassa laddhakkhaṇeyeva, maraṇato pubbabhāgeyevāti mattasaddena dīpeti. Maraṇatthāya ca aññatthāya ca dinnesu anekesu pahāresu maraṇatthāya dinnappahāreneva yadā kadāci marissati, pahāradānakkhaṇeyeva pārājikaṃ hoti. Amaraṇādhippāyena dinnappahārabalena ce mareyya, na hotīti vuttaṃ hotīti.

254.Dve payogāti uddissānuddissakiriyābhedabhinnā sāhatthikāṇattikā dve payogā.

255.Karaṇassāti kiriyāya. Visesoti nānattaṃ. Āṇattiniyāmakāti āṇattiṃ niyāmenti vavatthāpentīti āṇattiniyāmakā.

256.Tatthāti tesu āṇattiniyāmakesu chasu ākāresu. Yobbanādi cāti ādi-saddena thāvariyamandakhiḍḍavuddhādiavatthāviseso saṅgahito.

257. Yaṃ mātikāya niddiṭṭhaṃ satthaṃ, taṃ katamaṃ?. Sattamāraṇanti satte mārenti etenāti sattamāraṇaṃ, asiādivadhopakaraṇaṃ.

258.Vijjhananti usuādīhi vijjhanaṃ. Bhedananti kakacādīhi dvidhākaraṇaṃ. Chedananti khaggādīhi dvidhākaraṇaṃ. Tāḷananti muggarādīhi āghātanaṃ. Evamādividhoti evamādippakāro. Anekoti bahuko bhedo. Karaṇassa viseso kiriyāvisesoti attho.

259-60. ‘‘Purato paharitvāna mārehī’’ti yo bhāsito āṇāpakena, tena āṇattena pacchato…pe… māriteti yojanā. Vatthāṇatti visaṅketāti ettha ‘‘yaṃ ‘mārehī’ti…pe… tato’’ti vatthuvisaṅketo dassito. ‘‘Purato…pe… mārite’’ti āṇattivisaṅketo dassito. Mūlaṭṭhoti āṇāpako. Mūlanti hi pubbakiriyānurūpaṃ āṇāpanaṃ, tattha ṭhitoti mūlaṭṭho.

261. Iminā visaṅkete āṇāpakassa anāpattiṃ dassetvā saṅkete avirādhite ubhinnampi pārājikaṃ dassetumāha ‘‘vatthu’’ntiādi. Taṃ vatthuṃ avirajjhitvā mārite ubhayesaṃ…pe… udīrito, yathāṇatti ca mārite…pe… udīritoti yojanā. Mārite vatthusminti sāmatthiyā labbhati. Ubhayesanti āṇāpakaāṇattānaṃ. Yathākālanti āṇāpakassa āṇattikkhaṇaṃ, āṇattassa māraṇakkhaṇañca anatikkamitvā. Bandhanaṃ bandho, kammunā bandho kammabandho. Atha vā bajjhati etenāti bandho, kammameva bandho kammabandho.

264.Visaṅketo nāti visaṅketo natthi, dvinnampi yathākālaparicchedaṃ kammabandhoyevāti attho.

265.Sabbasoti sabbesu kālabhedesu, sabbaso veditabboti vā sambandho. Sabbasoti sabbappakārena. Vibhāvināti paṇḍitena. So hi atthaṃ vibhāvetīti tathā vutto.

266-7-8.‘‘Imaṃ gāme ṭhita’’nti idaṃ taṃ sañjānituṃ vuttaṃ, na māraṇakkhaṇaṭṭhānaniyamatthāyāti ‘‘yattha katthaci ṭhita’’nti vatvāpi ‘‘natthi tassa visaṅketo’’ti āha. Tassāti āṇāpakassa. ‘‘Tatthā’’ti vā pāṭho, tassaṃ āṇattiyanti attho. ‘‘Gāmeyeva ṭhitaṃ veriṃ mārehī’’ti sāvadhāraṇaṃ āṇatto vane ce ṭhitaṃ māreti vā ‘‘vaneyeva ṭhitaṃ veriṃ mārehī’’ti sāvadhāraṇaṃ vutto gāme ṭhitaṃ ce māreti vāti yojanā. ‘‘Bhikkhunā sāvadhāraṇa’’nti ca potthakesu likhanti, taṃ aggahetvā ‘‘vane vāsāvadhāraṇa’’nti pāṭhoyeva gahetabbo. Vigato saṅketo āṇattiniyāmo etthāti visaṅketo.

269.Sabbadesesūti gāmavanaaṅgaṇagehādīsu sabbesu ṭhānesu. Bhedatoti nānattato.

270. ‘‘Satthena pana mārehī’’ti yena kenaci yo āṇatto, tena yena kenaci satthena mārite visaṅketo natthīti yojanā.

271-2.Iminā vāsinā hīti ettha ti padapūraṇe. ‘‘Iminā asinā māreyyā’’ti vutto aññena asinā māreti vā ‘‘tvaṃ imassa asissa etāya dhārāya māraya’’ iti vutto taṃ veriṃ sace itarāya dhārāya māreti vā tharunā māreti vā tuṇḍena māreti vā, tathā mārite visaṅketoyeva hotīti yojanā. Tharunāti khaggamuṭṭhinā. Tuṇḍenāti khaggatuṇḍena. ‘‘Visaṅketovā’’ti saṅketavirādheneva pārājikaṃ na hotīti dassanapadametaṃ.

273.Sabbāvudhakajātisūti idhāvuttakarapālikāchurikādisabbapaharaṇasāmaññesu. Visesatoti bhedato.

274.Parenāti bhikkhunā. Soti āṇatto. Nisinnaṃ naṃ māreti, visaṅketo na vijjatīti ‘‘gacchantameva mārehī’’ti sāvadhāraṇaṃ avuttattā ‘‘nisinnopi soyevā’’ti taṃ mārentassa visaṅketo na hoti, avadhāraṇaṃ antarena kathanaṃ taṃ sañjānāpetuṃ vuccatīti iriyāpathaniyāmakaṃ na hotīti adhippāyo.

275-6. Asati sāvadhāraṇe visaṅketābhāvaṃ dassetvā idāni sāvadhāraṇe iriyāpathantaresu visaṅketaṃ dassetumāha ‘‘nisinnaṃyevā’’tiādi. ‘‘Nisinnaṃyeva mārehī’’ti vutto gacchantaṃ māreti, visaṅketanti ñātabbaṃ. ‘‘Gacchantaṃyeva mārehī’’ti vutto nisinnaṃ māreti, visaṅketanti ñātabbanti yojanā. Imameva yojanākkamaṃ sandhāyāha ‘‘yathākkama’’nti.

277.Vijjhitvāti sarādīhi vijjhitvā.

278.Chinditvāti asiādīhi chinditvā. Puna soti payogo.

279.Karaṇesūti vijjhanādikiriyāvisesesu.

280-1. Ettāvatā āṇattiniyāmakaniddesaṃ dassetvā idāni dīghādiliṅgavasenāpi sambhavantaṃ visaṅketaṃ dassetumāha ‘‘dīgha’’ntiādi. ‘‘Dīghaṃ…pe… thūlaṃ mārehīti aniyametvā āṇāpetī’’ti (pārā. aṭṭha. 2.174) aṭṭhakathāvacanato eva-kāraṃ vinā ‘‘dīghaṃ mārehī’’ti aniyametvā kenaci yo āṇatto hoti, sopi āṇatto yaṃ kiñci tādisaṃ sace māreti, natthi tattha visaṅketo, ubhinnampi parājayoti yojanā. Evaṃ ‘‘rassa’’ntiādisabbapadehipi paccekaṃ yojanā kātabbā. Aniyametvāti visaṅketābhāvassa hetudassanaṃ. Evakāro vākyālaṅkāro. Tatthāti āṇattikappayoge. ‘‘Ubhinnampi parājayo’’ti vuttattā āṇāpakaṃ vinā aññaṃ yathāvuttakkhaṇaṃ manussaviggahaṃ ‘‘yaṃ kiñci tādisa’’nti iminā dasseti.

Sace āṇāpako āṇāpetvā attānameva māreti, āṇāpako dukkaṭaṃ āpajjitvā marati, āṇattassa pārājikaṃ. Āṇāpakena attānamuddissa āṇattiyā katāya āṇatto ajānitvā tādisaṃ aññaṃ māreti, okāsassa aniyamitattā āṇāpako muccati, itaro kammunā bajjhati. Yadi ‘‘amukasmiṃ rattiṭṭhāne vā divāṭṭhāne vā nisinnaṃ īdisaṃ mārehī’’ti okāsaṃ niyametvā āṇāpeti, tattha āṇāpakato aññasmiṃ mārite ubhinnampi pārājikaṃ. Tato bahi mārite vadhakasseva kammabandho. Āṇāpako attānameva uddissa āṇāpeti, itaro ca tameva tattha māreti, āṇāpakassa dukkaṭaṃ, āṇattassa pārājikaṃ. Sace aññattha māreti, mūlaṭṭho muccati. Ajānitvā aññaṃ tattha vā aññattha vā māreti, vadhako pārājikaṃ āpajjati, mūlaṭṭho muccati. Ānantariyavatthumhi ānantariyena saddhiṃ yojetabbaṃ.

282. Yo manussaṃ kañci uddissa sace opātaṃ khaṇati, tathā opātaṃ khaṇantassa tassa dukkaṭaṃ nāma āpatti hotīti ajjhāhārayojanā. Yojanā ca nāmesā yathārutayojanā, ajjhāhārayojanāti duvidhā. Tattha pāṭhāgatapadānameva yojanā yathārutayojanā, ūnapūraṇatthamajjhāhārapadehi saha pāṭhāgatapadānaṃ yojanā ajjhāhārayojanāti veditabbā. ‘‘Khaṇantassaca opāta’’nti potthakesu pāṭho dissati. ‘‘Khaṇantassa tathopāta’nti pāṭho sundaro’’ti nissandehe vuttaṃ. ‘‘Āvāṭanti etassa ‘opāta’nti pariyāyo’’ti ca vuttaṃ. Tatopi –

‘‘Manussaṃ kañci uddissa;

Yo ce khaṇativāṭakaṃ;

Khaṇato taṃ tathā tassa;

Hoti āpatti dukkaṭa’’nti. –

Pāṭho sundarataro. Jātapathaviṃ khaṇantassa pārājikapayogattā payogagaṇanāya dukkaṭaṃ.

283.Tatthāti tasmiṃ āvāṭe. Tassāti patitassa manussaviggahassa. Dukkhassuppattiyāti dukkhuppattihetu. Tassāti yena āvāṭo khato, tassa bhikkhuno. Patitvā so ce marati, tasmiṃ mate tassa bhikkhuno pārājikaṃ bhaveti yojanā.

284.Aññasminti yaṃ samuddissa āvāṭo khato, tato aññasmiṃ. Anuddissakanti kiriyāvisesanaṃ, anuddissakaṃ katvāti attho. Opātavisesanaṃ ce, ‘‘anuddissako opāto’’ti padacchedo. ‘‘Aggamakkhāyatī’’tiādīsu (saṃ. ni. 5.139; a. ni. 4.34; 10.15; itivu. 90; netti. 170) viya o-kāraṭṭhāne a-kāro, ma-kārāgamo ca daṭṭhabbo, anodissako opāto khato hotīti attho.

285. ‘‘Ettha patitvā yo koci maratū’’ti anodissako opāto sace khato hoti, yattakā nipatitvā maranti ce, assa tattakā dosā hontīti yojanā. ‘‘Yo kocī’’ti iminā attano mātāpitaro ca saṅgahitā. Dosāti kammabandhadosā, pārājikaṃ pana ekameva. Assāti yena anodissa opāto khato, tassa.

286.Ānantariyavatthusmiṃ mateti pāṭhaseso, ‘‘tattha patitvā’’ti adhikāro, arahante, mātari, pitari ca tasmiṃ patitvā mate kālakateti attho. Ānantariyakanti ettha sakatthe, kucchite , saññāyaṃ vā ka-paccayo daṭṭhabbo. ‘‘Tathā’’ti iminā ‘‘ānantariyavatthusmi’’nti imasmiṃ samāsapade avayavabhūtampi ‘‘vatthusmi’’nti idañca ‘‘tattha patitvā mate’’ti idañca ākaḍḍhati. Thullaccayādīnaṃ vatthusmiṃ tattha patitvā mate thullaccayādayo hontīti yojanā. Tasmiṃ āvāṭe patitvā yakkhādīsu matesu, pārājikavatthuno dukkhuppattiyañca thullaccayaṃ, manussaviggahe mate pārājikaṃ, tiracchāne mate pācittiyanti vuttaṃ hoti.

287.Pāṇātipātā dveti dvinnaṃ matattā dve pāṇātipātā, ekena pārājikaṃ, itarena kammabandhoyeva. Ekovekekadhaṃsaneti mātu vā dārakassa vā maraṇe eko pāṇātipātova.

288. Corehi anubaddho ettha āvāṭe patitvā marissati ce, opātakhaṇakasseva pārājikaṃ hoti kirāti yojanā. Kirāti anussavane arucisūcakaṃ.

289-90.Verino bhikkhuto aññe veripuggalā. Tattha tasmiṃ opāte sace manussaṃ pātetvā mārenti, tathā verino tattha sayameva patitaṃ manussaṃ bahi nīharitvā sace mārenti, tattha opapātikā manussā opāte nibbattitvā tato nikkhantuṃ asakkontā matā ce siyuṃ, sabbattha ca yathāvuttasabbavāresu opātakhaṇakasseva parājayoti yojanā. Nibbattitvā hīti ettha ti padapūraṇe. Yattha yattha nipātasaddānaṃ attho na dassito, tattha tattha padapūraṇamattatā veditabbā.

291.Yakkhādayoti ādi-saddena tiracchānānaṃ saṅgaho. Vatthuvasāti thullaccayapācittiyānaṃ vatthubhūtayakkhatiracchānānaṃ vasā. Thullaccayādayoti ādi-saddena pācittiyasaṅgaho.

293.Ayaṃnayoti ‘‘anāpattī’’ti yathāvutto nayo.

294-5.Bajjhantīti sace avassaṃ bajjhanti. Tatthāti tasmiṃ pāse. ‘‘Hatthato muttamattasmi’’nti iminā payogassa atthasādhakataṃ dīpeti.

296. Yaṃ pana uddissa pāso oḍḍito, tato aññassa bandhane tu anāpatti pakāsitāti yojanā.

297.Mudhā vāpīti amūlena vāpi. Mūlaṭṭhassevāti pāsakārakasseva. Kammabandhoti pāṇātipāto. Bajjhati etenāti bandho, kammameva bandho kammabandho. Pārājikamatte vattabbepi yāva so vattati, tāva tattha bajjhitvā matasattesu paṭhamamatassa vasena pārājikaṃ, avasesānaṃ pāṇātipātasaṅkhātassa akusalarāsino sambhavato taṃ sabbaṃ saṅgahetvā sāmaññena dvayampi dassetumāha ‘‘kammabandho’’ti.

298. ‘‘Sace yena laddho, so uggaḷitaṃ vā pāsaṃ saṇṭhapeti, tassa passena vā gacchante disvā vatiṃ katvā sammukhe paveseti, thaddhataraṃ vā pāsayaṭṭhiṃ ṭhapeti, daḷhataraṃ vā pāsarajjuṃ bandhati, thirataraṃ vā khāṇukaṃ ākoṭetī’’ti (pārā. aṭṭha. 2.176) aṭṭhakathāgataṃ vinicchayaṃ saṅgahitumāha ‘‘pāsamuggaḷitampi vā’’ti. Ettha avuttasamuccayatthena pi-saddena ‘‘saṇṭhapetī’’tiādikā ‘‘bandhatī’’ti dassitakiriyāvasānā payogā dassitā. Thiraṃ vāpīti ettha api-saddo aṭṭhakathāya avasiṭṭhaṃ ‘‘khāṇukaṃ ākoṭetī’’ti kiriyaṃ samuccinoti ubhayatthapi pakārantaravikappatthattāti gahetabbā. Evanti evaṃ sati. Yena pāso laddho, tenāpi evaṃ pāse katavisese satīti vuttaṃ hoti. Ubhinnanti pāsakārakassa ca idāni labhitvā paṭijaggantassa cāti ubhayesaṃ.

299-300.Yoti pāsakārako, laddhapāsakoti imesaṃ yo koci. Uggaḷāpetvāti vighāṭetvā, yathā tattha pāṇino na bajjhanti, evaṃ katvāti attho. Tattha cāti puna saṇṭhapite pāse ca. Ko vimuccati? Yena laddho, so.

301-2.Gopetvāti gopanahetu mokkho na hotīti yojanā. ‘‘Sīhaṃ disvā bhayaṃ hotī’’tiādīsu viya hetumhi tvā-paccayo daṭṭhabbo. Tamañño…pe… na ca muccatīti ettha na cāti neva. Nāsetvā sabbaso vāti so yathā yassa kassaci sattassa vināsopakaraṇaṃ na hoti, tathā chindanādīhi nāsetvā. Taṃ pāsayaṭṭhiṃ. Ko vimuccati? Pāsakārako.

303.Sūlaṃropentassāti sūlaṃ nikhaṇantassa. Sajjentassāti saṇṭhapentassa.

304.Asañciccāti ettha ‘‘katena payogenā’’ti pāṭhaseso, ‘‘matepi anāpattī’’ti etehi sambandho. ‘‘Imināhaṃ upakkamena imaṃ māressāmī’’ti acetetvā apakappetvā avadhakacetano hutvā katena aññatthikenapi upakkamena pare matepi āpatti natthīti attho, musalussāpanādivatthūsu (pārā. 180) viya ayaṃ sattotisaññī hutvā ‘‘iminā upakkamena imaṃ māressāmī’’ti vītikkamasamuṭṭhāpakacetanāsampayuttavikapparahito hutvā aññatthikena payogena manusse matepi pārājikaṃ natthīti vuttaṃ hoti.

Ajānantassāti ‘‘iminā ayaṃ marissatī’’ti ajānantassa upakkamena pare matepi anāpatti, visagatapiṇḍapātavatthumhi (pārā. 181) viya ‘‘idaṃ kāraṇa’’nti ajānitvā katena manusse matepi anāpattīti vuttaṃ hoti. ‘‘Tathā’’ti iminā ‘‘anāpattī’’ti ākaḍḍhati. Amaraṇacittassa amaraṇicchāsahitacittassa upakkamena pare matepi anāpatti vuddhapabbajitādivatthūsu (pārā. 180) viyāti attho. Ummattakādayo vuttasarūpāyeva.

305.‘‘Manussapāṇimhī’’ti iminā manussabhāvo aṅgabhāvena dassito. ‘‘Sacassa cittaṃ maraṇūpasaṃhita’’nti iminā maraṇūpasaṃhitacittatā dassitā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Tatiyapārājikakathāvaṇṇanā niṭṭhitā.

Catutthapārājikakathāvaṇṇanā

306-7. Evaṃ nātisaṅkhepavitthāranayena tatiyapārājikavinicchayaṃ dassetvā idāni catutthapārājikavinicchayaṃ dassetumāha ‘‘asanta’’ntiādi. Tattha ‘‘asanta’’nti apekkhitvā ‘‘attanī’’ti ca ‘‘jhānādibheda’’nti apekkhitvā ‘‘uttarimanussadhamma’’nti ca ‘‘samudācareyyā’’ti apekkhitvā ‘‘yo bhikkhū’’ti ca sāmatthiyā labbhatīti ajjhāharitvā ‘‘attani asanta’’ntiādinā nayena yojetabbaṃ.

Attaniasantanti tasmiṃ attabhāve attano santāne anuppāditatāya avijjamānaṃ. Attassitameva katvāti attupanāyikaṃ katvā attani vijjamānaṃ viya katvā taṃ upanetvā . Bhavaṃ adhiṭṭhāya ca vattamānanti paṭisandhito paṭṭhāya ca vattantaṃ bhavaṃ cittena adhiṭṭhahitvā takketvā, citte ṭhapetvāti vuttaṃ hoti. Aññāpadesañca vināti ‘‘yo te vihāre vasatīdha bhikkhū’’tiādinā nayena vakkhamānaṃ pariyāyakathaṃ ṭhapetvā. Adhimānañca vināti adiṭṭhe diṭṭhasaññitādisabhāvaṃ adhigatamānasaṅkhātaṃ ‘‘adhigatauttarimanussadhammo ahamhī’’ti adhimānañca ṭhapetvā. Jhānādibhedanti jhānādayo bhedā visesā yassa taṃ jhānādibhedaṃ, ‘‘uttarimanussadhammo nāma jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchi kiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhiratī’’ti (pārā. 198, 199) padabhājane vuttaṃ jhānādidhammavisesanti attho. ‘‘Uttarimanussadhammanti uttarimanussānaṃ jhāyīnañceva ariyānañca dhamma’’nti (pārā. aṭṭha. 2.197) aṭṭhakathāya vuttaṃ jhānalābhīhi ceva aṭṭhahi ariyapuggalehi ca adhigatattā tesaṃ santakanti saṅkhyaṃ gataṃ uttarimanussadhammaṃ.

Viññattipathe ṭhitassa kāyena vā vācāya vā yo bhikkhu samudācareyyāti ajjhāharitvā yojetabbaṃ. Viññattipathe ṭhitassāti dvādasahatthabbhantare padese ṭhitassa ‘‘itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā’’ti (pārā. 198) padabhājane vuttassa yassa kassaci. Kāyena vāti hatthamuddādivasena kāyena vā. ‘‘Sikkhāpaccakkhānaṃ hatthamuddāya sīsaṃ na otarati, idaṃ abhūtārocanaṃ hatthamuddāyapi otaratī’’ti (pārā. aṭṭha. 2.215) aṭṭhakathāyaṃ vuttattā idha hatthamuddādihatthavikāro ca aṅgapaccaṅgacopanañca ‘‘kāyenā’’ti iminā gahetabbaṃ. Vācāya vāti yo savanūpacāre ṭhito tena viññātuṃ sakkuṇeyyena yena kenaci vohārena vā. Yo bhikkhūti yo upasampanno thero vā navo vā majjhimo vā. Samudācareyyāti ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’tiādivacanappakāresu yaṃ kañci pakāraṃ vadeyya. Tadattheti tena vuttavākyassa atthe. Ñātevāti ñāte eva. Mātugāmaṃ vā purisaṃ vā yaṃ kiñci uddissa vutte, teneva vā anuddissa vutte savanūpacāre ṭhitena yena kenaci manussabhūtena vacanasamanantarameva ‘‘ayaṃ paṭhamajjhānalābhī’’tiādike yathāvutte atthappakāre ñāteyeva. ‘‘So’’ti ajjhāharitvā ‘‘so puna ruḷhibhāve abhabbo’’ti yojetabbaṃ, attani avijjamānaguṇaṃ santaṃ viya katvā icchācāre ṭhatvā evaṃ kathitapuggalo sīle patiṭṭhāya uparūpari labbhamānalokiyalokuttaraguṇehi buddhisaṅkhātaṃ sāsane buddhimadhigantuṃ anarahoti attho . Kiṃ viyāti āha ‘‘yatheva…pe… ruḷibhāve’’ti. ‘‘Yathā’’ti etena sambandho ‘‘tathā’’ti, yathā tālo matthakacchinno abhabbo puna viruḷhiyā, sopi pārājikaṃ āpanno tatheva daṭṭhabboti attho.

308-9. Idāni ‘‘ñāteva abhabbo’’ti ca ‘‘aññāpadesañca vinā’’ti ca etasmiṃ vākyadvaye byatirekatthavasena sambhavantaṃ āpattibhedaṃ dassetumāha ‘‘asantamevā’’tiādi.

Anantaranti ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’tiādivacanasamanantarameva. Soti dvādasahatthabbhantare ṭhatvā yena taṃ vacanaṃ sutaṃ, so paro puggalo. Jānāti ceti ‘‘ayaṃ paṭhamajjhānalābhī’’tiādivasena tena vuttavacanappakārena atthaṃ avirādhetvā acireneva sace jānātīti attho. Yo pana jhānādīnaṃ attanā aladdhabhāvena vā āgame uggahaparipucchādivasena aparicitattā vā jhānādisarūpaṃ ajānantopi kevalaṃ ‘‘jhānaṃ vimokkho samādhi samāpattī’’tiādivacanānaṃ sutapubbattā tena ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’tiādivacane vutte ‘‘jhānaṃ kira esa samāpajjatī’’ti yadi ettakamatthampi jānāti, sopi ‘‘jānāti’’cceva aṭṭhakathāyaṃ (pārā. aṭṭha. 2.215) vuttoti gahetabbo. Cuto hīti hi-saddo avadhāraṇe, attanā vutte tena tattakeyeva ñāte so asantaguṇadīpako pāpapuggalo phalasampattisampannaṃ imaṃ sāsanāmatamahāpādapaṃ āruyhāpi phalaṃ aparibhuñjitvā virādhetvā patitvā mato nāma hotīti vuttaṃ hoti. Imassevatthassa ‘‘asanta’’miccādinā paṭhamaṃ vuttassapi byatirekatthaṃ dassetuṃ anuvādavasena vuttattā punaruttidoso na hotīti daṭṭhabbaṃ.

Idāni taṃ byatirekatthaṃ dassetumāha ‘‘no ce…pe… hotī’’ti. Yassa so āroceti, so ce na jānāti, assa asantaguṇadīpakassa musāvādino.

‘‘Aññāpadesañca vinā’’ti iminā dassitabyatirekatthassa bhāvābhāve sambhavantaṃ āpattibhedaṃ dassetumāha ‘‘yo te’’tiādi. Yo bhikkhu te tava idha imasmiṃ vihāre vasatīti yojanā. Dīpiteti attano adhippāye pakāsite. Jānāti ceti yo tathā vuttavacanaṃ assosi, so ‘‘esa aññāpadesena attano jhānalābhitaṃ dīpetī’’ti vā ‘‘eso jhānalābhī’’ti vā vacanasamanantarameva sace jānāti. Assāti evaṃ kathitavacanavato tassa bhikkhuno. Taṃ tena vuttavacanaṃ. Dukkaṭameva hoti, na thullaccayanti attho. Attano āvāsakārānaṃ dāyakānaṃ aññassa pavattiṃ kathentassa viya attanoyeva asantaguṇaṃ santamiva katvā kathanākāro imāya gāthāya atthato vuttoti daṭṭhabbo.

Ettha ca jhānalābhīti cāti avuttasamuccayatthena ca-saddena pāḷiyaṃ (pārā. 220) āgatā avasesapariyāyavārā ca saṅgahitāti daṭṭhabbaṃ. Tathā jhānalābhīti ettha jhānaggahaṇena vimokkhādīnañca upalakkhitattā jhānādidasavidhauttarimanussadhammavisayapariyāyakathaṃ sutavatā taṅkhaṇe tadatthe ñāte pariyāyasamullāpakena āpajjitabbaṃ thullaccayañca aviññāte vā cirena viññāte vā āpajjitabbaṃ dukkaṭañca imāya gāthāya atthato dassitamevāti daṭṭhabbaṃ.

310.Etanti yathāvuttappakāraṃ jhānādibhedaṃ uttarimanussadhammaṃ. Adhimānāti ‘‘adhigatoha’’nti evaṃ uppannamānā, adhikamānāti attho, ‘‘ayaṃ dhammo mayā adhigato’’ti daḷhamuppannena mānena kathentassāti vuttaṃ hoti. Vutto anāpattinayoti āpattiyā abhāvo anāpatti, sā eva nayo netabbo bujjhitabboti katvā, anāpattīti vuttaṃ hoti. ‘‘Adhimānenā’’ti evaṃ vutto bhagavatāti attho, ‘‘adhigatadhammoha’’nti adhimānena ‘‘ahaṃ paṭhamajjhānalābhī’’tiādīni vadantassa anāpattīti vuttaṃ hoti.

Ayamadhimāno kassa hoti, kassa na hotīti ce? Ariyānaṃ na hoti maggapaccavekkhaṇādīhi pañcahi paccavekkhaṇāhi sañjātasomanassānaṃ vitiṇṇakaṅkhattā. Dussīlassāpi na hoti tassa ariyaguṇādhigame nirussāhattā. Susīlassāpi kammaṭṭhānānuyogarahitassa niddārāmatādimanuyuttassa na hoti vissaṭṭhabhāvanābhiyogattā. Suparisuddhāya sīlasampattiyā patiṭṭhāya samathabhāvanāmanuyuttassa rūpārūpasamāpattiyaṃ pattāsino vā vipassanābhiyuttassa sopakkilesodayabbayañāṇalābhino vā uppajjati. So samathavipassanābhāvanāhi kilesasamudācārassa abhāve uppanne te visesabhāgino bhavituṃ adatvā ṭhitibhāgino katvā ṭhapetīti veditabbo.

Panāti api-saddattho. ‘‘Eva’’nti iminā ‘‘anāpattinayo vutto’’ti paccāmasati. ‘‘Avattukāmassā’’ti idañca pāḷiyaṃ āgataṃ ‘‘anullapanādhippāyassā’’ti (pārā. 222, 225) idañca anatthantaraṃ. Avattukāmassāti evaṃ vuttoti yojanā. Kohaññena pāpicchāpakatassa ‘‘jhānādīnaṃ lābhimhī’’ti vadantassa ajjhāsayo ullapanādhippāyo nāma, tathā ahutvā sabrahmacārīsu aññaṃ byākarontassa evameva anāpattibhāvo vutto bhagavatāti attho. Ādikassāpi evaṃ vuttoti yojanā. ‘‘Anāpatti ādikammikassā’’ti (pārā. 222) ādikammikassāpi anāpattibhāvo vutto bhagavatāti attho. Imasmiṃ sikkhāpade vaggumudātīriyā bhikkhū ādikammikā. Avuttasamuccayatthena tathā-saddena idha avuttaummattakakhittacittavedanaṭṭā gahitā.

311.Pāpicchatāti ‘‘evaṃ maṃ jano sambhāvessatī’’ti jhānalābhitādihetukāya sambhāvanāya sambhāvanānimittassa paccayapaṭilābhassa patthanāsaṅkhātāya pāpikāya lāmikāya icchāya samannāgatabhāvo ca. Tassāti yaṃ jhānādibhedabhinnaṃ uttarimanussadhammaṃ samullapi, tassa dhammassa. Asantabhāvoti attasantāne paccuppannajātiyaṃ anuppāditabhāvena avijjamānabhāvo. Manussakassa ārocanañcevāti vuttavacanassa atthaṃ taṅkhaṇe jānanakassa manussajātikassa ‘‘paṭhamaṃ jhānaṃ samāpajji’’ntiādinā nayena savanūpacāre ṭhatvā ārocanañca. Naññāpadesena ārocanañcāti sambandho. ‘‘Yo te vihāre vasati, so bhikkhu paṭhamaṃ jhānaṃ samāpajjī’’tiādinā (pārā. 220) nayena pavattaaññāpadesaṃ vinā ujukameva ārocanañca. Tadeva ñāṇanti tadā eva ñāṇaṃ, acirāyitvā vuttakkhaṇeyeva jānananti attho. Etthāti imasmiṃ catutthapārājikāpattiyaṃ. Dhīrā vinayadharā.

312.Paṭhame dutiye canteti manussaviggahapārājikavajjite yathāvuttapārājikattaye. Pariyāyo na vijjatīti pārājikāpattipathaṃ pariyāyavacanaṃ na labhati. ‘‘Na panetare’’ti idaṃ etthāpi yojetabbaṃ, itare pana tatiyapārājike pariyāyo na vijjatīti attho. ‘‘Maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti (pārā. 172) ca ‘‘ambho purisa kiṃ tuyhiminā’’tiādinā (pārā. 171) ca ‘‘yo evaṃ marati, so dhanaṃ vā labhatī’’tiādinā (pārā. 175) ca pariyāyena vadantassa pārājikamevāti vuttaṃ hoti. Āṇatti pārājikahetuāṇattikappayogo. Na panetareti paṭhamacatutthapārājikadvaye pana pārājikahetubhūtā āṇatti na labhatīti attho.

313.Ādīti paṭhamapārājikaṃ. Ekasamuṭṭhānanti ekakāraṇaṃ. Samuṭṭhāti āpatti etasmāti samuṭṭhānaṃ, kāraṇaṃ kāyādi. Taṃ pana chabbidhaṃ kāyo, vācā, kāyavācā, kāyacittaṃ, vācācittaṃ, kāyavācācittanti. Tesaṃ vinicchayaṃ uttare (u. vi. 325 ādayo) yathāgataṭṭhāneyeva ca vaṇṇayissāma. Tatridaṃ ekasamuṭṭhānaṃ ekaṃ kāyacittaṃ samuṭṭhānaṃ etassāti katvā. Tenāha ‘‘duvaṅgaṃ kāyacittato’’ti. ‘‘Taṃ samuṭṭhāna’’nti ajjhāhāro. Yena samuṭṭhānena paṭhamapārājikāpatti uppajjati, taṃsamuṭṭhānasaṅkhātaṃ kāraṇaṃ. Aṅgajātasaṅkhātaṃ kāyañca sevanacittañcāti dvayaṃ aṅgaṃ avayavaṃ etassāti duvaṅgaṃ, tadubhayasabhāvanti attho yathā ‘‘duvaṅgaṃ catutthajjhāna’’nti. Sesāti avasiṭṭhāni tīṇi pārājikāni. Tisamuṭṭhānāti kāyacittaṃ, vācācittaṃ, kāyavācācittanti tisamuṭṭhānā tīṇi samuṭṭhānāni etesanti katvā. Tesanti tesaṃ tiṇṇaṃ samuṭṭhānānaṃ. Aṅgānīti avayavāni. Satta kāyo, cittaṃ, vācā, cittaṃ, kāyo, vācā, cittanti, taṃsabhāvāti vuttaṃ hoti.

314.Ādīti methunadhammapaṭisevanacittasampayuttacetanāsabhāvaṃ paṭhamapārājikaṃ. Sukhopekkhāyutaṃ udīritanti yojanā. Iṭṭhālambaṇapaṭilābhādisomanassahetumhi sati sukhavedanāsampayuttaṃ hoti, tasmiṃ asati upekkhāvedanāya sampayuttaṃ hotīti vuttanti attho.

Tatiyaṃ dukkhavedananti tatiyaṃ manussaviggahapārājikaṃ dosacittasampayuttacetanāsabhāvattā dukkhavedanāya sampayuttanti attho.

Dutiyanti adinnādānacetanālakkhaṇaṃ dutiyapārājikaṃ. Lobhena parasantakaṃ corikāya gaṇhantassa somanassasampayuttaṃ hoti, kodhena abhibhūtassa vilumpitvā vā vilumpāpetvā vā gaṇhato domanassasampayuttaṃ hoti, somanassaṃ, domanassañca vinā aggahetukāmo viya hutvā udāsīnassa gaṇhato upekkhāsampayuttaṃ hotīti ‘‘tivedanamudīrita’’nti āha.

Catutthañcāti uttarimanussadhammasamullapanacetanālakkhaṇaṃ catutthapārājikañca. Sambhāvanicchāya paccayāsāya vā tuṭṭhatuṭṭhasseva ‘‘ahaṃ paṭhamaṃ jhānaṃ samāpajjāmī’’tiādinā nayena attano uttarimanussadhammalābhitaṃ vadantassa somanassasampayuttaṃ hoti, aññapuggalesu paṭihatacittassa kalahapurekkhāratāya vadato domanassasampayuttaṃ hoti, paccayālābhena jighacchādidukkhaṃ sahitumasakkuṇeyyatāya udāsīnassa vadato upekkhāsampayuttaṃ hotīti ‘‘tivedanamudīrita’’nti āha.

315.Aṭṭha cittānīti lobhasahagatāni aṭṭha cittāni labbhareti yojanā, labbhantīti attho, cetanāsabhāvena paṭhamapārājikena sampayuttānīti vuttaṃ hoti. Evamuparipi. Duveti paṭighasampayuttāni dve cittāni. Dasa cittānīti lobhasahagatāni aṭṭha, dve paṭighasampayuttānīti. Labbhareti sampayuttabhāvena labbhanti.

316.Tasmāti yasmā yathāvuttacittehi sampayuttaṃ, tena hetunā. Kriyāti karaṇena āpajjitabbattā kiriyā. Vītikkamasaññāya abhāvena muccanato saññāya vimokkho etassāti saññāvimokkhaṃ. Lokavajjanti lokena akusalabhāvato vajjanīyanti dīpitaṃ pakāsitaṃ.

317.Āpattiyaṃyevāti evakārena na sikkhāpadeti dasseti. Idaṃ vidhānanti samuṭṭhānādikaṃ idaṃ yathāvuttaṃ vidhānaṃ. Vibhāvināti paññavatā vinayadharena.

318-9.Mudupiṭṭhi cāti latā viya namitvā karaṇaṃ dassetvā naccituṃ samavāhitvā mudukatapiṭṭhiko ca. Lambī cāti palambamānena dīghena aṅgajātena yutto. Lambatīti lambaṃ, aṅgajātaṃ, taṃ yassa atthi so lambī. Ime dvepi kāmapariḷāhāturabhāve sati attano aṅgajātaṃ attano mukhaṃ, vaccamaggañca pavesetvā vītikkamitumarahattā pārājikāpannasadisattā parivajjitā. Mukhaggāhīti mukhena gahaṇaṃ mukhaggāho, so etassa atthīti mukhaggāhī, parassa aṅgajātaṃ mukhena gaṇhantoti attho. Nisīdakoti parassa aṅgajāte attano vaccamaggena nisīdanto. Ime dve sahavāsikānaṃ sīlavināsanato aññehi saṃvasituṃ anarahāti pārājikāpannasadisattā vivajjitā. Tesanti asaṃvāsatāsāmaññena cattāro pārājikāpanne saṅgaṇhāti. ‘‘Tesañca maggenamaggapaṭipattisāmaññena paṭhamapārājikāpannasseva anulomikāti gahetabbā’’ iccevaṃ nissandehe vuttaṃ. Iminā ca akatavītikkamānampi mudupiṭṭhiādīnaṃ catunnaṃ anulomapārājikabhāvo vuttoti viññāyati.

Samantapāsādikāyaṃ pana –

‘‘Aparānipi lambī, mudupiṭṭhiko, parassa aṅgajātaṃ mukhena gaṇhāti, parassa aṅgajāte abhinisīdatīti imesaṃ catunnaṃ vasena cattāri anulomapārājikānīti vadanti. Etāni hi yasmā ubhinnaṃ rāgavasena sadisabhāvūpagatānaṃ dhammo ‘methunadhammo’ti vuccati, tasmā etena pariyāyena methunaṃ dhammaṃ appaṭisevitvāyeva kevalaṃ maggena maggappavesanavasena āpajjitabbattā methunadhammapārājikassa anulomentīti ‘anulomapārājikānī’ti vuccantī’’ti (pārā. aṭṭha. 2.233) –

Vuttattā ca tabbaṇṇanāya ca sāratthadīpaniyaṃ

‘‘Lambaṃdīghatāya palambamānaṃ aṅgajātametassāti lambī. So ettāvatā na pārājiko, atha kho yadā anabhiratiyā pīḷito attano aṅgajātaṃ mukhe vā vaccamagge vā paveseti, tadā pārājiko hoti. Mudukā piṭṭhi etassāti mudupiṭṭhiko, kataparikammāya mudukāya piṭṭhiyā samannāgato. Sopi yadā anabhiratiyā pīḷito attano aṅgajātaṃ attano mukhe paveseti tadā pārājiko hoti. Parassa aṅgajātaṃ mukhena gaṇhātīti yo anabhiratiyā pīḷito parassa suttassa vā pamattassa vā aṅgajātaṃ attano mukhena gaṇhāti. Parassa aṅgajāte abhinisīdatīti yo anabhiratiyā pīḷito parassa aṅgajātaṃ kammaniyaṃ disvā attano vaccamaggena tassūpari abhinisīdati, taṃ attano vaccamaggaṃ pavesetīti attho. Lambīādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā pana ubhinnaṃ rāgapariyuṭṭhānasaṅkhātena pariyāyena methunaṃ dhammaṃ appaṭisevino honti, tasmā visuṃ vuttā’’ti (sārattha. ṭī. 2.233) –

Vuttattā ca katavītikkamāyevete ‘‘pārājikā’’ti gahetabbā.

Bhikkhunīnañca cattārīti ettha ‘‘asādhāraṇānī’’ti pāṭhaseso, bhikkhūhi asādhāraṇāni bhikkhunīnameva niyatāni ubbhajāṇumaṇḍalikā, vajjapaṭicchādikā, ukkhittānuvattikā, aṭṭhavatthukāti cattāri pārājikāni ca. Vibbhantā bhikkhunī sayanti ettha ‘‘tesaṃ anulomikā’’ti ānetvā sambandhitabbaṃ. Tesaṃ catunnaṃ pārājikānaṃ anulomikā sayaṃ vibbhantā bhikkhunī cāti yojanā. Cittavasikā hutvā attanā nivatthacīvarampi hi mātugāmānaṃ nivāsananīhārena sayameva nivāsetvā gihivesaṃ rocetvā gahitamatte sāsanato cutā bhikkhunī cāti vuttaṃ hoti. Evaṃkaraṇena gihibhāvāpannatāsāmaññena saṃvāsārahā na hontīti imesaṃ catunnaṃ pārājikānaṃ anulomikā jātā.

Tathāti yathā ime dassitā tena asaṃvāsārahatāya, bhikkhubhāvāya abhabbatāya ca pārājikāva, tathā ekādasa abhabbapuggalāpi hontīti attho. Ekādasābhabbāti mātughātako, pitughātako, arahantaghātako, saṅghabhedako, lohituppādako, paṇḍako, tiracchānagato, ubhatobyañjanako, theyyasaṃvāsako, bhikkhunidūsako, titthiyapakkantakoti ekādasa. Sabbete catuvīsati ete sabbe catuvīsati puggalā samodhānato veditabbāti adhippāyo.

320. Ime catuvīsati pārājikā puggalā sīsacchinnova jīvituṃ idha bhikkhubhāvāya abhabbāti vuttāti yojanā.

321. Imesaṃ ekādasannaṃ abhabbatāya hetudassanatthamāha ‘‘paṇḍako cā’’tiādi. Paṇḍako cāti āsittapaṇḍako, usūyapaṇḍako, pakkhapaṇḍako, opakkamikapaṇḍako, napuṃsakapaṇḍakoti vutto pañcavidho paṇḍako ca. Tiracchānoti tiriyaṃ añchati gacchatīti ‘‘tiracchāno’’ti gahito nāgasupaṇṇādiko sabbatiracchānayoniko ca. Yakkhādayo sabbe amanussāpi idha tiracchāneyeva saṅgahitāti veditabbā. Ubhatobyañjanopi cāti itthipurisabyañjanasādhakehi ubhato kammato jātāni thanādikāni byañjanāni yassāti nirutto itthiubhatobyañjano , purisaubhatobyañjanoti duvidho ubhatobyañjano ca. Vatthuvipannāti tabbhāvabhāvitāya bhikkhubhāvo vasati etthāti vatthu, puggalānaṃ bhikkhubhāvārahatā, sā pana pabbajjākkhandhakāgatasabbadosavirahitaguṇasampayuttatā, taṃ vipannaṃ paṇḍakabhāvādiyogena yesaṃ te ‘‘vatthuvipannā’’ti gahetabbā. Hi-saddo hetumhi. Yasmā vatthuvipannā, tasmā idha attabhāve pabbajjāya abhabbāti vuttaṃ hoti. ‘‘Ahetupaṭisandhikā’’ti vacanena imesaṃ vipākāvaraṇayuttabhāvamāha, iminā etesaṃ maggādhigamassa vāritabhāvo dassitoti veditabbaṃ.

322.Pañcānantarikāti kammāvaraṇena yuttatāya saggamokkhasampattito parihāyitvā maraṇānantaraṃ apāyapaṭisandhiyaṃ niyatā mātughātakādayo pañcānantarikā ca. Theyyasaṃvāsopi cāti liṅgatthenako, saṃvāsatthenako, ubhayatthenakoti tividho theyyasaṃvāsako ca. Dūsakoti pakatattāya bhikkhuniyā methunaṃ paṭisevitvā tassā dūsitattā bhikkhuniṃ dūsetīti ‘‘bhikkhunidūsako’’ti vutto ca. Titthipakkantako cāti titthiyānaṃ laddhiṃ, vesañca rocetvā taṃ gahetvā tesamantaraṃ paviṭṭho ca. Iti aṭṭha pana kiriyānaṭṭhāti yojanā. Itīti idamatthattā imeti vuttaṃ hoti. Te imeti sambandho. Te ime aṭṭha pana mātuvadhādikiriyāya ihattabhāve bhikkhubhāvāya anarahā hutvā naṭṭhāti attho. Ettāvatā ekādasaabhabbānaṃ abhabbatāya kāraṇaṃ dassitaṃ hoti.

323. Mayā pārājikānaṃ sārabhūto yo ayaṃ vinicchayo vutto, tassa vinicchayassa anusārena anugamanena sesopi vinicchayo budhena paṇḍitena asesatova viññātuṃ sakkāti yojanā.

324. Paṭubhāvakare parame vividhehi nayehi yutte vinayapiṭake paramatthanayaṃ abhipatthayatā ayaṃ satataṃ pariyāpuṇitabboti yojanā. Tattha vividhehi nānappakārehi. Nayehīti nīyanti vuttānusārena udīriyantīti ‘‘nayā’’ti vuttehi cakkapeyyālādīhi nayehi. Paramatthanayanti paramo ca so attho cāti paramattho, paramo vā visesena nicchitabbo attho paramattho, soyeva vinicchayatthikānaṃ buddhiyā netabboti paramatthanayo, vinicchayūpāyo nīyati etenāti katvā ‘‘paramatthanayo’’ti vuccati, taṃ paramatthanayaṃ. Abhipatthayatāti vinayapiṭake vinicchayaṃ vā tadupāyaṃ vā patthayatā, icchantenāti attho. ‘‘Pariyāpuṇitabbo aya’’nti padacchedo. Ma-kāro āgamasandhijo, o-kārassa a-kārādeso. Pariyāpuṇitabboti paṭhitabbo, sotabbo cintetabbo dhāretabboti vuttaṃ hoti. Ayanti vinayavinicchayo.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Catutthapārājikakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app