Sedamocanakathāvaṇṇanā

679.Suṇataṃ suṇantānaṃ bhikkhūnaṃ paṭubhāvakarā vinayavinicchaye paññākosallasādhikā tatoyeva varā uttamā. Sedamocanagāthāyoti atthapaccatthikānaṃ, sāsanapaccatthikānañca vissajjetumasakkuṇeyyabhāvena cintayantassa khinnasarīrā sede mocentīti sedamocanā. Atthānugatapañhā upālittherena ṭhapitā pañhagāthāyo, tappaṭibaddhā vissajjanagāthāyo ca ito paraṃ vakkhāmīti yojanā.

681.Kabandhaṃ nāma asīsaṃ urasi jātaakkhimukhasarīraṃ. Yathāha – ‘‘asīsakaṃ kabandhaṃ, yassa ure akkhīni ceva mukhañca hotī’’ti (pari. aṭṭha. 479). Mukhena karaṇabhūtena. Katvāti sevitvā.

682.Tassa bhikkhuno kathaṃ pārājiko siyā pārājikadhammo kathaṃ siyā.

684.Kiñcīti pādaṃ vā pādārahaṃ vā parasantakaṃ. Parañca na samādapeti ‘‘amukassa itthannāmaṃ bhaṇḍaṃ avaharāhī’’ti paraṃ na āṇāpeyya.

685. Parassa kiñci nādiyantoti sambandho. Āṇattiñcāti ca-saddena saṃvidhānaṃ, saṅketañca saṅgaṇhāti.

686.Garukaṃ bhaṇḍanti pādagghanakabhāvena garubhaṇḍaṃ. ‘‘Parikkhāra’’nti etassa visesanaṃ. Parassa parikkhāranti parasantakaṃ yaṃ kiñci parikkhāraṃ.

692.Manussuttarike dhammeti uttarimanussadhammavisaye. Katikaṃ katvānāti ‘‘evaṃ nisinne evaṃ ṭhite evaṃ gamane atthaṃ āvikarotī’’tiādiṃ katvā. Sambhāvanādhippāyoti ‘‘arahā’’ti gahetvā mahāsambhāvanaṃ karotīti adhippāyo hutvā. Atikkamati ceti tathā kataṃ katikaṃ atikkamati ce, tathārūpaṃ nisajjaṃ vā ṭhānaṃ vā gamanaṃ vā karotīti attho. Cutoti tathārūpaṃ nisajjādiṃ disvā kenaci manussajātikena ‘‘arahā’’ti taṅkhaṇe ñāte so puggalo pārājikaṃ āpajjati.

693. Ekavatthukā kathaṃ bhaveyyunti yojanā.

694.Itthiyāti ekissā itthiyā. Paṭipajjantoti ekakkhaṇe aññena purisena vuttasāsanaṃ vatvā, iminā ca ‘‘paṭiggaṇhāti, vīmaṃsatī’’ti aṅgadvayassa purimasiddhataṃ dīpeti imassa paccāharaṇakatañca. Kāyasaṃsaggaṃ samāpajjitvā duṭṭhullaṃ vatvā attakāmapāricariyāya vaṇṇaṃ bhaṇanto.

695.Yathāvuttaṃ vattaṃ acaritvāti bhagavatā vuttaṃ parivāsādivattaṃ acaritvā.

696. Bhikkhunīhi asādhāraṇasikkhāpadattā āha ‘‘natthi saṅghādisesatā’’ti.

697.Yena kuddho pasaṃsitoti ettha ‘‘nindito cā’’ti seso.

698. Titthiyānaṃ vaṇṇamhi bhaññamāne yo kujjhati, so ārādhakoti yojanā, paritosito pasaṃsitoti adhippāyo. Titthiyapubbo imasmiṃ sāsane pabbajjaṃ labhitvā titthiyānaṃ vaṇṇasmiṃ bhaññamāne sutvā sace kuppati anattamanaṃ karoti, ārādhako saṅghārādhako saṅghaṃ paritosento hoti, sambuddhassa vaṇṇasmiṃ bhaññamāne yadi kujjhati, ninditoti yojanā. Ettha sambuddhassāti upalakkhaṇaṃ.

701.Gahetvāti paṭiggahetvā.

751.‘‘Na rattacitto’’tiādinā purimānaṃ tiṇṇaṃ pārājikānaṃ vītikkamacittuppādamattassāpi abhāvaṃ dīpeti. Maraṇāyāti ettha ‘‘manussajātikassā’’ti idaṃ pārājikapakaraṇatova labbhati. Tassāti kiñci dentassa. Tanti tathā dīyamānaṃ.

752.‘‘Parājayo’’ti idaṃ abhabbapuggalesu saṅghabhedakassa antogadhattā vuttaṃ. Salākaggāhenāpi saṅghaṃ bhindanto saṅghabhedakova hoti.

753. Addhayojane yaṃ tiṇṇaṃ cīvarānaṃ aññataraṃ ekaṃ cīvaraṃ nikkhipitvānāti yojanā.

754. Suppatiṭṭhitanigrodhasadise rukkhamūlake ticīvaraṃ nikkhipitvā addhayojane aruṇaṃ uṭṭhāpentassāti yojanā.

755. Kāyikā nānāvatthukāyo sambahulā āpattiyo apubbaṃ acarimaṃ ekakkhaṇe kathaṃ phuseti yojanā.

757. Vācasikā na kāyikā nānāvatthukāyo sambahulā āpattiyo apubbaṃ acarimaṃ ekakkhaṇe kathaṃ phuseti yojanā.

758.Vinayanasattheti vinayapiṭake. Tassa bhikkhussa.

759.‘‘Itthiyā’’tiādīsu sahatthe karaṇavacanaṃ. Itthiyā vā purisena vā paṇḍakena vā nimittake methunaṃ na sevanto na paṭisevanto methunapaccayā cutoti yojanā.

760. Kāyasaṃsaggoyeva kāyasaṃsaggatā, taṃ āpannā. Aṭṭhavatthukaṃ chejjanti evaṃnāmakaṃ pārājikaṃ.

762.Samaye piṭṭhisaññiteti gimhānaṃ pacchimamāsassa paṭhamadivasato yāva hemantassa paṭhamadivaso, etthantare sattamāsamatte piṭṭhisaññite samaye. ‘‘Mātuyāpi cā’’ti vattabbe ‘‘mātarampi cā’’ti vuttaṃ. Soyeva vā pāṭho.

764.‘‘Avassutahatthato hi piṇḍaṃ gahetvā’’ti iminā saṅghādisesassa vatthumāha, lasuṇanti pācittiyassa vatthuṃ, manussamaṃsanti thullaccayavatthuṃ, akappamaññanti dukkaṭavatthuṃ. Akappamaññanti ettha ‘‘maṃsa’’nti seso. ‘‘Sabbe ekato’’ti padacchedo. Ekatoti ettha ‘‘madditvā’’ti seso, akappiyamaṃsehi saddhiṃ ekato madditvā khādatīti attho. Sabbametaṃ ‘‘gahetvā, madditvā, khādatī’’ti kiriyānaṃ kammavacanaṃ. Manussamaṃsañcāti ettha ca-saddo paccekaṃ yojetabbo hoti. Tassāti bhikkhuniyā. Saṅghādisesapācittiyadukkaṭapāṭidesanīyathullaccayāni ekakkhaṇe honti.

765. ‘‘Puggalo eko’’ti padacchedo. Dvepi ca puṇṇavassāti paripuṇṇavīsativassā ca dve sāmaṇerā. Ekāva tesaṃ pana kammavācāti tesaṃ ubhinnaṃ sāmaṇerānaṃ ekena ācariyena ekāva upasampadakammavācā katā. Ekassāti ekassāpi sāmaṇerassa. Kammanti upasampadakammaṃ. Na rūhateti na sampajjati, kimettha kāraṇaṃ, vada bhaddamukhāti adhippāyo.

766.Mahiddhikesūti dvīsu sāmaṇeresu. Sace pana eko kesaggamattampi ākāsago ākāsaṭṭho hoti , ākāsagatasseva kataṃ taṃ upasampadakammaṃ neva rūhati neva sampajjati, bhūmigatassa rūhatīti yojanā.

767. Iddhiyā ākāse ṭhitena saṅghena bhūmigatassa sāmaṇerassa upasampadakammaṃ na kātabbaṃ. Yadi karoti, kuppatīti yojanā. Idañca sabbakammānaṃ sādhāraṇalakkhaṇaṃ. Yathāha – ‘‘saṅghenāpi ākāse nisīditvā bhūmigatassa kammaṃ na kātabbaṃ. Sace karoti, kuppatī’’ti (pari. aṭṭha. 481).

768. Vatthaṃ kappakatañca na hoti, rattañca na hoti, kesakambalādi akappiyañca hoti, nivatthassa panāpatti taṃ pana nivatthassa bhikkhuno āpatti hoti. Anāpatti kathaṃ siyā, vada bhaddamukhāti yojanā.

769.Ettha etasmiṃ akappiyavatthudhāraṇe tannimittaṃ. Acchinnacīvarassa bhikkhuno anāpatti siyāti yojanā. ‘‘Kiñcipī’’tiādinā vuttamevatthaṃ samattheti. Assa acchinnacīvarassa bhikkhussa akappiyaṃ nāma kiñcipi cīvaraṃ na vijjati, tasmā anāpattīti adhippāyo.

770.Kutopi ca purisassa hatthato bhojanassa kiñci na gaṇhati, bhojanato kiñcipi sayampi kassaci purisassa na deti, tathāpi garukaṃ vajjaṃ saṅghādisesāpattiṃ upeti āpajjati, taṃ kathamāpajjati, tvaṃ yadi vinaye kusalo asi, me mayhaṃ vada etaṃ kāraṇaṃ kathehīti yojanā. Haveti nipātamattaṃ.

771.Yā pana bhikkhunī aññāya bhikkhuniyā ‘‘iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā’’tiādinā (pāci. 705) saṅghādisesamātikāya vuttanayena uyyojitā avassutamhā purisapuggalā yaṃ kiñci bhojanaṃ ādāya paṭiggahetvā sace bhuñjati, sā tathā bhuñjantī yāya uyyojitā bhuñjati, tassā uyyojikāya dhīrā vinayadharā paṇḍitā saṅghādisesaṃ kathayanti tassā uyyojitāya bhojanapariyosāne uyyojikāya saṅghādisesaṃ vadantīti yojanā. Yathāha – ‘‘tassā hi bhojanapariyosāne uyyojikāya saṅghādiseso hotī’’ti (pari. aṭṭha. 481).

772. Taṃ kathaṃ yadi bujjhasi jānāsi, sādhukaṃ brūhi kathehīti yojanā.

773.Niseviteti tāya uyyojitāya bhikkhuniyā tassa purisapuggalassa hatthato paṭiggahite tasmiṃ dantapone paribhutte uyyojikā lahuvajjaṃ āpajjatīti attho.

775.‘‘Ukkhittako’’ti iminā āpattivajjamāha. Yathāha – ‘‘tena hi saddhiṃ vinayakammaṃ natthi, tasmā so saṅghādisesaṃ āpajjitvā chādento vajjaṃ na phusatī’’ti.

776.Sappāṇappāṇajanti sappāṇake ca appāṇake ca jātaṃ. Neva jaṅgamanti pādehi bhūmiyaṃ neva carantaṃ. Na vihaṅgamanti ākāse pakkhaṃ pasāretvā na carantaṃ. Dvijanti dvīhi paccayehi, dvikkhattuṃ vā jātattā dvijaṃ. Kantanti manoharaṃ. Akantanti amanoharaṃ.

777. Sappāṇajo saddo cittajo vutto, appāṇajo utujo saddo vutto, so pana dvīheva paccayehi jātattā ‘‘dvijo’’ti matoti yojanā.

778.‘‘Vinaye’’tiādigāthā vaṇṇitatthāyeva.

Iti uttare līnatthapakāsaniyā

Sedamocanakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app