Mahāvibhaṅgasaṅgahakathāvaṇṇanā

4. Evaṃ sotujanaṃ savane niyojetvā yathāpaṭiññātaṃ uttaravinicchayaṃ dassetumāha ‘‘methuna’’ntiādi. ‘‘Kati āpattiyo’’ti ayaṃ diṭṭhasaṃsandanā, adiṭṭhajotanā, vimaticchedanā, anumati, kathetukamyatāpucchāti pañcannaṃ pucchānaṃ kathetukamyatāpucchā. Tisso āpattiyo phuseti tassā saṅkhepato vissajjanaṃ.

5. Evaṃ gaṇanāvasena dassitānaṃ ‘‘bhave’’tiādi sarūpato dassanaṃ. Khetteti tiṇṇaṃ maggānaṃ aññatarasmiṃ allokāse tilabījamattepi padese. Methunaṃ paṭisevantassa pārājikaṃ bhaveti sambandho. ‘‘Thullaccaya’’nti vuttanti yojanā. ‘‘Yebhuyyakkhāyite’’ti idaṃ nidassanamattaṃ, upaḍḍhakkhāyitepi thullaccayassa heṭṭhā vuttattā. Vaṭṭakate mukhe aphusantaṃ aṅgajātaṃ pavesentassa dukkaṭaṃ vuttanti yojanā.

6.‘‘Adinnaṃādiyanto’’tiādayopi vuttanayāyeva.

7.Pañcamāsagghane vāpīti porāṇakassa nīlakahāpaṇassa catutthabhāgasaṅkhāte pañcamāse, tadagghanake vā. Adhike vāti atirekapañcamāsake vā tadagghanake vā. Adinne pañcavīsatiyā avahārānaṃ aññatarena avahaṭe parājayo hotīti attho. Māse vā ūnamāse vā tadagghanake vā dukkaṭaṃ. Tato majjheti pañcamāsakato majjhe. Pañca māsā samāhaṭā, pañcannaṃ māsānaṃ samāhāroti vā pañcamāsaṃ, pañcamāsaṃ agghatīti pañcamāsagghanaṃ, pañcamāsañca pañcamāsagghanañca pañcamāsagghanaṃ, ekadesasarūpekasesoyaṃ, tasmiṃ. Māse vāti etthāpi māso ca māsagghanakañca māsamāsagghanakoti vattabbe ‘‘māse’’ti ekadesasarūpekaseso, uttarapadalopo ca daṭṭhabbo.

‘‘Pañcamāsagghane’’ti sāmaññena vuttepi porāṇakassa nīlakahāpaṇasseva catutthabhāgavasena pañcamāsaniyamo kātabbo. Tathā hi bhagavatā dutiyapārājikaṃ paññāpentena bhikkhūsu pabbajitaṃ purāṇavohārikamahāmattaṃ bhikkhuṃ ‘‘kittakena vatthunā rājā māgadho seniyo bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vā’’ti pucchitvā tena ‘‘pādena vā pādārahena vā’’ti vutte teneva pamāṇena adinnaṃ ādiyantassa paññattaṃ. Aṭṭhakathāyañca

‘‘Pañcamāsako pādoti pāḷiṃ ulliṅgitvā ‘tadā rājagahe vīsatimāsako kahāpaṇo hoti, tasmā pañcamāsako pādo’. Etena lakkhaṇena sabbajanapadesu kahāpaṇassa catuttho bhāgo ‘pādo’ti veditabbo. So ca kho porāṇakassa nīlakahāpaṇassa vasena, na itaresaṃ dudradāmakādīnaṃ. Tena hi pādena atītā buddhāpi pārājikaṃ paññapesuṃ, anāgatāpi paññapessanti. Sabbabuddhānañhi pārājikavatthumhi vā pārājike vā nānattaṃ natthi, imāneva cattāri pārājikavatthūni, imāneva cattāri pārājikāni, ito ūnaṃ vā atirekaṃ vā natthi. Tasmā bhagavāpi dhaniyaṃ vigarahitvā pādeneva dutiyapārājikaṃ paññapento ‘yo pana bhikkhu adinnaṃ theyyasaṅkhāta’ntiādimāhā’’ti (pārā. aṭṭha. 1.88) vuttaṃ.

Sāratthadīpaniyañca

‘‘Catuttho bhāgo pādoti veditabboti imināva sabbajanapadesu kahāpaṇasseva vīsatimo bhāgomāsakoti idañca vuttameva hotīti daṭṭhabbaṃ. Porāṇasatthānurūpaṃ lakkhaṇasampannā uppāditā nīlakahāpaṇāti veditabbā. Dudradāmena uppādito dudradāmako. So kira nīlakahāpaṇassa tibhāgaṃ agghatī’ti vatvā ‘yasmiṃ padese nīlakahāpaṇā na santi, tatthāpi nīlakahāpaṇavaseneva paricchedo kātabbo. Kathaṃ? Nīlakahāpaṇānaṃ vaḷañjanaṭṭhāne ca avaḷañjanaṭṭhāne ca samānaagghavasena pavattamānaṃ bhaṇḍaṃ nīlakahāpaṇena samānagghaṃ gahetvā tassa catutthabhāgagghanakaṃ nīlakahāpaṇassa pādagghanakanti paricchinditvā vinicchayo kātabbo’’ti (sārattha. ṭī. 2.88) ayamatthova vutto.

Ettha kahāpaṇaṃ nāma karontā suvaṇṇenapi karonti rajatenapi tambenapi suvaṇṇarajatatambamissakenapi . Tesu kataraṃ kahāpaṇaṃ nīlakahāpaṇanti? Keci tāva ‘‘suvaṇṇakahāpaṇa’’nti. Keci ‘‘missakakahāpaṇa’’nti. Tattha ‘‘suvaṇṇakahāpaṇa’’nti vadantānaṃ ayamadhippāyo – pārājikavatthunā pādena sabbattha ekalakkhaṇena bhavitabbaṃ, kāladesaparibhogādivasena agghanānattaṃ pādasseva bhavitabbaṃ. Bhagavatā hi dhammikarājūhi hananabandhanapabbājanānurūpeneva adinnādāne pārājikaṃ paññattaṃ, na itarathā. Tasmā esā sabbadā sabbattha abyabhicārīti suvaṇṇamayassa kahāpaṇassa catutthena pādena bhavitabbanti.

‘‘Missakakahāpaṇa’’nti vadantānaṃ pana ayamadhippāyo –

Aṭṭhakathāyaṃ

‘‘Tadā rājagahe vīsatimāsako kahāpaṇo hoti, tasmā pañcamāsako pādo. Etena lakkhaṇena sabbajanapadesu kahāpaṇassa catuttho bhāgo ‘pādo’ti veditabbo. So ca kho porāṇakassa nīlakahāpaṇassa vasena, na itaresaṃ dudradāmakādīna’’nti (pārā. aṭṭha. 1.88) –

Vuttattā, sāratthadīpaniyañca

‘‘Porāṇasatthānurūpaṃ lakkhaṇasampannā uppāditā nīlakahāpaṇāti veditabbā’’ti (sārattha. ṭī. 2.88) –

Vuttattā ca ‘‘vinayavinicchayaṃ patvā garuke ṭhātabba’’nti vacanato ca missakakahāpaṇoyeva nīlakahāpaṇo. Tattheva hi porāṇasatthavihitaṃ lakkhaṇaṃ dissati. Kathaṃ? Pañca māsā suvaṇṇassa, tathā rajatassa, dasa māsā tambassāti ete vīsati māse missetvā bandhanatthāya vīhimattaṃ lohaṃ pakkhipitvā akkharāni ca hatthiādīnamaññatarañca rūpaṃ dassetvā kato niddosattā nīlakahāpaṇo nāma hotīti.

Sikkhābhājanavinicchaye ca kesuci potthakesu ‘‘pādo nāma pañca māsā suvaṇṇassā’’ti purimapakkhavādīnaṃ matena pāṭho likhito. Kesuci potthakesu dutiyapakkhavādīnaṃ matena ‘‘pañca māsā hiraññassā’’ti pāṭho likhito. Sīhaḷabhāsāya porāṇakehi likhitāya sāmaṇerasikkhāya pana –

‘‘Porāṇakassa nīlakahāpaṇassāti vuttaaṭṭhakathāvacanassa, porāṇake ratanasuttābhidhānakasutte vuttakahāpaṇalakkhaṇassa ca anurūpato ‘suvaṇṇarajatatambāni missetvā uṭṭhāpetvā katakahāpaṇaṃ kahāpaṇaṃ nāmā’ti ca ‘sāmaṇerānamupasampannānañca adinnādānapārājikavatthumhi ko viseso’ti pucchaṃ katvā ‘sāmaṇerānaṃ dasikasuttenāpi pārājiko hoti, upasampannānaṃ pana suvaṇṇassa vīsativīhimattenā’’ti –

Ca viseso dassito.

Taṃ pana suvaṇṇamāsakavasena aḍḍhatiyamāsakaṃ hoti, pañcamāsakena ca bhagavatā pārājikaṃ paññattaṃ. Tasmā tassa yathāvuttalakkhaṇassa kahāpaṇassa sabbadesesu alabbhamānattā sabbadesasādhāraṇena tassa missakakahāpaṇassa pañcamāsapādagghanakena suvaṇṇeneva pārājikavatthumhi niyamite sabbadesavāsīnaṃ upakārāya hotīti evaṃ suvaṇṇeneva pārājikavatthuparicchedo kato. Ayameva niyamo sīhaḷācariyavādehi sāroti gahito. Tasmā sikkhāgarukehi sabbattha pesalehi vinayadharehi ayameva vinicchayo sārato paccetabbo. Honti cettha –

‘‘Hemarajatatambehi, satthe niddiṭṭhalakkhaṇaṃ;

Ahāpetvā kato vīsa-māso nīlakahāpaṇo.

Hemapādaṃ sajjhupādaṃ, tambapādadvayañhi so;

Missetvā rūpamappetvā, kātuṃ satthesu dassito.

‘Elā’ti vuccate doso, niddosattā tathīrito;

Tassa pādo suvaṇṇassa, vīsavīhagghano mato.

Yasmiṃ pana padese so, na vattati kahāpaṇo;

Vīsasovaṇṇavīhagghaṃ, tappādagghanti vediyaṃ.

Vīsasovaṇṇavīhagghaṃ, thenentā bhikkhavo tato;

Cavanti sāmaññaguṇā, iccāhu vinayaññuno’’ti.

9.Opātanti āvāṭaṃ. Dukkhe jāteti yojanā.

10.Uttariṃ dhammanti ettha ‘‘uttarimanussadhamma’’nti vattabbe niruttinayena majjhapadalopaṃ, niggahītāgamañca katvā ‘‘uttariṃ dhamma’’nti vuttaṃ. Uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ uttarimanussadhammaṃ. Attupanāyikanti attani taṃ upaneti ‘‘mayi atthī’’ti samudācaranto, attānaṃ vā tattha upaneti ‘‘ahaṃ ettha sandissāmī’’ti samudācarantoti attupanāyiko, taṃ attupanāyikaṃ, evaṃ katvā vadantoti sambandho.

11.Pariyāyeti ‘‘yo te vihāre vasati, so bhikkhu arahā’’tiādinā (pari. 287) pariyāyabhaṇane. Ñāteti yaṃ uddissa bhaṇati, tasmiṃ viññumhi manussajātike acirena ñāte. No ceti no ce jānāti.

Iti uttare līnatthapakāsaniyā

Pārājikakathāvaṇṇanā niṭṭhitā.

13. Ceteti, upakkamati, muccati, evaṃ aṅgattaye puṇṇe garukaṃ vuttaṃ. Dvaṅge ceteti, upakkamati yadi na muccati, evaṃ aṅgadvaye thullaccayanti yojanā. Payogeti payojetvā upakkamituṃ aṅgajātāmasanaṃ, parassa āṇāpananti evarūpe sāhatthikāṇattikapayoge.

14. Vuttanayeneva uparūpari pañhāpucchanaṃ ñātuṃ sakkāti taṃ avattukāmo āha ‘‘ito paṭṭhāyā’’tiādi. Mayampi yadettha pubbe avuttamanuttānatthañca, tadeva vaṇṇayissāma.

15.Kāyenāti attano kāyena. Kāyanti itthiyā kāyaṃ. Esa nayo ‘‘kāyabaddha’’nti etthāpi.

16. Attano kāyena paṭibaddhena itthiyā kāyapaṭibaddhe phuṭṭhe tu dukkaṭanti yojanā.

17.Tisso āpattiyo siyunti yojanā. Dvinnaṃ maggānanti vaccamaggapassāvamaggānaṃ.

18.Vaṇṇādibhaññeti vaṇṇādinā bhaṇane. Kāyapaṭibaddhe vaṇṇādinā bhaññe dukkaṭanti yojanā.

19.Attakāmacariyāyāti attakāmapāricariyāya.

20. Paṇḍakassa santikepi attakāmapāricariyāya vaṇṇaṃ vadato tassa bhikkhunoti yojanā. Tiracchānagatassāpi santiketi etthāpi eseva nayo.

21. Itthipurisānamantare sañcarittaṃ sañcaraṇabhāvaṃ samāpanne bhikkhumhi paṭiggaṇhanavīmaṃsāpaccāharaṇakattike sampanne tassa budho garukaṃ niddiseti yojanā.

22.Dvaṅgasamāyogeti tīsvetesu dvinnaṃ aṅgānaṃ yathākathañci samāyoge. Aṅge sati panekasminti tiṇṇamekasmiṃ pana aṅge sati.

24.Payogeti ‘‘adesitavatthukaṃ pamāṇātikkantaṃ kuṭiṃ, adesitavatthukaṃ mahallakavihārañca kāressāmī’’ti upakaraṇatthaṃ araññagamanato paṭṭhāya sabbapayoge. Ekapiṇḍe anāgateti sabbapariyantimaṃ piṇḍaṃ sandhāya vuttaṃ.

25. Idha yo bhikkhu amūlakena pārājikena dhammena anuddhaṃsetīti yojanā.

26.Okāsaṃna ca kāretvāti ‘‘karotu me, āyasmā, okāsaṃ, ahaṃ te vattukāmo’’ti evaṃ tena bhikkhunā okāsaṃ akārāpetvā.

28.Aññabhāgiyeti aññabhāgiyapadena upalakkhitasikkhāpade. Evaṃ aññatrapi īdisesu ṭhānesu attho veditabbo.

29. ‘‘Samanubhāsanāya evā’’ti padacchedo. Na paṭinissajanti appaṭinissajanto.

30. Ñattiyā dukkaṭaṃ āpanno siyā, dvīhi kammavācāhi thullataṃ āpanno siyā, kammavācāya osāne garukaṃ āpanno siyāti yojanā. ‘‘Thullata’’nti idaṃ thullaccayāpattiupalakkhaṇavacanaṃ.

31. Catūsu yāvatatiyakesu paṭhame āpattiparicchedaṃ dassetvā itaresaṃ tiṇṇaṃ tenapi ekaparicchedattā tattha vuttanayameva tesu atidisanto āha ‘‘bhedānuvattake’’tiādi.

Iti uttare līnatthapakāsaniyā

Saṅghādisesakathāvaṇṇanā niṭṭhitā.

32.Atirekacīvaranti anadhiṭṭhitaṃ, avikappitaṃ vikappanupagapamāṇaṃ cīvaraṃ laddhā dasāhaṃ atikkamanto ekameva nissaggiyaṃ pācittiyaṃ āpajjati. Ticīvarena ekarattimpi vinā vasanto ekameva nissaggiyaṃ pācittiyaṃ āpajjati. Idañca jātivasena ekattaṃ sandhāya vuttaṃ vatthugaṇanāya āpattīnaṃ paricchinditabbattā.

33.Gahetvākālacīvaranti akālacīvaraṃ paṭiggahetvā. Māsanti satiyā paccāsāya nikkhipituṃ anuññātaṃ māsaṃ. Atikkamantoti satiyāpi paccāsāya vītikkamanto antomāse anadhiṭṭhahitvā, avikappetvā vā tiṃsadivasāni atikkamanto, cīvaruppādadivasaṃ aruṇaṃ ādiṃ katvā ekatiṃsamaṃ aruṇaṃ uṭṭhāpentoti attho. Ekaṃ nissaggiyaṃ āpattiṃ āpajjatīti udīritanti yojanā.

34.Aññātikāya bhikkhuniyā. Yaṃkiñci purāṇacīvaranti ekavārampi paribhuttaṃ saṅghāṭiādīnamaññataraṃ cīvaraṃ.

35.Payogasminti ‘‘dhovā’’tiādike bhikkhuno āṇattikapayoge, evaṃ āṇattāya ca bhikkhuniyā uddhanādike sabbasmiṃ payoge ca. ‘‘Nissaggiyāva pācitti hotīti nissaggiyā pācitti ca hotīti yojanā.

36.Paṭigaṇhatoti ettha ‘‘aññatra pārivattakā’’ti yojanā.

38.Payogasminti viññāpanapayoge. Viññāpiteti viññāpitacīvare paṭiladdhe.

39.Bhikkhūti acchinnacīvaro vā naṭṭhacīvaro vā bhikkhu. Taduttarinti santaruttaraparamato uttariṃ.

41.Payogeti vikappanāpajjanapayoge.

42.Duveti dukkaṭapācittiyavasena duve āpattiyo phuseti yojetabbaṃ.

44.Payogeti anuññātapayogato atirekābhinipphādanapayoge. Lābheti cīvarassa paṭilābhe.

Kathinavaggavaṇṇanā paṭhamā.

45. Kosiyavaggassa ādīsu pañcasu sikkhāpadesu dve dve āpattiyoti yojanā. Payogeti karaṇakārāpanapayoge. Lābheti katvā vā kāretvā vā pariniṭṭhāpane.

46. ‘‘Gahetvā eḷakalomānī’’ti padacchedo. Atikkamanti atikkamanto.

47.Aññāyāti aññātikāya bhikkhuniyā. ‘‘Dhovāpeti eḷalomaka’’nti padacchedo. Eḷalomakanti eḷakalomāni. Niruttinayena ka-kārassa vipariyāyo. Payogeti dhovāpanapayoge.

48.Payogeti paṭiggaṇhanapayoge.

49.Nānākāranti nānappakāraṃ. Samāpajjanti samāpajjanto bhikkhu. Samāpanneti saṃvohāre samāpanne sati. Payogeti samāpajjanapayoge.

50.Payogeti kayavikkayāpajjanapayoge. Tasmiṃ kateti tasmiṃ bhaṇḍe attano santakabhāvaṃ nīte.

Kosiyavaggavaṇṇanā dutiyā.

51.Atirekakanti anadhiṭṭhitaṃ, avikappitaṃ vā pattaṃ. Dasāhaṃ atikkamentassa tassa bhikkhuno ekāva nissaggiyāpatti hotīti yojanā.

52-3. Natthi etassa pañca bandhanānīti apañcabandhano, tasmiṃ, ūnapañcabandhane patteti attho. Payogeti viññāpanapayoge. Tassa pattassa lābhe paṭilābhe.

54.Bhesajjanti sappiādikaṃ.

55.Payogeti pariyesanapayoge.

56.Payogeti acchindanaacchindāpanapayoge. Haṭeti acchinditvā gahite.

57.Dve panāpattiyo phuseti vāyāpanapayoge dukkaṭaṃ, vikappanupagapacchimacīvarapamāṇena vīte nissaggiyanti dve āpattiyo āpajjatīti attho.

58-9. Yo pana bhikkhu appavārito aññātakasseva tantavāye samecca upasaṅkamitvā cīvare vikappaṃ āpajjanto hoti. Soti so bhikkhu. Dve āpattiyo āpajjati, na saṃsayoti yojanā. Payogeti vikappāpajjanapayoge.

60. Accekasaññitaṃ cīvaraṃ paṭiggahetvāti yojanā. Kālanti cīvarakālaṃ.

61.Tiṇṇamaññataraṃ vatthanti tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ. Ghareti antaraghare. Nidahitvāti nikkhipitvā. Tena cīvarena vinā chārattato adhikaṃ divasaṃ yassa āraññakassa vihārassa gocaragāme taṃ cīvaraṃ nikkhittaṃ, tamhā vihārā aññatra vasanto nissaggiyaṃ phuseti yojanā.

62. Saṅghikaṃ lābhaṃ pariṇataṃ jānaṃ jānanto.

63.Payogeti pariṇāmanapayoge. Sabbatthāti pārājikādīsu sabbasikkhāpadesu. Appanāvāraparihānīti parivāre paṭhamaṃ vuttakatthapaññattivārassa parihāpanaṃ, idha avacananti attho, tassa vārassa parivāre sabbapaṭhamattā paṭhamaṃ vattabbabhāvepi tattha vattabbaṃ pacchā gaṇhitukāmena mayā taṃ ṭhapetvā paṭhamaṃ āpattidassanatthaṃ tadanantaro katāpattivāro paṭhamaṃ vuttoti adhippāyo.

Pattavaggavaṇṇanā tatiyā.

Iti uttare līnatthapakāsaniyā

Tiṃsanissaggiyakathāvaṇṇanā niṭṭhitā.

64.Manussuttaridhammeti uttarimanussadhamme. Abhūtasmiṃ uttarimanussadhamme samullapite parājayo pārājikāpatti.

65.Amūlantimavatthunā amūlakena pārājikena dhammena bhikkhuṃ codanāya garu saṅghādiseso hotīti yojanā. Pariyāyavacaneti ‘‘yo te vihāre vasatī’’tiādinā (pari. 287) pariyāyena kathane. Ñāteti yassa katheti, tasmiṃ vacanānantarameva ñāte.

66.Noce pana vijānātīti atha taṃ pariyāyena vuttaṃ vacanānantarameva sace na jānāti. Samudāhaṭanti kathitaṃ.

67. Omasato bhikkhussa duve āpattiyo vuttā. Upasampannaṃ omasato pācitti siyā. Itaraṃ anupasampannaṃ omasato dukkaṭaṃ siyāti yojanā.

68. Pesuññaharaṇepi dve āpattiyo honti.

69.Payogeti padaso dhammaṃ vācentassa vacanakiriyārambhato paṭṭhāya yāva padādīnaṃ parisamāpanaṃ, etthantare akkharuccāraṇapayoge dukkaṭaṃ. Padānaṃ parisamattiyaṃ pācittiyaṃ.

70. ‘‘Tirattā anupasampannasahaseyyāyā’’ti padacchedo. Anupasampannena sahaseyyā anupasampannasahaseyyā, tāya. Tirattā uttariṃ anupasampannasahaseyyāyāti yojanā. Payogeti sayanatthāya seyyāpaññāpanakāyāvajjanādipubbapayoge. Panneti kāyapasāraṇalakkhaṇena sayanena nipanne.

71. Yo pana bhikkhu ekarattiyaṃ mātugāmena sahaseyyaṃ kappeti. Dukkaṭādayoti ‘‘payoge dukkaṭaṃ, nipanne pācittiya’’nti yathāvuttadveāpattiyo āpajjatīti yojanā.

72.Payogeti yathāvuttalakkhaṇapayoge.

73.Anupasampanneti samīpatthe cetaṃ bhummaṃ. Anupasampannassa santike bhūtaṃ uttarimanussadhammaṃ yo sace ārocetīti yojanā. Dukkaṭādayoti yassa āroceti, so nappaṭivijānāti, dukkaṭaṃ, paṭivijānāti, pācittiyanti evaṃ dve āpattiyo tassa honti.

74.Aññato aññassa upasampannassa duṭṭhullassa āpattiṃ anupasampanne anupasampannassa santike vadaṃ vadantoti yojanā. Payogeti ārambhato paṭṭhāya pubbapayoge dukkaṭaṃ āgacchati dukkaṭaṃ āpajjati. Ārocite pācitti siyāti yojanā.

75.Payogeti ‘‘akappiyapathaviṃ khaṇissāmī’’ti kudāla pariyesanādisabbapayogeti.

Musāvādavaggavaṇṇanā paṭhamā.

76.Pātentoti vikopento. Tassāti bhūtagāmassa. Pāteti vikopane.

77. Aññavādakavihesakānaṃ ekayoganiddiṭṭhattā tattha vuttanayeneva vihesake ca ñātuṃ sakkāti tattha visuṃ āpattibhedo na vutto.

78.Paranti aññaṃ saṅghena sammatasenāsanapaññāpakādikaṃ upasampannaṃ. Ujjhāpentoti tassa ayasaṃ uppādetukāmatāya bhikkhūhi avajānāpetuṃ ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādīni vatvā avaññāya olokāpento, lāmakato vā cintāpento. Payogeti ujjhāpanatthāya tassa avaṇṇabhaṇanādike pubbapayoge.

83. Saṅghike vihāre pubbūpagataṃ bhikkhuṃ jānaṃ jānanto anupakhajja seyyaṃ kappeti, tassevaṃ seyyaṃ kappayatoti yojanā. Payogedukkaṭādayoti ettha aluttasamāso. Ādi-saddena seyyākappane pācittiyaṃ saṅgaṇhāti.

84.Payogeti ‘‘nikkaḍḍhatha ima’’ntiādike āṇattike vā ‘‘yāhi yāhī’’tiādike vācasike vā hatthena tassa aṅgaparāmasanādivasena kate kāyike vā nikkaḍḍhanapayoge. Sesanti pācittiyaṃ.

85. ‘‘Vehāsakuṭiyā uparī’’ti padacchedo. Āhaccapādaketi ettha ‘‘mañce vā pīṭhe vā’’ti seso. Sīdanti nisīdanto. Dukkaṭādayoti payoge dukkaṭaṃ, nipajjāya pācittiyanti imā āpattiyo phuseti attho.

86. Assa pajjassa paṭhamapādaṃ dasakkharapādakaṃ chandovicitiyaṃ vuttagāthā, ‘‘gāthāchando atītadvaya’’nti iminā chandovicitilakkhaṇena gāthāchandattā adhiṭṭhitvā dvattipariyāyeti ettha akkharadvayaṃ adhikaṃ vuttanti daṭṭhabbaṃ. Payogeti adhiṭṭhānapayoge. Adhiṭṭhiteti dvattipariyāyānaṃ upari adhiṭṭhāne kate.

87.Payogeti siñcanasiñcāpanapayoge. Sitteti siñcanakiriyapariyosāne.

Bhūtagāmavaggavaṇṇanā dutiyā.

88. Dukkaṭaṃ phuseti yojanā. Ovadite pācitti siyāti yojanā.

89. Vibhāgoyeva vibhāgatā.

90.Aññātikāya bhikkhuniyā aññatra pārivattakā cīvaraṃ dento bhikkhu duve āpattiyo phuseti yojanā. Payogeti dānapayoge.

93. ‘‘Nāvaṃ eka’’nti padacchedo. Payogeti abhiruhaṇapayoge. Dukkaṭādayoti ādi-saddena abhiruḷhe pācittiyaṃ saṅgaṇhāti.

94. ‘‘Duvidhaṃ āpatti’’nti padacchedo.

96. Bhikkhuniyā saddhiṃ raho nisajjaṃ kappento bhikkhu payogedukkaṭādayo dvepi āpattiyo phuseti yojanā.

Ovādavaggavaṇṇanā tatiyā.

97.Taduttarinti tato bhuñjituṃ anuññātaekadivasato uttariṃ dutiyadivasato paṭṭhāya. Anantarassa vaggassāti ovādavaggassa. Navamenāti bhikkhuniyā paripācitapiṇḍapātasikkhāpadena.

99.Dvattipatteti dvattipattapūre. Taduttarinti dvattipattapūrato uttariṃ. Payogeti paṭiggahaṇapayoge.

101.Abhihaṭṭhunti abhiharitvā.

102.Tassāti abhiharantassa. Piṭaketi vinayapiṭake.

103.Dasamepīti ettha ‘‘dasame apī’’ti padacchedo.

Bhojanavaggavaṇṇanā catutthā.

104.Acelakādinoti ādi-saddena ‘‘paribbājakassa vā paribbājikāya vā’’ti (pāci. 270) vutte saṅgaṇhāti. Bhojanādikanti ādi-saddena khādanīyaṃ saṅgaṇhāti. Payogeti sahatthā dānapayoge.

105.Dāpetvā vā adāpetvā vā kiñci āmisaṃ. Payogeti uyyojanapayoge. Tasminti tasmiṃ bhikkhumhi. Uyyojite pācitti siyāti yojanā.

109.Ummārātikkameti indakhīlātikkame.

110.Taduttarinti tato paricchinnarattipariyantato vā paricchinnabhesajjapariyantato vā uttariṃ.

111. Uyyuttaṃ dassanatthāya gacchanto dve āpattiyo phuseti yojanā.

Acelakavaggavaṇṇanā pañcamā.

114.Mereyyanti merayaṃ. Niruttinayena a-kārassa e-kāro, ya-kārassa ca dvittaṃ. Meraya-saddapariyāyo vā mereyya-saddo. Munīti bhikkhu.

115. ‘‘Bhikkhu aṅgulipatodenā’’ti padacchedo. Payogeti hāsāpanapayoge. Tassāti hāsāpentassa.

116. Gopphakā heṭṭhā udake dukkaṭaṃ. Gopphakato upari uparigopphakaṃ, udakaṃ, tasmiṃ, gopphakato adhikappamāṇe udaketi attho.

117.Anādariyanti puggalānādariyaṃ, dhammānādariyaṃ vā. Payogeti anādariyavasena pavatte kāyapayoge vā vacīpayoge vā. Kate anādariye.

118.Payogeti bhiṃsāpanapayoge.

119.Jotinti aggiṃ. Samādahitvānāti jāletvā. ‘‘Visibbento’’ti iminā phalūpacārena kāraṇaṃ vuttaṃ. Visibbanakiriyā hi samādahanakiriyāya phalanti visibbanakiriyāvohārena samādahanakiriyāva. Tasmā visibbentoti ettha samādahantoti attho. Payogeti samādahanasamādahāpanapayoge. Visīviteti vuttanayena samādahiteti attho.

120.Payogeti cuṇṇamattikābhisaṅkharaṇādisabbapayoge. Itaranti pācittiyaṃ.

121.Tiṇṇaṃ dubbaṇṇakaraṇānanti kaṃsanīlapattanīlakaddamasaṅkhātānaṃ tiṇṇaṃ dubbaṇṇakaraṇānaṃ. Ekaṃ aññataraṃ anādiya adatvā. Cīvaranti navacīvaraṃ.

122. Natthi etassa uddhāranti anuddhāro, taṃ anuddhāranti vattabbe gāthābandhavasena rassattaṃ, akatapaccuddhāranti attho.

123.Apanidhentoti apanetvā nidhento nikkhipento. Pattādikanti ādi-saddena cīvaranisīdanasūcigharakāyabandhanānaṃ gahaṇaṃ. Payogeti apanidhānapayoge. Tasmiṃ pattādike pañcavidhe parikkhāre. Apanihite sesā pācittiyāpatti siyāti yojanā.

Surāpānavaggavaṇṇanā chaṭṭhā.

124.Tapodhanoti pātimokkhasaṃvarasīlasaṅkhātaṃ tapodhanamassāti tapodhano, bhikkhu.

125.Tasmiṃ opāte.

126.Manussaviggaho manussasarīro. Tiracchānagato nāgo vā supaṇṇo vā. Tassa opātakhaṇakassa.

127.Paṭubuddhināti sabbesu ñeyyadhammesu nipunañāṇena bhagavatā.

128.Payogeti paribhogatthāya gahaṇādike payoge. Tassāti bhikkhussa.

129.Ukkoṭentoti uccālento yathāṭhāne ṭhātuṃ adento. Payogeti ukkoṭanapayoge. Ukkoṭite pācittiyaṃ siyāti yojanā.

130.Duṭṭhullaṃ vajjakanti saṅghādisesādike. Ekaṃ pācittiyaṃ āpattiṃ āpajjati iti dīpitanti yojanā.

131.Payogeti gaṇapariyesanādipayoge. Dukkaṭaṃ patto siyā dukkaṭāpattiṃ āpanno bhaveyyāti attho. Sesāti pācittiyāpatti upasampādite siyā. Gāthābandhavasena upasaggalopo.

132-3. Jānaṃ theyyasatthena saha saṃvidhāya maggaṃ paṭipajjato ca tatheva mātugāmena saha saṃvidhāya maggaṃ paṭipajjato cāti yojanā. Payogeti saṃvidhāya gantuṃ paṭipucchādikaraṇapayoge. Paṭipanneti maggapaṭipanne. Anantaranti addhayojanagāmantarātikkamanānantaraṃ.

134. Ñattiyā osāne dukkaṭaṃ phuseti yojanā.

135.Akatānudhammenāti anudhammo vuccati āpattiyā adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā dhammena vinayena satthusāsanena ukkhittakassa anulomavattaṃ disvā katvā osāraṇā, so osāraṇasaṅkhāto anudhammo yassa na kato, ayaṃ akatānudhammo nāma, tādisena bhikkhunā saddhinti attho. Sambhuñjantoti āmisasambhogaṃ karonto bhikkhu. Payogeti bhuñjituṃ āmisapaṭiggahaṇādipayoge. Bhutteti sambhutte, ubhayasambhoge, tadaññatare vā kateti attho.

136.Upalāpentoti pattacīvarauddesaparipucchanādivasena saṅgaṇhanto. Payogeti upalāpanapayoge.

Sappāṇakavaggavaṇṇanā sattamā.

137.Sahadhammikanti karaṇatthe upayogavacanaṃ, pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā ‘‘sahadhammika’’nti laddhanāmena buddhapaññattena sikkhāpadena vuccamānassāti attho. Bhaṇatoti ‘‘bhikkhussā’’ti iminā samānādhikaraṇaṃ.

138.Vivaṇṇentoti ‘‘kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehī’’tiādinā garahanto. Payogeti ‘‘kiṃ imehī’’tiādinā garahaṇavasena pavatte vacīpayoge. Vivaṇṇite garahite.

139.Mohentoti ‘‘idāneva kho ahaṃ, āvuso, jānāmī’’tiādinā attano ajānanattena āpannabhāvaṃ dīpetvā bhikkhuṃ mohento, vañcentoti attho. Moheti mohāropanakamme. Aropite kate.

140. Bhikkhussa kupito pahāraṃ dento phuseti yojanā. Payogeti daṇḍādānādipayoge.

141.Payogeti uggiraṇapayoge. Uggiriteti uccārite.

142.Amūlenevāti diṭṭhādimūlavirahiteneva. Yogeti okāsakārāpanādipayoge. Uddhaṃsiteti codite.

143.Kukkuccaṃ janayantoti ‘‘ūnavīsativasso tvaṃ maññe upasampanno’’tiādinā kukkuccaṃ upadahanto. Yogeti kukkuccuppādanapayoge. Uppāditeti kukkucce uppādite.

144. ‘‘Tiṭṭhanto upassuti’’nti padacchedo. Sutiyā samīpaṃ upassuti, savanūpacāreti attho.

145.Dhammikānaṃ tu kammānanti dhammena vinayena satthusāsanena katānaṃ apalokanādīnaṃ catunnaṃ kammānaṃ. Tato punāti chandadānato pacchā. Khīyanadhammanti attano adhippetabhāvavibhāvanamantanaṃ. Dve phuse dukkaṭādayoti khīyanadhammāpajjanapayoge dukkaṭaṃ, khīyanadhamme āpanne pācittiyanti evaṃ dukkaṭādayo dve āpattiyo āpajjeyyāti attho.

146.Saṅghe saṅghamajjhe. Vinicchayeti vatthuto otiṇṇavinicchaye. Niṭṭhaṃ agateti vatthumhi avinicchite, ñattiṃ ṭhapetvā kammavācāya vā apariyositāya.

148.Samaggena saṅghenāti samānasaṃvāsakena samānasīmāyaṃ ṭhitena saṅghena.

Sahadhammikavaggavaṇṇanā aṭṭhamā.

150.Aviditohutvāti rañño aviditāgamano hutvā.

152.Ratananti muttādidasavidhaṃ ratanaṃ. Payogeti ratanaggahaṇapayoge.

153.Vikāleti majjhantikātikkamato paṭṭhāya aruṇe.

155.Aṭṭhidantavisāṇābhinibbattanti aṭṭhidantavisāṇamayaṃ. Payogeti kārāpanapayoge.

156. Tasmiṃ mañcādimhi kārāpite sesā pācittiyāpatti siyāti yojanā.

Ratanavaggavaṇṇanā navamā.

Iti uttare līnatthapakāsaniyā

Pācittiyakathāvaṇṇanā niṭṭhitā.

159. Catūsu pāṭidesanīyesupi avisesena ādiccabandhunā buddhena dvidhā āpatti niddiṭṭhāti yojanā.

160.Sabbatthāti sabbesu catūsu.

Pāṭidesanīyakathāvaṇṇanā.

161. Sekhiyakathā uttānatthāyeva.

Sekhiyakathāvaṇṇanā.

162. Parivāre paṭhamaṃ dassitasoḷasavārappabhede mahāvibhaṅge ‘‘paṭhamaṃ pārājikaṃ kattha paññatta’’ntiādippabhedo (pari. 1) katthapaññattivāro , ‘‘methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatī’’tiādippabhedo (pari. 157) katāpattivāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajantī’’tiādippabhedo (pari. 182) vipattivāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā’’tiādippabhedo (pari. 182) saṅgahavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhahantī’’tiādippabhedo (pari. 184) samuṭṭhānavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇa’’ntiādippabhedo (pari. 185) adhikaraṇavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katihi samathehi sammantī’’tiādippabhedo (pari. 186) samathavāro, tadanantaro imehi sattahi vārehi misso aṭṭhamo samuccayavāroti imesu aṭṭhasu vāresu ādibhūte katthapaññattināmadheyye appanāvāre saṅgahetabbānaṃ nidānādisattarasalakkhaṇānaṃ ubhayavibhaṅgasādhāraṇato upari vakkhamānattā taṃ vāraṃ ṭhapetvā tadanantaraṃ asādhāraṇaṃ katāpattivāraṃ sekhiyāvasānaṃ pāḷikkamānurūpaṃ dassetvā tadanantarā vipattivārādayo cha vārā ubhayavibhaṅgasādhāraṇato vakkhamānāti katvā tepi ṭhapetvā ime paccayasaddena ayojetvā dassitā aṭṭheva vārā, puna ‘‘methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññatta’’ntiādinā (pari. 188) paccaya-saddaṃ yojetvā dassitā apare aṭṭha vārā yojitāti tatthāpi dutiyaṃ katāpattipaccayavāraṃ iminā katāpattivārena ekaparicchedaṃ katvā dassetumāha ‘‘paññattā’’tiādi. Paṭisevanapaccayāti paṭisevanahetunā.

163.Allokāsappavesaneti jīvamānasarīre tiṇṇaṃ maggānaṃ aññatarasmiṃ magge allokāsappavesane. Mate akkhāyite vā pi-saddena yebhuyyaakkhāyite pavesane pavesananimittaṃ methunaṃ dhammaṃ paṭisevanto bhikkhu pārājikaṃ phuseti sambandho.

164. Tathā yebhuyyakkhāyite, upaḍḍhakkhāyite ca methunaṃ dhammaṃ paṭisevanto bhikkhu thullaccayaṃ phuseti yojanā. Vaṭṭakate mukhe dukkaṭaṃ vuttanti sambandho. Jatumaṭṭhaketi bhikkhuniyā jatumaṭṭhake dinne pācitti vuttāti sambandho.

166.Avassutassāti kāyasaṃsaggarāgena tintassa. Posassāti gahaṇakiriyāsambandhe sāmivacanaṃ. Bhikkhuniyāti attasambandhe sāmivacanaṃ. ‘‘Attano’’ti seso. Avassutena posena attano adhakkhakādigahaṇaṃ sādiyantiyā tathā avassutāya bhikkhuniyā pārājikanti yojanā.

167.Kāyenāti attano kāyena. Kāyanti mātugāmassa kāyaṃ. Phusatoti kāyasaṃsaggarāgena phusato. Kāyena kāyabaddhanti etthāpi eseva nayo.

168.Kāyena paṭibaddhenāti attano kāyapaṭibaddhena. Paṭibaddhanti itthiyā kāyapaṭibaddhaṃ phusantassa dukkaṭaṃ. Tassa bhikkhussa.

‘‘Mahāvibhaṅgasaṅgaho niṭṭhito’’ti kasmā vuttaṃ, nanu soḷasavārasaṅgahe mahāvibhaṅge katāpattivāroyevettha vutto, na itare vārāti? Saccaṃ, avayave pana samudāyopacārena vuttaṃ. Sādhāraṇāsādhāraṇānaṃ mahāvibhaṅge gatānaṃ sabbāpattipabhedānaṃ dassanopacārabhūto katāpattivāro dassitoti taṃdassanena appadhānā itarepi vārā upacārato dassitā hontīti ca tathā vuttanti veditabbaṃ.

Iti uttare līnatthapakāsaniyā

Mahāvibhaṅgasaṅgahavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app