Saṅghādisesakathāvaṇṇanā

2011. Evaṃ bhikkhunivibhaṅge āgataṃ pārājikavinicchayaṃ vatvā idāni tadanantaruddiṭṭhaṃ saṅghādisesavinicchayaṃ dassetumāha ‘‘yā pana bhikkhunī’’tiādi. Ussayavādāti kodhussayamānussayavasena vivadamānā. Tatoyeva aṭṭaṃ karoti sīlenāti aṭṭakārī. Ettha ca ‘‘aṭṭo’’ti vohārikavinicchayo vuccati, yaṃ pabbajitā ‘‘adhikaraṇa’’ntipi vadanti. Sabbattha vattabbe mukhamassā atthīti mukharī, bahubhāṇīti attho. Yena kenaci narena saddhinti ‘‘gahapatinā vā gahapatiputtena vā’’tiādinā (pāci. 679) dassitena yena kenaci manussena saddhiṃ. Idhāti imasmiṃ sāsane. Kirāti padapūraṇe, anussavane vā.

2012.Sakkhiṃvāti paccakkhato jānanakaṃ vā. Aṭṭaṃ kātuṃ gacchantiyā pade pade tathā dukkaṭanti yojanā.

2013.Vohāriketi vinicchayāmacce.

2014.Anantaranti tassa vacanānantaraṃ.

2015.Itaroti aṭṭakārako. Pubbasadisova vinicchayoti paṭhamārocane dukkaṭaṃ, dutiyārocane thullaccayanti vuttaṃ hoti.

2016. ‘‘Tava, mamāpi ca kathaṃ tuvameva ārocehī’’ti itarena vuttā bhikkhunīti yojanā. Yathākāmanti tassā ca attano ca vacane yaṃ paṭhamaṃ vattumicchati, taṃ icchānurūpaṃ ārocetu.

2018-9. Ubhinnampi yathā tathā ārocitakathaṃ sutvāti yojanā. Yathā tathāti pubbe vuttanayena kenaci pakārena. Tehīti vohārikehi. Aṭṭe pana ca niṭṭhiteti aṭṭakārakesu ekasmiṃ pakkhe parājite. Yathāha ‘‘parājite aṭṭakārake aṭṭapariyosānaṃ nāma hotī’’ti. Aṭṭassa pariyosāneti ettha ‘‘tassā’’ti seso. Tassa aṭṭassa pariyosāneti yojanā.

2020-23. Anāpattivisayaṃ dassetumāha ‘‘dūtaṃ vāpī’’tiādi. Paccatthikamanussehi dūtaṃ vāpi pahiṇitvā sayampi vā āgantvā yā pana ākaḍḍhīyatīti yojanā. Aññehīti gāmadārakādīhi aññehi. Kiñci paraṃ anodissāti yojanā. Imissā odissa vutte tehi gahitadaṇḍe tassā ca gīvāti sūcitaṃ hoti. Yā rakkhaṃ yācati , tattha tasmiṃ rakkhāyācane tassā anāpatti pakāsitāti yojanā. Aññato sutvāti yojanā. Ummattikādīnanti ettha ādi-saddena ādikammikā gahitā.

Samuṭṭhānaṃ kathinena tulyanti yojanā. Sesaṃ dassetumāha ‘‘sakiriyaṃ ida’’nti. Idaṃ sikkhāpadaṃ. Kiriyāya saha vattatīti sakiriyaṃ aṭṭakaraṇena āpajjanato. ‘‘Samuṭṭhāna’’nti iminā ca samuṭṭhānādivinicchayo upalakkhitoti daṭṭhabbo.

Aṭṭakārikākathāvaṇṇanā.

2024-5.Jānantīti ‘‘sāmaṃ vā jānāti, aññe vā tassā ārocentī’’ti (pāci. 684) vuttanayena jānantī. Corinti yāya pañcamāsagghanakato paṭṭhāya yaṃ kiñci parasantakaṃ avaharitaṃ, ayaṃ corī nāma. Vajjhaṃ viditanti ‘‘tena kammena vadhārahā aya’’nti evaṃ viditaṃ. Saṅghanti bhikkhunisaṅghaṃ. Anapaloketvāti anāpucchā. Rājānaṃ vāti raññā anusāsitabbaṭṭhāne taṃ rājānaṃ vā. Yathāha ‘‘rājā nāma yattha rājā anusāsati, rājā apaloketabbo’’ti. Gaṇameva vāti ‘‘tumheva tattha anusāsathā’’ti rājūhi dinnaṃ gāmanigamamallagaṇādikaṃ gaṇaṃ vā. Mallagaṇaṃ nāma pānīyaṭṭhapanapokkharaṇikhaṇanādipuññakammaniyutto janasamūho. Eteneva evameva dinnagāmavarā pūgā ca seniyo ca saṅgahitā. Vuṭṭhāpeyyāti upasampādeyya. Kappanti ca vakkhamānalakkhaṇaṃ kappaṃ. Sā corivuṭṭhāpananti sambandho. Upajjhāyā hutvā yā coriṃ upasampādeti, sā bhikkhunīti attho. Upajjhāyassa bhikkhussa dukkaṭaṃ.

2026.Pañcamāsagghananti ettha pañcamāsañca pañcamāsagghanakañca pañcamāsagghananti ekadesasarūpekasesanayena pañcamāsassāpi gahaṇaṃ. Atirekagghanaṃ vāpīti etthāpi eseva nayo.

2027. Pabbajitaṃ pubbaṃ yāya sā pabbajitapubbā. Vuttappakāraṃ corakammaṃ katvāpi titthāyatanādīsu yā paṭhamaṃ pabbajitāti attho.

2028-30. Idāni pubbapayogadukkaṭādiāpattivibhāgaṃ dassetumāha ‘‘vuṭṭhāpeti ca yā cori’’ntiādi. Idha ‘‘upajjhāyā hutvā’’ti seso. Idaṃ kappaṃ ṭhapetvāti yojanā. Sīmaṃ sammannati cāti abhinavaṃ sīmaṃ sammannati, bandhatīti vuttaṃ hoti. Assāti bhaveyya. ‘‘Dukkaṭa’’nti iminā ca ‘‘thullaccayaṃ dvaya’’nti iminā ca yojetabbaṃ.

Kammanteti upasampadakammassa pariyosāne, tatiyāya kammavācāya yyakārappattāyāti vuttaṃ hoti.

2031.Ajānantīti coriṃ ajānantī. (Idaṃ sikkhāpadaṃ.)

2032.Corivuṭṭhāpanaṃ nāmāti idaṃ sikkhāpadaṃ corivuṭṭhāpanasamuṭṭhānaṃ nāma. Vācacittatoti khaṇḍasīmaṃ agantvā karontiyā vācācittehi. Kāyavācādito cevāti gantvā karontiyā kāyavācācittato ca samuṭṭhāti. Yathāha ‘‘kenacideva karaṇīyena pakkantāsu bhikkhunīsu agantvā khaṇḍasīmaṃ vā nadiṃ vā yathānisinnaṭṭhāneyeva attano nissitakaparisāya saddhiṃ vuṭṭhāpentiyā vācācittato samuṭṭhāti, khaṇḍasīmaṃ vā nadiṃ vā gantvā vuṭṭhāpentiyā kāyavācācittato samuṭṭhātī’’ti (pāci. aṭṭha. 683). Kriyākriyanti anāpucchāvuṭṭhāpanavasena kiriyākiriyaṃ.

Corivuṭṭhāpanakathāvaṇṇanā.

2033-4.Gāmantaranti aññaṃ gāmaṃ. Yā ekā sace gaccheyyāti sambandho. Nadīpāranti etthāpi eseva nayo. Nadiyā pāraṃ nadīpāraṃ. ‘‘Ekā vā’’ti uparipi yojetabbaṃ. Ohīyeyyāti vinā bhaveyya. Idha ‘‘araññe’’ti seso. Araññalakkhaṇaṃ ‘‘indakhīla’’iccādinā vakkhati. ‘‘Ekā vā rattiṃ vippavaseyya, ekā vā gaṇamhā ohīyeyyā’’ti sikkhāpadakkamo, evaṃ santepi gāthābandhavasena ‘‘rattiṃ vippavaseyyā’’ti ante vuttaṃ . Teneva vibhāgavinicchaye desanāruḷhakkameneva ‘‘pureruṇodayāyevā’’tiādiṃ vakkhati. Sā paṭhamāpattikaṃ garukaṃ dhammaṃ āpannā siyāti yojanā. Paṭhamaṃ āpatti etassāti paṭhamāpattiko, vītikkamakkhaṇeyeva āpajjitabboti attho. ‘‘Garukaṃ dhamma’’nti iminā sambandho. Sakagāmā nikkhamantiyāti bhikkhuniyā attano vasanagāmato nikkhamantiyā.

2035.Tato sakagāmato.

2036-7. Ekena padavārena itarassa gāmassa parikkhepe atikkante, upacārokkame vā thullaccayanti yojanā. Atikkante okkanteti ettha ‘‘parikkhepe upacāre’’ti adhikārato labbhati.

2038-9.Nikkhamitvāti attano paviṭṭhagāmato nikkhamitvā. Ayameva nayoti ‘‘ekena padavārena thullaccayaṃ, dutiyena garukāpattī’’ti ayaṃ nayo.

Vaticchiddena vā khaṇḍapākārena vāti yojanā. ‘‘Tathā’’ti iminā ‘‘pākārenā’’ti etthāpi -saddassa sambandhanīyataṃ dasseti. ‘‘Bhikkhuvihārassa bhūmi tāsamakappiyā’’ti vakkhamānattā vihārassa bhūminti bhikkhunivihārabhūmi gahitā. ‘‘Kappiyanti paviṭṭhattā’’ti iminā vakkhamānassa kāraṇaṃ dasseti. Koci dosoti thullaccayasaṅghādiseso vuccamāno yo koci doso.

2040.Tāsanti bhikkhunīnaṃ. ‘‘Akappiyā’’ti iminā tatthāpi paviṭṭhāya gāmantarapaccayā āpattisambhavamāha.

2041. ‘‘Paṭhamaṃ pādaṃ atikkāmentiyā’’ti (pāci. 692) vuttattā ‘‘hatthi…pe… anāpatti siyāpatti, padasā gamane panā’’ti vuttaṃ.

2042.‘‘Yaṃ kiñci…pe… āpatti pavisantiyā’’ti vuttassevatthassa upasaṃhārattā na punaruttidoso.

2043-4.Lakkhaṇenupapannāyāti ‘‘nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyatī’’ti (pāci. 692) vuttalakkhaṇena samannāgatāya nadiyā. Yā pāraṃ tīraṃ gacchatīti yojanā.

Paṭhamaṃ pādaṃ uddharitvāna tīre ṭhapentiyāti ‘‘idāni padavārena atikkamatī’’ti vattabbakāle paṭhamaṃ pādaṃ ukkhipitvā paratīre ṭhapentiyā. ‘‘Dutiyapāduddhāre saṅghādiseso’’ti (pāci. aṭṭha. 692) aṭṭhakathāvacanato ‘‘atikkame’’ti iminā uddhāro gahito.

2045.Antaranadiyanti nadivemajjhe. Bhaṇḍitvāti kalahaṃ katvā. Orimaṃ tīranti āgatadisāya tīraṃ. Tathā paṭhame thullaccayaṃ , dutiye garu hotīti attho. Iminā sakalena vacanena ‘‘itarissā pana ayaṃ pakkantaṭṭhāne ṭhitā hoti, tasmā paratīraṃ gacchantiyāpi anāpattī’’ti aṭṭhakathāpi ulliṅgitā.

2046.Rajjuyāti valliādikāya yāya kāyaci rajjuyā.

2047.Pivitunti ettha ‘‘pānīya’’nti pakaraṇato labbhati. Avuttasamuccayatthena api-saddena bhaṇḍadhovanādiṃ saṅgaṇhāti. Athāti vākyārambhe nipāto. ‘‘Nahānādikiccaṃ sampādetvā orimameva tīraṃ āgamissāmī’’ti ālayassa vijjamānattā āha ‘‘vaṭṭatī’’ti.

2048. Padasānadiṃ otaritvānāti yojanā. Setuṃ ārohitvā tathā padasā uttarantiyā anāpattīti yojanā.

2049.Gantvānāti ettha ‘‘nadi’’nti seso. Uttaraṇakāle padasā yātīti yojanā.

2050.Vegenāti ekeneva vegena, antarā anivattitvāti attho.

2051.‘‘Nisīditvā’’ti idaṃ ‘‘khandhe vā’’tiādīhipi yojetabbaṃ. Khandhādayo cettha sabhāgānameva gahetabbā. Hatthasaṅghātane vāti ubhohi baddhahatthavalaye vā.

2052-3.Pāsanti hatthapāsaṃ. ‘‘Ābhogaṃ vinā’’ti iminā ‘‘gamissāmī’’ti ābhoge kate ajānantiyā aruṇe uṭṭhitepi anāpattīti dīpitaṃ hoti. Yathāha ‘‘sace sajjhāyaṃ vā savanaṃ vā aññaṃ vā kiñci kammaṃ kurumānā ‘purearuṇeyeva dutiyikāya santikaṃ gamissāmī’ti ābhogaṃ karoti, ajānantiyā eva cassā aruṇo uggacchati, anāpattī’’ti (pāci. aṭṭha. 692). Nānāgabbhe vattabbameva natthīti dassetumāha ‘‘ekagabbhepi vā’’ti. Ekagabbhepi vā dutiyikāya hatthapāsaṃ atikkamma aruṇaṃ uṭṭhapentiyā bhikkhuniyā āpatti siyāti yojanā.

2054.Dutiyāpāsanti dutiyikāya hatthapāsaṃ. ‘‘Gamissāmī’’ti ābhogaṃ katvā gacchantiyā sace aruṇaṃ uṭṭheti, na dosoti yojanā.

2055-6. Aññattha pañcadhanusatikassa (pārā. 654) pacchimassa āraññakasenāsanassa vuttattā tato nivattetumāha ‘‘indakhīlamatikkammā’’tiādi. Etthāti imasmiṃ sikkhāpade. Dīpitanti aṭṭhakathāya ‘‘araññeti ettha nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (pāci. aṭṭha. 692) evaṃ vuttalakkhaṇameva araññaṃ dassitanti attho.

Dutiyikāya dassanūpacāraṃ vijahantiyā tassāti yojanā. ‘‘Jahite’’ti idaṃ apekkhitvā ‘‘upacāre’’ti vibhattivipariṇāmo kātabbo.

2057.Sāṇipākārapākārataruantarite ṭhāne asati dassanūpacāre satipi savanūpacāre āpatti hotīti yojanā.

2058-60.Ettha kathanti yattha dūrepi dassanaṃ hoti, evarūpe ajjhokāse āpattiniyamo kathaṃ kātabboti attho. Anekesu ṭhānesu ‘‘savanūpacārātikkame’’ti vuccamānattā tattha lakkhaṇaṃ ṭhapetumāha ‘‘magga…pe… evarūpake’’ti. Ettha ‘‘ṭhāne’’ti seso. Kūjantiyāti yathāvaṇṇavavatthānaṃ na hoti, evaṃ abyattasaddaṃ karontiyā.

Evarūpake ṭhāne dhammassavanārocane viya ca maggamūḷhassa saddena viya ca ‘‘ayye’’ti kūjantiyā tassā saddassa savanātikkame bhikkhuniyā garukā āpatti hotīti yojanā. ‘‘Bhikkhuniyā garukā hotī’’ti idaṃ ‘‘dutiyikaṃ na pāpuṇissāmī’’ti nirussāhavasena veditabbaṃ. Teneva vakkhati ‘‘ohīyitvātha gacchantī’’tiādi. Etthāti ‘‘gaṇamhā ohīyeyyā’’ti imasmiṃ.

2061. Atha gacchantī ohīyitvāti yojanā. ‘‘Idāni ahaṃ pāpuṇissāmi’’ iti evaṃ saussāhā anubandhati, vaṭṭati, dutiyopacārātikkamepi anāpattīti vuttaṃ hoti.

2062. ‘‘Gacchatu ayaṃ’’ iti ussāhassacchedaṃ katvā ohīnā ce, tassā āpattīti ajjhāhārayojanā.

2063.Itarāpīti gantuṃ samatthāpi. Ohīyatu ayanti cāti nirussāhappakāro sandassito. Vuttatthameva samatthayitumāha ‘‘saussāhā na hoti ce’’ti.

2064-5. Purimā ekakaṃ maggaṃ yātīti yojanā. Ekameva ekakaṃ. Tasmāti yasmā ekissā itarā pakkantaṭṭhāne tiṭṭhati, tasmā. Tatthāti tasmiṃ gaṇamhāohīyane. Pi-saddo evakārattho. Anāpatti eva pakāsitāti yojanā.

2066-7.Gāmantaragatāyāti gāmasīmagatāya. ‘‘Nadiyā’’ti iminā sambandho. Āpattiyocatassopīti rattivippavāsa gāmantaragamana nadipāragamana gaṇamhāohīyana saṅkhātā catasso saṅghādisesāpattiyo. Gaṇamhāohīyanamūlakāpattiyā gāmato bahi āpajjitabbattepi gāmantarokkamanamūlakāpattiyā antogāme āpajjitabbattepi ekakkhaṇeti gāmūpacāraṃ sandhāyāha.

2068-9. Yā saddhiṃ yātā dutiyikā, sā ca pakkantā vā sace hoti, vibbhantā vā hoti, petānaṃ lokaṃ yātā vā hoti, kālakatā vā hotīti adhippāyo, pakkhasaṅkantā vā hoti, titthāyatanasaṅkantā vā hotīti adhippāyo, naṭṭhā vā hoti, pārājikāpannā vā hotīti adhippāyo. Evarūpe kāle gāmantarokkamanādīni…pe… anāpattīti ñātabbanti yojanā. Ummattikāyapi evaṃ cattāripi karontiyā anāpattīti yojanā.

2070.‘‘Agāmake araññe’’ti idaṃ gāmābhāvena vuttaṃ, na viñjhāṭavisadisatāya.

2071. Gāmabhāvato nadipāragamanagaṇamhāohīyanāpatti na sambhavati, tassāpi sakagāmattā gāmantaragamanamūlikāpatti ca divasabhāgattā rattivippavāsamūlikāpatti ca na sambhavatīti āha ‘‘sakagāme…pe… na vijjare’’ti. Yathākāmanti yathicchitaṃ, dutiyikāya asantiyāpīti attho.

2072. Samuṭṭhānādayo paṭhamantimavatthunā tulyāti yojanā.

Gāmantaragamanakathāvaṇṇanā.

2073.Sīmāsammutiyā cevāti ‘‘samaggena saṅghena dhammena vinayena ukkhittaṃ bhikkhuniṃ kārakasaṅghaṃ anāpucchā tasseva kārakasaṅghassa chandaṃ ajānitvā osāressāmī’’ti navasīmāsammannane ca. Dvīhi kammavācāhi duve thullaccayā hontīti yojanā.

2074.Kammassapariyosāneti osāraṇakammassa avasāne. Tikasaṅghādisesanti ‘‘dhammakamme dhammakammasaññā osāreti, āpatti saṅghādisesassa. Dhammakamme vematikā, dhammakamme adhammakammasaññā osāreti, āpatti saṅghādisesassā’’ti (pāci. 697) tikasaṅghādisesaṃ vuttaṃ. Kammanti ca ukkhepanīyakammaṃ. Adhamme tikadukkaṭanti ‘‘adhammakamme dhammakammasaññā osāreti, āpatti dukkaṭassa. Adhammakamme vematikā, adhammakammasaññā osāreti, āpatti dukkaṭassā’’ti tikadukkaṭaṃ vuttaṃ.

2075.Gaṇassāti tasseva kārakagaṇassa. Vatte vā pana vattantinti tecattālīsappabhede nettāravatte vattamānaṃ. Tecattālīsappabhedaṃ pana vattakkhandhake (cūḷava. 376) āvi bhavissati. Nettāravatteti kammato nittharaṇassa hetubhūte vatte.

2077. Osāraṇaṃ kriyaṃ. Anāpucchanaṃ akriyaṃ.

Catutthaṃ.

2078-9.Avassutāti methunarāgena tintā. Evamuparipi. ‘‘Manussapuggalassā’’ti iminā yakkhādīnaṃ paṭikkhepo. ‘‘Udake…pe… dukkaṭa’’nti vakkhamānattā āmisanti aññatra dantaponā ajjhoharaṇīyassa gahaṇaṃ. Payogatoti payogagaṇanāya.

2080.Ekatovassuteti pumitthiyā sāmaññena pulliṅganiddeso. Kathametaṃ viññāyatīti? ‘‘Ekatoavassuteti ettha bhikkhuniyā avassutabhāvo daṭṭhabboti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ panetaṃ na vuttaṃ, taṃ pāḷiyā sametī’’ti (pāci. aṭṭha. 701) vuttattā viññāyati. Ettha ca etaṃ na vuttanti ‘‘bhikkhuniyā avassutabhāvo daṭṭhabbo’’ti etaṃ niyamanaṃ na vuttaṃ. Tanti taṃ niyametvā avacanaṃ. Pāḷiyā sametīti ‘‘ekatoavassute’’ti (pāci. 701-702) avisesetvā vuttapāḷiyā, ‘‘anavassutoti jānantī paṭiggaṇhātī’’ti (pāci. 703) imāya ca pāḷiyā sameti. Yadi hi puggalassa avassutabhāvo nappamāṇaṃ, kiṃ ‘‘anavassutoti jānantī’’ti iminā vacanena. ‘‘Anāpatti ubho anavassutā honti, anavassutā paṭiggaṇhātī’’ti ettakameva vattabbaṃ siyā. Ajjhohārapayogesu bahūsu thullaccayacayo thullaccayānaṃ samūho siyā, payogagaṇanāya bahūni thullaccayāni hontīti adhippāyo.

2081. Sambhave, byabhicāre ca visesanaṃ sātthakaṃ bhavatīti ‘‘manussaviggahāna’’nti idaṃ visesanaṃ yakkhapetatiracchānapadehi yojetabbaṃ. Ubhatoavassute sati manussaviggahānaṃ yakkhapetatiracchānānaṃ hatthato ca paṇḍakānaṃ hatthato ca tathāti yojanā. Tathā-saddenettha ‘‘yaṃ kiñci āmisaṃ paṭiggaṇhāti, dukkaṭaṃ. Ajjhohārapayogesu thullaccayacayo siyā’’ti yathāvuttamatidisati.

2082.Etthāti imesu yakkhādīsu. Ekatoavassute sati āmisaṃ paṭiggaṇhantiyā dukkaṭaṃ. Sabbatthāti sabbesu manussāmanussesu ekato, ubhato vā anavassutesu. Udake dantakaṭṭhaketi udakassa, dantakaṭṭhassa ca gahaṇe. Paribhoge cāti paṭiggahaṇe ceva paribhoge ca.

2083-4.Ubhayāvassutābhāveti bhikkhuniyā, puggalassa ca ubhinnaṃ avassutatte asati yadi āmisaṃ paṭiggaṇhāti , na dosoti yojanā. Ayaṃ purisapuggalo. Na ca avassutoti neva avassutoti ñatvā. Yā pana āmisaṃ paṭiggaṇhāti, tassā ca ummattikādīnañca anāpatti pakāsitāti yojanā. ‘‘Yā gaṇhāti, tassā anāpattī’’ti vuttepi paribhuñjantiyāva anāpattibhāvo daṭṭhabbo.

Pañcamaṃ.

2085.Uyyojaneti ‘‘kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā, iṅgha ayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti (pāci. 705) vuttanayena niyojane. Ekissāti uyyojikāya. Itarissāti uyyojitāya. Paṭiggaheti avassutassa hatthato āmisapaṭiggahaṇe. Dukkaṭāni cāti uyyojikāya dukkaṭāni. Bhogesūti uyyojitāya tathā paṭiggahitassa āmisassa paribhogesu. Thullaccayagaṇo siyāti uyyojikāya thullaccayasamūho siyāti attho.

2086-7.Bhojanassāvasānasminti uyyojitāya bhojanapariyante. Saṅghādisesatāti uyyojikāya saṅghādisesāpatti hoti.

Yakkhādīnanti ettha ādi-saddena petapaṇḍakatiracchānagatā gahitā. Tatheva purisassa cāti avassutassa manussapurisassa. ‘‘Gahaṇe uyyojane’’ti padacchedo. Gahaṇeti uyyojitāya gahaṇe. Uyyojaneti uyyojikāya attano uyyojane. Tesanti udakadantaponānaṃ. Paribhogeti uyyojitāya paribhuñjane. Dukkaṭaṃ parikittitanti uyyojikāya dukkaṭaṃ vuttaṃ.

2088.Sesassāti udakadantaponato aññassa paribhuñjitabbāmisassa. ‘‘Gahaṇuyyojane’’tiādi vuttanayameva.

2089-90.Yā pana bhikkhunī ‘‘anavassuto’’ti ñatvā uyyojeti, ‘‘kupitā vā na paṭiggaṇhatī’’ti uyyojeti, ‘‘kulānuddayatā vāpi na paṭiggaṇhatī’’ti uyyojeti, tassā ca ummattikādīnañca anāpatti pakāsitāti yojanā. Yathāha ‘‘anāpatti ‘anavassuto’ti jānantī uyyojeti, ‘kupitā na paṭiggaṇhatī’ti uyyojeti, ‘kulānuddayatāya na paṭiggaṇhatī’ti uyyojetī’’tiādi (pāci. 708).

Chaṭṭhaṃ.

2091.Sattamanti ‘‘yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya buddhaṃ paccakkhāmī’’tiādinayappavattaṃ (pāci. 710) sattamasikkhāpadañca. Aṭṭhamanti ‘‘yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā’’tiādinayappavattaṃ (pāci. 716) aṭṭhamasikkhāpadañca.

Sattamaṭṭhamāni.

2092.Navameti ‘‘bhikkhuniyo paneva saṃsaṭṭhā viharantī’’tiādisikkhāpade (pāci. 722) ca. Dasameti ‘‘yā pana bhikkhunī evaṃ vadeyya saṃsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharitthā’’tiādisikkhāpade (pāci. 728) ca.

Navamadasamāni.

2093. Tena mahāvibhaṅgāgatena duṭṭhadosadvayena ca tattheva āgatena tena sañcarittasikkhāpadena cāti imehi tīhi saddhiṃ idhāgatāni cha sikkhāpadānīti evaṃ nava paṭhamāpattikā . Ito bhikkhunivibhaṅgato cattāri yāvatatiyakāni tato mahāvibhaṅgato cattāri yāvatatiyakānīti evaṃ aṭṭha yāvatatiyakāni, purimāni nava cāti sattarasa saṅghādisesasikkhāpadāni mayā cettha dassitānīti adhippāyo.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Saṅghādisesakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app