Ekuttaranayakathāvaṇṇanā

424.Ito paranti ito samuṭṭhānavinicchayakathāya paraṃ. Paranti uttamaṃ. Ekuttaraṃ nayanti ekekaaṅgātirekatāya ekuttarasaṅkhātaṃ ekakadukādinayaṃ.

425-7.Ke āpattikarā dhammā…pe… kā cādesanagāminīti ekekapañhavasena uttānatthoyeva.

428.Samuṭṭhānānīti ādiko vissajjanasaṅkhāto uttaravādo. Tattha samuṭṭhānāni…pe… dīpitāti yasmā etesaṃ vasena puggalo āpattiṃ karoti āpajjati, tasmā ‘‘āpattikarā’’ti vuttā.

429.Tatthāti tāsu āpattīsu. Lahukāti lahukena vinayakammena visujjhanato lahukā. Garukena vinayakammena visujjhanato saṅghādisesāpatti, kenaci ākārena anāpattibhāvaṃ upanetuṃ asakkuṇeyyato pārājikāpatti ca garukāpatti nāma, tā pana lahukāsu vuttāsu tabbipariyāyato ñātuṃ sakkāti vissajjane visuṃ na vuttā.

431. Duṭṭhuṃ kucchitabhāvaṃ paramajegucchaṃ nindanīyabhāvaṃ ulati gacchatīti duṭṭhullaṃ, pārājikasaṅghādisesaṃ. Tenāha ‘‘duvidhāpatti ādito’’ti.

432.Pañcānantariyasaṃyuttāti mātughātakapitughātakaarahantaghātakehi āpannā manussaviggahapārājikāpatti ca lohituppādakasaṅghabhedakānaṃ abhabbatāhetukā kāyavacīdvārappavattā akusalacetanāsaṅkhātā pārājikā ca anantarameva apāyuppattihetutāya ime pañca anantarasaṃyuttā nāma. Tā pana micchattaniyatesu antogadhattā ‘‘niyatā’’ti vuttā.

Parivāre (pari. 321) pana aññepi antarāyikādī bahū ekakā dassitā, te pana ganthabhīrukajanānuggahena ācariyena idha na dassitā. Atthikehi parivāreyeva (pari. 321) gahetabbā. Ettha ca sattapi āpattiyo sañcicca vītikkantā saggantarāyañceva mokkhantarāyañca karontīti antarāyikā. Ajānantena vītikkantā pana paṇṇattivajjāpatti neva saggantarāyaṃ, na mokkhantarāyaṃ karotīti anantarāyikā. Antarāyikaṃ āpannassapi desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhāya suddhipattassa, sāmaṇerabhūmiyaṃ ṭhitassa ca avārito saggamaggamokkhamaggoti.

Ekakakathāvaṇṇanā.

435.Addhavihīno nāma ūnavīsativasso. Aṅgavihīno nāma hatthacchinnādibhedo. Vatthuvipanno nāma paṇḍako, tiracchānagato, ubhatobyañjanako ca. Avasesā theyyasaṃvāsakādayo aṭṭha abhabbaṭṭhānappattā dukkaṭakārino nāma, imasmiṃyeva attabhāve dukkaṭena attano kammena abhabbaṭṭhānappattāti attho. Aparipuṇṇoti aparipuṇṇapattacīvaro. No yācatīti upasampannaṃ na yācati. Paṭisiddhāti ‘‘dve puggalā na upasampādetabbā’’tiādinā (pari. 322) vāritā.

436.Haveti ekaṃsatthe nipāto. Laddhasamāpattissa bhikkhuno dīpitā āpatti atthi have attheva. No laddhasamāpattissāti aladdhasamāpattissa dīpitā āpatti atthevāti yojanā.

437.Bhūtassāti attani santassa uttarimanussadhammassa. Abhūtārocanāpattīti catutthapārājikāpatti. Asamāpattilābhino niddiseti yojanā.

438.‘‘Atthisaddhammasaṃyuttā’’tiādīsu atthi-saddo paccattekavacanantehi paccekaṃ yojetabbo.

439.Padasodhammamūlādīti ādi-saddena ‘‘uttarichappañcavācādhammadesanā’’ti āpattīnaṃ gahaṇaṃ.

440.Bhogeti paribhoge. ‘‘Saparikkhārasaṃyutā’’ti idañca nidassanamattaṃ. ‘‘Pattacīvarānaṃ nissajjane, kiliṭṭhacīvarānaṃ adhovane, malaggahitapattassa apacane’’ti evamādikā ayuttaparibhogā āpattiyopi sakaparikkhārasaṃyuttāyeva.

441.Mañcapīṭhādinti ādi-saddena bhisiādīnaṃ gahaṇaṃ. Ajjhokāsattharepi cāti ajjhokāse atthare attharāpane sati. Anāpucchāva gamaneti anāpucchitvā vā gamane. -saddena anuddharitvā vā anuddharāpetvā vā gamanaṃ saṅgaṇhāti. Parasantakasaṃyutāti paraparikkhārapaṭibaddhā.

443. ‘‘Sikharaṇīsī’’ti yaṃ vacanaṃ saccaṃ, taṃ bhaṇato garukaṃ duṭṭhullavācāsaṅghādiseso siyāti yojanā.

445.Garukāpattīti uttarimanussadhammapārājikāpatti. Bhūtassārocaneti bhūtassa uttarimanussadhammassa anupasampannassa ārocane. Saccaṃ vadatoti saccaṃ vacanaṃ vadantassa. Lahukāti pācittiyāpatti.

447.Vikopetunti vaggakaraṇena vikopetuṃ. Hatthapāsaṃ jahanti antosīmāya eva hatthapāsaṃ jahanto, hatthapāsaṃ jahitvā ekamantaṃ nisīdantoti attho. Phuseti bhūmigato phuseyya.

448. Vehāsakuṭiyā upari āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto vehāsagato āpajjatīti yojanā. Sace taṃ bhūmiyaṃ paññapetvā nisajjeyya, na āpajjeyya. Tena vuttaṃ ‘‘na bhūmito’’ti.

449.Pavisantoti ārāmaṃ pavisanto. Nikkhamanti tato eva nikkhamanto. Tanti ārāmaṃ.

450.Vattamapūretvānāti sīsato chattāpanayanaṃ, pādato upāhanāmuñcanavattaṃ akatvā. Nikkhamanti bahi nikkhamanto chattupāhanaṃ dhārentopi na āpajjati.

451.‘‘Nikkhamanto’’ti idaṃ ‘‘nikkhama’’nti etassa atthapadaṃ. Pavisaṃ na cāti yaṃ ārāmaṃ sandhāya gato, taṃ pavisanto na āpajjeyya.

453. Yā kāci bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyantī āpattiṃ āpajjatīti yojanā.

457.Vattaṃ panattanoti yaṃ attano netthāravattaṃ vuttaṃ, so taṃ asamādiyantova āpajjati nāmāti yojanā.

460.Itarassa ācariyassa, tathā saddhivihārikassa ca.

462.Dadamānoti pārivattakaṃ vinā dadamāno.

463.Mudūti mudupiṭṭhiko. ‘‘Lambīādino’’ti padacchedo. Ādi-saddena ‘‘hatthena upakkamitvā asuciṃ mocentassa, ūrunā aṅgajātaṃ pellantassa, attānaṃ vadhitvā vadhitvā rodantiyā bhikkhuniyā āpattī’’ti evamādīnaṃ saṅgaho. Attāti ettha nissitāti uttarapadalopo, vibhattilopo ca niruttilakkhaṇena daṭṭhabbo. Sesāti methunadhammakāyasaṃsaggapahāradānādīsu vuttāpatti. Paranissitāti paraṃ nissāya āpajjitabbāti attho.

465. ‘‘Na , bhikkhave, ovādo na gahetabbo’’ti vacanato ovādaṃ na gaṇhanto na paṭiggaṇhanto vajjataṃ āpajjati nāma.

470.Aruṇuggeti aruṇuggamane. Naaruṇuggameti aruṇuggamanato aññasmiṃ kāle.

471. Ekarattātikkame chārattātikkame sattāhātikkame dasāhātikkameti yojanā. Ādi-saddena māsādīnaṃ saṅgaho. Vuttamāpattinti sabbattha nissaggiye pācittiyāpattiṃ. ‘‘Āpajjati aruṇuggame’’ti padacchedo.

473. Parasantakaṃ rukkhalatādiṃ theyyāya chindantassa pārājikaṃ, chindantassa pācittimattaṃ hotīti āha ‘‘bhūtagāmaṃ chindanto pārājikañca pācittiñca phuse’’ti.

475.Chādento panāti ettha ‘‘kā āpattī’’ti seso. Tatra āha ‘‘āpattiṃ chādento naro āpajjatī’’ti.

Acchinnoti acchinnacīvaro. Nacchādentoti tiṇena vā paṇṇena vā sākhābhaṅgādinā yena kenaci attano hirikopinaṃ appaṭicchādento. Yathāha – ‘‘tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tveva naggena āgantabbaṃ. Yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517).

476.Kusacīrādinti ādi-saddena vākacīraphalakacīrādīnaṃ titthiyadhajānaṃ gahaṇaṃ. Dhārento koci āpajjatīti seso. Tatrāha – ‘‘kusacīrādīni dhārento dhārento āpajjatī’’ti (pari. aṭṭha. 322).

477. Yaṃ nissaṭṭhapattaṃ ‘‘ayaṃ te bhikkhu patto yāvabhedanāya dhāretabbo’’ti dinnaṃ, taṃ sakkaccaṃ adhārento cadosavā hoti āpajjati āpattiṃ. Sacittakācittakadukassa saññāvimokkhadukaṃ yathākkamaṃ pariyāyoti āha ‘‘sacittakaduka’’ntiādi.

Dukakathāvaṇṇanā.

478. Yā āpatti nāthe tiṭṭhante hoti, no parinibbute, sā āpatti atthi. Yā āpatti nāthe parinibbute hoti, na tu tiṭṭhante, sāpi atthi. Yā āpatti nāthe tiṭṭhantepi hoti parinibbutepi, sā āpatti atthīti yojanā.

479. Sā katamāti āha ‘‘ruhiruppādanāpattī’’tiādi. Tattha theramāvusavādena, vadato parinibbuteti ‘‘yathā kho panānanda, etarahi bhikkhū aññamaññaṃ āvusovādena samudācaranti, na kho mamaccayena evaṃ samudācaritabbaṃ…pe… navakatarena bhikkhunā therataro bhikkhu ‘bhante’ti vā ‘āyasmā’ti vā samudācaritabbo’’ti (dī. ni. 2.216) vacanato theraṃ āvusovādena samudācaraṇapaccayā āpattiṃ parinibbute bhagavati āpajjati, no tiṭṭhanteti attho.

481. Kathaṃ kāleyeva āpatti siyā, na vikāle. Kathaṃ vikāleyeva āpatti siyā, kāle na siyā. Kathaṃ kāle ceva vikāle cāti ubhayattha siyāti pañhe.

482. Yathākkamaṃ vissajjento āha ‘‘bhuñjato’’tiādi.

483. Avasesaṃ pana sabbaṃ āpattiṃ kālavikālesu sabbadā āpajjati, tattha ca saṃsayo natthīti yojanā.

484. ‘‘Atthāpatti rattiṃ āpajjati, no divā, atthāpatti divā āpajjati, no rattiṃ, atthāpatti rattiñceva āpajjati divā cā’’ti (pari. 323) vuttaṃ tikaṃ dassetumāha ‘‘rattimevā’’tiādi.

486. Atthāpatti dasavasso āpajjati, no ūnadasavasso, sā kathaṃ siyā. Atthāpatti ūnadasavasso āpajjati, no dasavasso, sā kathaṃ hoti. Atthāpatti dasavassopi āpajjati ūnadasavassopīti ubhayatthapi āpatti kathaṃ hotīti yojanā.

487. Tattha vissajjanamāha ‘‘upaṭṭhāpetī’’tiādi. ‘‘Bālo’’ti etassa hi atthapadaṃ ‘‘abyatto’’ti.

488. Ūnadasavasso evaṃ ‘‘ahaṃ paṇḍito’’ti parisaṃ gaṇhati, tathā āpattiṃ āpajjatīti yojanā. ‘‘Dasavasso ūno’’ti padacchedo. Dasavasso, ūnadasavasso cāti ubhopete parisupaṭṭhāpanāpattito aññaṃ āpattiṃ āpajjatīti yojanā. Ettha ca ‘‘āpajjante’’ti vattabbe gāthābandhavasena na-kāralopo.

489. Kathaṃ kāḷe āpattiṃ āpajjati, na juṇhe, kathaṃ juṇhe āpattiṃ āpajjati, na kāḷasmiṃ, kathaṃ kāḷe ca juṇhe cāti ubhayatthapi āpajjatīti yojanā.

490. Vissajjanamāha ‘‘vassa’’ntiādi. ‘‘Āpajjate appavārento’’ti padacchedo. Juṇheti purimapakkhe. Kāḷaketi aparapakkhe.

491.Avipattināti catubbidhavipattirahitattā avipattinā bhagavatā paññattaṃ. Avasesanti vassaṃ anupagamanāpattiyā ca pavāraṇāpattiyā ca avasesaṃ sabbaṃ āpattiṃ.

492. Vassūpagamanaṃ kāḷe kappati, juṇhe no kappati, pavāraṇā juṇhe kappati, kāḷe no kappati, sesaṃ anuññātaṃ sabbaṃ saṅghakiccaṃ kāḷe ca juṇhe cāti ubhayatthapi kappatīti yojanā.

493. Atthāpatti hemante hoti, itarautudvaye gimhānavassānasaṅkhāte na hoti, atthāpatti gimheyeva hoti, na sesesu vassānahemantasaṅkhātesu, atthāpatti vasse hoti, no itaradvaye hemantagimhasaṅkhāteti yojanā.

494-6. Sā tividhāpi āpatti katamāti āha ‘‘dine pāṭipadakkhāte’’tiādi. Tattha dine…pe… puṇṇamāsiyāti aparakattikapuṇṇamāsiyā kāḷapakkhapāṭipadadivase paccuddharitvā vikappetvā ṭhapitaṃ pana taṃ vassasāṭikacīvaraṃ sace hemante nivāseti, hemante āpajjatīti yojanā.

Pacchimeti ettha sāmivacanappasaṅge bhummaṃ. Pacchimassa kattikassa yasmiṃ puṇṇame divase vassikasāṭikacīvaraṃ paccuddharitabbaṃ, tasmiṃ divase taṃ apaccuddharitvāva pāṭipade aruṇaṃ uṭṭhāpento apaccuddharaṇapaccayā āpatti hemanteyeva āpajjati, itare gimhānavassānautudvaye na āpajjatīti kurundaṭṭhakathāyaṃ (pari. aṭṭha. 323) niddiṭṭhanti yojanā. ‘‘Anujānāmi, bhikkhave, vassikasāṭikaṃ vassānaṃ catumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti (mahāva. 358) vuttapāḷiyā kurundaṭṭhakathāvacanassa avirujjhanato ‘‘tampi suvutta’’nti (pari. aṭṭha. 323) samantapāsādikāya vuttattā ‘‘hemante āpajjatī’’ti vacanassa ubhayampi attho hotīti gahetabbaṃ.

497. Gimhānamāsānaṃ sambandhini gimhike utumhi. Māsato atireko atirekamāsoti katvā atirekamāso kālo sesoti vattabbe kāle. Pariyesantoti aññātikaappavāritaṭṭhānato satuppādakaraṇena vassikasāṭikaṃ pariyesanto ca atirekamāso sesoti katvā nivāsento ca gimhe āpattiṃ āpajjati. ‘‘Na tu eva itarautudvaye’’ti padacchedo. Gimhe pariyesanto purimamāsattaye āpajjatīti katvā nivāsento aḍḍhamāsādhike gimhamāsattaye āpajjati. Nissandehe ‘‘gimhānaṃ pacchimamāsato purimesu sattasu māsesū’’ti vuttaṃ, tadayuttaṃ ‘‘gimhāneyeva āpajjatī’’ti gimhāpattiyā dassitattā, ‘‘itarautudvaye’’ti paṭisiddhattā ca. Ettha ca gāthāya pariyesanāpattiyāyeva dassanaṃ nidassanamattanti katvā nivāsanāpattiyā ca gimheyeva sambhavoti sāpi dassitā.

498.Idha pana imasmiṃ sāsane yo bhikkhu vassikasāṭikacīvare vijjamāne naggo kāyaṃ ovassāpeti, so have ekaṃsena vasse vassānautumhi āpajjatīti yojanā.

499. ‘‘Atthāpatti saṅgho āpajjati, na gaṇo na puggalo, atthāpatti gaṇo āpajjati, na saṅgho na puggalo, atthāpatti puggalo āpajjati, na saṅgho na gaṇo’’ti (pari. 323) vuttattikaṃ dassetumāha ‘‘āpajjati hi saṅghovā’’tiādi.

500. Kathamāpajjatīti āha ‘‘adhiṭṭhāna’’ntiādi. Adhiṭṭhānanti adhiṭṭhānuposathaṃ karonto pārisuddhiuposathaṃ vāti sambandho. Idha attano yathāpattamuposathaṃ akatvā apattauposathakaraṇaṃ āpajjitabbāpattidassanassa adhippetattā, attakaraṇadosassa visuṃ visuṃ vakkhamānattā ca na gaṇo na ca puggaloti ettha adhiṭṭhānaṃ karonto puggalo ca pārisuddhiṃ karonto gaṇo ca nāpajjatīti yathālābhayojanā kātabbā. Yathākkamaṃ yojanaṃ karomīti vipariyāyavikappo na kātabbo. Evamuparipi vipariyāyavipakkhaṃ katvā yathālābhayojanāva kātabbā.

501.‘‘Uposatha’’nti idaṃ ‘‘suttuddesamadhiṭṭhāna’’nti padehi paccekaṃ yojetabbaṃ.

502.Suttuddesaṃ karonto vāti ettha -saddena pārisuddhiṃ gaṇhāti. Suttuddesaṃ, pārisuddhiṃ vā uposathaṃ karonto puggalo āpattiṃ āpajjati, suttuddesaṃ karonto saṅgho ca nāpajjati, pārisuddhiṃ karonto gaṇo ca na āpajjatīti yojanā.

503. Kathaṃ pana gilānova āpattiṃ āpajjati, na agilāno, kathaṃ agilānova āpattiṃ āpajjati, no gilāno, kathaṃ gilāno ca agilāno ca ubhopi āpajjantīti yojanā.

504. Yo pana akallako gilāno aññena pana bhesajjena atthe sati tadaññaṃ tato aññaṃ bhesajjaṃ viññāpeti, so āpajjati pācittiyāpattinti yojanā.

505. Bhesajjena atthe avijjamānepi sace bhesajjaṃ viññāpeti, agilānova viññattipaccayā āpattiṃ āpajjati. Sesaṃ pana āpattiṃ gilānaagilānā ubhopi āpajjanti.

506. Atthāpatti antova āpajjati, na bahiddhā, tathā atthāpatti bahi eva āpajjati, na anto, atthāpatti anto, bahiddhāti ubhayatthapi āpajjatīti yojanā.

507. Kevalaṃ antoyeva āpajjatīti yojanā.

508.Mañcādinti saṅghikamañcādiṃ.

509. ‘‘Antosīmāya eva āpatti’’nti padacchedo. Kathaṃ antosīmāya eva āpattiṃ āpajjati, neva bahisīmāya āpattiṃ āpajjati, kathaṃ bahisīmāya eva āpattiṃ āpajjati, no antosīmāya āpattiṃ āpajjati, kathaṃ antosīmāya ca bahisīmāya cāti ubhayatthapi āpajjatīti yojanā.

510.Sachattupāhano bhikkhūti chattupāhanasahito āgantuko bhikkhu. Pavisanto tapodhanoti āgantukavattaṃ adassetvā saṅghārāmaṃ pavisanto.

511. ‘‘Upacārassa atikkame’’ti padacchedo.

512.Sesaṃ sabbaṃ āpattiṃ antosīmāya ca bahisīmāya ca āpajjatīti yojanā. Ettha ca kiñcāpi vassacchedāpattiṃ bahisīmāgato āpajjati, bhikkhunīārāmapavesanāpattiṃ antosīmāya āpajjati, tadubhayaṃ pana āgantukagamikavattabhedāpattīhi ekaparicchedanti upalakkhaṇato eteneva viññāyatīti visuṃ na vuttanti gahetabbaṃ. Evaṃ sabbattha īdisesu ṭhānesu vinicchayo veditabbo.

Tikakathāvaṇṇanā.

515.Vacīdvārikamāpattinti musāvādapesuññaharaṇādivasena vacīdvāre āpajjitabbāpattiṃ. Paravācāya sujjhatīti saṅghamajjhe ekavācikāya tiṇavatthārakakammavācāya sujjhati.

516. Vajjameva vajjatā, taṃ, pācittiyanti attho.

518-9.Taṃdesetvā visujjhantoti taṃ desetvā visuddho honto. Yāvatatiyakaṃ panāti yāvatatiyena samanubhāsanakammena āpannaṃ saṅghādisesāpattiṃ pana. Parivāsādīti ādi-saddena mānattamūlāyapaṭikassanaabbhānāni gahitāni.

522.Kāyadvārikamāpattinti kāyadvārena āpajjitabbaṃ pahāradānādiāpattiṃ.

523.Kāyeneva visujjhatīti tiṇavatthārakaṃ gantvā kāyasāmaggiṃ dento visujjhati.

526. Yo sutto āpattiṃ āpajjati, so kathaṃ paṭibuddho visujjhati. Yo paṭibuddhova āpanno, so kathaṃ sutto sujjhatīti yojanā.

528.Sagāraseyyakādinti mātugāmena sahaseyyādiāpattiṃ.

529.Jaggantoti jāgaranto niddaṃ vinodento.

531.Paṭibuddhoti aniddāyanto.

532.Acittoti ‘‘sikkhāpadaṃ vītikkamissāmī’’ti cittā bhāvena acitto.

535.Sacittakāpattinti vikālabhojanādiāpattiṃ. Tiṇavatthāre sayanto niddāyanto tiṇavatthārakakamme kariyamāne ‘‘imināhaṃ kammena āpattito vuṭṭhāmī’’ti cittarahito vuṭṭhahanto acittako visujjhati.

536.Pacchimaṃ tu padadvayanti –

‘‘Āpajjitvā acittova, acittova visujjhati;

Āpajjitvā sacittova, sacittova visujjhatī’’ti. –

Padadvayaṃ . Amissetvāti acittasacittapadehi evameva missaṃ akatvā. Etthāti purimapadadvaye. Vuttānusārenāti vuttanayānusārena.

539.Kammatoti samanubhāsanakammato.

540.Āpajjitvā akammatoti samanubhāsanakammaṃ vināva āpajjitvā.

541. Samanubhāsane āpajjitabbaṃ saṅghādisesāpattiṃ samanubhāsanamāha kāraṇūpacārena.

542.Avasesanti musāvādapācittiyādikaṃ.

543.Visujjhati asammukhāti saṅghassa asammukhā visujjhati. Idañca sammukhāvinayena ceva paṭiññātakaraṇena ca samentaṃ āpattādhikaraṇaṃ sandhāya vuttaṃ. Tattha puggalasammukhatāya sabbhāvepi saṅghassa asammukhatāya āpajjati vā visujjhati vāti ‘‘asammukhā’’ti vuttaṃ.

551. ‘‘Acittakacatukkaṃ ajānantacatukka’’nti kusalattikaphassapañcakādivohāro viya ādipadavasena vutto.

552-3. Atthāpatti āgantuko āpajjati, na cetaro āvāsiko āpajjati, atthāpatti āvāsikova āpajjati, na cetaro āgantuko āpajjati, atthāpatti āgantuko ca āvāsiko ca te ubhopi āpajjanti, ubho sesaṃ na āpajjanti atthīti yojanā.

555.Itaroti āvāsiko. Āvāsavattanti āvāsikena āgantukassa kātabbavattaṃ. Āvāsīti āvāsiko.

556.Na cevāgantukoti taṃ āvāsikavattaṃ akaronto āgantuko na ceva āpajjati . Sesaṃ kāyavacīdvārikaṃ āpattiṃ. Ubhopi āgantukaāvāsikā. Bhikkhubhikkhunīnaṃ asādhāraṇaṃ āpattiṃ na āpajjanti.

557.Vatthunānattatāti vītikkamanānattatā. Āpattinānattatāti pārājikādīnaṃ sattannaṃ āpattikkhandhānaṃ aññamaññanānattatā.

563.‘‘Pārājikānaṃ…pe… nānabhāvo’’ti idaṃ nidassanamattaṃ saṅghādisesānaṃ aniyatādīhi vatthunānatāya ceva āpattinānatāya ca labbhamānattā.

565.Ayameva vinicchayoti na kevalaṃ pārājikāpattīsuyeva sādhāraṇāpattiyo ekato ca visuñca āpajjantānaṃ yathāvuttavinicchayo, atha kho avasesasādhāraṇāpattiyopi vuttanayena āpajjati, ayameva vinicchayo yojetabbo.

577.Ādiyanto gaṇhanto. Payojentoti gaṇhāpento.

579.Ūnakaṃpādaṃ…pe… lahuṃ phuseti thullaccayaṃ, dukkaṭañca sandhāyāha.

580.Eteneva upāyena, sesakampi padattayanti yo ayaṃ paṭhamavinicchaye vuttanayo, eteneva nayena ūnapādaṃ ādiyanto lahukāpattiṃ āpajjati, pādaṃ vā atirekapādaṃ vā gahaṇatthaṃ āṇāpento garuṃ pārājikāpattiṃ āpajjati, pādaṃ vā atirekapādaṃ vā gaṇhanto ca gahaṇatthāya āṇāpento ca garuke pārājikāpattiyaṃyeva tiṭṭhati, ūnapādaṃ gaṇhanto ca gahaṇatthāya āṇāpento ca lahuke thullaccaye, dukkaṭe vā tiṭṭhatīti evaṃ sesakampi imaṃ padattayaṃ. Atthasambhavatoyevāti yathāvuttassa atthassa sambhavavaseneva.

581-2. Kathaṃ kāleyeva āpatti siyā, no vikāle, vikāleyeva āpatti siyā, na ca kāle, atthāpatti kāle ca pakāsitā vikāle ca, atthāpatti neva kāle ca pakāsitā neva vikāle cāti yojanā.

586-7. Kāle paṭiggahitaṃ kiṃ kāle kappati vikāle tu no kappati, vikāle gahitaṃ kiṃ vikāle kappati, no kāle kappati, kāle ca vikāle ca paṭiggahitaṃ kiṃ nāma kāle ca vikāle ca kappati, kāle ca vikāle ca paṭiggahitaṃ kiṃ nāma kāle ca vikāle ca na kappati, vada bhadramukhāti yojanā.

589. Vikāleyeva kappati, aparajju kālepi na kappatīti yojanā.

592.Kuladūsanakammādinti ādi-saddena abhūtārocanarūpiyasaṃvohāraviññattikuhanādīnaṃ saṅgaho.

593-4. Katamā āpatti paccantimesu desesu āpajjati, na majjhime, katamā āpatti majjhime pana desasmiṃ āpajjati, na ca paccantimesu, katamā āpatti paccantimesu ceva desesu āpajjati majjhime ca, katamā āpatti paccantimesu ceva desesu na āpajjati na majjhime cāti yojanā.

596. ‘‘So guṇaṅguṇupāhana’’nti padacchedo. So bhikkhūti attho.

599. Evaṃ ‘‘āpajjati, nāpajjatī’’ti padavasena paccantimacatukkaṃ dassetvā ‘‘neva kappati, na kappatī’’ti padavasena dassetumāha ‘‘paccantimesū’’tiādi.

601.Vuttanti ‘‘gaṇena pañcavaggenā’’tiādigāthāya heṭṭhā vuttaṃ.

603.Evaṃ vattunti ‘‘na kappatī’’ti vattuṃ. Pañcaloṇādikanti ‘‘anujānāmi, bhikkhave, loṇānī’’tiādi.

608. Anuññātaṭṭhānassa anto no āpajjati, taṃ atikkamanto bahiyeva ca āpajjatīti yojanā.

612.Sekkhapaññattīti sekhiyapaññatti.

613.Agaṇāti adutiyā. Ettha hi ekāpi gaṇo nāma.

614.Ubhayatthapi asādhāraṇamāpattinti bhikkhunīnaṃ niyatāpaññatti veditabbā.

616. Gilāno ca nāpajjati, agilāno ca nāpajjatīti evaṃ ubhopi nāpajjantīti yojanā. Tikādīsu dassitānaṃ padānaṃ catukkādidassanavasena punappunaṃ gahaṇaṃ.

618. ‘‘Āpajjati agilānovā’’ti padacchedo.

Catukkakathāvaṇṇanā.

620. ‘‘Garuthullaccaya’’nti vattabbe ‘‘garu’’nti niggahītāgamo.

621. Pañca kathinānisaṃsā heṭṭhā vuttāyeva.

626.Aggisatthanakhakkantanti aggisatthanakhehi akkantaṃ phuṭṭhaṃ, pahaṭanti attho. Abījanti nobījaṃ. Ubbaṭṭabījakanti nibbaṭṭabījakaṃ.

628.Pavāraṇāpīti paṭikkhepapavāraṇāpi. Odanādīhīti ādi-saddena sattukummāsamacchamaṃsānaṃ gahaṇaṃ. Kāyādigahaṇenāti kāyena vā kāyapaṭibaddhena vā gahaṇena. ‘‘Dātukāmābhihāro ca, hatthapāseraṇakkhama’’nti imehi catūhi aṅgehi saddhiṃ tesaṃ dvinnamekaṃ gahetvā paṭiggahaṇā pañceva honti.

629-30.Vinayaññukasminti vinayadhare puggale. Sakañca sīlanti attano pātimokkhasaṃvarasīlañca. Surakkhitaṃ hotīti āpattānāpattikappiyākappiyānaṃ vijānantatāya asevitabbaṃ pahāya sevitabbaṃyeva sevanavasena suṭṭhu rakkhitaṃ hoti. Kukkuccamaññassa nirākarotīti aññassa sabrahmacārino kappiyākappiyavisaye uppannaṃ kukkuccaṃ nivāreti. Visārado bhāsati saṅghamajjheti kappiyākappiyānaṃ vinicchayakathāya uppannāya nirāsaṅko nibbhayo voharati. Veribhikkhūti attapaccatthike puggale. Dhammassa ceva ṭhitiyā pavattoti ‘‘vinayo nāma sāsanassa āyu, vinaye ṭhite sāsanaṃ ṭhitaṃ hotī’’ti (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; khu. pā. aṭṭha. 5.maṅgalasuttavaṇṇanā; theragā. aṭṭha. 1.251) vacanato saddhammaṭṭhitiyā paṭipanno hoti. Tasmā kāraṇā. Tattha vinayaññubhāve. Dhīro paññavā bhikkhu.

Pañcakakathāvaṇṇanā.

631-2.Chaḷabhiññenāti cha abhiññā etassāti chaḷabhiñño, tena. Atikkantapamāṇaṃ mañcapīṭhaṃ, atikkantapamāṇaṃ nisīdanañca tathā atikkantapamāṇaṃ kaṇḍuppaṭicchādivassasāṭikacīvarañca sugatassa cīvare pamāṇikacīvaranti cha.

633-4. Aññāṇañca kukkuccañca aññāṇakukkuccā, tehi, aññāṇatāya ceva kukkuccapakatatāya cāti vuttaṃ hoti. Viparītāya saññāya kappiye akappiyasaññāya, akappiye kappiyasaññāya.

Tattha kathaṃ alajjitāya āpajjati? Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti (kaṅkhā. aṭṭha. nidānavaṇṇanā). Vuttampi cetaṃ –

‘‘Sañcicca āpattiṃ āpajjati;

Āpattiṃ parigūhati;

Agatigamanañca gacchati;

Ediso vuccati alajjī puggalo’’ti. (pari. 359);

Kathaṃ aññāṇatāya āpajjati? Aññāṇapuggalo mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti. Evaṃ aññāṇatāya āpajjati.

Kathaṃ kukkuccapakatatāya āpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyaṃ ce, kattabbaṃ siyā, akappiyaṃ ce, na kattabbaṃ, ayaṃ pana ‘‘vaṭṭatī’’ti madditvā vītikkamatiyeva. Evaṃ kukkuccapakatatāya āpajjati.

Kathaṃ kappiye akappiyasaññāya āpajjati? Sūkaramaṃsaṃ ‘‘acchamaṃsa’’nti khādati, kāle vikālasaññāya bhuñjati. Evaṃ kappiye akappiyasaññāya āpajjati.

Kathaṃ akappiye kappiyasaññāya āpajjati? Acchamaṃsaṃ ‘‘sūkaramaṃsa’’nti khādati, vikāle kālasaññāya bhuñjati. Evaṃ akappiye kappiyasaññāya āpajjati.

Kathaṃ satisammosāya āpajjati? Sahaseyyacīvaravippavāsādīni satisammosāya āpajjati.

635-8. ‘‘Bhikkhunā upaṭṭhapetabbo’’ti padacchedo. Dhammacakkhunāti pātimokkhasaṃvarasīlasaṅkhāto paṭipattidhammova cakkhu etassāti dhammacakkhu, tena chahi aṅgehi yuttena dhammacakkhunā pana bhikkhunā upasampādanā kātabbā, nissayo ceva dātabbo, sāmaṇero upaṭṭhāpetabboti yojanā. Āpattiṃ jānāti, anāpattiṃ jānāti, garuṃ āpattiṃ jānāti, lahuṃ āpattiṃ jānātīti yojanā. Assa bhikkhuno ubhayāni pātimokkhāni vitthārā svāgatāni bhavanti, atthato suvibhattāni bhavanti, suttaso anubyañjanaso suvinicchitāni bhavanti, dasavasso vā hoti, atirekadasavasso vāti yojanā.

Chakkakathāvaṇṇanā.

639.Sattasāmīciyo vuttāti ‘‘so ca bhikkhu anabbhito, te ca bhikkhū gārayhā, ayaṃ tattha sāmīci, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassāti ayaṃ tattha sāmīci, ayaṃ te bhikkhu patto yāva bhedanāya dhāretabboti, ayaṃ tattha sāmīci, tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci, aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci, yassa bhavissati, so harissatīti, ayaṃ tattha sāmīcī’’ti cha sāmīciyo bhikkhupātimokkhevuttā, ‘‘sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīcī’’ti bhikkhunipātimokkhe vuttāya saddhiṃ satta sāmīciyo vuttā. Satteva samathāpi cāti sammukhāvinayādisamathāpi satteva vuttā. Paññattāpattiyo sattāti pārājikādayo paññattāpattiyo satta vuttā. Sattabojjhaṅgadassināti satisambojjhaṅgādayo satta bojjhaṅge yāthāvato passantena bhagavatā.

Sattakakathāvaṇṇanā.

640-1. Idha kuladūsako bhikkhu ājīvasseva kāraṇā pupphena, phalena, cuṇṇena, mattikāya, dantakaṭṭhehi, veḷuyā, vejjikāya, jaṅghapesanikenāti imehi aṭṭhahi ākārehi kulāni dūsetīti yojanā. ‘‘Pupphenā’’tiādinā pupphādinā dānameva upalakkhaṇato dasseti. Pupphenāti pupphadānenāti attho gahetabbo. Pupphadānādayo kuladūsane vuttā.

642-5. ‘‘Aṭṭhadhānatirittāpi, atirittāpi aṭṭhadhā’’tidvīsu aṭṭhakesu aṭṭha anatiritte tāva dassetumāha ‘‘akappiyakatañcevā’’tiādi . Gilānānatirittakanti niddiṭṭhā ime aṭṭheva anatirittakā ñeyyāti yojanā. Akappiyakatādayo pavāraṇasikkhāpadakathāvaṇṇanāya vuttā.

646.Ñātañattisūti ñātadukkaṭaṃ, ñattidukkaṭañca. Paṭisāvaneti paṭissave. Aṭṭhadukkaṭānaṃ vinicchayo dutiyapārājikakathāvaṇṇanāya vutto.

648-9.Ehibhikkhūpasampadāti yasakulaputtādīnaṃ ‘‘ehi bhikkhū’’ti vacanena bhagavatā dinnaupasampadā. Saraṇagamanena cāti paṭhamabodhiyaṃ tīhi saraṇagamanehi anuññātaupasampadā. Pañhābyākaraṇovādāti sopākassa pañhābyākaraṇopasampadā, mahākassapattherassa dinnaovādapaṭiggahaṇopasampadā ca. Garudhammapaṭiggahoti mahāpajāpatiyā gotamiyā anuññātagarudhammapaṭiggahaṇopasampadā.

Ñatticatutthena kammenāti idāni bhikkhuupasampadā. Aṭṭhavācikāti bhikkhunīnaṃ santike ñatticatutthena kammena, bhikkhūnaṃ santike ñatticatutthena kammenāti aṭṭhahi kammavācāhi bhikkhunīnaṃ upasampadā aṭṭhavācikā nāma. Dūtena bhikkhunīnanti aḍḍhakāsiyā gaṇikāya anuññātā bhikkhunīnaṃ dūtena upasampadā.

650.Suddhadiṭṭhināti suṭṭhu savāsanakilesānaṃ pahānena parisuddhā samantacakkhusaṅkhātā diṭṭhi etassāti suddhadiṭṭhi, tena samantacakkhunā sammāsambuddhena.

651.Pāpicchā nāma asantaguṇasambhāvanicchā.

652-3.Naca majjapo siyāti majjapo na siyā majjaṃ pivanto na bhaveyya, majjaṃ na piveyyāti attho. Abrahmacariyāti (a. ni. aṭṭha. 2.3.71) aseṭṭhacariyato methunā virameyya. Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavuttho rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Na ca gandhamācareti gandhañca na vilimpeyya. Mañce chamāyaṃ va sayetha santhateti kappiyamañce vā sudhādiparikammakatāya bhūmiyā vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho. Etañhi aṭṭhaṅgikamāhuposathanti etaṃ pāṇātipātādīni asamācarantena upavutthaṃ uposathaṃ aṭṭhahaṅgehi samannāgatattā ‘‘aṭṭhaṅgika’’nti vadanti. Dukkhantagunāti vaṭṭadukkhassa antaṃ amatamahānibbānaṃ gatena pattena buddhena pakāsitanti yojanā.

654. Bhikkhunovādakabhikkhuno aṭṭhaṅgāni bhikkhunovādakathāvaṇṇanāya dassitāneva.

Aṭṭhakakathāvaṇṇanā.

655.Bhojanāni paṇītāni nava vuttānīti paṇītāni hi bhojanasikkhāpade vuttāni. Dasasu akappiyamaṃsesu manussamaṃsavajjitāni nava maṃsāni khādantassa dukkaṭaṃ niddiṭṭhanti yojanā.

656.Pātimokkha…pe… paridīpitāti bhikkhūnaṃ pañcuddesā, bhikkhunīnaṃ aniyatuddesehi vinā cattāroti uddesā nava dīpitā. Uposathā navevāti divasavasena tayo, kārakavasena tayo, karaṇavasena tayoti nava uposathā. Etthāti imasmiṃ sāsane. Saṅgho navahi bhijjatīti navahi puggalehi saṅgho bhijjatīti yojanā. Yathāha –

‘‘Ekato , upāli, cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ti. Evampi kho, upāli, saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā’’ti (cūḷava. 351).

Navakakathāvaṇṇanā.

657. Dasa akkosavatthūni vakkhati. Dasa sikkhāpadāni pākaṭāneva. Manussamaṃsādīni dasa akappiyamaṃsāni heṭṭhā vuttāneva. Sukkāni ve dasāti nīlādīni dasa sukkāni.

659. Rañño antepurappavesane dasa ādīnavā evaṃ pāḷipāṭhena veditabbā –

‘‘Dasayime, bhikkhave, ādīnavā rājantepurappavesane. Katame dasa? Idha, bhikkhave, rājā mahesiyā saddhiṃ nisinno hoti, tatra bhikkhu pavisati, mahesī vā bhikkhuṃ disvā sitaṃ pātukaroti, bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti, tattha rañño evaṃ hoti ‘addhā imesaṃ kataṃ vā karissanti vā’ti. Ayaṃ, bhikkhave, paṭhamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā bahukicco bahukaraṇīyo aññataraṃ itthiṃ gantvā na sarati, sā tena gabbhaṃ gaṇhāti, tattha rañño evaṃ hoti ‘na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, dutiyo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure aññataraṃ ratanaṃ nassati, tattha rañño evaṃ hoti ‘na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, tatiyo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti, tattha rañño evaṃ hoti ‘na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, catuttho ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure pitā vā puttaṃ pattheti, putto vā pitaraṃ pattheti, tesaṃ evaṃ hoti ‘na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, pañcamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā nīcaṭṭhāniyaṃ ucce ṭhāne ṭhapeti, yesaṃ taṃ amanāpaṃ, tesaṃ evaṃ hoti ‘rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, chaṭṭho ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā uccaṭṭhāniyaṃ nīce ṭhāne ṭhapeti, yesaṃ taṃ amanāpaṃ, tesaṃ evaṃ hoti ‘rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, sattamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā akāle senaṃ uyyojeti, yesaṃ taṃ amanāpaṃ, tesaṃ evaṃ hoti ‘rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, aṭṭhamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti, yesaṃ taṃ amanāpaṃ, tesaṃ evaṃ hoti ‘rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, navamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajanīyāni rūpasaddagandharasaphoṭṭhabbāni, yāni na pabbajitassa sāruppāni, ayaṃ, bhikkhave, dasamo ādīnavo rājantepurappavesane. Ime kho, bhikkhave, dasa ādīnavā rājantepurappavesane’’ti (a. ni. 10.45; pāci. 497).

Tattha ca pitā vā puttaṃ patthetīti puttaṃ māretumicchatīti attho. Eseva nayo putto pitaraṃ patthetīti. Hatthisammaddanti hatthīnaṃ sammaddo saṃsaṭṭho etthāti hatthisammaddaṃ. Evaṃ ‘‘assasammadda’’ntiādīsupi.

Dasākārehīti –

‘‘Āpattinukkhittamanantarāya-

Pahuttatāyo tathasaññitā ca;

Chādetukāmo atha chādanāti;

Channā dasaṅgeharuṇuggamamhīti. –

Gahitehi dasahi aṅgehi.

660.Dasa kammapathā puññāti pāṇātipātāveramaṇiādayo dasa kusalakammapathā. Apuññāpi tathā dasāti pāṇātipātādayo dasa akusalakammapathāva. Dasa dānavatthūni vakkhati. Daseva ratanāni cāti –

‘‘Muttā maṇī veḷuriyā ca saṅkhā;

Silā pavāḷaṃ rajatañca hemaṃ;

Lohītakañcāpi masāragallā;

Dasseti dhīro ratanāni jaññā’’ti. –

Niddiṭṭhāni dasa ratanāni.

662. Munindena avandiyā dasa puggalā dīpitāti yojanā. Kathaṃ? ‘‘Dasayime, bhikkhave, avandiyā. Pure upasampannena pacchā upasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo, mātugāmo avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāyapaṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacāriko avandiyo, abbhānāraho avandiyo. Ime kho, bhikkhave, dasa avandiyā’’ti (cūḷava. 312).

663-4.Sosānikanti susāne chaḍḍitaṃ. Pāpaṇikanti āpaṇadvāre chaḍḍitaṃ. Undūrakkhāyitanti undūrehi khāyitaṃ pariccattaṃ pilotikaṃ. Gokhāyitādīsupi eseva nayo. Thūpacīvarikanti balikammatthāya vammike parikkhipitvā pariccattavatthaṃ. Ābhisekiyanti rājūnaṃ abhisekamaṇḍape pariccattavatthaṃ. Gatapaccāgatañcāti susānagatamanussehi paccāgantvā nahāyitvā chaḍḍitaṃ pilotikaṃ.

665.Sabbanīlādayo vuttā, dasa cīvaradhāraṇāti ‘‘sabbanīlakāni cīvarāni dhārentīti vuttavasena dasā’’ti (pari. aṭṭha. 330) kurundiyaṃ vuttaṃ. Ettha imasmiṃ dasake saṃkaccikāya vā udakasāṭikāya vā saddhiṃ ticīvarāni nāmena adhiṭṭhitāni nava cīvarāni ‘‘dasacīvaradhāraṇā’’ti vuttāni. Yathāha – ‘‘navasu kappiyacīvaresu udakasāṭikaṃ vā saṃkaccikaṃ vā pakkhipitvā dasāti vutta’’nti (pari. aṭṭha. 330).

Dasakakathāvaṇṇanā.

666. Paṇḍakādayo ekādasa abhabbapuggalā pana upasampāditāpi anupasampannā hontīti yojanā.

667. ‘‘Akappiyā’’ti vuttā pattā ekādasa bhavantīti yojanā. Dārujena pattenāti dārumayena pattena. Ratanubbhavāti ratanamayā dasa pattā ekādasa bhavantīti yojanā. Dārujena cāti ettha ca-saddena tambalohamayapattassa saṅgaho. Yathāha ‘‘ekādasa pattāti tambalohamayena vā dārumayena vā saddhiṃ dasaratanamayā’’ti. Idha ratanaṃ nāma muttādidasaratanaṃ.

668. Akappiyā pādukā ekādasa hontīti yojanā. Yathāha ‘‘ekādasa pādukāti dasa ratanamayā, ekā kaṭṭhapādukā. Tiṇapādukamuñjapādukapabbajapādukādayo pana kaṭṭhapādukasaṅgahameva gacchantī’’ti.

669-70. Atikhuddakā atimahantāti yojanā. Khaṇḍanimittakā chāyānimittakāti yojanā. Bahiṭṭhena sammatāti sīmāya bahi ṭhitena sammatā. Nadiyaṃ, jātassare, samudde vā tathā sammatāti yojanā. Sīmāya sambhinnā sīmāya ajjhotthaṭā sīmāti yojanā. Imā ekādasa asīmāyo siyunti yojanā.

671. Ekādaseva pathavī kappiyā, ekādaseva pathavī akappiyāti yojanā.

Tattha ekādasa kappiyapathavī nāma suddhapāsāṇā, suddhasakkharā, suddhakathalā, suddhamarumbā, suddhavālukā, yebhuyyenapāsāṇā, yebhuyyenasakkharā, yebhuyyenakathalā, yebhuyyenamarumbā, yebhuyyenavālukāti imā dasa daḍḍhāya pathaviyā vā catumāsovaṭṭhakapaṃsupuñjena vā mattikāpuñjena vā saddhiṃ ekādasa. ‘‘Appapaṃsukā, appamattikā’’ti (pāci. 86) aparāpi pathaviyo vuttā, tā yebhuyyenapāsāṇādīsu pañcasuyeva saṅgahitā.

Ekādasa akappiyapathavī nāma ‘‘suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakathalā appamarumbā appavālukā yebhuyyenapaṃsukā yebhuyyenamattikā, adaḍḍhāpi vuccati jātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho, ayampi vuccati jātapathavī’’ti (pāci. 86) vuttā ekādasa.

Gaṇṭhikākappiyā vuttā, ekādasa ca vīdhakāti ettha kappiyā gaṇṭhikā vidhakā ca ekādasa vuttāti yojanā. Te pana –

‘‘Veḷudantavisāṇaṭṭhi-kaṭṭhalākhāphalāmayā;

Saṅkhanābhimayā sutta-naḷalohamayāpi ca;

Vidhā kappanti kappiyā, gaṇṭhiyo cāpi tammayā’’ti. –

Imāya gāthāya saṅgahitāti veditabbā.

674-5.Ukkhittassānuvattikā bhikkhunī ubhinnaṃ bhikkhubhikkhunīnaṃ vasā saṅghādisesesu aṭṭha yāvatatiyakāti ime ekādasa yāvatatiyakāti pakāsitāti yojanā.

676. Nissayassa paṭippassaddhiyo dasekāva ekādaseva vuttāti yojanā. Chadhācariyato vuttāti –

‘‘Pakkante pakkhasaṅkante, vibbhante cāpi nissayo;

Maraṇāṇattupajjhāya-samodhānehi sammatī’’ti. –

Ācariyato chadhā nissayapaṭippassaddhiyo vuttā. Upajjhāyā tu pañcadhāti tāsu upajjhāyasamodhānaṃ vinā avasesāhi pañcadhā upajjhāyapaṭippassaddhiyo vuttāti ime ekādasa.

Ekādasakakathāvaṇṇanā.

677.Teraseva dhutaṅgānīti paṃsukūlikaṅgādīni dhutaṅgāni teraseva honti.

Paramāni ca cuddasāti ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ, chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ, navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ chabbassaparamatā dhāretabbaṃ, tiyojanaparamaṃ sahatthā haritabbāni, dasāhaparamaṃ atirekapatto dhāretabbo, sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ, catukkaṃsaparamaṃ, aḍḍhateyyakaṃsaparamaṃ, dvaṅgulapabbaparamaṃ ādātabbaṃ, aṭṭhaṅgulaparamaṃ mañcapaṭipādakaṃ, aṭṭhaṅgulaparamaṃ dantakaṭṭha’’nti iti imāni cuddasa paramāni.

Soḷaseva tu ‘‘jāna’’nti paññattānīti ‘‘jāna’’nti evaṃ vatvā paññattāni soḷasa. Te evaṃ veditabbā – jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya, jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ paribhuñjeyya, jānaṃ āsādanāpekkho, bhuttasmiṃ pācittiyaṃ, jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, jānaṃ yathādhammaṃ nihaṭādhikaraṇaṃ puna kammāya ukkoṭeyya, jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, jānaṃ tathāvādinā bhikkhunā akatānudhammena, jānaṃ tathānāsitaṃ samaṇuddesaṃ, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya, jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā, jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyāti.

678.Idha imasmiṃ sāsane yo bhikkhu anuttaraṃ sauttaraṃ uttarapakaraṇena sahitaṃ sakalampi vinayavinicchayaṃ jānāti, mahattare ativipule anuttare uttaravirahite uttame vinayanaye vinayāgate āpattianāpattigarukalahukakappiyaakappiyādivinicchayakamme. Atha vā vinayanaye vinayapiṭake pavattamāno so bhikkhu niruttaro bhavati paccatthikehi vattabbaṃ uttaraṃ atikkamitvā ṭhito, seṭṭho vā bhavati, tassa ceva paresañca saṃsayo na kātabboti yojanā. Jānatīti gāthābandhavasena rasso.

Iti uttare līnatthapakāsaniyā

Ekuttaranayakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app