Āpattisamuṭṭhānakathāvaṇṇanā

405.Ādināti paṭhamena kāyasaṅkhātena samuṭṭhānena.

406-7.Dukkaṭādayoti ādi-saddena thullaccayasaṅghādisesā gahitā. Yathāha – ‘‘payoge dukkaṭaṃ . Ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassā’’ti (pari. 277). Vikāle pana pācittīti vikālabhojanapācitti. Aññātihatthatoti aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato. Gahetvāti khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā. ‘‘Pañca imā āpattiyo’’ti padacchedo.

408.Dutiyenāti vācāsaṅkhātena samuṭṭhānena.

409-10.Samādisati katheti ce. Sabbathā vipannanti adesitavatthukatādinā sabbappakārena vipannappadesaṃ. Kuṭinti saññācikāya kuṭiṃ. Yathāha parivāre ‘‘tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamana’’nti (pari. 278). Padasodhammaṃ mūlaṃ samuṭṭhānaṃ yassa pācittiyassāti tathā vuttaṃ, tena padasodhammamūlena, sahatthe cetaṃ karaṇavacanaṃ.

411.Tatiyena samuṭṭhānenāti kāyavācāsaṅkhātena samuṭṭhānena.

412.Saṃvidahitvānāti saddhiṃ vidahitvā, ‘‘kuṭiṃ karomā’’ti aññehi saddhiṃ mantetvāti attho.

413.Vatvāti attano atthāya viññāpetvā. Bhikkhuninti bhikkhūnaṃ bhuñjanaṭṭhāne ṭhatvā ‘‘idha sūpaṃ detha, idha odanaṃ dethā’’ti vosāsamānaṃ upāsakānaṃ vatvā dāpentiṃ bhikkhuniṃ. Na nivāretvāti ‘‘apasakka tāva, bhagini, yāva bhikkhū bhuñjantī’’ti anapasādetvā bhuñjatoti yojanā.

414. Catutthena kāyacittasamuṭṭhānena kati āpattiyo siyunti yojanā.

417.Pañcamenāti vācācittasamuṭṭhānena. Vadanti vadanto samudācaranto.

418.Kuṭinti nidassanamattaṃ, adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ senāsanampi gahaṇaṃ veditabbaṃ.

419.Vāceti padaso dhammanti ettha ‘‘anupasampanna’’nti seso. Yathāha – ‘‘bhikkhu akappiyasaññī anupasampannaṃ padaso dhammaṃ vācetī’’ti (pari. 281). Davakamyatā vadantassāti jātiādīhi akkosavatthūhi kīḷādhippāyena vadantassa. Davakamyatāti ca ‘‘paṭisaṅkhā yoniso’’tiādīsu (ma. ni. 1.22, 24, 422; a. ni. 6.58; 8.9; mahāni. 199, 206; dha. sa. 1355; vibha. 518) viya ya-kāralopena niddeso.

420. Chaṭṭhena kāyavācācittasamuṭṭhānena. Saṃvidahitvānāti saṃvidhāya, ‘‘tvañca ahañca ekato avaharissāmā’’ti sammantanaṃ katvā. Bhaṇḍaṃ haratīti ‘‘bhāriyaṃ tvaṃ ekaṃ passaṃ gaṇha, ahaṃ ima’’nti vatvā tena saha ṭhānā cāveti ce.

423.Idha imasmiṃ sāsane. Vimatūparamaṃ paramanti ettha ‘‘kappiyaṃ nu kho, akappiya’’nti vā ‘‘āpatti nu kho, anāpattī’’ti vā ‘‘dhammo nu kho, adhammo’’ti vā evamādinā nayena vividhenākārena pavattā vimati vicikicchā vimati. Vimatiṃ uparameti vināsetīti vimatūparamaṃ. Paramaṃ uttamaṃ. Uttaranti vibhaṅgakhandhakāgatānaṃ nidānādivinicchayānaṃ pañhauttarabhāvena ṭhitattā uttaraṃ. Imaṃ uttaraṃ nāma pakaraṇaṃ yo uttarati paññāya ogāhetvā pariyosāpeti. Idha ‘‘uttaraṃ uttara’’nti padadvaye ekaṃ guṇanidassanaṃ, ekaṃ satthanidassananti gahetabbaṃ. Sunayena yuto so puggalo vinayaṃ piṭakaṃ uttaratīti sambandho. Kiṃ visiṭṭhanti āha ‘‘sunaya’’ntiādi . Suṭṭhu cārittavārittadaḷhīkaraṇasithilakaraṇabhedā paññattianaupaññattādinayā etthāti sunayo, taṃ. Suṭṭhu nīyati vinicchayo etenāti sunayo, uttaravinicchayo, tena. Vinicchayāvabodhena saṃyutto samannāgato. Dukkhena uttarīyatīti duttaraṃ. Pātimokkhasaṃvarasīladīpakattena samādhipaññānibbānasaṅkhātauttarappattiyā patiṭṭhābhāvato uttaraṃ uttarati ogāhetvā pariyosānaṃ pāpuṇātīti attho.

Idha yo vimatūparamaṃ paramaṃ uttaraṃ uttaraṃ nāma pakaraṇaṃ uttarati, sunayena yuto so puggalo sunayaṃ duttaraṃ uttaraṃ vinayaṃ uttaratīti yojanā. Ca-saddena satthantarasamuccayatthena imamatthaṃ dīpeti. Seyyathidaṃ, idha yo sunayaṃ duttaraṃ uttaraṃ vinayaṃ uttarati, sunayena yuto so puggalo vimatūparamaṃ paramaṃ uttaraṃ uttaraṃ nāma pakaraṇaṃ uttaratīti. Iminā yo uttaraṃ jānāti, so vinayaṃ jānāti. Yo vinayaṃ jānāti, so uttaraṃ jānātīti uttarapakaraṇassa vinayapiṭakajānane accantūpakāritā vibhāvitāti daṭṭhabbaṃ.

Iti uttare līnatthapakāsaniyā

Āpattisamuṭṭhānakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app