Sādhāraṇāsādhāraṇakathāvaṇṇanā

779-80.Sabbasikkhāpadānanti ubhatovibhaṅgāgatānaṃ sabbasikkhāpadānaṃ. Bhikkhūhi bhikkhunīhīti ubhayattha sahatthe karaṇavacanaṃ. Bhikkhūhi bhikkhunīnañca, bhikkhunīhi bhikkhūnañcāti ubhayattha asādhāraṇapaññattañca, tathā bhikkhūhi bhikkhunīnañca, bhikkhunīhi bhikkhūnañcāti ubhayattha sādhāraṇasikkhāpadañca ahaṃ vakkhāmīti yojanā. Samāhitāti ekaggacittā. Taṃ mayā vuccamānaṃ nidānādinayaṃ. Suṇāthāti sotujanaṃ sakkaccasavane niyojeti.

781.‘‘Nidāna’’ntiādigāthā vuttatthāva.

782-3.‘‘Kati vesāliyā’’tiādi pucchāgāthā uttānatthāyeva.

786. ‘‘Dasa vesāliyā’’tiādivissajjanagāthānaṃ ‘‘methuna’’ntiādayo niddesavasena vuttā. Viggahoti manussaviggahaṃ pārājikaṃ. Catutthantimavatthukanti uttarimanussadhammapārājikaṃ. Atirekacīvaranti paṭhamakathinaṃ. Suddhakāḷakeḷakalomakanti eḷakalomavagge dutiyaṃ.

787.Bhūtanti paṭhame musāvādavagge aṭṭhamaṃ. Paramparañcevāti paramparabhojanasikkhāpadaṃ. Mukhadvāranti catutthe bhojanavagge dasamaṃ. Bhikkhunīsu ca akkosoti bhikkhunipātimokkhe chaṭṭhe ārāmavagge dutiyaṃ.

788.Dveanuddhaṃsanānīti aṭṭhamanavamasaṅghādisesā. Cīvarassa paṭiggahoti cīvaravagge pañcamaṃ.

789.Rūpiyanti eḷakalomavagge aṭṭhamaṃ. Suttaviññattīti pattavagge chaṭṭhaṃ. Ujjhāpananti dutiye bhūtagāmavagge tatiyaṃ. Paripācitapiṇḍoti tatiye ovādavagge navamaṃ. Tatheva gaṇabhojananti catutthe bhojanavagge dutiyaṃ.

790.Vikāle bhojanañcevāti tattheva sattamaṃ. Cārittanti acelakavagge pañcame chaṭṭhaṃ. Nhānanti surāpānavagge chaṭṭhe sattamaṃ. Ūnavīsativassanti sattame sappāṇakavagge pañcamaṃ. Datvā saṅghena cīvaranti aṭṭhame sahadhammikavagge navamaṃ.

791.Vosāsantīti dutiyaṃ bhikkhupāṭidesanīyaṃ. Naccaṃ vā gītaṃ vāti paṭhame lasuṇavagge dasamaṃ. Cārikadvayanti catutthe tuvaṭṭavagge sattamaṭṭhamāni. Chandadānenāti aṭṭhame kumāribhūtavagge ekādasamaṃ. ‘‘Chandadānetī’’ti vā pāṭho. ‘‘Chandadānaṃ iti ime’’ti padacchedo.

792.Kuṭīti chaṭṭho saṅghādiseso. Kosiyanti nissaggiyesu dutiye eḷakalomavagge paṭhamaṃ. Seyyanti musāvādavagge pañcamaṃ. Pathavīti musāvādavagge dasamaṃ. Bhūtagāmakanti bhūtagāmavagge dutiye paṭhamaṃ. Sappāṇakañca siñcantīti bhūtagāmavagge dasamaṃ.

800.Chaūnāni tīṇeva satānīti chahi ūnāni tīṇeva satāni, catunavutādhikāni dvisatānīti attho. Samacetasāti –

‘‘Vadhake devadattamhi, core aṅgulimālake;

Dhanapāle rāhule ca, sabbattha samamānaso’’ti. (mi. pa. 6.6.5; dha. pa. aṭṭha. 1.16 devadattavatthu; itivu. aṭṭha. 100) –

Vacanato sabbesu hitāhitesu, lābhālābhādīsu ca aṭṭhasu lokadhammesu nibbikāratāya ca samānacittena tathāgatena.

Vuttāvasesāti vesāliyādīsu chasu nagaresu vuttehi avasiṭṭhāni. Ime sabbe imāni sabbāni sikkhāpadāni sāvatthiyaṃ katāni bhavanti, paññattāni hontīti attho.

801.Pārājikāni cattārīti vesāliyaṃ vuttaṃ methunamanussaviggahauttarimanussadhammaṃ, rājagahe adinnādānanti cattāri. Satta saṅghādisesakāti rājagahe vuttā dve anuddhaṃsanā, dve ca bhedā, āḷaviyaṃ kuṭikāro, kosambiyaṃ mahallakavihāro, dovacassanti satta. Nissaggiyāni aṭṭhevāti vesāliyaṃ atirekacīvaraṃ, kāḷakaeḷakalomaṃ, rājagahe cīvarapaṭiggahaṇaṃ, rūpiyapaṭiggahaṇaṃ, suttaviññatti, āḷaviyaṃ kosiyamissakaṃ, kapilavatthumhi eḷakalomadhovanaṃ, ūnapañcabandhananti aṭṭha.

Dvattiṃseva ca khuddakāti vesāliyaṃ bhūtārocanaṃ, paramparabhojanaṃ, appaṭiggahaṇaṃ, acelakaṃ, ‘‘yā pana bhikkhunī bhikkhuṃ akkoseyyā’’ti pañca, rājagahe ujjhāpanakaṃ, bhikkhuniparipācitapiṇḍo, gaṇabhojanaṃ, vikālabhojanaṃ, ‘‘yo pana bhikkhu nimantito’’tiādi ca, ‘‘orenaḍḍhamāsaṃ nahāyeyyā’’ti, ūnavīsativassaṃ, ‘‘samaggena saṅghena cīvaraṃ datvā’’ti bhikkhūnaṃ aṭṭha, bhikkhunīnaṃ pana ‘‘naccaṃ vā gītaṃ vā’’tiādi ca, ‘‘yā pana bhikkhunī antovassa’’ntiādi ca, ‘‘yā pana bhikkhunī vassaṃvutthā’’tiādi cāti dvayaṃ, ‘‘yā pana bhikkhunī pārivāsikachandadānenā’’tiādi cāti cattāri, āḷaviyaṃ anupasampannena uttari dirattatirattaṃ, ‘‘pathaviṃ khaṇeyya vā’’tiādi, bhūtagāmapātabyatāya, ‘‘jānaṃ sappāṇakaṃ udaka’’nti cattāri, kosambiyaṃ aññavādake vihesake, yāvadvārakosā aggaḷaṭṭhapanāya, surāmerayapāne, anādariye, ‘‘yo pana bhikkhu bhikkhūhi sahadhammika’’ntiādi cāti pañca, kapilavatthumhi ‘‘bhikkhunupassayaṃ gantvā’’tiādi, ‘‘agilānena bhikkhunā cātumāsa’’ntiādi, ‘‘aṭṭhimayaṃ vā dantamayaṃ vā’’tiādi tīṇi bhikkhūnaṃ, bhikkhunīnaṃ pana ‘‘udakasuddhikaṃ panā’’tiādi, ‘‘ovādāya vā’’tiādīti dve, bhaggesu ‘‘agilāno visibbanāpekkho’’tiādi ekanti etāni bāttiṃseva pācittiyāni.

802.Dvegārayhāti ‘‘bhikkhu paneva kulesū’’tiādi, ‘‘yāni kho pana tāni āraññakānī’’tiādi cāti dve pāṭidesanīyā. Tayo sekhāti kosambiyaṃ na surusurukārakaṃ, bhaggesu na sāmisena hatthena pānīyathālakaṃ, na sasitthakaṃ pattadhovananti tīṇi sekhiyāni. Chappaññāseva sikkhāpadāni piṇḍitāni vesāliyādīsu chasu nagaresu paññattāni bhavantīti yojanā.

803. Sattasu nagaresu paññattāni etāni sabbāneva sikkhāpadāni pana aḍḍhuḍḍhāni satāneva bhavanti. Sāvatthiyaṃ paññattehi catunavutādhikadvisatasikkhāpadehi saddhiṃ chasu nagaresu paññattāni chapaññāsa sikkhāpadāni paññāsādhikāni tīṇi satāni bhavantīti attho. Aḍḍhena catutthaṃ yesaṃ tāni aḍḍhuḍḍhāni.

804-10. Evaṃ nidānavasena nagaraṃ dassetvā idāni nidānamaññamasesetvā ubhatovibhaṅgāgatānaṃ sabbesaṃ sikkhāpadānaṃ kevalaṃ piṇḍavasena gaṇanaṃ dassetumāha ‘‘sikkhāpadāni bhikkhūna’’ntiādi.

811. Evaṃ sabbasikkhāpadānaṃ nidānañca gaṇanañca dassetvā idāni asādhāraṇāni dassetumāha ‘‘chacattālīsā’’tiādi. Bhikkhūnaṃ bhikkhunīhi asādhāraṇabhāvaṃ mahesinā gamitāni sikkhāpadāni chacattālīseva hontīti yojanā. Iminā uddesamāha.

814. ‘‘Cha ca saṅghādisesā’’tiādīhi dvīhi gāthāhi niddesaṃ dassetvā ‘‘vissaṭṭhī’’tiādinā paṭiniddesamāha.

815. ‘‘Nissaggiye ādivaggasmi’’nti padacchedo. Dhovananti aññātikāya bhikkhuniyā cīvaradhovanaṃ. Paṭiggahoti tassāyeva hatthato cīvarapaṭiggahaṇaṃ.

816.Āraññanti ekūnatiṃsatimaṃ sikkhāpadaṃ.

817. Bhikkhūnaṃ, bhikkhunīnañca vuttāni sabbāni pācittiyāni gaṇanāvasā aṭṭhāsītisataṃ bhavantīti yojanā. Aṭṭhāsītisatanti bhikkhunipātimokkhāgataṃ chasaṭṭhisatapācittiyaṃ vakkhamānehi bhikkhuniyatehi bāvīsatipācittiyehi saddhiṃ aṭṭhāsītisataṃ hoti. Tatoti aṭṭhāsītādhikasatapācittiyato niddhāritāni etāni dvāvīsati khuddakāni bhikkhūnaṃ pātimokkhake bhavantīti yojanā.

818.Bhikkhunivaggoti bhikkhunīnaṃ ovādavaggo. Paramparabhojane paññattaṃ sikkhāpadaṃ paramparabhojanaṃ, paramparabhojanena saha vattatīti saparamparabhojano.

822.‘‘Ekato pana paññattā’’tiādi nigamanaṃ. Bhikkhunīhi asādhāraṇataṃ gatā ekatova paññattā ime imāni sikkhāpadāni piṇḍitāni chacattālīsa hontīti yojanā.

823. Mahesinā bhikkhūhi asādhāraṇabhāvaṃ gamitāni bhikkhunīnaṃ sikkhāpadāni paripiṇḍitāni sataṃ, tiṃsa ca bhavantīti yojanā.

824. Evaṃ uddiṭṭhānaṃ niddesamāha ‘‘pārājikānī’’tiādinā. Pārājikāni cattārīti ubbhajāṇumaṇḍalikavajjapaṭicchādikaukkhittānuvattikaaṭṭhavatthukasaṅkhātāni cattāri pārājikāni.

826. Dvīhi gāthāhi niddiṭṭhānaṃ paṭiniddeso ‘‘bhikkhunīnaṃ tu saṅghādisesehī’’tiādi. Catunnaṃ pārājikānaṃ uddesavaseneva pākaṭattā paṭiniddese aggahaṇaṃ. Ādito chāti ussayavādikādayo cha saṅghādisesā. ‘‘Ādito’’ti idaṃ ‘‘yāvatatiyakā’’ti imināpi yojetabbaṃ, aṭṭhasu yāvatatiyakesu purimāni cattāri sikkhāpadānīti vuttaṃ hoti.

827.Sattaññadatthikādīnīti ādi-saddena aññadatthikasikkhāpadato pacchimāni cattāri, purimāni ‘‘aññaṃ viññāpeyya, aññaṃ cetāpeyyā’’ti dve ca gahitāni. Patto cevāti paṭhamaṃ pattasannicayasikkhāpadamāha. Dutiyavagge purimasikkhāpadadvayaṃ ‘‘garuṃ lahu’’nti iminā gahitaṃ.

828.Idha bhikkhunipātimokkhe etāni pana dvādaseva nissaggiyāni satthārā bhikkhunīnaṃ vasena ekato paññattānīti yojanā.

829-30.‘‘Sabbeva gaṇanāvasā’’tiādi nigamanaṃ. Bhikkhūhi asādhāraṇataṃ gatā bhikkhunīnaṃ ekato paññattā sataṃ, tiṃsa bhavantīti yojanā.

831-3. ‘‘Asādhāraṇā ubhinna’’nti padacchedo. Ubhinnaṃ asādhāraṇasikkhāpadāni satañca sattati ca cha ca bhavanti. Evamuddiṭṭhānaṃ niddeso ‘‘pārājikāni cattārī’’tiādi. Bhikkhūhi asādhāraṇāni bhikkhunīnaṃ cattāri pārājikāni. Dasacchacāti bhikkhūhi asādhāraṇāni bhikkhunīnaṃ saṅghādisesā dasa, bhikkhunīhi asādhāraṇāni bhikkhūnaṃ vissaṭṭhiādikā saṅghādisesā cha cāti saṅghādisesā soḷasa.

Aniyatā duve cevāti bhikkhunīhi asādhāraṇāni bhikkhūnaṃ aniyatā dve ca. Nissaggā catuvīsatīti bhikkhunīhi asādhāraṇāni bhikkhūnaṃ dvādasa, bhikkhūhi asādhāraṇāni bhikkhunīnaṃ dvādasāti evaṃ nissaggiyā catuvīsati ca. Sataṃ aṭṭhārasa khuddakāti bhikkhunīhi asādhāraṇāni bhikkhūnaṃ bāvīsati, bhikkhūhi asādhāraṇāni bhikkhunīnaṃ channavutīti aṭṭhārasādhikasataṃ khuddakāni ca. Etthāti imasmiṃ asādhāraṇasaṅgahe.

Dvādaseva ca gārayhāti bhikkhunīhi asādhāraṇāni bhikkhūnaṃ cattāri, bhikkhūhi asādhāraṇāni bhikkhunīnaṃ aṭṭhāti ete pāṭidesanīyā cāti ime chasattatiadhikāni satasikkhāpadāni ubhinnampi asādhāraṇānīti yojanā.

834. Ubhinnampi sādhāraṇāni satthunā paññattāni sikkhāpadāni satañca sattati ca cattāri ca bhavantīti pakāsitāti yojanā.

835-6.Pārājikāni cattārīti methunaadinnādānamanussaviggahauttarimanussadhammapārājikāni cattāri ca. Satta saṅghādisesakāti sañcarittaamūlakaaññabhāgiyā, cattāro yāvatatiyakā cāti saṅghādisesā satta ca. Aṭṭhārasa ca nissaggāti nissaggiyesu paṭhame cīvaravagge dhovanapaṭiggahaṇasikkhāpadadvayavajjitāni aṭṭha, eḷakalomavagge aṭṭhamanavamadasamānīti tayo, pattavagge paṭhamapattavassikasāṭikaāraññakasikkhāpadattayassa vajjitāni satta cāti imāni aṭṭhārasa nissaggiyasikkhāpadāni ca. Samasattati khuddakāti –

‘‘Sabbo bhikkhunivaggopi…pe… dvāvīsati bhavanti hī’’ti. (u. vi. 818-821) –

Vuttā bhikkhūnaṃ bhikkhunīhi asādhāraṇāti imehi bāvīsatipācittiyehi vajjitāni avasesāni sattati pācittiyāni ca ubhayasādhāraṇavasena paññattāni. Pañcasattati sekhiyāpi cāti ubhinnaṃ bhikkhubhikkhunīnaṃ samasikkhatā sādhāraṇasikkhāpadāni sabbaso sataṃ, sattati, cattāri ca hontīti yojanā.

Iti uttare līnatthapakāsaniyā

Sādhāraṇāsādhāraṇakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app