Samuṭṭhānasīsakathāvaṇṇanā

325-6. Mahesinā dvīsu vibhaṅgesu paññattāni yāni pārājikādīni sikkhāpadāni uposathe uddisanti, tesaṃ sikkhāpadānaṃ samuṭṭhānaṃ bhikkhūnaṃ pāṭavatthāya ito paraṃ pavakkhāmi, taṃ samāhitā suṇāthāti yojanā.

327. Kāyo ca vācā ca kāyavācā cāti acittakāni yāni tīṇi samuṭṭhānāni, tāneva cittena paccekaṃ yojitāni sacittakāni tīṇi samuṭṭhānāni hontīti evameva samuṭṭhānaṃ purimānaṃ dvinnaṃ vasena ekaṅgikaṃ, tatiyacatutthapañcamānaṃ vasena dvaṅgikaṃ, chaṭṭhassa vasena tivaṅgikañcāti evaṃ chadhā samuṭṭhānavidhiṃ vadantīti yojanā. Kāyo, vācāti ekaṅgikaṃ dvayaṃ, kāyavācā , kāyacittaṃ, vācācittanti duvaṅgikattayaṃ, kāyavācācittanti aṅgabhedena tividhampi avayavabhedena samuṭṭhānabhedavidhiṃ chappakāraṃ vadantīti adhippāyo.

328.Tesu chasu samuṭṭhānesu ekena vā samuṭṭhānena dvīhi vā tīhi vā catūhi vā chahi vā samuṭṭhānehi nānā āpattiyo jāyareti sambandho.

329.Tattha tāsu nānāpattīsu. Pañca samuṭṭhānāni etissāti pañcasamuṭṭhānā, evarūpā kāci āpatti na vijjati. Ekamekaṃ samuṭṭhānaṃ yāsanti viggaho. Pacchimeheva tīhipīti sacittakeheva tīhi samuṭṭhānehi, yā āpatti ekasamuṭṭhānā hoti, sā sacittakānaṃ tiṇṇamaññatarena hotīti adhippāyo.

330-1.Tatiyacchaṭṭhatopi cāti kāyavācato, kāyavācācittato ca. Catutthacchaṭṭhato cevāti kāyacittato kāyavācācittato ca. Pañcamacchaṭṭhatopi cāti vācācittato kāyavācācittato ca. ‘‘Kāyato kāyacittato’’ti paṭhamaṃ dvisamuṭṭhānaṃ, ‘‘vācato vācācittato’’ti dutiyaṃ, ‘‘kāyavācato kāyavācācittato’’ti tatiyaṃ, ‘‘kāyacittato kāyavācācittato’’ti catutthaṃ, ‘‘vācācittato kāyavācācittato’’ti pañcamaṃ dvisamuṭṭhānanti evaṃ pañcadhā eva ṭhitehi dvīhi samuṭṭhānehi esā dvisamuṭṭhānāpatti jāyate samuṭṭhāti. Na aññatoti kāyato vācatoti ekaṃ, vācato kāyavācatoti ekanti evaṃ yathāvuttakkamavipariyāyena yojitehi aññehi samuṭṭhānehi na samuṭṭhāti.

332.Paṭhamehi ca tīhīti ‘‘kāyato, vācato, kāyavācato’’ti paṭhamaṃ niddiṭṭhehi tīhi acittakasamuṭṭhānehi. Pacchimehi cāti ‘‘kāyacittato, vācācittato, kāyavācācittato’’ti evaṃ pacchā vuttehi sacittakehi tīhi samuṭṭhānehi. Na aññatoti ‘‘kāyato, vācato, kāyacittato, vācato, kāyavācato, kāyacittato’’ti evaṃ vuttavipallāsato aññehi tīhi samuṭṭhānehi na samuṭṭhāti.

333-4.Paṭhamā tatiyā ceva, catutthacchaṭṭhatopi cāti kāyato, kāyavācato, kāyacittato, kāyavācācittatoti etehi catūhi samuṭṭhānehi ceva. Dutiyā…pe… cchaṭṭhatopi cāti vācato, kāyavācato, vācācittato, kāyavācācittatoti imehi catūhi cāti catusamuṭṭhānenāpatti.

Sā evaṃ dvidhā ṭhitehi catūhi samuṭṭhānehi jāyate. Na panaññatoti ‘‘kāyato, vācato, kāyavācato, kāyacittato’’ti evamādinā vipallāsanayena yojitehi catūhi samuṭṭhānehi na samuṭṭhāti. Cha samuṭṭhānāni yassā sā chasamuṭṭhānā. Sacittakehi tīhi, acittakehi tīhīti chahi eva samuṭṭhānehi samuṭṭhātīti. Pakārantarābhāvā idha ‘‘na aññato’’ti na vuttaṃ.

Āha ca aṭṭhakathācariyo mātikaṭṭhakathāyaṃ.

335. Samuṭṭhāti etasmāti samuṭṭhānaṃ, kāyādi chabbidhaṃ, ekaṃ samuṭṭhānaṃ kāraṇaṃ yassā sā ekasamuṭṭhānā. Pakārantarābhāvā tidhā. Kathaṃ? Sacittakānaṃ tiṇṇaṃ samuṭṭhānānaṃ vasena tividhā. Dvīhi samuṭṭhānehi samuṭṭhitā dvisamuṭṭhitā, dvisamuṭṭhānāpattīti attho. Pañcadhāti vuttanayena pañcappakārā. Tīṇi samuṭṭhānāni yassā sā tisamuṭṭhānā, cattāri samuṭṭhānāni yassā sā caturuṭṭhānā, tisamuṭṭhānā ca caturuṭṭhānā ca ticaturuṭṭhānāti ekadesasarūpekaseso, tisamuṭṭhānā dvidhā vibhattā, catusamuṭṭhānā ca dvidhā eva vibhattāti attho. Chahi samuṭṭhānehi samuṭṭhitā chasamuṭṭhitā, chasamuṭṭhānāti attho. Ekadhāti pakārantarābhāvā ekadhāva ṭhitāti adhippāyo.

336.Sabbā āpattiyo samuṭṭhānavisesato evaṃ terasadhā ṭhitānaṃ samuṭṭhānabhedānaṃ nānattato tehi samuṭṭhitānaṃ paṭhamaṃ paññattattā sīsabhūtānaṃ sikkhāpadānaṃ vasena teraseva nāmāni labhanti, tāni ito paraṃ vakkhāmīti yojanā.

337.Paṭhamantimavatthuñcāti paṭhamapārājikasamuṭṭhānaṃ. Dutiyanti adinnādānasamuṭṭhānaṃ. Sañcarittakanti sañcarittasamuṭṭhānaṃ. Samanubhāsananti samanubhāsanasamuṭṭhānaṃ. ‘‘Kathinaṃ eḷakalomaka’’nti padacchedo, kathinasamuṭṭhānaṃ eḷakalomasamuṭṭhānañca.

338.Padasodhammanti padasodhammasamuṭṭhānaṃ. Addhānaṃ theyyasatthanti addhānasamuṭṭhānaṃ theyyasatthasamuṭṭhānaṃ. Desanāti dhammadesanāsamuṭṭhānaṃ. Bhūtārocanakanti bhūtārocanasamuṭṭhānaṃ. Corivuṭṭhāpananti corivuṭṭhāpanasamuṭṭhānaṃ.

339.Ananuññātakañcāti ananuññātakasamuṭṭhānañcāti etāni terasa tehi samuṭṭhānehi samuṭṭhitānaṃ tesaṃ sikkhāpadānaṃ paṭhamaṃ paṭhamaṃ niddiṭṭhānaṃ paṭhamapārājikādisikkhāpadasamuṭṭhānānaṃ itaresaṃ pubbaṅgamabhāvato ‘‘sīsānī’’ti vuttāni. Yathāha parivāraṭṭhakathāyaṃ ‘‘paṭhamapārājikaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisānī’’tiādi (pari. aṭṭha. 258). Terasete samuṭṭhānanayāti ete sīsavasena dassitā terasa samuṭṭhānanayā. Viññūhi upālittherādīhi.

340.Tattha terasasu samuṭṭhānasīsesu. ti yā pana āpatti. Ādipārājikuṭṭhānāti paṭhamapārājikasamuṭṭhānā.

341. Adinnādāna-saddo pubbako paṭhamo etissā taṃsamuṭṭhānāpattiyāti adinnādānapubbakā, adinnādānasamuṭṭhānāti uddiṭṭhāti yojanā.

342.Jātūti ekaṃsena.

343. Ayaṃ samuṭṭhānavasena ‘‘samanubhāsanāsamuṭṭhānā’’ti vuttāti yojanā.

344. Kathina-saddo upapado yassā taṃsamuṭṭhānāya āpattiyā sā kathinupapadā, kathinasamuṭṭhānāti matā ñātā, ayaṃ samuṭṭhānavasena ‘‘kathinasamuṭṭhānā’’ti ñātāti attho.

345. Eḷakaloma-saddo ādi yassā taṃsamuṭṭhānāpattiyā sā eḷakalomādisamuṭṭhānāti attho.

349.Ettha samuṭṭhānesu.

350. Bhūtārocana-saddo pubbabhāgo etissā taṃsamuṭṭhānāya āpattiyāti bhūtārocanapubbakā, bhūtārocanasamuṭṭhānāti attho.

351. Samuṭṭhānaṃ samuṭṭhitaṃ, corivuṭṭhāpanaṃ samuṭṭhitaṃ yassā sā corivuṭṭhāpanasamuṭṭhitā, corivuṭṭhāpanasamuṭṭhānāti attho.

353.Tatthāti terasasamuṭṭhānasīsesu, ‘‘samuṭṭhānaṃ sacittaka’’nti idaṃ ‘‘paṭhama’’ntiādīhi paccekaṃ yojetabbaṃ. Paṭhamaṃ samuṭṭhānanti paṭhamapārājikasamuṭṭhānaṃ. Dutiyaṃ samuṭṭhānanti adinnādānasamuṭṭhānaṃ. Catutthaṃ samuṭṭhānanti samanubhāsanasamuṭṭhānaṃ. Navamaṃ samuṭṭhānanti theyyasatthasamuṭṭhānaṃ. Dasamaṃ samuṭṭhānanti dhammadesanāsamuṭṭhānaṃ. Dvādasamaṃ samuṭṭhānanti corivuṭṭhāpanasamuṭṭhānaṃ.

354.Samuṭṭhāneti samuṭṭhānasīse. Sadisāti tena tena samuṭṭhānasīsena samuṭṭhānā āpattiyo. Idhāti imasmiṃ samuṭṭhānavinicchaye. Dissareti dissante, dissantīti attho. Atha vā idha dissareti idha ubhatovibhaṅge etesu terasasamuṭṭhānesu ekekasmiṃ aññānipi sadisāni samuṭṭhānāni dissantīti attho. Idāni tāni sarūpato nidassetumāha ‘‘sukkañcā’’tiādi. Tattha sukkanti sukkavissaṭṭhisikkhāpadaṃ. Esa nayo ‘‘kāyasaṃsaggo’’tiādīsupi. Yadettha duviññeyyaṃ, taṃ vakkhāma.

355.Pubbupaparipāko cāti ‘‘jānaṃ pubbupagataṃ bhikkhu’’nti (pāci. 120) sikkhāpadañca ‘‘bhikkhuniparipācita’’nti (pāci. 192, 194) piṇḍapātasikkhāpadañca. Raho bhikkhuniyāsahāti bhikkhuniyā saddhiṃ raho nisajjasikkhāpadañca. Sabhojane, raho dve cāti sabhojane kule anupakhajjasikkhāpadañca dve rahonisajjasikkhāpadāni ca. Aṅgulī udake hasanti aṅgulipatodañca udakahasadhammasikkhāpadañca.

356.Pahāre uggire cevāti pahāradānasikkhāpadañca talasattiuggiraṇasikkhāpadañca. Tepaññāsā ca sekhiyāti pañcasattatisekhiyāsu vakkhamānāni ujjagghikādīni samanubhāsanasamuṭṭhānāni dasa, chattapāṇiādīni dhammadesanāsamuṭṭhānāni ekādasa, theyyasatthasamuṭṭhānaṃ , sūpodanaviññattisikkhāpadañcāti bāvīsati sikkhāpadāni ṭhapetvā parimaṇḍalanivāsanādīni itarāni tepaññāsa sekhiyasikkhāpadāni ca. Adhakkhakubbhajāṇuñcāti bhikkhunīnaṃ adhakkhakaubbhajāṇusikkhāpadañca. Gāmantaramavassutāti gāmantaragamanaṃ, avassutassa hatthato khādanīyaggahaṇasikkhāpadañca.

357-8.Talamaṭṭhudasuddhi cāti talaghātaṃ, jatumaṭṭhaṃ, udakasuddhikādiyanañca. Vassaṃvutthāti ‘‘vassaṃvutthā…pe… chappañcayojanānī’’ti (pāci. 974) sikkhāpadañca. Ovādāya na gacchantīti ovādāya agamanasikkhāpadañca. Nānubandhe pavattininti ‘‘vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyyā’’ti (pāci. 1112) sikkhāpadañcāti ubhatovibhaṅge niddiṭṭhā ime pañcasattati dhammā kāyacittasamuṭṭhitā methunena samā ekasamuṭṭhānā matāti yojanā.

Ettha ca pāḷiyaṃ ‘‘chasattatī’’ti gaṇanaparicchedo samuṭṭhānasikkhāpadena saha dassito. Idha pana taṃ vinā taṃsadisānameva gaṇanā dassitā. Teneva paṭhamaṃ samuṭṭhānasīsaṃ pāḷiyaṃ gaṇanāyapi dassitaṃ, idheva na dassitaṃ. Upari katthaci samuṭṭhānasīsassa dassanaṃ panettha vakkhamānānaṃ taṃsadisabhāvadassanatthaṃ, gaṇanāya vakkhamānāya antogadhabhāvadassanatthaṃ. Teneva tatthapi taṃ vinā gaṇanaṃ vakkhati.

Paṭhamapārājikasamuṭṭhānavaṇṇanā.

359.Viggahanti manussaviggahasikkhāpadaṃ. Uttari cevāti uttarimanussadhammasikkhāpadañca. Duṭṭhullanti duṭṭhullavācāsikkhāpadaṃ. Attakāmatāti attakāmapāricariyasikkhāpadañca. Duṭṭhadosā duve cevāti dve duṭṭhadosasikkhāpadāni ca. Dutiyāniyatopi cāti dutiyaaniyatasikkhāpadañca.

360.Acchindanañcāti sāmaṃ cīvaraṃ datvā acchindanañca. Pariṇāmoti saṅghikalābhassa attano pariṇāmanañca. Musāomasapesuṇāti musāvādo ca omasavādo ca bhikkhupesuññañca. Duṭṭhullārocanañcevāti duṭṭhullāpattiārocanasikkhāpadañca. Pathavīkhaṇanampi cāti pathavīkhaṇanasikkhāpadañca.

361.Bhūtagāmañcavādo cāti bhūtagāmasikkhāpadaṃ, aññavādakasikkhāpadañca. Ujjhāpanakameva cāti ujjhāpanakasikkhāpadañca. Nikkaḍḍho siñcanañcevāti vihārato nikkaḍḍhanañca udake tiṇādisiñcanañca. Āmisahetu cāti āmisahetu bhikkhuniyo ovādasikkhāpadañca.

362.Bhuttāvinti bhuttāviṃ anatirittena khādanīyādinā pavāraṇasikkhāpadañca. Ehanādarinti ‘‘ehāvuso, gāmaṃ vā’’ti (pāci. 275) vuttasikkhāpadañca anādariyasikkhāpadañca. Bhiṃsāpanameva cāti bhikkhubhiṃsanakañca. Apanidheyyāti pattādiapanidhānasikkhāpadañca. Sañcicca pāṇanti sañcicca pāṇaṃ jīvitāvoropanañca. Sappāṇakampi cāti jānaṃ sappāṇakaudakasikkhāpadañca.

363.Ukkoṭanañcāti punakammāya ukkoṭanañca. Ūnoti ūnavīsativassasikkhāpadañca. Saṃvāsoti ukkhittakena saddhiṃ saṃvāsasikkhāpadañca. Nāsane cāti nāsitakasāmaṇerasambhogasikkhāpadañca. Sahadhammikanti sahadhammikaṃ vuccamānasikkhāpadañca. Vilekhā cāti ‘‘vilekhāya saṃvattantī’’ti (pāci. 439) āgatasikkhāpadañca. Mohanāti mohanasikkhāpadañca. Amūlakena cāti amūlakena saṅghādisesena anuddhaṃsanasikkhāpadañca.

364.Kukkuccaṃ khīyanaṃ datvāti kukkuccauppādanañca dhammikānaṃ kammānaṃ chandaṃ datvā khīyanañca cīvaraṃ datvā khīyanañca. Pariṇāmeyya puggaleti saṅghikaṃ lābhaṃ puggalassa pariṇāmanasikkhāpadañca. Kiṃ te, akālaṃ, acchindeti ‘‘kiṃ te, ayye, eso purisapuggalo karissatī’’ti (pāci. 705) āgatasikkhāpadañca akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājanasikkhāpadañca bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindanasikkhāpadañca. Duggahanirayena cāti duggahitena dupadhāritena paraṃ ujjhāpanasikkhāpadañca nirayena vā brahmacariyena vā abhisapanasikkhāpadañca.

365.Gaṇassa cāti ‘‘gaṇassa cīvaralābhaṃ antarāyaṃ kareyyā’’ti (pāci. 908) vuttasikkhāpadañca. Vibhaṅgañcāti ‘‘dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyyā’’ti (pāci. 912) vuttasikkhāpadañca. Dubbalāsā tatheva cāti ‘‘dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyyā’’ti (pāci. 921) vuttasikkhāpadañca. Dhammikaṃ kathinuddhāranti ‘‘dhammikaṃ kathinuddhāraṃ paṭibāheyyā’’ti (pāci. 928) vuttasikkhāpadañca. Sañciccāphāsumeva cāti ‘‘bhikkhuniyā sañcicca aphāsuṃ kareyyā’’ti (pāci. 942) vuttasikkhāpadañca.

366.Sayaṃ upassayaṃ datvāti ‘‘bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyyā’’ti (pāci. 951) vuttasikkhāpadañca. Akkoseyya cāti ‘‘bhikkhuṃ akkoseyya vā paribhāseyya vā’’ti (pāci. 1029) vuttasikkhāpadañca. Caṇḍikāti ‘‘caṇḍīkatā gaṇaṃ paribhāseyyā’’ti (pāci. 1034) vuttasikkhāpadañca. Kulamaccharinī assāti ‘‘kulamaccharinī assā’’ti (pāci. 1043) vuttasikkhāpadañca. Gabbhiniṃ vuṭṭhāpeyya cāti ‘‘gabbhiniṃ vuṭṭhāpeyyā’’ti (pāci. 1068) vuttasikkhāpadañca.

367.Pāyantinti ‘‘pāyantiṃ vuṭṭhāpeyyā’’ti (pāci. 1073) vuttasikkhāpadañca. Dve ca vassānīti ‘‘dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyyā’’ti (pāci. 1080) vuttasikkhāpadañca. Saṅghenāsammatanti ‘‘sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyyā’’ti (pāci. 1086) vuttasikkhāpadañca. Tisso gihigatā vuttāti ‘‘ūnadvādasavassaṃ gihigataṃ (pāci. 1091), paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ (pāci. 1097), dvevassāni sikkhitasikkhaṃ saṅghena asammata’’nti (pāci. 1103) vuttasikkhāpadāni ca. Tissoyeva kumārikāti ‘‘ūnavīsativassaṃ kumāribhūta’’ntiādinā (pāci. 1120) nayena vuttā tisso ca.

368.Ūnadvādasavassā dveti ‘‘ūnadvādasavassā vuṭṭhāpeyya (pāci. 1137), paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyyā’’ti (pāci. 1142) vuttāni dve sikkhāpadāni ca. Alaṃ tāva teti ‘‘alaṃ tāva te, ayye, vuṭṭhāpitenā’’ti (pāci. 1147) vuttasikkhāpadañca. Sokāvassāti ‘‘caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyyā’’ti (pāci. 1159) vuttasikkhāpadañca. Pārivāsikacchandadānatoti ‘‘pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyyā’’ti (pāci. 1167) vuttasikkhāpadañca.

369.Anuvassaṃ duve cāti ‘‘anuvassaṃ vuṭṭhāpeyya (pāci. 1171), ekaṃ vassaṃ dve vuṭṭhāpeyyā’’ti (pāci. 1175) vuttasikkhāpadāni cāti ekūnasattati sikkhāpadāni. Adinnādānatulyattāti adinnādānena samānasamuṭṭhānattā. Tisamuṭṭhānikā katāti sacittakehi tīhi samuṭṭhānehi samuṭṭhahantīti vuttā.

Dutiyapārājikasamuṭṭhānavaṇṇanā.

370.Sañcarikuṭimahallakanti sañcarittaṃ, saññācikāya kuṭikaraṇaṃ, mahallakavihārakaraṇañca. Dhovāpanañca paṭiggahoti aññātikāya bhikkhuniyā purāṇacīvaradhovāpanañca cīvarapaṭiggahaṇañca. Cīvarassa ca viññattinti aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraviññāpanasikkhāpadañca. Gahaṇañca taduttarinti taduttarisādiyanasikkhāpadañca.

371.Upakkhaṭadvayañcevāti ‘‘cīvaracetāpannaṃ upakkhaṭaṃ hotī’’ti (pārā. 528) āgatasikkhāpadadvayañca. Tathā dūtena cīvaranti dūtenacīvaracetāpannapahitasikkhāpadañca. Kosiyanti kosiyamissakasikkhāpadañca. Suddhakāḷānanti ‘‘suddhakāḷakāna’’ntiādisikkhāpadañca (pārā. 548). Dve bhāgādānameva cāti ‘‘dve bhāgā ādātabbā’’ti (pārā. 553) vuttasikkhāpadañca.

372.Chabbassānīti chabbassāni dhāraṇasikkhāpadañca. Purāṇassāti ‘‘purāṇasanthatassā’’ti (pārā. 567) vuttasikkhāpadañca. Lomadhovāpanampi cāti eḷakalomadhovāpanasikkhāpadañca. Rūpiyassa paṭiggāhoti rūpiyapaṭiggahaṇasikkhāpadañca. Ubho nānappakārakāti rūpiyasaṃvohārakayavikkayasikkhāpadāni ca.

373.Ūnabandhanapatto cāti ūnapañcabandhanapattasikkhāpadañca. Vassasāṭikasuttakanti vassikasāṭikasikkhāpadañca suttaṃ viññāpetvā cīvarakārāpanasikkhāpadañca. Vikappāpajjananti tantavāye upasaṅkamitvā cīvare vikappāpajjanañca. Yāva dvāradānañca sibbananti ‘‘yāva dvārakosā aggaḷaṭṭhapanāyā’’ti (pāci. 135) vuttasikkhāpadañca ‘‘aññātikāya bhikkhuniyā cīvaraṃ dadeyya (pāci. 171), cīvaraṃ sibbeyyā’’ti (pāci. 176) vuttasikkhāpadadvayañca.

374.Pūvehīti pūvehi vā manthehi vā abhihaṭṭhuṃ pavāraṇasikkhāpadañca. Paccayoti catumāsapaccayapavāraṇasikkhāpadañca. Jotīti jotiyā samādahanasikkhāpadañca. Ratananti ratanasikkhāpadañca. Sūci…pe… sugatassa cāti sūcigharasikkhāpadādīni satta sikkhāpadāni ca.

375.Aññaviññattisikkhā cāti ‘‘aññaṃ viññāpeyyā’’ti (pāci. 749) vuttasikkhāpadañca. Aññaṃ cetāpanampi cāti ‘‘aññaṃ cetāpetvā aññaṃ cetāpeyyā’’ti (pāci. 749) vuttasikkhāpadañca. Saṅghikena duve vuttāti ‘‘saṅghikena aññaṃ cetāpeyya (pāci. 759), saṅghikena saññācikena aññaṃ cetāpeyyā’’ti (pāci. 764) vuttāni dve sikkhāpadāni ca. Dve mahājanikenāti ‘‘mahājanikena aññaṃ cetāpeyya (pāci. 769), mahājanikena saññācikena aññaṃ cetāpeyyā’’ti (pāci. 774) vuttāni dve sikkhāpadāni ca.

376.Tathāpuggalikenekanti ‘‘puggalikena saññācikena aññaṃ cetāpeyyā’’ti (pāci. 779) vuttamekasikkhāpadañca. Garupāvuraṇanti garupāvuraṇacetāpanasikkhāpadañca. Lahunti lahupāvuraṇacetāpanasikkhāpadaṃ. ‘‘Vighāsā udasāṭi cā’’ti padacchedo. Dve vighāsāti ‘‘uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā (pāci. 825), harite chaḍḍeyya vā chaḍḍāpeyya vā’’ti (pāci. 829) evaṃ vuttāni dve vighāsasikkhāpadāni ca. Udasāṭi cāti udakasāṭikasikkhāpadañca. Tathā samaṇacīvaranti tathā ‘‘samaṇacīvaraṃ dadeyyā’’ti (pāci. 917) vuttasikkhāpadañcāti.

377. Iti ete ekūnapaṇṇāsa dhammā dukkhantadassinā bhagavatā chasamuṭṭhānikā teyeva sañcarittasamā sañcarittasikkhāpadena samā katā anumatā paññattāti yojanā.

Sañcarittasamuṭṭhānavaṇṇanā.

378.Saṅghabhedoti saṅghabhedasikkhāpadañca. Bhedānuvattadubbacadūsakāti bhedānuvattakadubbacakuladūsakasikkhāpadāni ca. Duṭṭhullacchādananti duṭṭhullapaṭicchādanasikkhāpadañca. Diṭṭhīti diṭṭhiappaṭinissajjanasikkhāpadañca . Chandaujjagghikā duveti chandaṃadatvāgamanasikkhāpadañca ujjagghikāya antaraghare gamananisīdanasikkhāpadadvayañca.

379.Appasaddā duve vuttāti ‘‘appasaddo antaraghare gamissāmi, nisīdissāmī’’ti (pāci. 588, 589) vuttāni dve sikkhāpadāni ca. Na byāhareti ‘‘na sakabaḷena mukhena byāharissāmī’’ti (pāci. 619) vuttasikkhāpadañca. Chamā, nīcāsane, ṭhānanti ‘‘chamāyaṃ nisīditvā (pāci. 645), nīce āsane nisīditvā (pāci. 647), ṭhito nisinnassā’’ti (pāci. 648) vuttasikkhāpadañca. Pacchato uppathena cāti ‘‘pacchato gacchanto purato gacchantassa (pāci. 649), uppathena gacchanto pathena gacchantassā’’ti (pāci. 650) vuttasikkhāpadadvayañca.

380.Vajjacchādāti vajjato paṭicchādanasikkhāpadañca. Anuvattā cāti ukkhittānuvattanasikkhāpadañca. Gahaṇanti ‘‘hatthaggahaṇaṃ vā sādiyeyyā’’ti (pāci. 675) vuttasikkhāpadañca. Osāreyya cāti ‘‘anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyyā’’ti (pāci. 695) vuttasikkhāpadañca. Paccakkhāmīti sikkhā cāti ‘‘buddhaṃ paccācikkhāmī’’ti (pāci. 710) vuttasikkhāpadañca. Tathā kismiñcideva cāti ‘‘kismiñcideva adhikaraṇe paccākatā’’ti (pāci. 716) vuttasikkhāpadañca.

381.Saṃsaṭṭhā dve cāti ‘‘bhikkhuniyo paneva saṃsaṭṭhā viharantī’’ti (pāci. 722) ca ‘‘yā pana bhikkhunī evaṃ vadeyya saṃsaṭṭhāva, ayye, tumhe viharathā’’tiādivacanaṃ (pāci. 728) paṭicca vuttasikkhāpadadvayañca. Vadhitvā cāti ‘‘attānaṃ vadhitvā vadhitvā rodeyyā’’ti (pāci. 880) vuttasikkhāpadañca. Visibbetvā cāti ‘‘bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā’’ti (pāci. 893) vuttasikkhāpadañca. Dukkhitanti ‘‘dukkhitaṃ sahajīvini’’nti (pāci. 947) vuttasikkhāpadañca. Punadeva ca saṃsaṭṭhāti ‘‘saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā’’ti (pāci. 956) evaṃ puna vuttasaṃsaṭṭhasikkhāpadañca. Neva vūpasameyya cāti ‘‘‘ehāyye, imaṃ adhikaraṇaṃ vūpasamehī’ti (pāci. 995) vuccamānā ‘sādhū’ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyyā’’ti vuttasikkhāpadañca.

382.Jānaṃsabhikkhukārāmanti ‘‘jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā’’ti (pāci. 1024) vuttasikkhāpadañca. Tatheva na pavārayeti ‘‘ubhatosaṅghe tīhi ṭhānehi na pavāreyyā’’ti (pāci. 1051) vuttasikkhāpadañca. Tathā anvaddhamāsañcāti ‘‘anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā’’ti (pāci. 1059) vuttasikkhāpadañca. Sahajīviniyo duveti ‘‘sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya (pāci. 1108), sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyyā’’ti (pāci. 1116) vuttasikkhāpadadvayañca.

383-4.Sace me cīvaraṃ ayyeti ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti (pāci. 1151) vuttasikkhāpadañca. Anubandhissasīti ‘‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti (pāci. 1155) vuttasikkhāpadañca. Asamena sambuddhena pakāsitā ime sattatiṃsa dhammā sabbe kāyavācādito kāyavācācittato ekasamuṭṭhānā katā samanubhāsanā siyuṃ samuṭṭhānato samanubhāsanasikkhāpadena sadisā siyunti yojanā.

Samanubhāsanasamuṭṭhānavaṇṇanā.

385.Kathināni ca tīṇīti ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti (pārā. 462) vuttāni ādito tīṇi sikkhāpadāni. Pattoti ‘‘dasāhaparamaṃ atirekapatto’’ti (pārā. 601) vuttasikkhāpadañca. Bhesajjameva cāti ‘‘paṭisāyanīyāni bhesajjānī’’ti (pārā. 622) vuttasikkhāpadañca. Accekampi cāti accekasikkhāpadañca. Sāsaṅkanti tadanantarameva sāsaṅkasikkhāpadañca. Pakkamantadvayampi cāti ‘‘taṃ pakkamanto neva uddhareyyā’’ti (pāci. 109, 115) bhūtagāmavagge vuttasikkhāpadadvayañca.

386.Tathā upassayaṃ gantvāti ‘‘bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyyā’’ti (pāci. 158) vuttasikkhāpadañca. Paramparaṃ bhojananti ‘‘paramparabhojane pācittiya’’nti (pāci. 221) vuttasikkhāpadañca. Anatirittanti ‘‘anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā’’ti (pāci. 238) vuttasikkhāpadañca. Sabhattoti ‘‘nimantito sabhatto samāno’’ti (pāci. 299) vuttasikkhāpadañca. Vikappetvā tatheva cāti ‘‘cīvaraṃ vikappetvā’’ti (pāci. 373) vuttasikkhāpadañca.

387.Raññoti ‘‘rañño khattiyassā’’ti (pāci. 498) vuttasikkhāpadañca. Vikāleti ‘‘vikāle gāmaṃ paviseyyā’’ti (pāci. 509-512) vuttasikkhāpadañca. Vosāsāti ‘‘vosāsamānarūpā ṭhitā’’ti (pāci. 558) vuttasikkhāpadañca. ‘‘Āraññake ussayavādikā’’ti padacchedo. Āraññaketi ‘‘tathārūpesu āraññakesu senāsanesu pubbe appaṭisaṃvidita’’nti (pāci. 570) vuttasikkhāpadañca. Ussayavādikāti ‘‘ussayavādikā vihareyyā’’ti (pāci. 679) vuttasikkhāpadañca. Pattasannicayañcevāti ‘‘pattasannicayaṃ kareyyā’’ti (pāci. 734) vuttasikkhāpadañca. Pure, pacchā, vikālaketi ‘‘yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā’’ti (pāci. 855) ca ‘‘pacchābhattaṃ kulāni upasaṅkamitvā’’ti (pāci. 860) ca ‘‘vikāle kulāni upasaṅkamitvā’’ti (pāci. 865) ca vuttasikkhāpadattayañca.

388-9.Pañcāhikanti ‘‘pañcāhikaṃ saṅghāṭicāraṃ atikkameyyā’’ti (pāci. 898) vuttasikkhāpadañca. Saṅkamaninti ‘‘cīvarasaṅkamanīyaṃ dhāreyyā’’ti (pāci. 903) vuttasikkhāpadañca. Tathā āvasathadvayanti ‘‘āvasathacīvaraṃ anissajjitvā paribhuñjeyya (pāci. 1004), āvasathaṃ anissajjitvā cārikaṃ pakkameyyā’’ti (pāci. 1009) evaṃ āvasathena saddhiṃ vuttasikkhāpadadvayañca. Pasākheti ‘‘pasākhe jātaṃ gaṇḍaṃ vā’’ti (pāci. 1063) vuttasikkhāpadañca. Āsane cāti ‘‘bhikkhussa purato anāpucchā āsane nisīdeyyā’’ti (pāci. 1215) vuttasikkhāpadañcāti ime pana ekūnatiṃsa dhammā kāyavācato, kāyavācācittato ca samuṭṭhānato sabbe dvisamuṭṭhānikā, tatoyeva kathinasambhavā kathinasamuṭṭhānā hontīti yojanā.

Kathinasamuṭṭhānavaṇṇanā.

390.Dve seyyāti dve sahaseyyasikkhāpadāni ca. Āhaccapādo cāti āhaccapādakasikkhāpadañca. Piṇḍañcāti āvasathapiṇḍabhojanasikkhāpadañca. Gaṇabhojananti gaṇabhojanasikkhāpadañca . Vikāleti vikālabhojanasikkhāpadañca. Sannidhiñcevāti sannidhikārakasikkhāpadañca. Dantaponanti dantaponasikkhāpadañca. Acelakanti acelakasikkhāpadañca.

391.Uyyuttañcāti ‘‘uyyuttaṃ senaṃ dassanāya gaccheyyā’’ti (pāci. 311) vuttasikkhāpadañca. ‘‘Vase uyyodhi’’nti padacchedo. Vaseti ‘‘senāya vaseyyā’’ti (pāci. 318) vuttasikkhāpadañca. Uyyodhinti ‘‘uyyodhikaṃ vā…pe… anīkadassanaṃ vā gaccheyyā’’ti (pāci. 323) vuttasikkhāpadañca . Surāti surāpānasikkhāpadañca. Orena nhāyananti orenaddhamāsanahāyanasikkhāpadañca. Dubbaṇṇakaraṇañcevāti ‘‘tiṇṇaṃ dubbaṇṇakaraṇāna’’nti (pāci. 368) vuttasikkhāpadañca. Pāṭidesanīyadvayanti vuttāvasesaṃ pāṭidesanīyadvayañca.

392.Lasuṇanti lasuṇasikkhāpadañca. Upatiṭṭheyyāti ‘‘bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyyā’’ti (pāci. 816) vuttasikkhāpadañca. Naccadassanameva cāti ‘‘naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyyā’’ti (pāci. 834) vuttasikkhāpadañca. Nagganti ‘‘naggā nahāyeyyā’’ti (pāci. 884) vuttasikkhāpadañca. Attharaṇanti ‘‘ekattharaṇapāvuraṇā tuvaṭṭeyyu’’nti (pāci. 937) vuttasikkhāpadañca. Mañceti ‘‘ekamañce tuvaṭṭeyyu’’nti (pāci. 933) vuttasikkhāpadañca. Antoraṭṭheti ‘‘antoraṭṭhe sāsaṅkasammate’’ti (pāci. 962) vuttasikkhāpadañca. Tathā bahīti ‘‘tiroraṭṭhe sāsaṅkasammate’’ti (pāci. 966) vuttasikkhāpadañca.

393.Antovassanti ‘‘antovassaṃ cārikaṃ careyyā’’ti (pāci. 970) vuttasikkhāpadañca. Agārañcāti ‘‘rājāgāraṃ vā cittāgāraṃ vā…pe… pokkharaṇiṃ vā dassanāya gaccheyyā’’ti (pāci. 978) vuttasikkhāpadañca. Āsandinti ‘‘āsandiṃ vā pallaṅkaṃ vā paribhuñjeyyā’’ti (pāci. 983) vuttasikkhāpadañca. Suttakantananti ‘‘suttaṃ kanteyyā’’ti (pāci. 987) vuttasikkhāpadañca. Veyyāvaccanti ‘‘gihiveyyāvaccaṃ kareyyā’’ti (pāci. 991) vuttasikkhāpadañca. Sahatthā cāti ‘‘agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyyā’’ti (pāci. 1000) vuttasikkhāpadañca . Āvāse ca abhikkhuketi ‘‘abhikkhuke āvāse vassaṃ vaseyyā’’ti (pāci. 1047) vuttasikkhāpadañca.

394.Chattanti ‘‘chattupāhanaṃ dhāreyyā’’ti (pāci. 1178) vuttasikkhāpadañca. Yānañcāti ‘‘yānena yāyeyyā’’ti (pāci. 1186) vuttasikkhāpadañca. Saṅghāṇinti ‘‘saṅghāṇiṃ dhāreyyā’’ti (pāci. 1191) vuttasikkhāpadañca. Alaṅkāranti ‘‘itthālaṅkāraṃ dhāreyyā’’ti (pāci. 1195) vuttasikkhāpadañca. Gandhavāsitanti ‘‘gandhavaṇṇakena nahāyeyya (pāci. 1199), vāsitakena piññākena nahāyeyyā’’ti (pāci. 1203) vuttasikkhāpadadvayañca. ‘‘Bhikkhunī…pe… gihiniyā’’ti etena ‘‘bhikkhuniyā ummaddāpeyyā’’tiādīni (pāci. 1207) cattāri sikkhāpadāni vuttāni.

395.Tathāsaṃkaccikāti ‘‘asaṃkaccikā gāmaṃ paviseyyā’’ti (pāci. 1225) evaṃ vuttasikkhāpadañca. Ime pana tecattālīsa dhammā sabbe kāyacittavasena dvisamuṭṭhānikā. Eḷakalomena samuṭṭhānato samā hontīti yojanā.

Eḷakalomasamuṭṭhānavaṇṇanā.

396-7.Aññatrāti ‘‘mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahenā’’ti (pāci. 63) vuttasikkhāpadañca. Asammato cevāti ‘‘asammato bhikkhuniyo ovadeyyā’’ti (pāci. 146) vuttasikkhāpadañca. Tathā atthaṅgatena cāti ‘‘atthaṅgate sūriye bhikkhuniyo ovadeyyā’’ti (pāci. 154) vuttasikkhāpadañca. Tiracchānavijjā dve vuttāti ‘‘tiracchānavijjaṃ pariyāpuṇeyya, vāceyyā’’ti (pāci. 1014, 1018) evaṃ vuttāni dve sikkhāpadāni ca. Anokāsakatampi cāti ‘‘anokāsakataṃ bhikkhuṃ pañhaṃ puccheyyā’’ti (pāci. 1220) vuttasikkhāpadañcāti ime pana sabbe cha dhammā vācato, vācācittato cāti imehi dvīhi samuṭṭhānehi samuṭṭhānikā honti. Padasodhammatulyatā ayametesaṃ padasodhammena sadisabhāvoti yojanā.

Padasodhammasamuṭṭhānavaṇṇanā.

398-9.Ekanti ‘‘bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyyā’’ti (pāci. 180) vuttasikkhāpadañca. Nāvanti ‘‘ekanāvaṃ abhiruheyyā’’ti (pāci. 188) vuttasikkhāpadañca. Paṇītañcāti ‘‘paṇītabhojanāni agilāno attano atthāya viññāpetvābhuñjeyyā’’ti (pāci. 259) vuttasikkhāpadañca. Saṃvidhānañcāti mātugāmena saddhiṃ saṃvidhāya gamanasikkhāpadañca. Saṃhareti ‘‘sambādhe lomaṃ saṃharāpeyyā’’ti (pāci. 799) vuttasikkhāpadañca. Dhaññanti ‘‘āmakadhaññaṃ viññatvā vā’’ti (pāci. 821) vuttasikkhāpadañca. Nimantitā cevāti ‘‘nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā’’ti (pāci. 1038) vuttasikkhāpadañca. Pāṭidesaniyaṭṭhakanti bhikkhunīnaṃ vuttā aṭṭha pāṭidesanīyā ceti buddhaseṭṭhena paññattā etā cuddasa sikkhā catusamuṭṭhānā kāyato, kāyavācato, kāyacittato, vācācittato cāti catūhi samuṭṭhānehi samuṭṭhahanti. Samuṭṭhānato addhānena addhānasikkhāpadena samā hontīti matāti yojanā.

Addhānasamuṭṭhānavaṇṇanā.

400-1.Sutinti upassutitiṭṭhanasikkhāpadañca. Sūpādiviññattinti sūpodanaviññattisikkhāpadañca. Andhakāreti ‘‘rattandhakāre appadīpe’’ti (pāci. 839) vuttasikkhāpadañca. Tatheva ca paṭicchanneti ‘‘paṭicchanne okāse’’ti (pāci. 843) vuttasikkhāpadañca. Okāseti ‘‘ajjhokāse purisena saddhi’’nti (pāci. 847) evaṃ vuttasikkhāpadañca. Byūhe cāti tadanantarameva ‘‘rathikāya vā byūhe vā siṅghāṭake vā purisena saddhi’’nti (pāci. 851) āgatasikkhāpadañcāti ime sabbepi ādiccabandhunā desitā cha dhammā catutthacchaṭṭhato kāyacittato, kāyavācācittato ca samuṭṭhahantā theyyasatthasamuṭṭhānā theyyasatthasikkhāpadena samānasamuṭṭhānā siyunti yojanā.

Theyyasatthasamuṭṭhānavaṇṇanā.

402.Chatta, daṇḍakarassāpīti ‘‘na chattapāṇissa daṇḍapāṇissā’’ti (pāci. 635) vuttasikkhāpadadvayañca. Satthāvudhakarassāpīti ‘‘na satthapāṇissa (pāci. 636), na āvudhapāṇissā’’ti (pāci. 637) vuttasikkhāpadadvayañca. Pādukūpāhanā, yānanti ‘‘na pādukāruḷhassa (pāci. 638), na upāhanāruḷhassa (pāci. 639), na yānagatassā’’ti (pāci. 640) vuttasikkhāpadattayañca. Seyyā, pallatthikāya cāti ‘‘na sayanagatassa (pāci. 641), na pallatthikāya nisinnassā’’ti (pāci. 642) vuttasikkhāpadadvayañca.

403.Veṭhitoguṇṭhito cāti ‘‘na veṭhitasīsassa (pāci. 643), na oguṇṭhitasīsassā’’ti (pāci. 644) vuttasikkhāpadadvayañcāti nidassitā sabbe ekādasa dhammā vācācittasaṅkhātena ekena samuṭṭhānena samuṭṭhitā dhammadesanasamuṭṭhānāti saññitā sallakkhitāti yojanā.

Dhammadesanasamuṭṭhānavaṇṇanā.

404. Evaṃ tāva sambhinnasamuṭṭhānaṃ veditabbaṃ, niyatasamuṭṭhānaṃ tividhaṃ, taṃ ekasseva sikkhāpadassa hotīti visuṃyeva dassetumāha ‘‘bhūtārocanakañcevā’’tiādi. Bhūtārocanakañcevāti tīhi acittakasamuṭṭhānehi samuṭṭhitaṃ bhūtārocanasikkhāpadañca. Corivuṭṭhāpanampi cāti vācācittato, kāyavācācittato cāti dvīhi samuṭṭhitaṃ corivuṭṭhāpanasikkhāpadañca. Ananuññātameva ananuññātamattaṃ. Ananuññātamattanti vācato, kāyavācato, vācācittato, kāyavācācittato cāti catūhi samuṭṭhitaṃ ananuññātasikkhāpadañcāti. Idaṃ tayanti idaṃ sikkhāpadattayaṃ. Asambhinnanti kenaci aññena sikkhāpadena asammissasamuṭṭhānaṃ.

Iti uttare līnatthapakāsaniyā

Samuṭṭhānasīsakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app