Lakkhaṇakathāvaṇṇanā

837.Itoti sādhāraṇāsādhāraṇakathāya paraṃ. Sabbaganti sabbasikkhāpadasādhāraṇaṃ. Vadato meti vadato mama vacanaṃ. Nibodhathāti nisāmetha, ekaggacittā hutvā sakkaccaṃ suṇāthāti attho.

838-9. ‘‘Vipatti āpatti anāpattī’’ti padacchedo. ‘‘Āṇatti aṅga’’nti padacchedo. Vajjakammapabhedakanti vajjapabhedakaṃ kammapabhedakaṃ. Tikadvayanti kusalattikavedanāttikadvayaṃ. Sabbatthāti idaṃ pana sattarasavidhasabbasādhāraṇalakkhaṇaṃ. Sabbattha sabbesu sikkhāpadesu.

840.Idha imasmiṃ sattarasavidhe yaṃ lakkhaṇaṃ pubbe vuttanayaṃ, yañca uttānaṃ, taṃ sabbaṃ vajjetvā atthajotanaṃ atthappakāsanaṃ karissāmīti yojanā.

841. Nidānaṃ nāma rājagahādisikkhāpadapaññattiṭṭhānabhūtāni satta nagarāni, taṃ pubbe dassitanti avasiṭṭhāni dassetumāha ‘‘puggalo’’tiādi. Puggalo nāma katamo? Yaṃ yaṃ bhikkhuniṃ, bhikkhuñca ārabbha sikkhāpadaṃ paññattaṃ, ayaṃ bhikkhunī ca bhikkhu ca sikkhāpadapaññattiyā ādikammiko puggaloti vuccatīti yojanā.

842.Dhaniyādayoti ādi-saddena sambahulā bhikkhū, vaggumudātīriyā bhikkhū, seyyasako, udāyī, āḷavakā bhikkhū, channo, mettiyabhūmajakā, devadatto, assajipunabbasukā bhikkhū, chabbaggiyā bhikkhū, upanando sakyaputto, aññataro bhikkhu, hatthako sakyaputto, anuruddho, sattarasavaggiyā bhikkhū, cūḷapanthako, belaṭṭhasīso, āyasmā ānando, sāgatatthero, ariṭṭho bhikkhu, āyasmā ānandoti ime ekavīsati saṅgahitā.

843.Thullanandādayoti ādi-saddena sundarīnandā, chabbaggiyā bhikkhuniyo, aññatarā bhikkhunī, caṇḍakāḷī, sambahulā bhikkhuniyo, dve bhikkhuniyoti chayime saṅgahitā. Sabbeti ubhayapātimokkhe ādikammikā sabbe puggalā.

844.Vatthūti vatthu nāma sudinnādino tassa tasseva puggalassa methunādikassa ca vatthuno sabbappakārena ajjhācāro vītikkamo pavuccatīti yojanā.

845-6. Kevalā mūlabhūtā paññatti. Anu ca anuppanno ca sabbattha ca padeso ca anvanuppannasabbatthapadesā, teyeva padāni anvanuppannasabbatthapadesapadāni, tāni pubbakāni yāsaṃ paññattīnaṃ tā anvanuppannasabbatthapadesapadapubbikā. Tatheva sā paññattīti yojanā. Anupaññatti anuppannapaññatti sabbatthapaññatti padesapaññatti hoti. Ekato ubhato pubbā katheva sā paññattīti yojanā. Ekatopadaṃ ubhatopadañca pubbamassāti ekatoubhatopubbā, ekatopaññatti ubhatopaññattīti vuttaṃ hoti.

847.Tattha navadhāsu paññattīsu. Paññatti nāma katamāti āha ‘‘yo methuna’’ntiādi. ‘‘Yo bhikkhu methunaṃ dhammaṃ paṭiseveyyā’’ti ca ‘‘yo bhikkhu adinnaṃ ādiyeyyā’’ti ca evamādikā sikkhāpadassa mūlabhūtā paññatti hotīti yojanā.

848.Iccevamādikāti ādi-saddena ‘‘sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā’’ti ca ‘‘gāmā vā araññā vā’’ti ca evamādīnaṃ saṅgaho.

849. Vajjake anuppanneyeva paññattā anuppannapaññatti, anuppannapaññatti.

850-1. Guṇaṅguṇupāhanasikkhāpadena saha cammattharaṇasikkhāpadañca dhuvanhānaṃ dhuvanahānasikkhāpadaṃ, pañcavaggena upasampādanasikkhāpadañcāti esā catubbidhā paññatti padesapaññatti nāmāti vuttāti yojanā. Majjhimadesasmiṃyeva hotīti majjhimadesasmiṃyeva āpattikarā hoti. Na aññatoti na aññatra paccantimesu janapadesu desantare ṭhāne.

852.Itoti catubbidhapadesapaññattito. Etthāti imasmiṃ paññattibhede. Sādhāraṇadukādikanti sādhāraṇapaññatti asādhāraṇapaññatti, ekatopaññatti ubhatopaññattīti dukadvayaṃ. Atthato ekamevāti atthato aññamaññasamānameva. Vipattāpattānāpattivinicchayo vitthāritoti idha na dassito. Ayaṃ panettha saṅkhepo – vipattīti sīlaācāradiṭṭhiājīvavipattīnaṃ aññatarā. Āpattīti pubbapayogādivasena āpattibhedo. Anāpattīti ajānanādivasena anāpatti.

853. Āpatti pana sāṇattikāpi hoti, anāṇattikāpi hotīti yojanā. ‘‘Āṇattīti ca nāmesā āṇāpanā’’ti iminā āṇatti-saddassa sabhāvasādhāraṇattāti idhāha.

854. Sabbasikkhāpadesupi sabbāsaṃ āpattīnaṃ sabbo pana aṅgabhedopi vibhāvinā ñātabboti yojanā.

856. ‘‘Sā ca akriyasamuṭṭhānā’’ti padacchedo. Kāyena, vācāya vā dasāhabbhantare atirekacīvarassa anadhiṭṭhānena nissaggiyapācittiyaṃ hotīti ‘‘paṭhame kathine viyā’’ti udāharaṇaṃ kataṃ.

857.Kriyākriyato hotīti kiriyato ca akiriyato ca hoti. Tattha udāharaṇamāha ‘‘cīvaraggahaṇeviyā’’ti. Aññātikāya bhikkhuniyā hatthato cīvaraggahaṇaṃ kriyā, pārivattakassa adānaṃ akriyāti evaṃ kiriyāya ceva akiriyāya ca imaṃ āpajjati.

858.Siyā pana karontassa akarontassāti yā pana āpatti siyā karontassa, siyā akarontassa hoti, ayaṃ siyā kiriyato, siyā akiriyato samuṭṭhāti. Siyāti ca kadāci-saddatthe nipāto. Atrodāharaṇamāha ‘‘rūpiyoggahaṇe viyā’’ti. Rūpiyassa uggahaṇe, uggaṇhāpane siyā kadāci kiriyato samuṭṭhāti, upanikkhittassa sādiyane kāyavācāhi kātabbassa akaraṇena kadāci akarontassa hotīti.

859. Yā karoto akubbato, kadāci karontassa ca hoti, sā āpatti siyā kiriyākiriyato, siyā kiriyatopi ca hotīti yojanā. ‘‘Kuṭikārāpatti viyā’’ti vattabbaṃ. Sā hi vatthuṃ desāpetvā pamāṇātikkantaṃ karoto kiriyato samuṭṭhāti, adesāpetvā pamāṇātikkantaṃ, pamāṇayuttaṃ vā karoto kiriyākiriyato samuṭṭhāti.

861.Yato āpattito. Ayaṃ āpatti. Saññāya karaṇabhūtāya vimokkho etāyāti saññāvimokkhā. Ettha ca vītikkamasaññā avijjamānāpi āpattiyā vimuccanassa sādhakatamaṭṭhena gahitā. Yathā vuṭṭhiyā abhāvena jātaṃ dubbhikkhaṃ ‘‘vuṭṭhikata’’nti vuccati, evaṃsampadamidaṃ veditabbaṃ. Ayaṃ sacittakāpatti.

862-4.Itarā pana acittakāpatti. Vītikkamasaññāya abhāvena natthi vimokkho etāyāti nosaññāvimokkhā. Sucittena savāsanakilesappahānena, sakalalokiyalokuttarakusalasampayogena ca sundaracittena bhagavatā pakāsitā sabbāva āpatti cittassa vasena duvidhā siyunti yojanā. Sacittakasamuṭṭhānavasena panāti sacittakasamuṭṭhānavaseneva. Sacittakamissakavivajjanatthāya pana-saddo evakārattho vutto.

Yā sacittakehi vā acittakamissakasamuṭṭhānavasena vā samuṭṭhāti, ayaṃ acittakā.

865.Suvijjenāti sobhamānāhi tīhi vijjāhi vā aṭṭhahi vā vijjāhi samannāgatattā suvijjena. Anavajjenāti savāsanakilesāvajjarahitattā anavajjena bhagavatā . Lokapaṇṇattivajjato lokapaṇṇattivajjavasena sabbāva āpattiyo vajjavasena duvidhā dukā vuttāti yojanā.

866.Yassā sacittake pakkhe, cittaṃ akusalaṃ siyāti yassā sacittakācittakasamuṭṭhānāya acittakāya surāpānādiāpattiyā sacittakasamuṭṭhānapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā nāmāti attho. Yassā pana sacittakasamuṭṭhānāya paṭhamapārājikādiāpattiyā cittaṃ akusalameva hoti, tassā lokavajjatāya vattabbameva natthi. Acittakāpi vā āpatti sacittakapakkhe kusalacitte sati lokavajjatāya siddhāya acittakapakkhepi lokavajjo hoti, kimaṅgaṃ pana akusalacitteneva āpajjitabbāya āpattiyā lokavajjatāti sā visuṃ na vuttā.

Yasmā pana paṇṇattivajjāya vatthuvītikkamavajjā siyā kusalaṃ, siyā abyākataṃ, tasmā tassā sacittakapakkhe cittaṃ kusalamevāti ayaṃ niyamo natthīti āha ‘‘sesā paṇṇattivajjakā’’ti. ‘‘Paṇṇattivajjakā’’ti iminā ca lakkhaṇena vatthuvijānanacittena sacittakapakkhe cittaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ, tasmā tassā sacittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti āha.

867. Kāyadvārena āpajjitabbā kāyakammaṃ. Ubhayattha āpajjitabbā tadubhayaṃ kāyakammaṃ vacīkammaṃ. Manodvāre āpatti nāma natthīti manokammaṃ na vuttaṃ. ‘‘Manodvāre āpatti nāma natthīti ca idaṃ yebhuyyavasena vuttaṃ upanikkhittasādiyanādīsu manodvārepi āpattisambhavato’’ti ācariyā.

868-9.Kusalāditikadvayanti kusalattikañceva vedanāttikañca. Āpattiṃ āpajjanto kusalākusalacitto, tathā abyākatacitto vā hutvā āpajjatīti yojanā.

Dukkhādisaṃyutoti ādi-saddena upekkhāvedanāsamaṅgino saṅgaho. Evaṃ santepi sabbasikkhāpadesu akusalacittavasena ekaṃ cittaṃ, kusalābyākatavasena dve cittāni, sabbesaṃ vasena tīṇi cittāni. Dukkhavedanāvasena ekā vedanā, sukhaupekkhāvasena dve, sabbāsaṃ vasena tisso vedanāti ayameva bhedo labbhati, na añño bhedo.

Kusalattikaṃ sacepi gahitaṃ, na pana sabbesameva cittānaṃ vasena labbhati, atha kho āpattisamuṭṭhāpakānaṃ bāttiṃsacittānameva vasena labbhati. Bāttiṃseva hi cittāni āpattisamuṭṭhāpakāni. Dvādasa akusalāni, aṭṭha kāmāvacarakusalāni, dasa kāmāvacarakiriyacittāni, kusalato, kiriyato ca dve abhiññācittāni cāti evaṃ bāttiṃsacittehi samuṭṭhitāpi āpatti akusalā vā hoti abyākatā vā, natthi āpatti kusalaṃ. Yathāha samathakkhandhake ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti (cūḷava. 222; pari. 303). Ayaṃ pana pāṭho paṇṇattivajjaṃyeva sandhāya vutto, na lokavajjaṃ. Yasmiñhi pathavikhaṇanabhūtagāmapātabyatādike āpattādhikaraṇe kusalacittaṃ aṅgaṃ hoti, tasmiñca sati na sakkā vattuṃ ‘‘natthi āpattādhikaraṇaṃ kusala’’nti. Tasmā nayidaṃ aṅgapahonakacittaṃ sandhāya vuttaṃ. Yaṃ tāva āpattādhikaraṇaṃ lokavajjaṃ, taṃ ekantato akusalameva. Tattha ‘‘siyā akusala’’nti vikappo natthi. Yaṃ pana paṇṇattivajjaṃ, taṃ yasmā sañcicca ‘‘imaṃ āpattiṃ vītikkamāmī’’ti vītikkamantasseva akusalaṃ hoti, asañcicca pana kiñci ajānantassa sahaseyyādivasena āpajjanato abyākataṃ hoti, tasmā tattha sañciccāsañciccavasena imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti. Sace pana ‘‘yaṃ kusalacitto āpajjati, idaṃ vuccati āpattādhikaraṇaṃ kusala’’nti vadeyya, acittakānaṃ eḷakalomapadasodhammādisamuṭṭhānānampi kusalacittaṃ āpajjeyya, na ca tattha vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ, kāyavacīviññattivasena pana calitapavattānaṃ kāyavācānaṃ aññatarameva aṅgaṃ, tañca rūpakkhandhapariyāpannattā abyākatanti.

870.Idaṃ tu lakkhaṇanti idaṃ nidānādisādhāraṇavinicchayalakkhaṇaṃ.

871.‘‘Taru’’ntiādigāthā pubbe vuttatthāva. Ayaṃ pana viseso – tattha ‘‘dvayaṅkura’’nti vuttaṃ, idha ‘‘catussikha’’nti. Tattha ‘‘dvayaṅkura’’nti lokavajjapaṇṇattivajjānaṃ gahaṇaṃ , idha catussikhanti catunnaṃ vipattīnaṃ. Cattāro sīkhā aṅkurā etassāti viggaho. Tattha vipatti ‘‘sattaphala’’nti sattaphalesu antogadhā, idha vipattiṭṭhāne vajjaṃ gahetvā sattaphalāni.

872.Anuttarataṃ gataṃ attanā uttarassa uttamassa kassaci avijjamānattā imaṃ uttaraṃ uttaraṃ nāma pakaraṇaṃ yo theranavamajjhimesu aññataro pariyāpuṇāti pāṭhassa paguṇavācuggatakaraṇena adhīyati, paripucchati atthañca atthavaṇṇanaṃ sutvā sakkaccaṃ uggahetvā manasā pekkhitvā paññāya suppaṭivijjhitvā dhāreti, so ca bhikkhu ca-saddena evameva vinayavinicchaye yo bhikkhu yutto, so ca kāyavācavinaye kāyavācāvītikkamānaṃ vinayane saṃvaraṇe vinaye vinayapiṭake anuttarataṃ upayāti attano uttaritarassa avijjamānataṃ upagacchati. Ettha kāraṇamāha ‘‘uttarato’’ti, paguṇavācuggatakaraṇena adhītena atthavaṇṇanaṃ sutvā dhāraṇena suṭṭhu dhāritena iminā uttarapakaraṇena hetubhūtenāti attho.

Iti uttare līnatthapakāsaniyā

Lakkhaṇakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app