Uttaravinicchaya-ṭīkā

Ganthārambhakathāvaṇṇanā

(Ka)

Devātidevaṃ sugataṃ, devabrhmindavanditaṃ;

Dhammañca vaṭṭupacchedaṃ, natvā vaṭṭātitaṃ gaṇaṃ.

(Kha)

Vandanāmayapuññena, kammena ratanattaye;

Chetvā upaddave sabbe, ārabhissaṃ samāhito.

(Ga)

Therena buddhadattena, racitassa samāsato;

Saṃvaṇṇanamasaṃkiṇṇaṃ, uttarassa yathābalaṃ.

1. Athāyamācariyo attano viracite vinaye tassupanissaye vinayapiṭake ca bhikkhūnaṃ nānappakārakosallajananatthaṃ parivāraṭṭhakathāyañca āgatavinicchayaṃ saṅgahetvā uttarapakaraṇaṃ vaṇṇayitukāmo paṭhamaṃ tāva antarāyanivāraṇena yathādhippetasādhanatthaṃ ratanattayaṃ vandanto āha ‘‘sabbasattuttama’’ntiādi.

Pakaraṇārambhe ratanattayavandanāpayojanaṃ tattha tatthācariyehi bahudhā papañcitaṃ, amhehi ca vinayavinicchayavaṇṇanāyaṃ samāsato dassitanti na taṃ idha vaṇṇayissāma. Pakaraṇābhidheyya karaṇappakārapayojanānipi tattha dassitanayānusārena idhāpi veditabbāni. Sambandhādidassanamukhena anuttānapadavaṇṇanamevettha karissāmi.

Jinaṃ, dhammañca, gaṇañca vanditvā uttaraṃ dāni karissāmīti sambandho. Kiṃvisiṭṭhaṃ jinaṃ, dhammaṃ, gaṇañca vanditvāti āha ‘‘sabbasattuttama’’ntiādi. Tattha sabbasattuttamanti pañcasu kāmaguṇesu sattā āsattā visattā laggitāti sattā, paramatthato sattapaññattiyā upādānabhūtā upādānakkhandhā vohārato khandhasantatiṃ upādāya paññattā sammuti ‘‘sattā’’ti vuccanti. Te pana kāmāvacarādibhūmivasena, nirayādipadesavasena, ahetukādipaṭisandhivasenāti evamādīhi anantapabhedā. Tesu khīṇāsavānaṃ yathāvuttanibbacanatthena sattavohāro na labbhati. Tathāpi te bhūtapubbagatiyā vā taṃsadisattā vā ‘‘sattā’’ti vuccanti. Sabbe ca te sattā cā ti sabbasattā. Uddhaṭatamattā, uggatatamattā, seṭṭhattā ca uttamo, sabbasattānaṃ lokiyalokuttarehi rūpārūpaguṇehi uttamo, sabbasattesu vā uttamo pavaro seṭṭhoti sabbasattuttamo. ‘‘Jina’’nti etassa visesanaṃ.

Punapi kiṃvisiṭṭhanti āha ‘‘dhīra’’nti. Dhī vuccati paññā, tāya īrati vattatīti dhīro, taṃ. Tādibhāvena indakhīlasineruādayo viya aṭṭhalokadhammasaṅkhātena bhusavātena akampiyaṭṭhena, catuvesārajjavasena sadevake loke kenaci akampanīyaṭṭhena ca dhīraṃ, dhitisampannanti attho. Idampi tasseva visesanaṃ.

Vanditvāti kāyavacīmanodvārehi abhivādetvāti attho, yathābhuccaguṇasaṃkittanena thometvā. Sirasāti bhattibhāvanatuttamaṅgena karaṇabhūtena. Iminā visesato kāyapaṇāmo dassito, guṇasaṃkittanena vacīpaṇāmo, ubhayapaṇāmehi nānantariyakatāya manopaṇāmopi dassito ca hoti.

Jinanti devaputtakilesābhisaṅkhāramaccukhandhamārasaṅkhāte pañcavidhe māre balavidhamanasamaucchedapahānasahāyavekallanidānopacchedavisayātikkamavasena pañcahi ākārehi jitavāti jino, taṃ.

‘‘Dhamma’’nti etassa nibbacanādivasena atthavinicchayo heṭṭhā dassitova. Adhammaviddhaṃsanti dhammasaṅkhātassa kusalassa paṭipakkhattā adhammo vuccati akusaladhammo, taṃ akusalasaṅkhātaṃ adhammaṃ viddhaṃseti vināseti pajahati tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇappahānenāti adhammaviddhaṃso, sapariyattiko navalokuttaro dhammo. Pariyatti hi pañcannaṃ pahānānaṃ mūlakāraṇattā phalūpacārena tathā vuccati, taṃ adhammaviddhaṃsaṃ. ‘‘Dhamma’’nti etassa visesanaṃ.

Gaṇanti aṭṭhannaṃ ariyapuggalānaṃ samūhaṃ, saṅghanti attho. Aṅgaṇanāsananti attano nissayaṃ aṅganti matthentīti aṅgaṇā, kilesā rāgadosamohā, te aṅgaṇe nāseti yathāyogaṃ tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇappahānehi pajahatīti aṅgaṇanāsano, taṃ. ‘‘Gaṇa’’nti etassa visesanaṃ.

2. Mayā vinayassa yo sāro vinicchayo racito, tassa vinicchayassāti yojanā. Natthi tassa uttaroti anuttaro, sabbesu vinicchayesu, sabbesaṃ vā vinicchayānaṃ anuttaro uttamo vinicchayoti sabbānuttaro, taṃ. Uttaraṃ pakaraṇaṃ idāni karissāmīti yojanā.

3.Bhaṇatoti bhaṇantassa paguṇaṃ vācuggataṃ karontassa. Paṭhatoti paṭhantassa vācuggataṃ sajjhāyantassa. Payuñjatoti tattha pakārena yuñjantassa, taṃ aññesaṃ vācentassa vā. Suṇatoti parehi vuccamānaṃ suṇantassa. Cintayatoti yathāsutaṃ atthato, saddato ca cintentassa. ‘‘Abuddhassa buddhivaḍḍhana’’nti vattabbe gāthābandhavasena vibhattilopo. Abuddhassa bālassa vinaye appakataññuno bhikkhubhikkhunijanassa. Buddhivaḍḍhanaṃ vinayavinicchaye paññāvuddhinipphādakaṃ. Atha vā buddhassa vinicchaye kataparicayattā paññavato janassa buddhivaḍḍhanaṃ buddhiyā paññāya tikkhavisadabhāvāpādanena bhiyyobhāvasādhakaṃ. Paramaṃ uttamaṃ uttaraṃ nāma pakaraṇaṃ vadato kathentassa me mama santikā niratā vinicchaye, tīsu sikkhāsu vā visesena ratā nibodhatha jānātha sutamayañāṇaṃ abhinipphādethāti sotujanaṃ savane niyojeti.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app