Bhesajjakkhandhakakathāvaṇṇanā

2665. Gahapatissa bhūmi, sammutibhūmi, ussāvanantikābhūmi, gonisādibhūmīti kappiyabhūmiyo catasso hontīti vuttā bhagavatāti yojanā.

2666. Kathaṃ kappiyaṃ kattabbanti ‘‘anujānāmi, bhikkhave, catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti’’nti (mahāva. 295) evaṃ catasso bhūmiyo uddharitvā tāsaṃ sāmaññalakkhaṇaṃ dassetumāha ‘‘saṅghassā’’tiādi. Saṅghassa santakaṃ vāsatthāya kataṃ gehaṃ vā bhikkhuno santakaṃ vāsatthāya kataṃ gehaṃ vāti yojanā. Kappiyaṃ kattabbanti kappiyaṭṭhānaṃ kattabbaṃ. Sahaseyyappahonakanti sabbacchannaparicchannādilakkhaṇena sahaseyyārahaṃ.

2667. Idāni catassopi bhūmiyo sarūpato dassetumāha ‘‘ṭhapetvā’’tiādi. Bhikkhuṃ ṭhapetvā aññehi kappiyabhūmiyā atthāya dinnaṃ vā tesaṃ santakaṃ vā yaṃ gehaṃ, idaṃ eva gahapatibhūmi nāmāti yojanā.

2668. pana kuṭi saṅghena sammatā ñattidutiyāya kammavācāya, sā sammutikā nāma. Tassā sammannanakāle kammavācaṃ avatvā apalokanaṃ vā kātuṃ vaṭṭatevāti yojanā.

2669-70. Paṭhamaiṭṭhakāya vā paṭhamapāsāṇassa vā paṭhamatthambhassa vā ādi-ggahaṇena paṭhamabhittipādassa vā ṭhapane paresu manussesu ukkhipitvā ṭhapentesu samantato parivāretvā ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti abhikkhaṇaṃ vadantehi āmasitvā vā sayameva ukkhipitvā vā iṭṭhakā ṭhapeyya pāsāṇo vā thambho vā bhittipādo vā ṭhapeyya ṭhapetabbo, ayaṃ ussāvanantikā kuṭīti yojanā.

2671.Iṭṭhakādipatiṭṭhānanti paṭhamiṭṭhakādīnaṃ bhūmiyaṃ patiṭṭhānaṃ. Vadatanti ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti vadantānaṃ. Samakālaṃ tu vaṭṭatīti ekakālaṃ vaṭṭati, iminā ‘‘sace hi aniṭṭhite vacane thambho patiṭṭhāti, appatiṭṭhite vā tasmiṃ vacanaṃ niṭṭhāti, akatā hoti kappiyakuṭī’’ti (mahāva. aṭṭha. 295) aṭṭhakathāvinicchayo sūcito.

2672. Ārāmo sakalo aparikkhitto vā yebhuyyato aparikkhitto vāti duvidhopi viññūhi vinayadharehi ‘‘gonisādī’’ti vuccati. Pavesanivāraṇābhāvena paviṭṭhānaṃ gunnaṃ nisajjāyogato tathā vuccatīti yojanā.

2673. Payojanaṃ dassetumāha ‘‘ettha pakkañcā’’tiādi. Āmisanti purimakālikadvayaṃ. ‘‘Āmisa’’nti iminā nirāmisaṃ itarakālikadvayaṃ akappiyakuṭiyaṃ vutthampi pakkampi kappatīti dīpeti.

2674-5. Imā kappiyakuṭiyo kadā jahitavatthukā hontīti āha ‘‘ussāvanantikā yā sā’’tiādi. Yā ussāvanantikā yesu thambhādīsu adhiṭṭhitā, sā tesu thambhādīsu apanītesu tadaññesupi thambhādīsu tiṭṭhatīti yojanā.

Sabbesu thambhādīsu apanītesu sā jahitavatthukā siyāti yojanā. Gonisādikuṭi parikkhittā vatiādīhi jahitavatthukā siyā. Parikkhittāti ca ‘‘ārāmo pana upaḍḍhaparikkhittopi bahutaraṃ parikkhittopi parikkhittoyeva nāmā’’ti (mahāva. aṭṭha. 295) kurundimahāpaccariyādīsu vuttattā na kevalaṃ sabbaparikkhittāva, upaḍḍhaparikkhittāpi yebhuyyaparikkhittāpi gahetabbā.

Sesāti gahapatisammutikuṭiyo. Chadananāsato jahitavatthukā siyunti yojanā. Chadananāsatoti ettha ‘‘gopānasimattaṃ ṭhapetvā’’ti seso. Sace gopānasīnaṃ upari ekampi pakkhapāsamaṇḍalaṃ atthi, rakkhati. Yatra panimā catassopi kappiyabhūmiyo natthi, tattha kiṃ kātabbaṃ? Anupasampannassa datvā tassa santakaṃ katvā paribhuñjitabbaṃ.

2676. Bhikkhuṃ ṭhapetvā aññesaṃ hatthato paṭiggaho ca tesaṃ sannidhi ca tesaṃ antovutthañca bhikkhussa vaṭṭatīti yojanā.

2677. Bhikkhussa santakaṃ saṅghikampi vā akappiyabhūmiyaṃ sahaseyyappahonake gehe antovutthañca antopakkañca bhikkhussa na vaṭṭati. Bhikkhuniyā santakaṃ saṅghikampi vā akappiyabhūmiyaṃ sahaseyyappahonake gehe antovutthañca antopakkañca bhikkhuniyā na vaṭṭatīti evaṃ ubhinnaṃ bhikkhubhikkhunīnaṃ na vaṭṭatīti yojanā.

2678.Akappakuṭiyāti akappiyakuṭiyā, ‘‘akappiyabhūmiyaṃ sahaseyyappahonake gehe’’ti aṭṭhakathāyaṃ vuttāya akappiyabhūmiyāti attho. Ādi-saddena navanītatelamadhuphāṇitānaṃ gahaṇaṃ.

2679.Teheva antovutthehi sappiādīhi sattāhakālikehi saha bhikkhunā pakkaṃ taṃ yāvajīvikaṃ nirāmisaṃ sattāhaṃ paribhuñjituṃ vaṭṭatevāti yojanā.

2680.Pakkaṃ sāmaṃpakkaṃ taṃ yāvajīvikaṃ sace āmisasaṃsaṭṭhaṃ paribhuñjati, antovutthañca bhuñjati, kiñca bhiyyo sāmaṃpakkañca bhuñjatīti yojanā. Yāvajīvikassa āmisasaṃsaṭṭhassa āmisagatikattā ‘‘antovuttha’’nti vuttaṃ.

2682. Udakaṃ na hoti kālikaṃ catūsu kālikesu asaṅgahitattā.

2683.Tikālikā yāvakālikā yāmakālikā sattāhakālikāti tayo kālikā paṭiggahavaseneva attano attano kālaṃ atikkamitvā bhuttā dosakarā honti, tatiyaṃ sattāhātikkame nissaggiyapācittiyavatthuttā abhuttampi dosakaranti yojanā.

‘‘Bhuttā dosakarā’’ti iminā purimakālikadvayaṃ paṭiggahetvā kālātikkamanamattena āpattiyā kāraṇaṃ na hoti, bhuttameva hoti. Sattāhakālikaṃ kālātikkamena aparibhuttampi āpattiyā kāraṇaṃ hotīti dīpeti. Tesu sattāhakālikeyeva visesaṃ dassetumāha ‘‘abhuttaṃ tatiyampi cā’’ti. Ca-saddo tu-saddatthe. Yāvajīvikaṃ pana paṭiggahetvā yāvajīvaṃ paribhuñjiyamānaṃ itarakālikasaṃsaggaṃ vinā dosakaraṃ na hotīti na gahitaṃ.

2684. Ambādayo saddā rukkhānaṃ nāmabhūtā taṃtaṃphalepi vattamānā idha upacāravasena tajje pānake vuttā, tenevāha ‘‘pānakaṃ mata’’nti. Cocaṃ aṭṭhikakadalipānaṃ. Mocaṃ itarakadalipānaṃ. Madhūti muddikaphalānaṃ rasaṃ. Muddikāti sītodake madditānaṃ muddikaphalānaṃ pānaṃ. ‘‘Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapāna’’nti pāḷiyaṃ, aṭṭhakathāya (mahāva. aṭṭha. 300) ca sālūka-saddassa dīghavasena saṃyogadassanato ‘‘sālu phārusakañcā’’ti gāthābandhavasena rasso kato.

Sālūkaṃ kumuduppalānaṃ phalarasaṃ. Khuddasikkhāvaṇṇanāyaṃ pana ‘‘sālūkapānaṃ nāma rattuppalanīluppalādīnaṃ kiñjakkhareṇūhi katapāna’’nti vuttaṃ. ‘‘Phārusaka’ntiādīsu eko rukkho’’ti gaṇṭhipade vuttaṃ. Tassa phalaraso phārusakaṃ nāma. Etesaṃ aṭṭhannaṃ phalānaṃ raso udakasambhinno vaṭṭati, sītudake maddito pasanno nikkasaṭova vaṭṭati, udakena pana asambhinno raso yāvakāliko.

2685.Phalanti ambādiphalaṃ. Savatthukapaṭiggahoti pānavatthukānaṃ phalānaṃ paṭiggaho. Vasati ettha pānanti vatthu, phalaṃ, vatthunā saha vaṭṭatīti savatthukaṃ, pānaṃ, savatthukassa paṭiggaho savatthukapaṭiggaho. Savatthukassa paṭiggahaṃ nāma vatthupaṭiggahaṇamevāti katvā vuttaṃ ‘‘pānavatthukānaṃ phalānaṃ paṭiggaho’’ti.

2686. ‘‘Sukoṭṭetvā’’ti vuccamānattā ‘‘ambapakka’’nti āmakameva ambaphalaṃ vuccati . Udaketi sītodake. Parissavaṃ parissāvitaṃ. Katvāti madhuādīhi abhisaṅkharitvā. Yathāha – ‘‘tadahupaṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabba’’nti (mahāva. aṭṭha. 300). Pātuṃ vaṭṭatīti ettha vinicchayo ‘‘evaṃ kataṃ purebhattameva kappati, anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭatiyeva. Esa nayo sabbapānesū’’ti aṭṭhakathāyaṃ vutto.

2687.Sesapānakesupīti jambupānakādīsupi.

2688. Ucchuraso antogadhattā idha vutto, na pana yāmakālikattā, so pana sattāhakālikoyeva.

2689.Madhukassa rasanti madhukapupphassa rasaṃ. Ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā, pacchābhattaṃ na vaṭṭati. Purebhattampi yaṃ pānaṃ gahetvā majjaṃ karonti, so ādito paṭṭhāya na vaṭṭati. Madhukapupphaṃ pana allaṃ vā sukkhaṃ vā bhajjitaṃ vā tena kataphāṇitaṃ vā yato paṭṭhāya majjaṃ na karonti, taṃ sabbaṃ purebhattaṃ vaṭṭati.

Pakkaḍākarasanti pakkassa yāvakālikassa rasaṃ. Sabbo pattaraso yāmakāliko vuttoti yojanā. Aṭṭhakathāyaṃ ‘‘yāvakālikapattānañhi purebhattaṃyeva raso kappatī’’ti (mahāva. aṭṭha. 300) imameva sandhāya vuttaṃ.

2690. Sānulomānaṃ sattannaṃ dhaññānaṃ phalajaṃ rasaṃ ṭhapetvā sabbo phalajo raso vikāle yāmasaññite anulomato paribhuñjituṃ anuññātoti yojanā.

2691. Yāvakālikapattānaṃ sītudake madditvā kato rasopi apakko, ādiccapākopi vikāle pana vaṭṭatīti yojanā.

2692-3. Sattadhaññānulomāni sarūpato dassetumāha ‘‘tālañcanāḷikerañcā’’tiādi. Aparaṇṇaṃ muggādi. ‘‘Sattadhaññānulomika’’nti iminā etesaṃ raso yāvakāliko yāmakālasaṅkhāte vikāle paribhuñjituṃ na vaṭṭatīti dasseti.

2695. Evamādīnaṃ khuddakānaṃ phalānaṃ raso pana aṭṭhapānānulomattā anulomike yāmakālikānulomike niddiṭṭho kathitoti yojanā.

2696.Idha imasmiṃ loke sānulomassa dhaññassa phalajaṃ rasaṃ ṭhapetvā ayāmakāliko añño phalaraso natthīti yojanā, sabbo yāmakālikoyevāti dīpeti.

Bhesajjakkhandhakakathāvaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app