Pārivāsikakkhandhakakathāvaṇṇanā

2748. Evaṃ mahāvaggavinicchayaṃ saṅkhepena dassetvā cūḷavaggāgatavinicchayaṃ dassetumāha ‘‘tajjanīya’’ntiādi. Tajjanīyanti kalahakārakānaṃ bhikkhūnaṃ tato viramanatthāya niggahavasena anuññātaṃ ñatticatutthaṃ tajjanīyakammañca. Niyassanti bālassa abyattassa āpattibahulassa anapadānassa ananulomikehi gihisaṃsaggehi saṃsaṭṭhassa viharato bhikkhuno niggahavasena nissāya vasanatthāya kātuṃ anuññātaṃ ñatticatutthaṃ niyassakammañca.

Pabbājanti kuladūsakassa bhikkhuno yattha tena kuladūsanaṃ kataṃ, tattha na labhitabbaāvāsatthāya niggahavasena anuññātaṃ ñatticatutthaṃ pabbājanīyakammañca. Paṭisāraṇanti saddhassa upāsakassa dāyakassa kārakassa saṅghupaṭṭhākassa jātiādīhi akkosavatthūhi akkosakassa bhikkhuno taṃkhamāpanatthāya niggahavasena anuññātaṃ ñatticatutthaṃ paṭisāraṇīyakammañca.

Tividhukkhepananti āpattiyā adassane, āpattiyā appaṭikamme, pāpikāya diṭṭhiyā appaṭinissagge ca tato oramituṃ niggahavasena anuññātaṃ ñatticatutthaṃ tividhaṃ ukkhepanīyakammañcāti. Dīpayeti pāḷiyā, aṭṭhakathāya ca vuttanayena pakāseyyāti attho.

Tajjanīyādikammānaṃ osāraṇanissāraṇavasena paccekaṃ duvidhattepi taṃ bhedaṃ anāmasitvā kevalaṃ jātivasena ‘‘satta kammānī’’ti vuttanti veditabbaṃ. Yathā dassito panetesaṃ viseso atthuppattivasenāti daṭṭhabbo. Vitthāro panesaṃ kammakkhandhakato veditabbo.

2749.Khandhake kammasaṅkhāte khandhake āgatāni tecattālīsa vattāni. Tadanantareti tassa kammakkhandhakassa anantare. Khandhaketi pārivāsikakkhandhake. Nava adhikāni yesaṃ te navādhikāni tiṃseva vattāni, ekūnacattālīsa vattānīti vuttaṃ hoti.

Kammakkhandhake tāva –

‘‘Āpattiyā adassane ukkhepanīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti, sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ, na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo, na diṭṭhivipattiyā anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo, na bhikkhu bhikkhūhi bhedetabbo, na gihiddhajo dhāretabbo, na titthiyaddhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ, na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti (cūḷava. 51) –

Evaṃ cetāni tecattālīsa vattāni sandhāya vuttaṃ ‘‘tecattālīsa vattāni, khandhake kammasaññite’’ti.

Pārivāsikakkhandhake (cūḷava. 76-82) –

‘‘Pārivāsikena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena parivāso dinno hoti, sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.

‘‘Na , bhikkhave, pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto, so tassa padātabbo, tena ca so sāditabbo.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā pakatattassa bhikkhuno puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni, na āraññikaṅgaṃ samādātabbaṃ, na piṇḍapātikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo ‘mā maṃ jāniṃsū’ti.

‘‘Pārivāsikena, bhikkhave, bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, sace gilāno hoti, dūtenapi ārocetabbaṃ.

‘‘Na , bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo , bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, pakatatto bhikkhu āsanena nimantetabbo, na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena bhikkhunā saddhiṃ…pe… mānattārahena bhikkhunā saddhiṃ…pe… mānattacārikena bhikkhunā saddhiṃ…pe… abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.

‘‘Pārivāsikacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ na ca karaṇīya’’nti (cūḷava. 76-82) –

Evaṃ pārivāsikānaṃ catunavuti vattāni.

Sā ca nesaṃ catunavutisaṅkhā evaṃ veditabbā – naupasampādanādinakammikagarahapariyosānāni nava vattāni, tato pakatattassa uposathaṭṭhapanādibhikkhūhisampayojanapariyosānāni aṭṭha, tato napuratogamanādī pañca, napuregamanādī cattāri, āgantukena ārocanādī cattārīti tiṃsa, sabhikkhukāvāsādito abhikkhukāvāsādigamanapaasaṃyuttāni tīṇi navakāni cāti sattapaññāsa, tato napakatattena saddhiṃ ekacchannavāsādipaṭisaṃyuttāni ekādasa, tato napārivāsikavuḍḍhataramūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahehi saddhiṃ ekacchannavāsādipaṭisaṃyuttāni paccekaṃ ekādasa katvā pañcapaññāsāya vattesu pārivāsikavuḍḍhataramūlāyapaṭikassanārahamānattārahānaṃ tiṇṇaṃ samānattā tesu ekaṃ ekādasakaṃ, mānattacārikaabbhānārahānaṃ dvinnaṃ samānattā tesu ekaṃ ekādasakanti duve ekādasakāni, ante pārivāsikacatutthassa saṅghassa parivāsādidānacatukke gaṇapūraṇatthadosato nivattivasena cattāri cattārīti catunavuti vattāni. Tāni aggahitaggahaṇena ekūnacattālīsavattāni nāma. Ādito nava, uposathaṭṭhapanādīni aṭṭha, pakatattena ekacchannavāsādī cattāri cāti ekavīsati vattāni kammakkhandhake gahitattā idha gaṇanāya aggahetvā tato sesesu tesattatiyā vattesu pārivāsikavuḍḍhatarādīhi ekacchanne vāsādipaṭisaṃyuttāni dvāvīsati vattāni pakatattehi samānattā tāni ca ‘‘gantabbo bhikkhave’’tiādikaṃ navakaṃ tathā gacchantassa anāpattidassanaparaṃ, na āvāsato gacchantassa āpattidassanaparanti tañca aggahetvā avasesesu dvācattālīsavattesu pārivāsikacatautthādikammacatukkaṃ garukāpattivuṭṭhānāya gaṇapūraṇatthasāmaññena ekaṃ katvā tayo apanetvā gaṇitāni ekūnacattālīsāni hontīti vuttaṃ ‘‘navādhikāni tiṃseva, khandhake tadanantare’’ti.

2750. Imāni ekūnacattālīsa vattāni purimehi tecattālīsavattehi saddhiṃ dvāsīti hontīti āha ‘‘evaṃ sabbāni…pe… gahitāgahaṇena tū’’ti.

Evaṃ kammakkhandhakapārivāsikakkhandhakesu mahesinā vuttāni khandhakavattāni gahitāgahaṇena dvāsīti eva hontīti yojanā. Evamettha dvāsītikkhandhakavattāni dassitāni.

Āgamaṭṭhakathāvaṇṇanāyaṃ pana –

‘‘Pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmīti (cūḷava. 75) ārabhitvā ‘na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba’nti (cūḷava. 76-81) vuttāvasānāni chasaṭṭhi, tato paraṃ ‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’ntiādīnaṃ (cūḷava. 82) pakatatte caritabbehi anaññattā visuṃ te agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vattapaññāpanavasena vuttaṃ ‘na pakatattassa bhikkhuno abhivādanaṃ …pe… nahāne piṭṭhiparikammaṃ sāditabba’nti (cūḷava. 51) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, ‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’tiādīni ca dasāti evametāni dvāsīti honti. Etesveva kānici tajjanīyakammādivattāni, kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsīti evā’’ti (ma. ni. ṭī. 2.25; sārattha. ṭī. 2.39; vi. vi. ṭī. 1.39) –

Vuttaṃ. Etāni pana vattāni kadāci tajjanīyakammakatādikāle, pārivāsikādikāle ca caritabbāni khuddakavattānīti gahetabbāni āgantukavattādīnaṃ cuddasamahāvattānaṃ vakkhamānattā.

2751. Idāni pārivāsikassa bhikkhuno ratticchedaṃ, vattabhedañca dassetumāha ‘‘parivāsañca vattañcā’’tiādi. Parivāsañca vattañca samādinnassāti ‘‘parivāsaṃ samādiyāmī’’ti parivāsañca ‘‘vattaṃ samādiyāmī’’ti vattañca pakatattassa bhikkhuno santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā vacībhedaṃ katvā samādinnassa. Bhikkhunoti pārivāsikassa bhikkhuno.

2752.Sahavāsādayo ‘‘ekacchanne’’tiādinā sayameva vakkhati. Sahavāso, vināvāso, anārocanameva cāti imehi tīhi pārivāsikabhikkhussa ratticchedo ca dukkaṭañca hotīti yojanā.

2753.Udakapātena samantā nibbakosassa udakapātaṭṭhānena. Ekacchanneti ekacchanne paricchanne vā aparicchanne vā āvāse. Pakatattena bhikkhunā saha ukkhittassa nivāso nivāritoti yojanā. ‘‘Nivārito’’ti iminā dukkaṭaṃ hotīti dīpeti.

2754.Antoyevāti ekacchannassa āvāsaparicchedassa antoyeva. ‘‘Na labbhatī’’ti iminā ratticchedo ca dukkaṭañca hotīti dīpeti.

2755.Mahāaṭṭhakathādisūti ādi-saddena kurundaṭṭhakathādiṃ saṅgaṇhāti. Ubhinnanti ukkhittakapārivāsikānaṃ. Iti avisesena niddiṭṭhanti yojanā.

2756. Iminā sahavāsena ratticchedañca dukkaṭañca dassetvā vināvāsena dassetumāha ‘‘abhikkhuke panāvāse’’ti. Āvāseti vasanatthāya katasenāsane. Anāvāseti vāsatthāya akate cetiyaghare vā bodhighare vā sammajjaniaṭṭake vā dāruaṭṭake vā pānīyamāḷe vā vaccakuṭiyaṃ vā dvārakoṭṭhake vā aññatra vā yattha katthaci evarūpe ṭhāne. Vippavāsaṃ vasantassāti pakatattena vinā vāsaṃ kappentassa. Ratticchedo ca dukkaṭanti ratticchedo ceva vattabhedadukkaṭañca hoti.

2757. Evaṃ vippavāsena ratticchedadukkaṭāni dassetvā anārocanena dassetumāha ‘‘pārivāsikabhikkhussā’’tiādi. Bhikkhuṃ disvānāti ākāsenāpi gacchantaṃ samānasaṃvāsakaṃ āgantukaṃ bhikkhuṃ disvā. Taṅkhaṇeti tasmiṃ diṭṭhakkhaṇeyeva. ‘‘Anārocentassa eva etassā’’ti padacchedo. Evakārena ratticchedo ca dukkaṭañcāti ubhayaṃ etassa hotīti dīpentena adiṭṭho ce, ratticchedova hotīti ñāpeti. Yathāha – ‘‘sopissa ratticchedaṃ karoti, aññātattā pana vattabhedadukkaṭaṃ natthī’’ti (cūḷava. aṭṭha. 75). Nānāsaṃvāsakena saha vinayakammaṃ kātuṃ na vaṭṭati, tassa anārocanepi ratticchedo na hoti.

2758-9.Pārivāsiko bhikkhu yattha saṅghanavakaṭṭhāne ṭhito, tattheva tasmiṃyeva ṭhāne ṭhatvā yathāvuḍḍhaṃ pakatattehipi saddhiṃ vuḍḍhapaṭipāṭiyā pañca kiccāni kātuṃ vaṭṭatīti yojanā.

Tāni sarūpato dassetumāha ‘‘uposathapavāraṇa’’ntiādi. Uposathapavāraṇaṃ yathāvuḍḍhaṃ kātuṃ labhatīti yojanā. Dentīti ettha ‘‘ghaṇṭiṃ paharitvā’’ti seso. Saṅghadāyakāti kammadhārayasamāso. Saṅghassa ekattepi garūsu bahuvacananiddeso. ‘‘Deti ce saṅghadāyako’’tipi pāṭho. Tattha ghaṇṭiṃ paharitvā bhājetvā dento saṅgho vassikasāṭikaṃ deti ce, pārivāsiko yathāvuḍḍhaṃ attano pattaṭṭhāne labhatīti yojanā.

Oṇojananti vissajjanaṃ, saṅghato attano pattānaṃ dvinnaṃ, tiṇṇaṃ vā uddesabhattādīnaṃ attano puggalikabhattapaccāsāya paṭiggahetvā ‘‘mayhaṃ ajja bhattapaccāsā atthi, sve gaṇhissāmī’’ti vatvā saṅghavissajjanaṃ labhatīti vuttaṃ hoti. Bhattanti āgatāgatehi vuḍḍhapaṭipāṭiyā gahetvā gantabbaṃ vihāre saṅghassa catussālabhattaṃ. Tathā pārivāsiko yathāvuḍḍhaṃ labhatīti yojanā. Ime pañcāti vuttamevatthaṃ nigamayati.

Tatrāyaṃ vinicchayo (cūḷava. aṭṭha. 75) – uposathapavāraṇe tāva pātimokkhe uddissamāne hatthapāse nisīdituṃ vaṭṭati. Mahāpaccariyaṃ pana ‘‘pāḷiyā anisīditvā pāḷiṃ vihāya hatthapāsaṃ amuñcantena nisīditabba’’nti vuttaṃ. Pārisuddhiuposathe kariyamāne saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pārisuddhiuposatho kātabbova. Pavāraṇāyapi saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pavāretabbaṃ. Saṅghena ghaṇṭiṃ paharitvā bhājiyamānaṃ vassikasāṭikampi attano pattaṭṭhāne gahetuṃ vaṭṭati.

Oṇojane sace pārivāsikassa dve tīṇi uddesabhattādīni pāpuṇanti, aññā cassa puggalikabhattapaccāsā hoti, tāni paṭipāṭiyā gahetvā ‘‘bhante, heṭṭhā gāhetha, ajja mayhaṃ bhattapaccāsā atthi, sveva gaṇhissāmī’’ti vatvā vissajjetabbāni, evaṃ tāni punadivasesu gaṇhituṃ labhati. ‘‘Punadivase sabbapaṭhamaṃ etassa dātabba’’nti kurundiyaṃ vuttaṃ. Yadi pana na gaṇhāti na vissajjeti, punadivase na labhati. Idaṃ oṇojanaṃ nāma pārivāsikasseva odissa anuññātaṃ. Kasmā? Tassa hi saṅghanavakaṭṭhāne nisinnassa bhattagge yāgukhajjakādīni pāpuṇanti vā na vā, tasmā ‘‘so bhikkhāhārena mā kilamitthā’’ti idamassa saṅgahakaraṇatthāya odissa anuññātaṃ.

Bhatte catussālabhattaṃ yathāvuḍḍhaṃ labhati, pāḷiyā pana gantuṃ vā ṭhātuṃ vā na labhati. Tasmā pāḷito osakkitvā hatthapāse ṭhitena hatthaṃ pasāretvā yathā seno nipatitvā gaṇhāti, evaṃ gaṇhitabbaṃ. Ārāmikasamaṇuddesehi āharāpetuṃ na labhati. Sace sayameva āharanti, vaṭṭati. Rañño mahāpeḷabhattepi eseva nayo. Catussālabhatte pana sace oṇojanaṃ kattukāmo hoti, attano atthāya ukkhitte piṇḍe ‘‘ajja me bhattaṃ atthi, sveva gaṇhissāmī’’ti vattabbaṃ. ‘‘Punadivase dve piṇḍe labhatī’’ti (cūḷava. aṭṭha. 75) mahāpaccariyaṃ vuttaṃ. Uddesabhattādīnipi pāḷito osakkitvāva gahetabbāni. Yattha pana nisīdāpetvā parivisanti , tattha sāmaṇerānaṃ jeṭṭhakena bhikkhūnaṃ saṅghanavakena hutvā nisīditabbanti.

Pārivāsikakkhandhakakathāvaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app