Uposathakkhandhakakathāvaṇṇanā

2551-2. Yā ekādasahi sīmāvipattīhi vajjitā tisampattisaṃyutā nimittena nimittaṃ ghaṭetvā sammatā, sā ayaṃ baddhasīmā nāma siyāti yojanā. Tattha atikhuddakā, atimahatī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitasammatā, nadiyā sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatāti ‘‘imehi ekādasahi ākārehi sīmato kammāni vipajjantī’’ti (pari. 486) vacanato imā ekādasa vipattisīmāyo nāma, vipannasīmāti vuttaṃ hoti.

Tattha atikhuddakā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkonti. Atimahatī nāma yā antamaso kesaggamattenāpi tiyojanaṃ atikkamitvā sammatā. Khaṇḍanimittā nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ kittetvā anukkameneva dakkhiṇāya, pacchimāya, uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā nāma hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjavālikāpuñjānaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā. Chāyānimittā nāma pabbatacchāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā. Animittā nāma sabbena sabbaṃ nimittāni akittetvā sammatā. Bahisīme ṭhitasammatā nāma nimittāni kittetvā nimittānaṃ bahi ṭhitena sammatā.

Nadiyā samudde jātassare sammatā nāma etesu nadiādīsu sammatā. Sā hi evaṃ sammatāpi ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 148) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindantena sammatā nāma attano sīmāya paresaṃ sīmaṃ sambhindantena sammatā. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambū cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambū, vihārasīmā ca jambuṃ anto katvā ambaṃ kittetvā baddhā hoti, atha pacchā tassa vihārassa puratthimāya disāya vihāre kate sīmaṃ bandhantā bhikkhū taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti, sīmāya sīmaṃ sambhinnā hoti. Sīmāya sīmaṃ ajjhottharantena sammatā nāma attano sīmāya paresaṃ sīmaṃ ajjhottharantena sammatā. Sace hi paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā anto katvā attano sīmaṃ sammannati, sīmāya sīmā ajjhottharitā nāma hotīti. Iti imāhi ekādasahi vipattisīmāhi vajjitāti attho.

Tisampattisaṃyutāti nimittasampatti, parisāsampatti, kammavācāsampattīti imāhi tīhi sampattīhi samannāgatā. Tattha nimittasampattiyuttā nāma ‘‘pabbatanimittaṃ, pāsāṇanimittaṃ, vananimittaṃ, rukkhanimittaṃ, magganimittaṃ, vammikanimittaṃ, nadinimittaṃ, udakanimitta’’nti (mahāva. 138) evaṃ vuttesu aṭṭhasu nimittesu tasmiṃ tasmiṃ disābhāge yathāladdhāni nimittupagāni nimittāni ‘‘puratthimāya disāya kiṃ nimittaṃ? Pabbato, bhante, eso pabbato nimitta’’ntiādinā nayena sammā kittetvā sammatā.

Parisāsampattiyuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā yāvatikā tasmiṃ gāmakhette baddhasīmaṃ vā nadisamuddajātassare vā anokkamitvā ṭhitā bhikkhū, te sabbe hatthapāse vā katvā, chandaṃ vā āharitvā sammatā.

Kammavācāsampattiyuttā nāma ‘‘suṇātu me, bhante saṅgho, yāvatā samantā nimittā kittitā’’tiādinā (mahāva. 139) nayena vuttāya parisuddhāya ñattidutiyakammavācāya sammatā. Evaṃ ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ ghaṭetvā sammatā sīmā baddhasīmāti veditabbā.

2553-4. Khaṇḍasamānasaṃvāsaavippavāsā ādayo ādibhūtā, ādimhi vā yāsaṃ sīmānaṃ tā khaṇḍasamānasaṃvāsāvippavāsādī, tāsaṃ, tāhi vā pabhedo khaṇḍasamānasaṃvāsādibhedo, tato khaṇḍasamānasaṃvāsādibhedato, khaṇḍasīmā, samānasaṃvāsasīmā, avippavāsasīmāti imāsaṃ sīmānaṃ etāhi vā karaṇabhūtāhi, hetubhūtāhi vā jātena vibhāgenāti vuttaṃ hoti. Samānasaṃvāsāvippavāsānamantare khaṇḍā paricchinnā tāhi asaṅkarā sīmā khaṇḍasīmā nāma. Samānasaṃvāsehi bhikkhūhi ekato uposathādiko saṃvāso ettha karīyatīti samānasaṃvāsā nāma. Avippavāsāya lakkhaṇaṃ ‘‘bandhitvā’’tiādinā vakkhati. Iti baddhā tidhā vuttāti evaṃ baddhasīmā tippabhedā vuttā.

Udakukkhepāti hetumhi nissakkavacanaṃ. Sattannaṃ abbhantarānaṃ samāhārā sattabbhantarā, tatopi ca. Abaddhāpi tividhāti sambandho. Tatthāti tāsu tīsu abaddhasīmāsu. Gāmaparicchedoti sabbadisāsu sīmaṃ paricchinditvā ‘‘imassa padesassa ettako karo’’ti evaṃ karena niyamito gāmappadeso. Yathāha – ‘‘yattake padese tassa gāmassa bhojakā baliṃ haranti , so padeso appo vā hotu mahanto vā, ‘gāmasīmā’tveva saṅkhyaṃ gacchati. Yampi ekasmiṃyeva gāmakkhette ekaṃ padesaṃ ‘ayaṃ visuṃ gāmo hotū’ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyevā’’ti (mahāva. aṭṭha. 147).

‘‘Gāmaparicchedo’’ti iminā ca nagaraparicchedo ca saṅgahito. Yathāha – ‘‘gāmaggahaṇena cettha nagarampi gahitameva hotī’’ti (mahāva. aṭṭha. 147). Nigamasīmāya visuṃyeva vuttattā tassā idha saṅgaho na vattabbo. Vuttañhi pāḷiyaṃ ‘‘yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Yā tassa vā gāmassa gāmasīmā, nigamassa vā nigamasīmā, ayaṃ tattha samānasaṃvāsā ekuposathā’’ti (mahāva. 147). Imissā visuṃyeva lakkhaṇassa vuttattā gāmasīmālakkhaṇeneva upalakkhitā.

2555.‘‘Jātassare’’tiādīsu jātassarādīnaṃ lakkhaṇaṃ evaṃ veditabbaṃ – yo pana kenaci khaṇitvā akato sayaṃjāto sobbho samantato āgatena udakena pūrito tiṭṭhati, yattha nadiyaṃ vakkhamānappakāre vassakāle udakaṃ santiṭṭhati, ayaṃ jātassaro nāma. Yopi nadiṃ vā samuddaṃ vā bhinditvā nikkhantaudakena khaṇito sobbho etaṃ lakkhaṇaṃ pāpuṇāti, ayampi jātassaroyeva. Samuddo pākaṭoyeva.

Yassā dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ anatikkamitvā deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati, ayaṃ nadisaṅkhyaṃ na gacchati. Yassā pana īdise suvuṭṭhikāle vassānassa catumāse sotaṃ na pacchijjati, yattha titthena vā atitthena vā sikkhākaraṇīye āgatalakkhaṇena timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā ekadvaṅgulamattampi antaravāsako temiyati, ayaṃ samuddaṃ vā pavisatu taḷākaṃ vā, pabhavato paṭṭhāya nadī nāma.

Samantatoti samantā. Majjhimassāti thāmamajjhimassa purisassa. Udakukkhepoti vakkhamānena nayena thāmappamāṇena khittassa udakassa vā vālukāya vā patitaṭṭhānena paricchinno antopadeso. Yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālukaṃ vā hatthena gahetvā thāmamajjhimena purisena sabbathāmena khipitabbaṃ, tattha yattha evaṃ khittaṃ udakaṃ vā vālukā vā patati, ayaṃ udakukkhepo nāmāti. Udakukkhepasaññitoti ‘‘udakukkhepo’’ti sallakkhito.

2556.Agāmake araññeti viñjhāṭavisadise gāmarahite mahāaraññe. Samantato sattevabbhantarāti attano ṭhitaṭṭhānato parikkhipitvā satteva abbhantarā yassā sīmāya paricchedo, ayaṃ sattabbhantaranāmikā sīmā nāma.

2557.Guḷukkhepanayenāti akkhadhuttakānaṃ dāruguḷukkhipanākārena. Udakukkhepakāti udakukkhepasadisavasena.

2558. Imāsaṃ dvinnaṃ sīmānaṃ vaḍḍhanakkamaṃ dassetumāha ‘‘abbhantarūdakukkhepā, ṭhitokāsā paraṃ siyu’’nti. Ṭhitokāsā paranti parisāya ṭhitaṭṭhānato paraṃ, parisapariyantato paṭṭhāya sattabbhantarā ca minitabbā, udakukkhepo ca kātabboti attho.

2559-60.Antoparicchedeti udakukkhepena vā sattabbhantarehi vā paricchinnokāsassa anto. Hatthapāsaṃ vihāya ṭhito vā paraṃ tattakaṃ paricchedaṃ anatikkamma ṭhito vāti yojanā, sīmantarikatthāya ṭhapetabbaṃ ekaṃ udakukkhepaṃ vā sattabbhantaraṃ eva vā anatikkamma ṭhitoti attho.

Kammaṃ vikopetīti anto ṭhito kammassa vaggabhāvakaraṇato, bahi tattakaṃ padesaṃ anatikkamitvā ṭhito aññassa saṅghassa gaṇapūraṇabhāvaṃ gacchanto sīmāya saṅkarabhāvakaraṇena kammaṃ vikopeti. Iti yasmā aṭṭhakathānayo, tasmā so antosīmāya hatthapāsaṃ vijahitvā ṭhito hatthapāse vā kātabbo, sīmantarikatthāya paricchinnokāsato bahi vā kātabbo. Tattakaṃ paricchedaṃ anatikkamitvā ṭhito yathāṭhitova sace aññassa kammassa gaṇapūrako na hoti, kammaṃ na kopetīti gahetabbaṃ.

2561-2.Saṇṭhānanti tikoṭisaṇṭhānaṃ. Nimittanti pabbatādinimittaṃ. Disakittananti ‘‘puratthimāya disāya kiṃ nimitta’’ntiādinā disākittanaṃ. Pamāṇanti tiyojanaparamaṃ pamāṇaṃ . Sodhetvāti yasmiṃ gāmakkhette sīmaṃ bandhati, tattha vasante upasampannabhikkhū baddhasīmavihāre vasante sīmāya bahi gantuṃ adatvā, abaddhasīmavihāre vasante hatthapāsaṃ upanetabbe hatthapāsaṃ netvā avasese bahisīmāya katvā sabbamaggesu ārakkhaṃ vidahitvāti vuttaṃ hoti. Sīmanti khaṇḍasīmaṃ.

Kīdisanti āha ‘‘tikoṇa’’ntiādi. Paṇavūpamanti paṇavasaṇṭhānaṃ majjhe saṃkhittaṃ ubhayakoṭiyā vitthataṃ. ‘‘Vitānākāraṃ dhanukākāra’’nti ākāra-saddo paccekaṃ yojetabbo. Dhanukākāranti āropitadhanusaṇṭhānaṃ, ‘‘mudiṅgūpamaṃ sakaṭūpama’’nti upamā-saddo paccekaṃ yojetabbo. Mudiṅgūpamanti majjhe vitthataṃ ubhayakoṭiyā tanukaṃ turiyavisesaṃ mudiṅganti vadanti, tādisanti attho. Sīmaṃ bandheyyāti yojanā.

2563. Pabbatādinimittupaganimittāni dassetumāha ‘‘pabbata’’ntiādi. Iti aṭṭha nimittāni dīpayeti yojanā. Tatrevaṃ saṅkhepato nimittupagatā veditabbā – suddhapaṃsusuddhapāsāṇaubhayamissakavasena (kaṅkhā. aṭṭha. nidānavaṇṇanā; mahāva. aṭṭha. 138) tividhopi hi pabbato hatthippamāṇato paṭṭhāya uddhaṃ nimittupago, tato omakataro na vaṭṭati. Antosārehi vā antosāramissakehi vā rukkhehi catupañcarukkhamattampi vanaṃ nimittupagaṃ, tato ūnataraṃ na vaṭṭati. Pāsāṇanimitte ayaguḷampi pāsāṇasaṅkhyameva gacchati, tasmā yo koci pāsāṇo ukkaṃsena hatthippamāṇato omakataraṃ ādiṃ katvā heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍaparimāṇo nimittupago, na tato khuddakataro. Piṭṭhipāsāṇo pana atimahantopi vaṭṭati. Rukkho jīvantoyeva antosāro bhūmiyaṃ patiṭṭhito antamaso ubbedhato aṭṭhaṅgulo pariṇāhato sūcidaṇḍappamāṇopi nimittupago, na tato oraṃ vaṭṭati. Maggo jaṅghamaggo vā hotu sakaṭamaggo vā, yo vinivijjhitvā dve tīṇi gāmakkhettāni gacchati, tādiso jaṅghasakaṭasatthehi vaḷañjiyamānoyeva nimittupago, avaḷañjo na vaṭṭati. Heṭṭhimaparicchedena taṃdivasaṃ jāto aṭṭhaṅgulubbedho govisāṇamattopi vammiko nimittupago, tato oraṃ na vaṭṭati. Udakaṃ yaṃ asandamānaṃ āvāṭapokkharaṇitaḷākajātassaraloṇisamuddādīsu ṭhitaṃ, taṃ ādiṃ katvā antamaso taṅkhaṇaṃyeva pathaviyaṃ khate āvāṭe ghaṭehi āharitvā pūritampi yāva kammavācāpariyosānā saṇṭhahanakaṃ nimittupagaṃ, itaraṃ sandamānakaṃ, vuttaparicchedakālaṃ atiṭṭhantaṃ, bhājanagataṃ vā na vaṭṭati. Yā abaddhasīmālakkhaṇe nadī vuttā, sā nimittupagā, aññā na vaṭṭatīti.

2564.Tesūti niddhāraṇe bhummaṃ. Tīṇīti niddhāritabbadassanaṃ, iminā ekaṃ vā dve vā nimittāni na vaṭṭantīti dasseti. Yathāha – ‘‘sā evaṃ sammannitvā bajjhamānā ekena, dvīhi vā nimittehi abaddhā hotī’’ti (mahāva. aṭṭha. 138). Satenāpīti ettha pi-saddo sambhāvanāyaṃ daṭṭhabbo, tena vīsatiyā, tiṃsāya vā nimittehi vattabbameva natthīti dīpeti.

2565. Tiyojanaṃ paraṃ ukkaṭṭho paricchedo etissāti tiyojanaparā. ‘‘Vīsatī’’tiādīnaṃ saṅkhyāne, saṅkhyeyye ca vattanato idha saṅkhyāne vattamānaṃ vīsati-saddaṃ gahetvā ekavīsati bhikkhūnanti bhinnādhikaraṇaniddeso katoti daṭṭhabbaṃ. ‘‘Ekavīsati’’nti vattabbe gāthābandhavasena niggahītalopo, vīsativaggakaraṇīyaparamattā saṅghakammassa kammārahena saddhiṃ bhikkhūnaṃ ekavīsatiṃ gaṇhantīti attho, idañca nisinnānaṃ vasena vuttaṃ. Heṭṭhimantato hi yattha ekavīsati bhikkhū nisīdituṃ sakkonti, tattake padese sīmaṃ bandhituṃ vaṭṭatīti.

2566. Yā ukkaṭṭhāyapi yā ca heṭṭhimāyapi kesaggamattatopi adhikā vā ūnā vā, etā dvepi sīmāyo ‘‘asīmā’’ti ādiccabandhunā vuttāti yojanā.

2567.Samantato sabbameva nimittaṃ kittetvāti pubbadisānudisādīsu parito sabbadisāsu yathāladdhaṃ nimittopagaṃ sabbanimittaṃ ‘‘vinayadharena pucchitabbaṃ ‘puratthimāya disāya kiṃ nimitta’nti? ‘Pabbato, bhante’ti. Puna vinayadharena ‘eso pabbato nimitta’’ntiādinā (mahāva. aṭṭha. 138) aṭṭhakathāyaṃ vuttanayena nimittena nimittaṃ ghaṭetvā kittetvā. Ñatti dutiyā yassāti viggaho, ‘‘suṇātu me, bhante saṅgho, yāvatā samantā nimittā kittitā’’tiādinā (mahāva. 139) padabhājane vuttena ñattidutiyena kammenāti attho. Arahati pahoti vinayadharoti adhippāyo.

2568.Bandhitvāti yathāvuttalakkhaṇanayena samānasaṃvāsasīmaṃ paṭhamaṃ bandhitvā. Anantaranti kiccantarena byavahitaṃ akatvā, kālakkhepaṃ akatvāti vuttaṃ hoti, sīmaṃ samūhanitukāmānaṃ paccattikānaṃ okāsaṃ adatvāti adhippāyo. Pacchāti samānasaṃvāsasammutito pacchā. Cīvarāvippavāsakaṃ sammannitvāna yā baddhā, sā ‘‘avippavāsā’’ti vuccatīti yojanā.

Tattha cīvarāvippavāsakaṃ sammannitvāna yā baddhāti ‘‘suṇātu me, bhante saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā…pe… ṭhapetvā gāmañca gāmūpacārañca, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 144) vuttanayena cīvarena avippavāsaṃ sammannitvā yā baddhā. Sā avippavāsāti vuccatīti tattha vasantānaṃ bhikkhūnaṃ cīvarena vippavāsanimittāpattiyā abhāvato tathā vuccati, ‘‘avippavāsasīmā’’ti vuccatīti vuttaṃ hoti.

2569. ‘‘Yā kāci nadilakkhaṇappattā nadī nimittāni kittetvā ‘etaṃ baddhasīmaṃ karomā’ti katāpi asīmāva hotī’’tiādikaṃ (mahāva. aṭṭha. 147) aṭṭhakathānayaṃ dassetumāha ‘‘nadī…pe… na vottharatī’’ti, na pattharati sīmābhāvena byāpinī na hotīti attho. Tenevāti yena na vottharati, teneva kāraṇena. Abravīti ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) avoca.

Sīmākathāvaṇṇanā.

2570. Aṭṭhamiyāpi uposathavohārattā dinavasena uposathānaṃ atirekattepi idha adhippeteyeva uposathe gahetvā āha ‘‘navevā’’ti.

2571-3. Te sarūpato dassetumāha ‘‘cātuddaso…pe… kammenuposathā’’ti. Catuddasannaṃ pūraṇo cātuddaso. Pannarasannaṃ pūraṇo pannaraso. Yadā pana kosambakkhandhake (mahāva. 451 ādayo) āgatanayena bhinne saṅghe osārite tasmiṃ bhikkhusmiṃ saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karoti, tadā ‘‘tāvadeva uposatho kātabbo, pātimokkhaṃ uddisitabba’’nti (mahāva. 475) vacanato ṭhapetvā cātuddasapannarase aññopi yo koci divaso sāmaggī uposathoti. Ettha iti-saddo luttaniddiṭṭho. Cātuddaso, pannaraso, sāmaggī ca uposathoti ete tayopi uposathā divaseneva niddiṭṭhā divaseneva vuttāti yojanā.

Saṅgheuposathoti saṅghena kātabbauposatho. Gaṇepuggaluposathoti etthāpi eseva nayo. Sādhyasādhanalakkhaṇassa sambandhassa labbhamānattā ‘‘saṅghe’’tiādīsu sāmivacanappasaṅge bhummaniddeso. Uposatho sādhyo kammabhāvato, saṅghagaṇapuggalā sādhanaṃ kārakabhāvato.

Suttassa uddeso suttuddeso, suttuddesoti abhidhānaṃ nāmaṃ yassa so suttuddesābhidhāno. Kammenāti kiccavasena.

2574. ‘‘Adhiṭṭhāna’’nti vāccaliṅgamapekkhitvā ‘‘niddiṭṭha’’nti napuṃsakaniddeso. Vāccaliṅgā hi tabbādayoti pātimokkho niddiṭṭho, pārisuddhi niddiṭṭhāti pumitthiliṅgena yojetabbā.

2575.Vuttāti ‘‘pañcime, bhikkhave, pātimokkhuddesā, nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamo pātimokkhuddeso’’tiādinā (mahāva. 150) desitā, sayañca tesañca uddese saṅkhepato dassetumāha ‘‘nidāna’’ntiādi. Sāvetabbanti ettha ‘‘sutenā’’ti seso. Sesakanti anuddiṭṭhaṭṭhānaṃ –

‘‘Suṇātu me, bhante saṅgho…pe… āvikatā hissa phāsu hotīti imaṃ nidānaṃ uddisitvā ‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, tatthāyasmante pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi…pe… evametaṃ dhārayāmī’ti vatvā ‘uddiṭṭhaṃ kho āyasmanto nidānaṃ. Sutā kho panāyasmantehi cattāro pārājikā dhammā…pe… avivadamānehi sikkhitabba’’nti (mahāva. aṭṭha. 150) –

Aṭṭhakathāya vuttanayena avasesaṃ sutena sāvetabbaṃ.

2576.Sesesupīti uddiṭṭhāpekkhāya sesesu pārājikuddesādīsupi. ‘‘Ayameva nayo ñeyyo’’ti sāmaññena vuttepi ‘‘vitthāreneva pañcamo’’ti vacanato vitthāruddese ‘‘sāvetabbaṃ tu sesaka’’nti ayaṃ nayo na labbhati. ‘‘Sāvetabbaṃ tu sesaka’’nti vacanato pārājikuddesādīsu yasmiṃ vippakate antarāyo uppajjati, tena saddhiṃ avasesaṃ sutena sāvetabbaṃ. Nidānuddese pana anuddiṭṭhe sutena sāvetabbaṃ nāma natthi. Bhikkhunipātimokkhe aniyatuddesassa parihīnattā ‘‘bhikkhunīnañca cattāro’’ti vuttaṃ. Uddesā navime panāti bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāroti ubhatopātimokkhe ime nava uddesā vuttāti attho.

2577.Uposatheti saṅghuposathe. Antarāyanti rājantarāyādikaṃ dasavidhaṃ antarāyaṃ. Yathāha – ‘‘rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo amanussantarāyo vāḷantarāyo sarīsapantarāyo jīvitantarāyo brahmacariyantarāyo’’ti (mahāva. 150).

Tattha sace bhikkhūsu ‘‘uposathaṃ karissāmā’’ti (mahāva. aṭṭha. 150) nisinnesu rājā āgacchati, ayaṃ rājantarāyo. Corā āgacchanti , ayaṃ corantarāyo. Davadāho āgacchati vā, āvāse vā aggi uṭṭhahati, ayaṃ agyantarāyo. Megho vā uṭṭheti, ogho vā āgacchati, ayaṃ udakantarāyo. Bahū manussā āgacchanti, ayaṃ manussantarāyo. Bhikkhuṃ yakkho gaṇhāti, ayaṃ amanussantarāyo. Byagghādayo caṇḍamigā āgacchanti, ayaṃ vāḷantarāyo. Bhikkhuṃ sappādayo ḍaṃsanti, ayaṃ sarīsapantarāyo. Bhikkhu gilāno vā hoti, kālaṃ vā karoti, verino vā taṃ māretuṃ gaṇhanti, ayaṃ jīvitantarāyo. Manussā ekaṃ vā bahuṃ vā bhikkhū brahmacariyā cāvetukāmā gaṇhanti, ayaṃ brahmacariyantarāyo.

‘‘Cevā’’ti iminā antarāyeva antarāyasaññinā vitthāruddese akatepi anāpattīti dīpeti. Anuddesoti vitthārena anuddeso. Nivāritoti ‘‘na, bhikkhave, asati antarāye saṃkhittena pātimokkhaṃ uddisitabba’’ntiādinā (mahāva. 150) paṭisiddho. Iminā ‘‘anujānāmi, bhikkhave, sati antarāye saṃkhittena pātimokkhaṃ uddisitu’’nti (mahāva. 150) idampi vibhāvitaṃ hoti.

2578.Tassāti pātimokkhassa. Issaraṇassa hetumāha ‘‘‘therādheyya’nti pāṭhato’’ti. Therādheyyanti therādhīnaṃ, therāyattanti attho. Pāṭhatoti pāḷivacanato. ‘‘Yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha’’nti (mahāva. 155) vacanato āha ‘‘avattantenā’’tiādi. Avattantenāti antamaso dvepi uddese uddisituṃ asakkontena. Therena yo ajjhiṭṭho, evamajjhiṭṭhassa yassa pana therassa, navassa, majjhimassa vā so pātimokkho vattati paguṇo hoti, so issaroti sambandho.

Ajjhiṭṭhoti ‘‘tvaṃ, āvuso, pātimokkhaṃ uddisā’’ti āṇatto, iminā anāṇattassa uddisituṃ sāmatthiyā satipi anissarabhāvo dīpito hoti. Yathāha – ‘‘sace therassa pañca vā cattāro vā tayo vā pātimokkhuddesā nāgacchanti, dve pana akhaṇḍā suvisadā vācuggatā honti, therāyattova pātimokkho. Sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyatto hotī’’ti (mahāva. aṭṭha. 155).

2579.Uddisanteti pātimokkhuddesake pātimokkhaṃ uddisante. Samā vāti āvāsikehi gaṇanena samā vā. Appā vāti ūnā vā. Āgacchanti sace panāti sace pana āgantukā bhikkhū āgacchanti. Sesakanti anuddiṭṭhaṭṭhānaṃ.

2580.Uddiṭṭhamatteti uddiṭṭhakkhaṇeyeva kathārambhato pubbameva. ‘‘Vā’’ti idaṃ etthāpi yojetabbaṃ, iminā avuttaṃ ‘‘avuṭṭhitāya vā’’ti imaṃ vikappaṃ sampiṇḍeti. Avuṭṭhitāya parisāyāti ca bhikkhuparisāya aññamaññaṃ sukhakathāya nisinnāyayevāti attho. Parisāyāti ettha ‘‘ekaccāyā’’ti ca ‘‘sabbāyā’’ti ca seso. Bhikkhūnaṃ ekaccāya parisāya vuṭṭhitāya vā sabbāya parisāya vuṭṭhitāya vāti yojanā. Tesanti vuttappakārānaṃ āvāsikānaṃ. Mūleti santike. Pārisuddhi kātabbāti yojanā. ‘‘Idha pana, bhikkhave…pe… āgacchanti bahutarā, tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabba’’nti vuttanayaṃ dassetumāha ‘‘sace bahū’’ti. Ettha ‘‘puna pātimokkhaṃ uddisitabba’’nti seso. Sabbavikappesu pubbakiccaṃ katvā puna pātimokkhaṃ uddisitabbanti attho. Ayaṃ panettha sesavinicchayo –

‘‘Pannarasovāsikānaṃ, itarānaṃ sacetaro;

Samānetarenuvattantu, purimānaṃ sacedhikā;

Purimā anuvattantu, tesaṃ sesepyayaṃ nayo.

‘‘Pāṭipadovāsikānaṃ ,

Itarānaṃ uposatho;

Samathokānaṃ sāmaggiṃ,

Mūlaṭṭhā dentu kāmato.

Bahi gantvāna kātabbo,

No ce denti uposatho;

Deyyānicchāya sāmaggī,

Bahūsu bahi vā vaje.

‘‘Pāṭipadegantukānaṃ, evameva ayaṃ nayo;

Sāveyya suttaṃ sañcicca, assāventassa dukkaṭanti.

2581.Viniddiṭṭhassāti āṇattassa, iminā itaresaṃ anāpattīti dīpeti. Idha ‘‘agilānassā’’ti seso. Therena āṇāpentena ‘‘kiñci kammaṃ karonto vā sadākālameva eko vā bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na uposathāgārasammajjanatthaṃ āṇāpetabbo, avasesā pana vārena āṇāpetabbā’’ti (mahāva. aṭṭha. 159) aṭṭhakathāya vuttavidhinā āṇāpetabbo. Sace āṇatto sammajjaniṃ tāvakālikampi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ. Tampi alabhantassa laddhakappiyaṃ hoti.

Āsanapaññāpanāṇattiyampi vuttanayeneva āṇāpetabbo. Āṇāpentena ca sace uposathāgāre āsanāni natthi, saṅghikāvāsatopi āharitvā paññapetvā puna āharitabbāni. Āsanesu asati kaṭasārakepi taṭṭikāyopi paññapetuṃ vaṭṭati, taṭṭikāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññapetabbāni, kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti.

Padīpakaraṇepi vuttanayeneva āṇāpetabbo. Āṇāpentena ca ‘‘asukasmiṃ nāma okāse telaṃ vā vaṭṭi vā kapallikā vā atthi, taṃ gahetvā karohī’’ti vattabbo. Sace telādīni natthi , bhikkhācārenapi pariyesitabbāni. Pariyesitvā alabhantassa laddhakappiyaṃ hoti. Apica kapāle aggipi jāletabbo.

2582.Dīpanti ettha ‘‘jāletvā’’ti seso. Atha vā ‘‘katvā’’ti iminā ca yojetabbaṃ. Gaṇañattiṃ ṭhapetvāti ‘‘suṇantu me, āyasmantā, ajjuposatho pannaraso, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā’’ti evaṃ gaṇañattiṃ nikkhipitvā. Kattabbo tīhuposathoti tīhi bhikkhūhi uposatho kātabbo. Tīsu therena ekaṃsaṃ uttarāsaṅgaṃ katvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā dve evaṃ tikkhattumeva vattabbo ‘‘parisuddho ahaṃ, āvuso, ‘parisuddho’ti maṃ dhārethā’’ti (mahāva. 168). Dutiyena, tatiyena ca yathākkamaṃ ‘‘parisuddho ahaṃ, bhante, ‘parisuddho’ti maṃ dhārethā’’ti tikkhattumeva vattabbaṃ.

2583. Pubbakiccādīni katvā ñattiṃ aṭṭhapetvā therena navo evaṃ tikkhattumeva vattabbo ‘‘parisuddho ahaṃ, āvuso , ‘parisuddho’ti maṃ dhārehī’’ti (mahāva. 168), navena theropi ‘‘parisuddho ahaṃ, bhante, ‘parisuddho’ti maṃ dhārethā’’ti (mahāva. 168) tikkhattuṃ vattabbo. Imasmiṃ pana vāre ñattiyā aṭṭhapanañca ‘‘dhārehī’’ti ekavacananiddeso cāti ettakova visesoti taṃ anādiyitvā puggalena kātabbaṃ uposathavidhiṃ dassetumāha ‘‘pubbakiccaṃ samāpetvā, adhiṭṭheyya panekako’’ti. Adhiṭṭheyyāti ‘‘ajja me uposatho, pannaraso’ti vā ‘cātuddaso’ti vā adhiṭṭhāmī’’ti adhiṭṭheyya. Assāti avasāne vuttapuggalaṃ sandhāya ekavacananiddeso. Yathāvutto saṅghopi tayopi dvepi attano attano anuññātaṃ uposathaṃ antarāyaṃ vinā sace na karonti, evameva āpattimāpajjantīti veditabbo.

2584-5. Idāni ‘‘cattārimāni, bhikkhave, uposathakammāni, adhammena vaggaṃ uposathakamma’’ntiādinā (mahāva. 149) nayena vuttaṃ kammacatukkaṃ dassetumāha ‘‘adhammena ca vaggenā’’tiādi. Adhammena vaggena kammaṃ, adhammato samaggena kammaṃ, dhammena vaggena kammaṃ, dhammato samaggena kammanti etāni cattāri uposathassa kammānīti jino abravīti yojanā. Catūsvapi panetesūti etesu catūsu kammesu pana. Catutthanti ‘‘samaggena ca dhammato’’ti vuttaṃ catutthaṃ uposathakammaṃ ‘‘dhammakamma’’nti adhippetaṃ.

2586-7. Tāni kammāni vibhāvetumāha ‘‘adhammenidhā’’tiādi. Idha imasmiṃ sāsane ettha etesu catūsu uposathesu. Adhammena vaggo uposatho katamoti kathetukāmatāpucchā. Yattha yassaṃ ekasīmāyaṃ bhikkhuno cattāro vasantīti yojanā.

Tatra ekassa pārisuddhiṃ ānayitvā te tayo janā pārisuddhiṃ uposathaṃ karonti ce, evaṃ kato uposatho adhammo vagguposatho nāmāti yojanā, ekasīmaṭṭhehi catūhi saṅghuposathe kātabbe gaṇuposathassa katattā adhammo ca saṅghamajjhaṃ vinā gaṇamajjhaṃ pārisuddhiyā agamanato tassa hatthapāsaṃ anupagamanena vaggo ca hotīti attho.

2588.Adhammena samaggoti ettha ‘‘uposatho katamo’’ti anuvattetabbaṃ. ‘‘Bhikkhuno ekato’’ti padacchedo. ‘‘Hoti adhammiko’’ti padacchedo. Catūhi samaggehi saṅghuposathe kātabbe gaṇuposathakaraṇaṃ adhammo, hatthapāsupagamanato samaggo hoti.

2589-90. Yo uposatho dhammena vaggo hoti, so katamoti yojanā. Yattha yassaṃ ekasīmāyaṃ cattāro bhikkhuno vasanti, tatra ekassa pārisuddhiṃ ānayitvā te tayo janā pātimokkhaṃ uddisante ce, dhammena vaggo uposatho hotīti yojanā. Ekasīmaṭṭhehi catūhi saṅghuposathassa katattā dhammo, ekassa hatthapāsaṃ anupagamanena vaggo ca hotīti attho.

2591. Yo dhammato samaggo, so katamoti yojanā. Idha imasmiṃ sāsane cattāro bhikkhuno ekato pātimokkhaṃ uddisanti ce, ayaṃ dhammato samaggo uposathoti mato adhippetoti yojanā. Catūhi saṅghuposathassa katattā dhammo, ekassāpi hatthapāsaṃ avijahanena samaggoti adhippāyo.

2592.Vagge saṅghe vaggoti saññino, samagge ca saṅghe vaggoti saññino ubhayattha vimatissa vā uposathaṃ karontassa dukkaṭaṃ āpatti hotīti yojanā.

2593.Bhedādhippāyatoti ‘‘nassantete, vinassantete, ko tehi attho’’ti evaṃ bhedapurekkhāratāya ‘‘uposathaṃ karontassā’’ti ānetvā yojetabbaṃ. Tassa bhikkhuno thullaccayaṃ hoti akusalabalavatāya ca thullaccayaṃ hotīti. Yathāha – ‘‘bhedapurekkhārapannarasake akusalabalavatāya thullaccayaṃ vutta’’nti (mahāva. aṭṭha. 176). Vagge vā samagge vā saṅghe samaggo iti saññino uposathaṃ karontassa anāpattīti yojanā. Avaseso panettha vattabbavinicchayo pavāraṇavinicchayāvasāne ‘‘pārisuddhippadānenā’’tiādīhi (vi. vi. 2642) ekato vattumicchantena na vutto.

2594-5.‘‘Ukkhittenā’’tiādikāni karaṇavacanantāni padāni ‘‘sahā’’ti iminā saddhiṃ ‘‘uposatho na kātabbo’’ti padena paccekaṃ yojetabbāni. Ukkhittenāti āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittakoti tividhena ukkhittena. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati.

‘‘Gahaṭṭhenā’’ti iminā titthiyopi saṅgahito. Sesehi sahadhammihīti bhikkhunī, sikkhamānā, sāmaṇero, sāmaṇerīti catūhi sahadhammikehi. Cutanikkhittasikkhehīti ettha cuto ca nikkhittasikkho cāti viggaho. Cuto nāma antimavatthuṃ ajjhāpannako. Nikkhittasikkho nāma sikkhāpaccakkhātako.

Ekādasahīti paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako, pitughātako, arahantaghātako, bhikkhunidūsako, saṅghabhedako , lohituppādako, ubhatobyañjanakoti imehi ekādasahi abhabbehi.

Sabhāgāpattikena vā saha uposatho na kātabbo, pārivutthena chandena uposatho na kātabbo, karoto dukkaṭaṃ hotīti yojanā. Evaṃ ukkhittavajjitesu sabbavikappesu dukkaṭameva veditabbaṃ. ‘‘Yaṃ dvepi janā vikālabhojanādinā sabhāgavatthunā āpattiṃ āpajjanti, evarūpā vatthusabhāgā ‘sabhāgā’ti vuccatī’’ti (mahāva. aṭṭha. 169) vacanato ‘‘sabhāgāpattī’’ti vatthusabhāgāpattiyeva gahetabbā.

Uposathadivase sabbova saṅgho sace sabhāgāpattiṃ āpanno hoti,

‘‘Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti, tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha, mayaṃ te santike taṃ āpattiṃ paṭikarissāmā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – ‘suṇātu me, bhante saṅgho, ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī’’ti (mahāva. 171) ca,

Vematiko ce hoti,

‘‘Suṇātu me, bhante saṅgho, ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko, yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī’’ti (mahāva. 171) ca,

Vuttanayena uposatho kātabbo.

Ettha ca sajjhukanti tadahevāgamanatthāya. Gaṇuposathādīsupi eseva nayo. Vuttañhi aṭṭhakathāgaṇṭhipade ‘‘yathā saṅgho sabhāgaṃ āpattiṃ āpajjitvā suddhaṃ alabhitvā ‘yadā suddhaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī’ti vatvā uposathaṃ kātuṃ labhati, evaṃ dvīhipi aññamaññaṃ ārocetvā uposathaṃ kātuṃ vaṭṭati. Ekenāpi ‘parisuddhaṃ labhitvā paṭikarissāmī’ti ābhogaṃ katvā kātuṃ vaṭṭati kirā’’ti. Kirāti cettha anussavatthe daṭṭhabbo, na panāruciyaṃ.

Pārivutthena chandenāti chandaṃ āharitvā kammaṃ kātuṃ nisinnenapi ‘‘asubhalakkhaṇatādinā kenaci kāraṇena na karissāmī’’ti vissaṭṭhe chande sace puna karissati, puna chandapārisuddhiṃ āharitvā kātabbaṃ. Yathāha – ‘‘etasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭatī’’ti (mahāva. aṭṭha. 1167).

2596.Adesetvāpanāpattinti āpannaṃ āpattiṃ adesetvā. Nāvikatvāna vematinti ‘‘ahaṃ, bhante, sambahulāsu āpattīsu vematiko, yadā nibbematiko bhavissāmi, tadā tā āpattiyo paṭikarissāmī’’ti vimatiṃ anārocetvā. ‘‘Yadā nibbematikoti ettha sace panesa nibbematiko na hoti, vatthuṃ kittetvāva desetuṃ vaṭṭatī’’ti (mahāva. aṭṭha. 169) andhakaṭṭhakathāyaṃ vuttaṃ. Tatrāyaṃ desanāvidhi – sace meghacchanne sūriye ‘‘kālo nu kho, vikālo’’ti vematiko bhuñjati, tena bhikkhunā ‘‘ahaṃ, bhante, vematiko bhuñjiṃ, sace kālo atthi, sambahulā dukkaṭā āpattiyo āpannomhi. No ce atthi, sambahulā pācittiyāpattiyo āpannomhī’’ti evaṃ vatthuṃ kittetvā ‘‘ahaṃ, bhante, yā tasmiṃ vatthusmiṃ sambahulā dukkaṭā vā pācittiyā vā āpattiyo āpanno, tā tumhamūle paṭidesemī’’ti vattabbaṃ. Eseva nayo sabbāpattīsūti.

Gaṇṭhipadesu panevaṃ vinicchayo vutto – ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’ti vatvā uposatho kātabbo, pātimokkhaṃ sotabba’’nti (mahāva. 170) vacanato yāva nibbematiko na hoti, tāva sabhāgāpattiṃ paṭiggahetuṃ na labhati. Aññesañca kammānaṃ parisuddho nāma hoti. ‘‘Puna nibbematiko hutvā desetabbamevā’’ti (kaṅkhā. abhi. ṭī. nidānavaṇṇanā) neva pāḷiyaṃ, na aṭṭhakathāyaṃ atthi, desite pana na doso. ‘‘Ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī’’ti (mahāva. 170) etthāpi eseva nayoti.

2597.Uposatheti dinakārakakattabbākāravasena pannarasī, saṅghuposatho, suttuddesoti imehi tīhi lakkhaṇehi samannāgate uposathe. Sabhikkhumhā ca āvāsāti ‘‘yasmiṃ uposathe kicca’’ntiādinā vakkhamānappakārā sabhikkhukā āvāsā. Idha ‘‘anāvāsā’’ti seso. Āvāso vā anāvāso vāti ettha ‘‘abhikkhuko vā nānāsaṃvāsakehi sabhikkhuko vā’’ti ca na gantabboti ettha ‘‘aññatra saṅghena aññatra antarāyā’’ti ca seso. ‘‘Anāvāso’’ti udositādayo vuttā. Bhikkhunā uposathe sabhikkhumhā āvāsā vā anāvāsā vā abhikkhuko vā nānāsaṃvāsakehi sabhikkhuko vā āvāso vā anāvāso vā aññatra saṅghena aññatra antarāyā kudācanaṃ kadācipi na gantabboti yojanā.

2598. Yasmiṃ āvāse pana uposathe kiccaṃ sace vattati, so āvāso ‘‘sabhikkhuko nāmā’’ti pakāsitoti yojanā, iminā sace yattha uposatho na vattati, so santesupi bhikkhūsu abhikkhuko nāmāti dīpeti.

2599. Uposathassa payojanaṃ, tappasaṅgena pavāraṇāya ca niddhāretukāmatāyāha ‘‘uposatho kimatthāyā’’tiādi.

2600.Paṭikkoseyyāti nivāreyya. Adentassapi dukkaṭanti ettha ‘‘kopetuṃ dhammikaṃ kamma’’nti ānetvā sambandhitabbaṃ.

2601.So cāti (kaṅkhā. aṭṭha. nidānavaṇṇanā) catuvaggādippabhedena pañcavidho so saṅgho ca. Heṭṭhimaparicchedena kattabbakammānaṃ vasena paridīpito, na chabbaggādīnaṃ kātuṃ ayuttatādassanavasena.

2602. Catuvaggādibhedanibandhanaṃ kammaṃ dassetumāha ‘‘pavāraṇa’’ntiādi. Pavāraṇañca tathā abbhānañca upasampadañca ṭhapetvā catuvaggena akattabbaṃ kammaṃ na vijjatīti yojanā.

2603. Majjhadese upasampadā majjhadesūpasampadā, taṃ. Abbhānaṃ, majjhadesūpasampadañca vinā pañcavaggena sabbaṃ kammaṃ kātuṃ vaṭṭatīti yojanā.

2604. Kiñcipi kammaṃ na na kattabbanti yojanā, sabbampi kammaṃ kattabbamevāti attho. Dve paṭisedhā pakatatthaṃ gamayantīti. Vīsativaggena saṅghena sabbesampi kammānaṃ kattabbabhāve kimatthaṃ atirekavīsativaggassa gahaṇanti āha ‘‘ūne dosoti ñāpetuṃ, nādhike atirekatā’’ti. Yathāvutte catubbidhe saṅghe gaṇanato ūne doso hoti, adhike doso na hotīti ñāpetuṃ atirekatā dassitā, atirekavīsativaggasaṅgho dassitoti adhippāyo.

2605. Catuvaggena kattabbe pakatattāva cattāro kammappattāti dīpitāti yojanā. Sesā pakatattā chandārahāti seso. Pakatattāti anukkhittā ceva antimavatthuṃ anajjhāpannā ca gahetabbā. Sesesu cāti pañcavaggādīsupi.

2606.Catuvaggādikattabbakammaṃ asaṃvāsapuggalaṃ gaṇapūraṃ katvā karontassa dukkaṭaṃ hoti. Na kevalaṃ dukkaṭameva, katañca kammaṃ kuppatīti yojanā.

2607.Parivāsādīti ettha ādi-saddena mūlāyapaṭikassanādīnaṃ gahaṇaṃ. Tatraṭṭhanti parivāsādīsu ṭhitaṃ. ‘‘Tathā’’ti iminā ‘‘kataṃ kuppati dukkaṭa’’nti idaṃ anuvatteti. Sesaṃ tūti parivāsādikammato aññaṃ pana uposathādikammaṃ . Vaṭṭatīti te pārivāsikādayo gaṇapūrake katvā kātuṃ vaṭṭati.

Uposathakkhandhakakathāvaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app