Khandhakapucchākathāvaṇṇanā

300.Sesesūti abhabbapuggalaparidīpakesu sabbapadesu.

302. ‘‘Nassantu ete’’ti padacchedo. Purakkhakāti ettha sāmiatthe paccattavacanaṃ, bhedapurekkhakassa, bhedapurekkhakāyāti attho.

303.Sesesūti avasesesu asaṃvāsakādidīpakesu paṭikkhepapadesu.

304.Ekāvadukkaṭāpatti vuttāti vassaṃ anupagamanādipaccayā jātito ekāva dukkaṭāpatti vuttā.

305.Uposathasamāmatāti uposathakkhandhake vuttasadisā jātā āpattiyo matā adhippetā.

306.Cammeti cammakkhandhake. Vacchatariṃ gahetvā mārentānaṃ chabbaggiyānaṃ pācitti vuttāti sambandho. Vacchatarinti balasampannaṃ taruṇagāviṃ. Sā hi vacchakabhāvaṃ taritvā atikkamitvā ṭhitattā ‘‘vacchatarī’’ti vuccati.

307.Aṅgajātaṃ chupantassāti gāvīnaṃ aṅgajātaṃ attano aṅgajātena bahi chupantassa. Sesesūti gāvīnaṃ visāṇādīsu gahaṇe, piṭṭhiabhiruhaṇe ca. Yathāha ‘‘chabbaggiyā bhikkhū aciravatiyā nadiyā gāvīnaṃ tarantīnaṃ visāṇesupi gaṇhantī’’tiādi (mahāva. 252).

309.Tattha bhesajjakkhandhake. Sāmantā dvaṅguleti vaccamaggapassāvamaggānaṃ sāmantā dvaṅgulamatte padese. Satthakammaṃ karontassa thullaccayamudīritanti yojanā. Yathāha – ‘‘na, bhikkhave, sambādhassa sāmantā dvaṅgule satthakammaṃ vā vatthikammaṃ vā kāretabbaṃ, yo kāreyya, āpatti thullaccayassā’’ti (mahāva. 279). Ettha ca ‘‘sāmantā dvaṅgule’’ti idaṃ satthakammaṃyeva sandhāya vuttaṃ. Vatthikammaṃ pana sambādheyeva paṭikkhittaṃ.

‘‘Na, bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā, yo paribhuñjeyya, yathādhammo kāretabbo’’ti (mahāva. 283) vuttattā āha ‘‘bhojjayāgūsu pācittī’’ti. Ettha ca bhojjayāgu nāma bahalayāgu. ‘‘Piṇḍaṃ vaṭṭetvā pātabbayāgū’’ti gaṇṭhipade vuttaṃ. Pācittīti paramparabhojanapavāraṇasikkhāpadehi pācitti. Sesesūti antovutthaantopakkasayaṃpakkaparibhogādīsu. Yathāha ‘‘na, bhikkhave, antovutthaṃ antopakkaṃ sāmaṃpakkaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassā’’tiādi (mahāva. 274).

310.Cīvarasaṃyutteti cīvarakkhandhake.

313.Campeyyakeca kosambeti campeyyakkhandhake ceva kosambakakkhandhake ca. ‘‘Kammasmi’’ntiādīsupi eseva nayo.

317.Romantheti bhuttassa lahuṃ pākattāya kucchigataṃ mukhaṃ āropetvā saṇhakaraṇavasena anucālane.

318.Senāsanasminti senāsanakkhandhake. Garunoti garubhaṇḍassa.

320.Saṅghabhedeti saṅghabhedakakkhandhake.

321.Bhedānuvattakānanti saṅghabhedānuvattakānaṃ. Gaṇabhogeti gaṇabhojane.

322.ti ettha sabbavattesu anādariyena hotīti seso. Sesaṃ uttānatthameva.

Iti uttare līnatthapakāsaniyā

Khandhakapucchākathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app