Catuvipattikathāvaṇṇanā

273. Idāni ubhayasādhāraṇaṃ katvā vipattivārādīnaṃ visiṭṭhavārānaṃ saṅgahaṃ kātumāha ‘‘kati āpattiyo’’tiādi.

274. Bhikkhunī sace chādeti, cutā hoti. Sace vematikā chādeti, thullaccayaṃ siyāti yojanā.

275.Saṅghādisesanti parassa saṅghādisesaṃ.

276. ‘‘Kati ācāravipattipaccayā’’ti padacchedo.

277.Ācāravipattinti attano vā parassa vā ācāravipattiṃ.

279.Pāpikaṃ diṭṭhinti ahetukaakiriyanatthikadiṭṭhiādiṃ lāmikaṃ diṭṭhiṃ.

281.Manussuttaridhammanti uttarimanussadhammaṃ.

282. Ājīvahetu sañcarittaṃ samāpannoti yojanā. Pariyāyavacaneti ‘‘yo te vihāre vasati, so bhikkhu arahā’’tiādike lesavacane. Ñāteti yaṃ uddissa vadati, tasmiṃ manussajātike vacanasamanantarameva ñāte.

283.Vatvāti agilāno attano atthāya viññāpetvā. Bhikkhunī pana sace evaṃ hoti, bhikkhunī agilānā attano atthāya paṇītabhojanaṃ viññāpetvā bhuttāvinī sace hotīti adhippāyo. Tassā pāṭidesanīyaṃ siyāti yojanā.

284.‘‘Attano atthāya viññāpetvānā’’ti iminā parassa ñātakapavārite tassevatthāya viññāpetvā tena dinnaṃ vā tassa vissāsena vā paribhuñjantassa tesaṃ attano aññātakaappavārite suddhacittatāya anāpattīti dīpeti.

Iti uttare līnatthapakāsaniyā

Catuvipattikathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app