Bhikkhunikkhandhakakathāvaṇṇanā

2952.Vivaritvāna cīvaraṃ apanetvā.

2953.Yaṃ kiñci sampayojentiyāti yaṃ kiñci anācāraṃ karontiyā. Tatoti tena anācārasaṅkhātena asaddhammena. Bhāsantiyāti vācāya bhāsantiyā.

2954-6.Dīghanti ekaparikkhepato dīghaṃ. Vilīvena ca paṭṭenāti saṇhehipi vilīvehi katapaṭṭena. Cammapaṭṭenāti cammamayapaṭṭena. Dussapaṭṭenāti setavatthena. Dussaveṇiyāti dussena gaṇṭhitaveṇiyā. Dussavaṭṭiyāti dussena katavaṭṭiyā . Na phāsukā nametabbāti majjhimassa tanubhāvatthāya gāmadārikā viya phāsulikā na nāmetabbā. Jaghananti muttakaraṇappadesaṃ. Aṭṭhikādināti gojāṇuṭṭhikādinā. Na ghaṃsāpeyyāti na ghaṭṭāpeyya. ‘‘Aṭṭhikādinā’’ti idaṃ ‘‘na ghaṃsāpeyyā’’ti iminā ca ‘‘koṭṭāpetī’’ti iminā kiriyāpadena ca sambandhitabbaṃ.

2957.‘‘Koṭṭāpetī’’ti idaṃ ‘‘hatthaṃ vā’’tiādīhi upayogantapadehi paccekaṃ yojetabbaṃ. Hatthanti aggabāhaṃ. Hatthakocchanti piṭṭhihatthaṃ. Pādanti jaṅghaṃ.

2958.Na mukhaṃ limpitabbanti chavipasādakarena tilasāsapakakkādinā anekavidhena limpanena na limpitabbaṃ. Na cuṇṇetabbanti mukhacuṇṇalepanaṃ na kātabbaṃ. Manosilāya mukhaṃ lañjantiyā āpatti siyāti yojanā.

2959.Aṅgarāgo na kātabboti haliddikuṅkumādīhi sarīracchavirāgo na kātabbo. Avaṅgaṃ na ca kātabbanti añjanaṃ bahi akkhikoṭiyā lekhaṃ ṭhapetvā na añjitabbaṃ. Na kātabbaṃ visesakanti gaṇḍapadese vicitrasaṇṭhānaṃ visesakaṃ vattabhaṅgaṃ na kātabbaṃ.

2960.Olokanakatoti vātapānato. Rāgāti kāmarāgena. Oloketunti antaravīthiṃ viloketuṃ, sāloke na ca ṭhātabbanti yojanā. Sāloke dvāraṃ vivaritvā upaḍḍhakāyaṃ dassentīhi na ṭhātabbaṃ. Sanaccanti naṭasamajjaṃ.

2961.Gaṇikaṃ vuṭṭhāpentiyā vesiṃ vuṭṭhāpentiyā. ‘‘Vikkiṇantiyā’’ti idaṃ ‘‘sura’’ntiādīhi upayogantapadehi paccekaṃ yojetabbaṃ.

2963.Nacevupaṭṭhāpetabboti attano veyyāvaccaṃ neva kārāpetabbo. Tiracchānagatopi dāso vā dāsī vā tiracchānagatopi kammakaro vā na ceva upaṭṭhāpetabbo neva attano veyyāvaccaṃ kārāpetabbo. Api-saddena pageva manussabhūtoti dīpeti.

2964.‘‘Sabbanīlādi’’nti iminā –

‘‘Sabbanīlakamañjeṭṭha-kaṇhalohitapītake;

Mahānāmamahāraṅga-rattesū’’ti. (vi. vi. 598) –

Vuttāni akappiyacīvarāni saṅgahitāni. ‘‘Namatakaṃ nāma eḷakalomehi kataṃ avāyimaṃ cammakhaṇḍaparibhogena paribhuñjitabba’’nti (cūḷava. aṭṭha. 264) aṭṭhakathāya vuttattā, gaṇṭhipade ca ‘‘santharaṇasadiso pilotikāhi kato parikkhāraviseso’’ti vuttattā ca nipajjāya paribhuñjitabbo parikkhāraviseso namatakaṃ nāma.

2965. Channampi purisabyañjanaṃ ‘‘etthā’’ti cintetvā rāgacittena olokentiyā dukkaṭaṃ hoti. Sabbanti vuttappakāraṃ sabbaṃ.

2966. Bhikkhuṃ dūratova passitvā tassa bhikkhuno dūrato okkamitvāna maggo dātabboti yojanā.

2967. Bhikkhaṃ carantiyā bhikkhuniyā bhikkhuṃ passitvā pana yena bhikkhāya carati, taṃ pattaṃ nīharitvā upari chādetvā ṭhitaṃ saṅghāṭicīvaraṃ apanetvā ukkujjaṃ uddhaṃmukhaṃ katvā bhikkhuno dassetabbanti yojanā.

2968.Utunīnaṃ bhikkhunīnaṃ utukāle sañjātapupphe kāle saṃvellikaṃ kātuṃ kacchaṃ bandhituṃ mahesinā kaṭisuttakaṃ anuññātanti yojanā, iminā aññasmiṃ kāle kaṭisuttakaṃ bandhituṃ na vaṭṭatīti dīpeti. Yathāha – ‘‘na, bhikkhave, bhikkhuniyā sabbakālaṃ kaṭisuttakaṃ dhāretabbaṃ, yā dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, utuniyā kaṭisuttaka’’nti (cūḷava. 422).

2969.Itthiposayutanti itthīhi vā purisehi vā itthipurisehi vā yuttaṃ. Itthiposayuttaṃ hatthavaṭṭakameva vā. Pāṭaṅkīti paṭapoṭṭalikaṃ.

2970.Garudhammeti saṅghādisese. Mānattanti pakkhamānattaṃ. Sammannitvāti ñattidutiyāya kammavācāya sammannitvā.

2971. Yassā itthiyā pabbajitakāle gabbho vuṭṭhāti vijāyati yadi, putto ce, tassāpi dārakamātu yāva so dārako viññutaṃ pāpuṇāti, yāva khādituṃ, bhuñjituṃ, nahāyituñca attano dhammatāya sakkoti, tāva dutiyā bhikkhunī tathā sammannitvā dātabbāti yojanā.

2972.Sāpana mātā bhikkhunī attano puttaṃ pāyetuṃ, bhojetuṃ, maṇḍetuṃ, ure katvā sayituñca labhatīti yojanā.

2973.Dutiyikāya bhikkhuniyā dārakena sahaseyyaṃ ṭhapetvā yathā aññesu purisesu vattitabbaṃ paṭipajjitabbaṃ, tathā eva tasmiṃ dārake vattitabbanti yojanā.

2974.Vibbhamenevāti attano ruciyā setavatthānaṃ gahaṇeneva. Yathāha – ‘‘yasmā sā vibbhantā attano ruciyā khantiyā odātāni vatthāni nivatthā, tasmāyeva sā abhikkhunī, na sikkhāpaccakkhānenā’’ti (cūḷava. aṭṭha. 434). Idhāti imasmiṃ sāsane.

2975.Gatāyāti ettha ‘‘sakāvāsā’’ti seso. Yathāha – ‘‘yā sā, bhikkhave, bhikkhunī sakāvāsā titthāyatanaṃ saṅkantā, sā āgatā na upasampādetabbā’’ti. Na kevalaṃ na upasampādetabbā, pabbajjampi na labhati. Odātāni gahetvā vibbhantā pana pabbajjāmattaṃ labhati.

2976.Vandananti pāde sambāhetvā vandanaṃ. Sādituṃ vaṭṭatīti ‘‘anujānāmi, bhikkhave, sāditu’’nti (cūḷava. 434) anuññātattā vaṭṭati. Tatreke ācariyā ‘‘sace ekato vā ubhato vā avassutā honti sārattā, yathāvatthukamevā’’ti vadanti. Eke ācariyā ‘‘natthi ettha āpattī’’ti vadantīti evaṃ ācariyavādaṃ dassetvā ‘‘idaṃ odissa anuññātaṃ vaṭṭatī’’ti aṭṭhakathāsu vuttaṃ, taṃ pamāṇaṃ. ‘‘Anujānāmi, bhikkhave, sāditu’’nti (cūḷava. 434) hi vacaneneva kappiyaṃ.

2977. Yāya kāyaci vaccakuṭiyā vacco na kātabbo, heṭṭhā vivaṭe uddhaṃ paṭicchanne pana vaccaṃ kātuṃ vaṭṭati. Heṭṭhā vivaṭe upari paṭicchanneti aṭṭhakathāyaṃ ‘‘sace kūpo khato hoti, upari pana padaramattameva sabbadisāsu paññāyati, evarūpepi vaṭṭatī’’ti (cūḷava. aṭṭha. 435) vuttaṃ.

2978.Sabbatthāti bhikkhuniupassayaantaragharādisabbaṭṭhānesu. Gilānāyāti yassā vinā pallaṅkaṃ na phāsu hoti. Aḍḍhapallaṅkanti ekapādaṃ ābhujitvā katapallaṅkaṃ. So ekaṃ paṇhiṃ ūrumūlāsannaṃ katvā itaraṃ dūre katvā ābhujitapallaṅko nāma.

2979.Naratittheti purisānaṃ nahānatitthe. Yathāha – ‘‘na, bhikkhave, bhikkhuniyā purisatitthe nahāyitabbaṃ, yā nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mahilātitthe nahāyitu’’nti (cūḷava. 436).

2980. Yā samaṇī gandhacuṇṇena vā vāsitamattiyā vāsitakāya mattikāya vā paṭisote vā nhāyeyya, tassā āpatti dukkaṭanti yojanā. Vāsitavisesanena avāsitā vaṭṭatīti dīpeti. Yathāha – ‘‘anujānāmi, bhikkhave, pakatimattika’’nti (cūḷava. 436).

2981.Abhutvāti ettha āmisaaggaṃ gahaṇamattampi akatvā, pattacīvaraṃ katipayadivasānipi aparibhuñjitvāti attho. Sace asappāyaṃ, sabbampi apanetuṃ vaṭṭati.

2982. Anupasampanne asante sabbaṃ bhikkhūhi paṭiggahitaṃ vā appaṭiggahitaṃ vā sannidhikataṃ vā sabbaṃ ajjhoharaṇīyaṃ bhikkhūhi paṭiggahāpetvā paribhuñjituṃ bhikkhunīnaṃ vaṭṭatīti yojanā. ‘‘Bhikkhunīnaṃ vaṭṭatī’’ti idaṃ pakaraṇavasena vuttaṃ. Bhikkhunīhipi paṭiggahāpetvā bhikkhūnampi tathāvidhaṃ paribhuñjituṃ vaṭṭati. Yathāha – ‘‘anujānāmi, bhikkhave, bhikkhūnaṃ sannidhiṃ bhikkhunīhi paṭiggāhāpetvā paribhuñjitu’’nti (cūḷava. 421).

Bhikkhunikkhandhakakathāvaṇṇanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Khandhakakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app