Kammavipattikathāvaṇṇanā

3014. Kammānaṃ vipattiyā dassitāya sampattipi byatirekato viññāyatīti kammavipattiṃ tāva dassetumāha ‘‘vatthuto’’tiādi. Vasati ettha kammasaṅkhātaṃ phalaṃ tadāyattavuttitāyāti vatthu, kammassa padhānakāraṇaṃ, tato vatthuto ca. Anussāvanasīmatoti anussāvanato, sīmato ca. Pañcevāti evakārena kammadosānaṃ etaṃparamataṃ dasseti.

3015. Yathānikkhittakammadosamātikānukkame kammavipattiṃ vibhajitvā dassetumāha ‘‘sammukhā’’tiādi. Saṅghadhammavinayapuggalasammukhāsaṅkhātaṃ catubbidhaṃ sammukhāvinayaṃ upanetvā kātabbaṃ kammaṃ sammukhākaraṇīyaṃ nāma.

Tattha yāvatikā bhikkhū kammapattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ saṅghasammukhatā. Yena dhammena yena vinayena yena satthusāsanena saṅgho taṃ kammaṃ karoti, ayaṃ dhammasammukhatā, vinayasammukhatā. Tattha dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsanaṃ nāma ñattisampadā ceva anussāvanasampadā ca. Yassa saṅgho taṃ kammaṃ karoti, tassa sammukhabhāvo puggalasammukhatā. Evaṃ catubbidhena sammukhāvinayena yaṃ saṅghakammaṃ ‘‘karaṇīya’’nti vuttaṃ, taṃ asammukhā karoti catubbidhalakkhaṇato ekampi parihāpetvā karoti, taṃ kammaṃ vatthuvipannaṃ sammukhāvinayasaṅkhātena vatthunā vekallaṃ ‘‘adhammakamma’’nti pavuccatīti yojanā.

3016-8. Evaṃ sammukhākaraṇīye vatthuto kammavipattiṃ dassetvā asammukhākaraṇīyaṃ vibhajitvā dassetumāha ‘‘asammukhā’’tiādi.

Devadattassa kataṃ pakāsanīyakammañca. Sekkhasammuti ummattakasammutīti yojanā. Avandiyakammaṃ puggalasīsena ‘‘avandiyo’’ti vuttaṃ. Aḍḍhakāsiyā gaṇikāya anuññātā dūtena upasampadā dūtūpasampadā. Iti imāni aṭṭha kammāni ṭhapetvāna sesāni pana sabbaso sabbāni kammāni ‘‘sammukhākaraṇīyānī’’ti sobhanagamanādīhi sugato satthā abrvi kathesīti yojanā.

3019-20. Evaṃ vatthuto kammavipattiṃ dassetvā ñattito dassetumāha ‘‘ñattito’’tiādi. Vipajjananayāti vinayavipajjanakkamā. Vatthuṃ na parāmasatīti yassa upasampadādikammaṃ karoti, taṃ na parāmasati tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante saṅgho, āyasmato buddharakkhitassa upasampadāpekkho’’ti vadati. Evaṃ vatthuṃ na parāmasati.

Saṅghaṃ na parāmasatīti saṅghassa nāmaṃ na parāmasati tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito’’ti vattabbe ‘‘suṇātu me, bhante, ayaṃ dhammarakkhito’’ti vadati. Evaṃ saṅghaṃ na parāmasati.

Puggalaṃna parāmasatīti yo upasampadāpekkhassa upajjhāyo, taṃ na parāmasati tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vadati. Evaṃ puggalaṃ na parāmasati.

Ñattiṃ na parāmasatīti sabbena sabbaṃ ñattiṃ na parāmasati, ñattidutiyakamme ñattiṃ aṭṭhapetvā dvikkhattuṃ kammavācāya eva anussāvanakammaṃ karoti, ñatticatutthakammepi ñattiṃ aṭṭhapetvā catukkhattuṃ kammavācāya eva anussāvanakammaṃ karoti. Evaṃ ñattiṃ na parāmasati.

Pacchā vā ñattiṃ ṭhapetīti paṭhamaṃ kammavācāya anussāvanakammaṃ katvā ‘‘esā ñattī’’ti vatvā ‘‘khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti vadati. Evaṃ pacchā ñattiṃ ṭhapeti. Pañcahetehīti etehi pañcahi kāraṇehi.

3021-2. Evaṃ ñattito kammavipattiṃ dassetvā idāni anussāvanato dassetumāha ‘‘anussāvanato’’tiādi. Anussāvanato kammadosā pañca pakāsitāti yojanā. ‘‘Na parāmasati vatthuṃ vā’’tiādīsu vatthuādīni vuttanayeneva veditabbāni. Evaṃ pana nesaṃ aparāmasanaṃ hoti (pari. aṭṭha. 485) – ‘‘suṇātu me, bhante saṅgho’’ti paṭhamānussāvane vā ‘‘dutiyampi etamatthaṃ vadāmi… tatiyampi etamatthaṃ vadāmi, ‘‘suṇātu me bhante saṅgho’’ti dutiyatatiyānussāvanesu vā ‘‘ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante saṅgho, āyasmato buddharakkhitassā’’ti vadanto vatthuṃ na parāmasati nāma.

‘‘Suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito’’ti vattabbe ‘‘suṇātu me, bhante, ayaṃ dhammarakkhito’’ti vadanto saṅghaṃ na parāmasati nāma.

‘‘Suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassā’’ti vattabbe ‘‘suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vadanto puggalaṃ na parāmasati nāma.

Sāvanaṃ hāpetīti sabbena sabbaṃ kammavācāya anussāvanaṃ na karoti, ñattidutiyakamme dvikkhattuṃ ñattimeva ṭhapeti, ñatticatutthakamme catukkhattuṃ ñattimeva ṭhapeti. Evaṃ anussāvanaṃ hāpeti. Yopi ñattidutiyakamme ekaṃ ñattiṃ ṭhapetvā ekaṃ kammavācaṃ anussāvento akkharaṃ vā chaḍḍeti, padaṃ vā duruttaṃ karoti, ayampi anussāvanaṃ hāpetiyeva. Ñatticatutthakamme pana ekaṃ ñattiṃ ṭhapetvā sakimeva vā dvikkhattuṃ vā kammavācāya anussāvanaṃ karontopi akkharaṃ vā padaṃ vā chaḍḍentopi duruttaṃ karontopi anussāvanaṃ hāpetiyevāti veditabbo.

Duruttaṃ karotīti ettha pana ayaṃ vinicchayo (pari. aṭṭha. 485) – yo hi aññasmiṃ akkhare vattabbe aññaṃ vadati, ayaṃ duruttaṃ karoti nāma. Tasmā kammavācaṃ karontena bhikkhunā yvāyaṃ –

‘‘Sithilaṃ dhanitañca dīgharassaṃ;

Garukaṃ lahukañca niggahitaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ;

Dasadhā byañjanabuddhiyā pabhedo’’ti. (pari. aṭṭha. 485) –

Vutto , ayaṃ suṭṭhu upalakkhetabbo.

Ettha hi sithilaṃ nāma pañcasu vaggesu paṭhamatatiyaṃ. Dhanitaṃ nāma tesveva dutiyacatutthaṃ. Dīghanti dīghena kālena vattabbaṃ ākārādi . Rassanti tato upaḍḍhakālena vattabbaṃ akārādi. Garukanti dīghameva, yaṃ vā ‘‘āyasmato buddharakkhitattherassa, yassa nakkhamatī’’ti evaṃ saṃyogaparaṃ katvā vuccati. Lahukanti rassameva, yaṃ vā ‘‘āyasmato buddharakkhitatherassa, yassa na khamatī’’ti evaṃ asaṃyogaparaṃ katvā vuccati. Niggahitanti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena anunāsikaṃ katvā vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā ‘‘tuṇhassā’’ti vā ‘‘tuṇhissā’’ti vā vuccati. Vavatthitanti yaṃ parapadena asambandhaṃ katvā vicchinditvā ‘‘tuṇhī assā’’ti vā ‘‘tuṇha assā’’ti vā vuccati. Vimuttanti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ akatvā vuccati.

Tattha ‘‘suṇātu me’’ti vattabbe ta-kārassa tha-kāraṃ katvā ‘‘suṇāthu me’’ti vacanaṃ sithilassa dhanitakaraṇaṃ nāma, tathā ‘‘pattakallaṃ, esā ñattī’’ti vattabbe ‘‘patthakallaṃ, esā ñatthī’’tiādivacanañca. ‘‘Bhante saṅgho’’ti vattabbe bhakāraghakārānaṃ bakāragakāre katvā ‘‘bante saṃgo’’ti vacanaṃ dhanitassa sithilakaraṇaṃ nāma. ‘‘Suṇātu me’’ti vivaṭena mukhena vattabbe pana ‘‘suṇaṃtu me’’ti vā ‘‘esā ñattī’’ti vattabbe ‘‘esaṃ ñattī’’ti vā avivaṭena mukhena anunāsikaṃ katvā vacanaṃ vimuttassa niggahitavacanaṃ nāma. ‘‘Pattakalla’’nti avivaṭena mukhena anunāsikaṃ katvā vattabbe ‘‘pattakallā’’ti vivaṭena mukhena anunāsikaṃ akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma. Iti sithile kattabbe dhanitaṃ, dhanite kattabbe sithilaṃ, vimutte kattabbe niggahitaṃ, niggahite kattabbe vimuttanti imāni cattāri byañjanāni antokammavācāya kammaṃ dūsenti. Evaṃ vadanto hi aññasmiṃ akkhare vattabbe aññaṃ vadati, duruttaṃ karotīti vuccati.

Itaresu pana dīgharassādīsu chasu byañjanesu dīghaṭṭhāne dīghameva, rassaṭṭhāne ca rassamevāti evaṃ yathāṭhāne taṃ tadeva akkharaṃ bhāsantena anukkamāgataṃ paveṇiṃ avināsentena kammavācā kātabbā. Sace pana evaṃ akatvā dīghe vattabbe rassaṃ, rasse vā vattabbe dīghaṃ vadati , tathā garuke vattabbe lahukaṃ, lahuke vā vattabbe garukaṃ vadati, sambandhe vā pana vattabbe vavatthitaṃ, vavatthite vā vattabbe sambandhaṃ vadati, evaṃ vuttepi kammavācā na kuppati. Imāni hi cha byañjanāni kammaṃ na kopenti.

Yaṃ pana suttantikattherā ‘‘da-kāro ta-kāramāpajjati, ta-kāro da-kāramāpajjati, ca-kāro ja-kāramāpajjati, ja-kāro ca-kāramāpajjati, ya-kāro ka-kāramāpajjati, ka-kāro ya-kāramāpajjati, tasmā da-kārādīsu vattabbesu ta-kārādivacanaṃ na virujjhatī’’ti vadanti, taṃ kammavācaṃ patvā na vaṭṭati. Tasmā vinayadharena neva da-kāro ta-kāro kātabbo…pe… na ka-kāro ya-kāro. Yathāpāḷiyā niruttiṃ sodhetvā dasavidhāya byañjananiruttiyā vuttadose pariharantena kammavācā kātabbā. Itarathā hi sāvanaṃ hāpeti nāma.

Asamaye sāvetīti sāvanāya akāle anavakāse ñattiṃ aṭṭhapetvā paṭhamaṃyeva anussāvanakammaṃ katvā pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi anussāvanato kammāni vipajjanti. Tenāha – ‘‘evaṃ pana vipajjanti, anussāvanatopi cā’’ti.

3023. Evaṃ anussāvanato kammavipattiṃ dassetvā sīmato kammavipatti uposathakkhandhakakathāya vuttanayā evāti tameva atidisanto āha ‘‘ekādasahi…pe… mayā’’ti. Kammadosoyeva kammadosatā. Tāva paṭhamaṃ.

3024-7. Evaṃ sīmato kammavipattiṃ atidesato dassetvā idāni parisavasena dassetumāha ‘‘catuvaggenā’’tiādi. Kammapattāti ettha ‘‘cattāro pakatattā’’ti seso. Yathāha – ‘‘catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammapattā’’ti (pari. 497). Ettha ca pakatattā nāma anukkhittā anissāritā parisuddhasīlā cattāro bhikkhū. Kammapattā kammassa arahā anucchavikā sāmino. Na tehi vinā taṃ kammaṃ karīyati, na tesaṃ chando vā pārisuddhi vā eti. Anāgatāti parisāya hatthapāsaṃ anāgatā. Chandoti ettha ‘‘chandārahāna’’nti seso. Yathāha ‘‘avasesā pakatattā chandārahā’’ti. Iminā ayamattho dīpito hoti – ‘‘avasesā pana sacepi sahassamattā honti, sace samānasaṃvāsakā, sabbe chandārahāva honti, chandapārisuddhiṃ datvā āgacchantu vā mā vā, kammaṃ pana tiṭṭhatī’’ti. Sammukhāti sammukhībhūtā.

Tivaṅgikoti kammapattānāgamanachandānāharaṇapaṭikkosanasaṅkhātaaṅgattayayutto. Doso kammavipattilakkhaṇo. Parisāya vasā siyāti parisavasena hoti.

Paṭisedhentīti paṭikkosanti. Dutiye catuvaggike kamme duvaṅgiko doso parisāya vasā siyāti yojanā.

Ettha etasmiṃ tatiye catuvaggike paṭikkosova atthi, na itare parisadosāti ekaṅgiko doso parisāya vasā siyāti yojanā. Duvaṅga yuttaparisādosassa dutiyaṃ desitattā duvaṅga yuttaparisādoso ‘‘dutiyo’’ti vutto. Tathā tatiyaṃ desitattā ekaṅgayutto tatiyo veditabbo. Imameva nayaṃ pañcavaggādisaṅghattayassa atidisanto āha ‘‘evaṃ…pe… tividhesupī’’ti. Ādi-saddena dasavaggavīsativaggasaṅghānaṃ gahaṇaṃ.

3028. Evaṃ catūsu saṅghesu catunnaṃ tikānaṃ vasena parisato kammavipattiyā dvādasavidhataṃ dassetumāha ‘‘catutthikā’’ti. Anuvādena ‘‘dasa dve siyu’’nti vidhīyati. Parisāvasā catutthikā dosā dasa dve dvādasa siyunti yojanā. Etthāti etesu ‘‘vatthuto’’tiādinā vuttesu pañcasu kammadosesu, niddhāraṇe bhummaṃ. ‘‘Parisāvasā’’ti idaṃ niddhāretabbaṃ. Kammānīti apalokanādīni cattāri. Ettha ca catuvaggādikaraṇīyesu kammesu pakatattena kammavācaṃ sāvetvā katameva kammaṃ kammapattena kataṃ hoti. Kammapatte pakatatte ṭhapetvā apakatattena kenaci, kevaleneva kammavācaṃ sāvetvā kataṃ apakatattakammapattalakkhaṇābhāvā, kammapattena ca kammavācāya assāvitattā anussāvanadosena vipannaṃ hotīti veditabbaṃ. Teneva porāṇakavinayadharattherā kammavipattisaṅkāparihāratthaṃ dvīhi tīhi ekato kammavācaṃ sāvayanti. Ayamettha saṅkhepo, vitthāro pana parivārāvasāne pāḷiyā (pari. 482 ādayo) vā aṭṭhakathāya (pari. aṭṭha. 482 ādayo) ca gahetabbo.

Kammavipattikathāvaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app