Pāṭidesanīyakathāvaṇṇanā

1830-1. Evaṃ nātisaṅkhepavitthāranayena dvenavuti pācittiyāni dassetvā tadanantaraṃ niddiṭṭhe pāṭidesanīye dassetumāha ‘‘yo cantaraghara’’ntiādi. Tattha antaragharanti rathikādimāha. Yathāha ‘‘antaragharaṃ nāma rathikā byūhaṃ siṅghāṭakaṃ ghara’’nti.

Yo pana bhikkhu antaragharaṃ paviṭṭhāya aññātikāya bhikkhuniyā hatthato yaṃ kiñci khādanaṃ, bhojanampi vā sahatthā paṭiggaṇheyya, tassa bhikkhuno gahaṇe dukkaṭaṃ, bhoge ajjhohāre pāṭidesanīyaṃ siyāti yojanā.

Ito paṭṭhāya catasso gāthā uppaṭipāṭiyā potthakesu likhitā, tāsaṃ ayaṃ paṭipāṭi – ‘‘etthantaraghara’’nti tatiyā, ‘‘tasmā bhikkhuniyā’’ti catutthī, ‘‘rathikādīsū’’ti pañcamī , ‘‘rathikāyapi vā’’ti chaṭṭhī. Paṭipāṭi panāyaṃ mātikaṭṭhakathakkamena veditabbā. Imāya paṭipāṭiyā tāsaṃ atthavaṇṇanā hoti –

1832-3. Purimagāthādvayena padabhājanāgatasāmaññavinicchayaṃ dassetvā idāni aṭṭhakathāgataṃ visesaṃ dassetumāha ‘‘etthā’’tiādi. Tattha etthāti imasmiṃ paṭhamapāṭidesanīyasikkhāpade. Tassāti aññātikabhikkhuniyā. Vākyatoti ‘‘antaragharaṃ paviṭṭhāyā’’ti vacanato. Hi-saddo hetumhi. Yasmā bhikkhussa ṭhitaṭṭhānaṃ nappamāṇanti aṭṭhakathāya (pāci. aṭṭha. 553) vaṇṇitaṃ, tasmā ārāmādīsu ṭhatvā dentiyā bhikkhuniyā hatthato vīthiādīsu ṭhatvā yo paṭiggaṇheyya ce, evaṃ paṭiggaṇhato tassa bhikkhuno na dosoti yojanā. Paribhogassa paṭiggahaṇamūlakattā na doso. ‘‘Paṭiggaṇhato’’ti iminā paribhoge pāṭidesanīyābhāvo ca dīpito hoti.

1834. Sace bhikkhunī rathikādīsu ṭhatvā bhojanaṃ deti, bhikkhu antarārāme ṭhatvā paṭiggaṇhāti ce, tassa āpattīti yojanā. Gāthābandhavasena ‘‘bhikkhuni bhojana’’nti rassattaṃ. Āpattīti ca paṭiggahaṇaparibhogesu dukkaṭapāṭidesanīyāpattiyo sandhāya vuttaṃ.

1835. Rathikādīsu ṭhatvā bhikkhunī bhojanaṃ deti ce, taṃ rathikāyapi vā…pe… ayaṃ nayoti yojanā. Tattha rathikāti racchā. Byūhanti anibbijjhitvā ṭhitā gatapaccāgataracchā. Sandhi nāma gharasandhi. Siṅghāṭakanti catukkoṇaṃ vā tikoṇaṃ vā maggasamodhānaṭṭhānaṃ. Ayaṃ nayoti ‘‘āpattī’’ti anantaragāthāya vuttanayo.

1837. Āmisena asambhinnarasaṃ sandhāya idaṃ dukkaṭaṃ bhāsitaṃ. Āmisena sambhinne ekarase yāmakālikādimhi paṭiggahetvā ajjhohāre pāṭidesanīyāpatti siyāti yojanā.

1838.Ekatoupasampannahatthatoti bhikkhunīnaṃ santike upasampannāya hatthato. Yathāha ‘‘ekatoupasampannāyāti bhikkhunīnaṃ santike upasampannāyā’’ti (pāci. aṭṭha. 553). Bhikkhūnaṃ santike upasampannāya pana yathāvatthukamevāti.

1839. Aññātikāya ñātikasaññissa, tatheva vimatissa ca dukkaṭanti yojanā.

1840. Aññātikāya dāpentiyā bhūmiyā nikkhipitvā dadamānāya vā antarārāmādīsu ṭhatvā dentiyā paṭiggaṇhato bhikkhussa anāpattīti yojanā. Antarārāmādīsūti ettha ādi-saddena bhikkhunupassayatitthiyaseyyāpaṭikkamanādiṃ saṅgaṇhāti. Paṭikkamanaṃ nāma bhojanasālā.

1841. Gāmato bahi nīharitvā detīti yojanā.

1842.Hatthatoti ettha ‘‘gahaṇe’’ti seso. Tathāti anāpatti. Samuṭṭhānaṃ idaṃ sikkhāpadaṃ eḷakalomena samaṃ matanti yojanā.

Paṭhamapāṭidesanīyakathāvaṇṇanā.

1843-4.Avutteti vakkhamānanayena avutte. Ekenapi ca bhikkhunāti sambandho. Apasakkāti apagaccha. Ādi-atthavācinā iti-saddena ‘‘apasakka tāva, bhagini, yāva bhikkhū bhuñjantī’’ti vākyaseso saṅgahitoti daṭṭhabbo. Iminā apasādanākāro sandassito. ‘‘Ekenapi ca bhikkhunā’’ti iminā avakaṃso dassito. Ukkaṃso pana ‘‘tehi bhikkhūhi sā bhikkhunī apasādetabbā’’ti pāḷitopi daṭṭhabbo. ‘‘Āmisa’’nti sāmaññavacanepi pañcannaṃ bhojanānaṃ aññatarasseva gahaṇaṃ. Yathāha ‘‘pañcannaṃ bhojanānaṃ aññatarenā’’ti. Bhogeti ca ekatoupasampannanti ca vuttatthameva.

1845.Tathevāti dukkaṭaṃ. Tatthāti anupasampannāya.

1846. Attano bhatte dinnepi iminā sikkhāpadena anāpatti, purimasikkhāpadena pana āpattisambhavā ‘‘na detī’’ti vuttaṃ. Yathāha ‘‘attano bhattaṃ dāpeti, na detīti ettha sacepi attano bhattaṃ deti, iminā sikkhāpadena anāpattiyeva, purimasikkhāpadena āpattī’’ti (pāci. aṭṭha. 558). Tathāti anāpatti. Ubhayasikkhāpadehipi anāpattiṃ dassetumāha ‘‘padeti ce’’ti. Yathāha ‘‘aññesaṃ bhattaṃ deti, na dāpetīti ettha pana sacepi dāpeyya, iminā sikkhāpadena āpatti bhaveyya, dentiyā pana neva iminā, na purimena āpattī’’ti.

1847. Bhikkhunī yaṃ na dinnaṃ, taṃ dāpeti, yattha vā na dinnaṃ, tattha dāpeti, tampi sabbesaṃ mittāmittānaṃ samaṃ dāpeti, tatthāpi anāpatti.

1848. Sikkhamānā vā sāmaṇerikā vā ‘‘idha sūpaṃ detha, odanaṃ dethā’’ti vosāsantī vidhānaṃ karontī ṭhitā, taṃ anapasādentassa anāpatti. Pañceva bhojanāni vinā aññaṃ vosāsantiṃ bhikkhuniṃ anapasādentassa anāpatti. Anapasādentassa ummattakādinopi anāpattīti yojanā.

1849.Samuṭṭhānanti ettha ‘‘imassā’’ti seso. Bhojanaṃ kiriyaṃ, vosāsantiyā anivāraṇaṃ akiriyanti evamidaṃ kriyākriyaṃ.

Dutiyapāṭidesanīyakathāvaṇṇanā.

1850-1.Sekkhanti sammateti ‘‘sekkhasammataṃ nāma kulaṃ yaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati, evarūpassa kulassa ñattidutiyena kammena sekkhasammuti dinnā hotī’’ti (pāci. 567) vuttaṃ idaṃ kulaṃ sekkhasammataṃ nāma. Tenāha ‘‘laddhasammutike kule’’ti. Laddhā sammuti yenāti viggaho. Gharūpacāraṃ okkante nimantitopi animantitova hotīti āha ‘‘gharūpacārokkamanā pubbevā’’ti. Yathāha ‘‘animantito nāma ajjatanāya vā svātanāya vā animantito, gharūpacāraṃ okkamante nimanteti, eso animantito nāmā’’ti (pāci. 567).

‘‘Agilāno nāma yo sakkoti piṇḍāya caritu’’nti vuttattā bhikkhāya carituṃ samattho agilāno nāma. Gahetvāti sahatthā paṭiggahetvā. ‘‘Āmisa’’nti iminā sambandho. Yathāha ‘‘khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā’’ti (pāci. 567). Gahaṇeti ettha ‘‘āhāratthāyā’’ti seso.

1853.Tatthāti asekkhasammate kule. Tatheva paridīpitanti dukkaṭaṃ paridīpitaṃ.

1854.Nimantitassa vāti ettha -saddena nimantitassa avasesaṃ gaṇhāti. Yathāha ‘‘nimantitassa vā gilānassa vā sesakaṃ bhuñjatī’’ti. Aññesaṃ bhikkhā tattha dīyatīti yojanā. Tatthāti tasmiṃ sekkhasammate kule.

1855.Yatthakatthacīti āsanasālādīsu yattha katthaci. Niccabhattādike vāpīti ettha ādi-saddena salākabhattapakkhikauposathikapāṭipadikabhattānaṃ gahaṇaṃ.

1856.Dvāreti ettha ‘‘ṭhapetvā’’ti seso. Sampatteti ettha ‘‘pacchā’’ti seso. Yathāha ‘‘sacepi anāgate bhikkhumhi paṭhamaṃyeva nīharitvā dvāre ṭhapetvā pacchā sampattassa denti, vaṭṭatī’’ti (pāci. aṭṭha. 569).

1857.Mahāpaccariyā(paāci. aṭṭha. 569) gatavinicchayaṃ dassetumāha ‘‘bhikkhu’’ntiādi. Samuṭṭhāneḷakūpamanti samuṭṭhānato eḷakalomasikkhāpadasadisanti attho.

Tatiyapāṭidesanīyakathāvaṇṇanā.

1858-9. ‘‘Pañcannaṃ paṭisaṃviditaṃ, etaṃ appaṭisaṃviditaṃ nāmā’’ti vacanato ca idhāpi ‘‘sahadhammikañāpita’’nti vakkhamānattā ca agahaṭṭha-saddena paribbājakānaṃ gahaṇaṃ. Vuttameva nayaṃ vohārantarena dassetumāha ‘‘itthiyā purisena vā’’ti. ‘‘Yāni kho pana tāni āraññakāni senāsanānī’’ti (pāci. 573) vacanato ārāmanti āraññakārāmamāha. Sace evamārocitaṃ paṭisaṃviditanti hi vuttaṃ padabhājaneti (pāci. 573) yojanā. Paṭisaṃviditanti pageva niveditaṃ.

1860. Pacchā yathārocitaṃ tameva vā tassa ca parivāraṃ katvā aññaṃ bahuṃ vā āharīyatu, tampi paṭisaṃveditaṃ nāmāti yojanā.

1861.Yāguyā viditaṃ katvāti ettha ‘‘taṃ ṭhapetvā’’ti idaṃ sāmatthiyā labbhati. Idampi viditaṃ kurundiyaṃ vaṭṭatīti vuttanti yojanā.

1862.Panāti api-saddattho. Aññānipi kulānīti yojanā. Ettha ‘‘asukaṃ nāma kulaṃ paṭisaṃveditaṃ katvā khādanīyādīni gahetvā gacchatīti sutvā’’ti (pāci. aṭṭha. 573) aṭṭhakathāseso. Tenāti katapaṭisaṃveditena. Tampi ca sabbaṃ vaṭṭatīti yojanā.

1863.Evaṃ yaṃ anārocitanti ‘‘ārāmaṃ vā upacāraṃ vā pavisitvā’’tiādinā nayena yaṃ paṭhamaṃ aniveditaṃ. ‘‘Eva’’nti idaṃ ‘‘yaṃ ārāmamanābhata’’nti imināpi yojetabbaṃ. Evanti ‘‘tassa parivāraṃ katvā’’tiādinā pakārena. ‘‘Taṃ asaṃviditaṃ nāmā’’ti idaṃ ‘‘sahadhammikañāpita’’nti imināpi yojetabbaṃ. Yathāha ‘‘pañcannaṃ paṭisaṃviditaṃ, etaṃ appaṭisaṃviditaṃ nāmā’’ti (pāci. 573). Aṭṭhakathāyañca ‘‘pañcannaṃ paṭisaṃviditanti pañcasu sahadhammikesu yaṃ kiñci pesetvā ‘khādanīyaṃ vā bhojanīyaṃ vā āharissāmā’ti paṭisaṃviditaṃ katampi appaṭisaṃviditamevāti attho’’ti (pāci. aṭṭha. 573) vuttaṃ.

1864.Kārāpetvāti ettha ‘‘paṭisaṃvidita’’nti seso.

1865. Bhikkhunā vā gantvā antarāmagge gahetabbanti yojanā. Evamakatvāti ‘‘bahiārāmaṃ pesetvā’’tiādinā vuttavidhānaṃ akatvā. Upacāratoti ettha bhummatthe to-paccayo veditabbo.

1868.‘‘Paṭisaṃvidite’’tiādīnaṃ padānaṃ ‘‘anāpatte vā’’ti iminā sambandho. Paṭisaṃviditeti ettha ‘‘gilānassā’’ti seso. Paṭisaṃvidite anāpatti, gilānassāpi anāpatti, appaṭisaṃviditepi tassa paṭisaṃviditassa avasesake vā gilānassa avasesake vā anāpatti evāti sambandho . Yathāha anāpattivāre ‘‘paṭisaṃviditassa vā gilānassa vā sesakaṃ bhuñjatī’’ti (pāci. 575). Bahārāme paṭiggahetvā antoyeva bhuñjato assa anāpattīti yojanā. Gahetvā vāti ettha -saddo ‘‘tassā’’tiādīsupi yojetabbo.

1869.Tatthāti tasmiṃ āraññakārāme. Khādato anāpatti evāti yojanā, tattha ‘‘aññena kappiyaṃ katvā dinnānī’’ti seso.

Catutthapāṭidesanīyakathāvaṇṇanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Pāṭidesanīyakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app