Sabbasaṅkalananayakathāvaṇṇanā

873. Parivāre mukhāgatā katthapaññattivārādayo aṭṭha vārā, teyeva paccaya-saddena yojetvā vuttā aṭṭhapaccayavārāti vibhaṅgadvaye visuṃ visuṃ dassitā soḷasa parivārā assāti soḷasaparivāro, tassa soḷasaparivārassa. Sabbaṃ saṅkalanaṃ nayanti sabbesaṃ vuttānaṃ saṅkalananayānaṃ saṅgahetabbato sabbaṃ saṅkalabhedanaṃ nayaṃ.

875.Kāyikā chabbidhāti paṭhamapārājikāpatti, kuṭikaraṇe payoge dukkaṭāpatti, ekaṃ piṇḍaṃ anāgate thullaccayāpatti, tasmiṃ āgate saṅghādisesāpatti, vikālabhojane pācittiyāpatti, paṭhamapāṭidesanīyāpattīti chabbidhā.

Tathā vācasikāpi cāti catutthapārājikā, kuṭiyā kārāpane pubbagatiyo, padasodhammapācittiyaṃ, davakamyatāya hīnena khuṃsanaṃ, tassa dubbhāsitanti tathā chabbidhā.

Chādentassaca tissoti bhikkhuniyā vajjapaṭicchādikāya pārājikaṃ, bhikkhuno saṅghādisesachādane pācittiyaṃ, attano duṭṭhullacchādane dukkaṭanti tisso ca.

Pañcasaṃsaggapaccayāti kāyasaṃsagge bhikkhuniyā pārājikaṃ, bhikkhuno saṅghādiseso, kāyena kāyapaṭibaddhe thullaccayaṃ, nissaggiyena kāyapaṭibaddhe dukkaṭaṃ, aṅgulipatodake pācittiyanti kāyasaṃsaggapaccayā pañca āpattiyo.

877. Bhikkhuniyā vajjapaṭicchādikāya pārājikaṃ, bhikkhussa saṅghādisesapaṭicchādakassa pācittiyanti duṭṭhullacchādane duve.

879.‘‘Gāmantare catassovā’’tiādi paṭiniddesato ca viññāyati.

881.Vajantiyāti gacchantiyā.

885. Yā pana bhikkhunī rattandhakāre appadīpe hatthapāse purisena saddhiṃ yadi sallapeyya, tassā pācitti. Dūre ṭhitā hatthapāsaṃ vijahitvā ṭhitā vadeyya ce, dukkaṭamevāti yojanā.

886.Yā pana bhikkhunī channe paṭicchannaṭṭhāne divā purisena saddhiṃ assa purisassa hatthapāse ṭhitā vadeyya sallapeyya, tassā pācitti. Hatthapāsaṃ vijahitvā vadeyya ce, dukkaṭamevāti yojanā.

891.Sanissaggā ca pācittīti nissajjanavinayakammasahitāyeva pācitti.

893.Idha imasmiṃ sāsane.

896.Duvinnanti dvinnaṃ.

898.Samānasaṃvāsakabhūmi nāma pakatattassa bhikkhuno samānaladdhikassa ekasīmāyaṃ ṭhitabhāvo. Nānāpadaṃ pubbaṃ etissāti nānāpadapubbikā, nānāsaṃvāsakabhūmīti attho . Ukkhittanānāladdhikanānāsīmagatā nānāsaṃvāsakabhūmi. Imā dveyeva saṃvāsakabhūmiyo hi mahesinā kāruṇikena vuttāti yojanā.

899.Duvinnanti pārivāsikamānattacārīnaṃ dvinnaṃ puggalānaṃ. Dvayātītenāti kāmasukhallikānuyogaattakilamathānuyogasaṅkhātaṃ antadvayaṃ atikkamma majjhimāya paṭipadāya ṭhitena. Atha vā sassatucchedadvayaṃ atikkantena.

900. ‘‘Dvaṅgulapabbaparamaṃ ādātabba’’nti ca tatheva ‘‘dvaṅgulaṃ vā dumāsaṃ vā’’ti ca dvaṅgulā duve paññattāti yojanā.

905. Āṇattiyā manussamāraṇaṃ, āṇattiyā adinnādānampīti yojanā.

907.Tisso obhāsanāyimāti imā tisso methunādhippāyappakāsanā.

908. Saṅghādiseso eva saṅghādisesatā.

910.Vanappati nāma pupphaṃ vinā phalantī nigrodhaudumbaraassatthapilakkhakādirukkhajāti, idha pana vanajeṭṭho rakkhitagopitacetiyarukkho vanappatīti adhippāyo. Thullatāti thullaccayaṃ.

912.Vissaṭṭhīti vissajji sambhavadhātu. Chaḍḍaneti upakkamitvā mocane. ‘‘Harite uccāraṃ passāvaṃ chaḍḍane’’ti padacchedo.

913. Kiṃ pamāṇametāsanti kittakā.

915.Bhikkhubhikkhuniyā saddhinti ettha bhikkhūti sāmivacanappasaṅge paccattaṃ, bhikkhunoti attho. Gāthābandhavasena vā vaṇṇalopo.

918. Dutiyāya hatthapāsakaṃ.

922. ‘‘Yāvatatiyake tisso āpattiyo’’ti (pari. aṭṭha. 476 atthato samānaṃ) padassa niddese ‘‘thullaccayaṃ siyā saṅgha-bhedakassānuvattino’’ti paṭhanti. ‘‘Tiṇṇaṃ saṅghabhedānuvattākānaṃ kokālikādīnaṃ saṅghādiseso’’ti aṭṭhakathāyaṃ vuttattā tathā pāṭho na gahetabbo.

923.Yāvatatiyaketi tiṇṇaṃ pūraṇī tatiyā, kammavācā, yāvatatiyāya kammavācāya pariyosāne āpajjitabbā āpatti yāvatatiyakā nāma.

926.‘‘Avassutassa…pe… kiñcī’’ti idaṃ garukāpattiyā vatthudassanaṃ. ‘‘Sabbaṃ maṃsaṃ akappiya’’nti idaṃ thullaccayadukkaṭānaṃ vatthudassanaṃ.

927.‘‘Viññāpetvāna…pe… bhojanampi cā’’ti idaṃ pāṭidesanīyavatthudassanaṃ. ‘‘Lasuṇampi cā’’ti idaṃ pācittiyavatthudassanaṃ. ‘‘Ekato ajjhoharantiyā’’ti padacchedo.

930. Rattacittena itthiyā aṅgajātaṃ olokentassa dukkaṭaṃ vuttanti yojanā.

931. Sammāvattanāva sammāvattanakā. Tecattālīsa vattanā dvāsītikkhandhakavattānaṃ paripūraṇaṭṭhāne dassitā.

932. Adassanaapaṭikamme āpannāpattiyā duve puggalā, pāpikāya diṭṭhiyā appaṭinissagge āpannāpattiyā ekoti ime tayo ukkhittapuggalā.

934.Dūsakoti bhikkhunidūsako. Kaṇṭakoti kaṇṭakasāmaṇero.

937.Dadeyyaccevamādikāti ñattikāle ‘‘saṅgho dadeyyā’’tiādibhedā ñattikappanā, ñattikiriyāti attho. Deti saṅgho karotītiādīti kammavācākāle ‘‘saṅgho detī’’ti vā ‘‘karotī’’ti vā ādibhedā vacanakammassa aniṭṭhitattā vippakatapaccuppannaṃ nāma siyā.

938.Dinnaṃ kataṃ paniccādīti kammavācāya niṭṭhitāya ‘‘dinnaṃ saṅghenā’’ti vā ‘‘kataṃ saṅghenā’’ti vātiādivacanaṃ atītakaraṇaṃ nāma siyā.

939.Saṅgheti saṅghamajjhe.

‘‘Kāraṇehi pana dvīhi, saṅgho bhijjati naññathā’’ti kasmā vuttaṃ, nanu ‘‘pañcahupāli, ākārehi saṅgho bhijjati. Katamehi pañcahi? Kammena, uddesena, voharanto, anussāvanena, salākaggāhenā’’ti (pari. 458) vuttattā, aṭṭhakathāyañca (pari. aṭṭha. 458) ‘‘pañcahi kāraṇehī’’ti vacanato ca idha imehi dvīheva kāraṇehi saṅghabhedakathanaṃ ayuttanti? Vuccate – nāyuttaṃ pubbapayogakārakavasena vuttattā. Tathā hi aṭṭhakathāyaṃ

‘‘Kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto, tāhi tāhi upapattīhi ‘adhammaṃ dhammo’tiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenāti ‘nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ, bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ kareyyāti citte uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanamiva sītalo, kimahaṃ apāyato na bhāyāmī’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā ‘gaṇhatha imaṃ salāka’nti salākaggāhena.

‘‘Ettha ca kammameva, uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharante tattha rucijananatthaṃ anussāvetvā salākāya gahitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atireke vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karoti, tadā saṅgho bhinno nāma hotī’’ti (pari. aṭṭha. 458) –

Vuttattā salākaggāhakammāni dve padhānakāraṇānīti idha tāneva dassitāni.

Nanu ca salākaggāhopi saṅghabhedassa pubbabhāgo vutto, uddesakammāneva padhānabhāvena vuttāni, tasmā kathamassa salākaggāhassa padhānakāraṇabhāvoti? Vuccate – uddesakammānipi salākaggāhe siddhe avassambhavanato atthasādhanapayogena vinā asiddhāneva hontīti so padhānabhāvena idha gahito, uddeso pana paññattakammapubbaṅgamattā kammeneva saṅgahitoti idha visuṃ na vuttoti daṭṭhabbaṃ.

941.Payuttāyuttavācāyāti paccayuppādanatthāya payuttā ca sā sakyaputtiyabhāvassa ayuttā ananurūpā cāti payuttāyuttā, sāyeva vācāti payuttāyuttavācā, tāya.

944. Yā bhikkhunī viññāpetvā bhuñjati, tassā ca pāṭidesanīyaṃ siyāti yojanā.

945.Anāmayoti agilāno.

946.‘‘Dasasatānī’’tiādigāthāya rattīnanti ettha ‘‘sata’’nti seso. Chādanakiriyāya accantasaṃyoge upayogavacanaṃ. Dasasatāni āpattiyo rattīnaṃ sataṃ chādetvāti yojanā. Evaṃ kattabbayojanāyaṃ –

‘‘Dasa sataṃ rattisataṃ, āpattiyo chādayitvāna;

Dasa rattiyo vasitvāna, mucceyya pārivāsiko’’ti. (pari. 477) –

Ayaṃ parivāragāthāpamāṇaṃ. Ekadivasaṃ sataṃsaṅghādisesāpattiyo āpajjitvā dasadivase chādanavasena sataṃdivase sahassasaṅghādisesāpattiyo chādayitvāti attho. Ayamettha saṅkhepattho – yo dasadivase sataṃ saṅghādisesā āpattiyo āpajjitvā dasadivase paṭicchādeti, tena rattisataṃ āpattisahassaṃ paṭicchāditaṃ hotīti. Dasa rattiyo vasitvānāti ‘‘sabbāva tā āpattiyo dasāhapaṭicchannā’’ti parivāsaṃ yācitvā dasa rattiyo vasitvāti attho. Mucceyya pārivāsikoti parivāsaṃ vasanto bhikkhu attanā vasitabbaparivāsato mucceyya, mutto bhaveyyāti attho.

947.Pārājikāni aṭṭhevāti aggahitaggahaṇena. Tevīsa garukāti bhikkhūhi asādhāraṇā bhikkhunīnaṃ dasa, bhikkhunīhi asādhāraṇā bhikkhūnaṃ cha, ubhinnaṃ sādhāraṇā sattāti evaṃ tevīsa saṅghādisesā.

948.Vuttānīti yathāvuttāni nissaggiyāni. Dvecattālīsa hontīti bhikkhuvibhaṅgāgatā tiṃsa, bhikkhūhi asādhāraṇā bhikkhunīnaṃ ādito dvādasa cāti dvācattālīsa nissaggiyāni honti. Aṭṭhāsītisataṃ pācittiyā pubbe dassitāva.

949.Susikkhenāti suṭṭhu sikkhitaadhisīlāditividhasikkhena bhagavatā.

950.Supaññenāti sobhaṇā dasabalacatuvesārajjachaasādhāraṇādayo paññā yassa so supañño, tena. Yasassināti aṭṭhaariyapuggalasamūhasaṅkhātaparivārayasā ca sabbalokabyāpakaguṇaghosasaṅkhātakittiyasā ca tena samannāgatattā yasassinā. Aḍḍhuḍḍhāni satāni bhavantīti yathādassitagaṇanāya piṇḍavasena paññāsādhikāni tīṇi satāni bhavantīti attho. Supaññena yasassinā gotamena paññattāni sabbāni sikkhāpadāni aḍḍhuḍḍhāni satāni bhavantīti yojanā.

951.Etesu sikkhāpadesu yo sārabhūto vinicchayo vattabbo, so sakalo mayā samāsena sabbathā sabbākārena vuttoti yojanā.

952.Idaṃ uttaraṃ nāma pakaraṇaṃ.

953.Tasmāti mayā vicāretvā vuttattāva. Attheti vacanatthabhāvatthādibhede atthe vā. Akkharabandhevāti akkharasaṅkhātapadabandhe vā. Viññāsassa kamepi vāti uddesavasena ganthanikkhepassa kamepi. Kaṅkhā na kātabbāti ‘‘yathāadhippetassa idaṃ vācakaṃ nu kho, avācaka’’nti vā ‘‘idamayuttaṃ nu kho, yutta’’nti vā ‘‘idamadhikaṃ nu kho, ūna’’nti vā ‘‘idamaghaṭṭitakkamaṃ nu kho, ghaṭṭitakkama’’nti vā ‘‘idaṃ viruddhasamayaṃ nu kho, aviruddhasamaya’’nti vā ‘‘idaṃ duruttaṃ nu kho, suvutta’’nti vā ‘‘idaṃ satthakaṃ nu kho, niratthaka’’nti vā kaṅkhā vimati yena kenaci na kātabbā. Bahumānatāti ‘‘vinayo saṃvaratthāyā’’tiādinā (pari. 366) niddiṭṭhapayojanaparamparāya mūlakāraṇattā mahatī sammānā kātabbāti attho.

954.Yo bhikkhu sauttaraṃ uttarapakaraṇena sahitaṃ vinayassavinicchayaṃ nāma pakaraṇaṃ jānāti dhammato ceva atthato ca vinicchayato ca sabbathā avabujjhati, so bhikkhu attanā sikkhitabbāya sikkhāya sabbaso viññātattā sikkhāpakena ācariyena vināpi sikkhituṃ samatthoti. Nissayaṃ vimuñcitvāti ācariyupajjhāye nissāya vāsaṃ muñcitvā. Yathākāmaṅgato siyāti yādisā yādisā attanā gāmitā, tattha tattha gamanāraho bhaveyyāti attho.

955. Nissayaṃ dātukāmena. Saha vibhaṅgena savibhaṅgaṃ. Saha mātikāya samātikaṃ. Idaṃ sauttaraṃ vinayavinicchayapakaraṇaṃ suṭṭhu vācuggataṃ katvā ganthato suṭṭhu paguṇaṃ vācuggataṃ katvā atthato, vinicchayato ca sammā jānitvā evaṃ dātabbanti yojanā.

956-7.Yo bhikkhu imaṃ sauttaraṃ vinayavinicchayapakaraṇaṃ vācāya paṭhati, manasā cinteti, aññehi vuccamānaṃ suṇāti, atthaṃ paripucchati, paraṃ vāceti, niccaṃ atthaṃ upaparikkhati yathāparipucchitamatthaṃ hetuudāharaṇapavattivasena upagantvā samantato ikkhati paññāya niyameti vavatthapeti, tassa pana bhikkhussa vinayanissitā sabbeva atthā āpattānāpattikappiyākappiyādipabhedā sabbe atthā hatthe āmalakaṃ viya karatale amalamaṇiratanaṃ viya upaṭṭhahanti pākaṭā bhavantīti yojanā. Natthi etassa malanti amalaṃ, amalameva āmalakanti maṇiratanaṃ vuccati.

958. Natthi etesaṃ buddhīti abuddhī, abuddhī ca te janā cāti abuddhijanā, abuddhijanānaṃ sāraṃ avasāraṃ osīdanaṃ dadāti ādadāti karotīti abuddhijanasāradaṃ, buddhivirahitānaṃ agādhaṃ gambhīraṃ. Tehi aladdhapatiṭṭhaṃ amatasāgaraṃ saddattharasāmatassa, nibbānāmatassa vā paṭilābhakāraṇattā sāgarasadisaṃ paramaṃ uttamaṃ imaṃ uttaraṃ sāgaraṃ āsannapaccakkhaṃ uttarapakaraṇasaṅkhātaṃ samuddasāgaraṃ sārado hutvā uttaraṃ uttaranto pariyosāpento naro bhikkhu hi yasmā vinayapārago vinayapiṭakassa pariyantaṃ gato hutvā pārago pāraṃ saṃsārassa pārasaṅkhātaṃ nibbānaṃ gacchanto siyā bhaveyyāti yojanā.

959.Atoti tasmādeva kāraṇā avapūratorato pāpapūrato nirāsaṅkatāya orato nivatto pāpabhīruko naro tamaṃ vidhūya pāpabhīrukatāya eva cittapariyuṭṭhānavasena uppajjanakaṃ mohandhakāraṃ tadaṅgapahānavasena vidhametvā. Sabbaṅgaṇakammadaṃ sabbesaṃ rāgādīnaṃ aṅgaṇānaṃ kammaṃ tadaṅgādipahānaṃ dadāti āvahatīti ‘‘sabbaṅgaṇakammada’’nti laddhanāmaṃ sukhassa padaṃ lokiyalokuttarassa sukhassa kāraṇaṃ guṇasaṃhitaṃ sīlādīhi atthabhūtehi guṇehi saṃhitaṃ yuttaṃ guṇappakāsakaṃ hitaṃ amatosadhaṃ viya sabbadosasabbabyādhirahitatāya ajarāamatādiguṇāvahattā hitaṃ imaṃ uttaraṃ nāma pakaraṇaṃ sakkaccaṃ ādaro hutvā niccaṃ satataṃ sikkhe ‘‘evaṃ paricayantaṃ karomī’’ti cintetvā ekantena yathāvuttapayojanasādhanayoggaṃ katvā ajjhenādivasena sikkheyya eva, na ajjhupekkhako bhaveyyāti yojanā.

960.Paṭubhāvakare pātimokkhasaṃvarasīlapūraṇe, sāsanapaccatthikābhibhavane ca paṭubhāvaṃ chekattaṃ vesārajjaṃ karoti attānaṃ dhārentānaṃ lajjipuggalānanti paṭubhāvakare parame tatoyeva uttame piṭake vinayapiṭake paṭutaṃ pāṭavaṃ paññākosallaṃ abhipatthayantena paṭunā yatinā nimmalappavattikena paṭunā vidhinā chekena sārena vidhānena idaṃ sauttaraṃ vinayavinicchayapakaraṇaṃ satataṃ nirantaraṃ pariyāpuṇitabbaṃ uggahaṇadhāraṇaparipucchācintanādivasena sikkhitabbanti yojanā.

Iti uttare līnatthapakāsaniyā

Sabbasaṅkalananayakathāvaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

961-3. Mahesino tividhassāpi sāsanassa suciraṭṭhitikāmena aticirakālappavattiṃ icchantena dhīmatā pasatthatarañāṇena suddhacittena lābhasakkāranirapekkhatāya parisuddhajjhāsayena buddhadattena buddhadattābhidhānena ācariyavarena racito.

Pajjavasena ganthato, atthato ceva paramuttaro uttaro vinicchayo antarāyaṃ antarena ajjhattikaṃ, bāhiraṃ vā antarāyaṃ vinā yathā siddhiṃ upāgato pariniṭṭhānaṃ patto, tathā sattānaṃ dhammasaṃyutā kusalūpasaṃhitā saṅkappā manorathā sijjhantu antarāyaṃ vinā nippajjantu, etena uttaravinicchayaracanāmayena mahatā puññodayena catūhi saṅgahavatthūhi janaṃ rañjetīti ‘‘rājā’’ti saṅkhaṃ gato mahīpālo mahiṃ pathavisannissitaṃ janakāyaṃ sammā ñāyena dasa rājadhamme akopento pāletu. Devo pajjunno kāle thāvarajaṅgamānaṃ upayogārahakāle sammā pavassatu avuṭṭhiativuṭṭhikaṃ akatvā sammā pavacchatu.

964.Selindo sinerupabbatarājā yāva tiṭṭhati yāva loke pavattati, cando sakalajanapadanayanasāyano yāva virocati yāva attano sabhāvaṃ joteti, tāva yasassino gotamassa arahato sammāsambuddhassa saddhammo pariyattipaṭipattipaṭivedhavasena tividho saddhammo tiṭṭhatu pavattatu.

965. Sīhādīnaṃ, dāhādīnañca bāhirajjhattikānaṃ parissayānaṃ khamanaṃ sahanaṃ abhibhavitvā pavattanaṃ khanti. Soraccanti sobhane ratoti surato, suratassa bhāvo soraccaṃ. Sundaraṃ akhaṇḍatādiguṇasamannāgataṃ sīlaṃ assāti susīlo. Susīlassa bhāvo.

Nigamanakathāvaṇṇanā niṭṭhitā.

Uttaravinicchayaṭīkā niṭṭhitā.

Iti vinayatthasārasandīpanī nāma vinayavinicchayavaṇṇanā,

Līnatthapakāsanī nāma uttaravinicchayavaṇṇanā ca

Samattā.

Pacchā ṭhapitagāthāyo

Therena thiracittena, sāsanujjotanatthinā;

Puññavā ñāṇavā sīlī, suhajjo muduko tathā.

Yo sīhaḷārimaddesu, candimā sūriyo viya;

Pākaṭo sīvalitthero, mahātejo mahāyaso.

Tena nītā sīhaḷā yā, idha pattā sudhīmatā;

Esā saṃvaṇṇanā sīha-ḷakkharena sulikkhitā.

Revato iti nāmena, therena thiracetasā;

Arimaddike rakkhantena, parivattetvāna sādhukaṃ.

Likhāpitā hitatthāya, bhikkhūnaṃ arimaddike;

Esā saṃvaṇṇanā suṭṭhu, sanniṭṭhānamupāgatā;

Tatheva sabbasattānaṃ, sabbattho ca samijjhatūti.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app