Samathakkhandhakakathāvaṇṇanā

2760. Idāni samathavinicchayaṃ dassetuṃ yesu adhikaraṇesu santesu samathehi bhavitabbaṃ, tāni tāva dassento āha ‘‘vivādādhāratā’’tiādi. Vivādādhāratāti vivādādhikaraṇaṃ. Āpattādhāratāti etthāpi eseva nayo. Ādhāratāti adhikaraṇapariyāyo. Ādhārīyati abhibhuyyati vūpasammati samathehīti ādhāro, vivādo ca so ādhāro cāti vivādādhāro, so eva vivādādhāratā. Evamādhārādhikaraṇa-saddānaṃ vivādādisaddehi saha kammadhārayasamāso daṭṭhabbo. Adhikarīyati abhibhuyyati vūpasammati samathehīti adhikaraṇanti vivādādicatubbidhameva pāḷiyaṃ dassitaṃ. Ayamattho ‘‘etesaṃ tu catunnampi, samattā samathā matā’’ti vakkhamānena viññāyati.

2761.Etāni cattāri adhikaraṇāni ca ‘‘idha pana, bhikkhave, bhikkhū vivadanti ‘dhammo’ti vā ‘adhammo’ti vā’’ti (cūḷava. 215) aṭṭhārasa bhedakārakavatthūni ca mahesinā vuttāni. Tattha tesu catūsu adhikaraṇesu vivādo adhikaraṇasaṅkhāto etāni aṭṭhārasa bhedakaravatthūni nissito nissāya pavattoti yojanā.

2762.Vipattiyo catassovāti ‘‘idha pana, bhikkhave, bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā’’ti (cūḷava. 215) vuttā catasso vipattiyo. Diṭṭhādīnaṃ anugantvā sīlavipattiādīhi vadanaṃ codanā anuvādo. Upāgatoti nissito, anuvādo catasso vipattiyo nissāya pavattoti attho. ‘‘Tatthā’’ti paṭhamameva niddhāraṇassa vuttattā idha punavacane payojanaṃ na dissati, ‘‘sambhavā’’ti vacanassāpi na koci atthaviseso dissati. Tasmā ‘‘āpattādhāratā tattha, sattaāpattisambhavā’’ti pāṭho na yujjati, ‘‘āpattādhāratā nāma, satta āpattiyo matā’’ti pāṭho yuttataro, āpattādhāratā nāma āpattādhikaraṇaṃ nāma satta āpattiyo matā satta āpattiyova adhippetāti attho.

2763.Saṅghakiccāni nissāyāti apalokanakammādīni cattāri saṅghakammāni upādāya kiccādhikaraṇābhidhānaṃ siyā, kiccādhikaraṇaṃ nāma cattāri saṅghakammānīti attho. Etesaṃ tu catunnampīti etesaṃ pana catunnampi adhikaraṇānaṃ. Samattāti vūpasamahetuttā. Samathā matāti sammukhāvinayādayo satta adhikaraṇasamathāti adhippetā. Adhikaraṇāni samenti, sammanti vā etehīti ‘‘samathā’’ti vuccantīti ‘‘samattā samathā matā’’ti iminā samatha-saddassa anvatthaṃ dīpeti.

2764-5. Te sarūpato dassetumāha ‘‘sammukhā’’tiādi. ‘‘Vinayo’’ti idaṃ sammukhādipadehi paccekaṃ yojetabbaṃ ‘‘sammukhāvinayo sativinayo amūḷhavinayo’’ti. ‘‘Paṭiññāvinayo’’ti ca paṭiññātakaraṇaṃ vuttaṃ. Sattamo vinayoti samatho adhippeto. Tiṇavatthārakoti ime satta samathā buddhenādiccabandhunā vuttāti yojanā.

2766. Catūsu adhikaraṇesu yaṃ adhikaraṇaṃ yattakehi samathehi sammati, te saṅgahetvā dassento āha ‘‘vivādo’’tiādi.

2767-9. ‘‘Vivādo’’tiādinā uddiṭṭhamatthaṃ niddisanto āha ‘‘chaṭṭhenā’’tiādi. Ettha etesu catūsu adhikaraṇesu, samathesu ca kiṃ kena sammatīti ce? Vivādo vivādādhikaraṇaṃ chaṭṭhena yebhuyyasikāya, paṭhamena samathena sammukhāvinayena cāti dvīhi samathehi sammati. Yassā kiriyāya dhammavādino bahutarā, esā yebhuyyasikā. ‘‘Saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā’’ti (cūḷava. 229, 234, 236, 237, 242) vuttānaṃ saṅghādīnaṃ catunnaṃ sannidhānena vā gaṇapuggalehi samiyamānaṃ vivādādhikaraṇaṃ saṅghasammukhataṃ vinā itarehi tīhi vā sammatīti vuttaṃ hoti.

Ettha ca kārakasaṅghassa saṅghasāmaggivasena sammukhībhāvo saṅghasammukhatā, sametabbassa vatthuno bhūtatā dhammasammukhatā, yathā taṃ sametabbaṃ, tathevassa samanaṃ vinayasammukhatā, yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā.

‘‘Anuvādo catūhipī’’ti uddiṭṭhaṃ niddisanto āha ‘‘sammukhā’’tiādi. Anupubbenāti anupaṭipāṭiyā. Sammukhāvinayādīhi tīhipīti sammukhāvinayasativinayaamūḷhavinayehi tīhipi. Tathevāti yathā tīhi, tathā pañcamena tassapāpiyasikāsamathenāpi anuvādo sammati, pageva catūhīti attho.

Yo pāpussannatāya pāpiyo puggalo, tassa kattabbato ‘‘tassapāpiyasikā’’ti kammaṃ vuccati. Āyasmato dabbassa mallaputtassa viya sativepullappattassa khīṇāsavassa katā amūlikā sīlavipatticodanā sammukhāvinayena, ñatticatutthāya kammavācāya dinnena sativinayena ca sammati. Ummattakassa bhikkhuno katā āpatticodanā sammukhāvinayena ca tatheva dinnena amūḷhavinayena ca sammati. Saṅghamajjhe āpattiyā codiyamānassa avajānitvā paṭijānanādiṃ karontassa pāpabhikkhuno bahulāpatticodanā sammukhāvinayena ceva tatheva pakatena tassapāpiyasikākammena ca vūpasammatīti vuttaṃ hoti.

‘‘Āpatti pana tīhevā’’ti uddesassa niddesamāha ‘‘sammukhenā’’tiādi. Sammukhena sammukhāvinayena, paṭiññāya paṭiññātakaraṇena, tiṇavatthārakena vā imehi tīhi eva samathehi sā āpatti āpattādhikaraṇaṃ upasamaṃ yātīti yojanā. Ettha paṭiññātakaraṇaṃ nāma āpattiṃ paṭiggaṇhantena ‘‘passasī’’ti vutte āpattiṃ desentena ‘‘āma passāmī’’ti sampaṭicchanaṃ. Tiṇavatthārakaṃ pana sayameva vakkhati.

Tīheva samathehīti ettha garukāpatti sammukhāvinayena, paṭiññātakaraṇena cāti dvīhi, lahukāpattiṃ āpajjitvā saṅghe vā gaṇe vā puggale vā desanāya sammukhāvinayena ceva paṭiññātakaraṇena ca, kosambakānaṃ viggahasadisaṃ mahāviggahaṃ karontehi āpannā anekavidhā āpattiyo sace honti, tāsu vakkhamānasarūpaṃ thullavajjādiṃ ṭhapetvā avasesā sabbā āpattiyo sammukhāvinayena, tiṇavatthārakena ca sammantīti attho.

Kiccaṃ kiccādhikaraṇaṃ ekena sammukhāvinayeneva sammatīti yojanā.

2770.Yebhuyyasikakammeti ettha nimittatthe bhummaṃ. Salākaṃ gāhayeti vinicchayakārake saṅghe dhammavādīnaṃ bahuttaṃ vā appatarattaṃ vā jānituṃ vakkhamānena nayena salākaṃ gāhāpeyya. Budhoti ‘‘na chandāgatiṃ gacchati…pe… gahitāgahitañca jānātī’’ti vuttaṃ pañcahi aṅgehi samannāgataṃ puggalaṃ dasseti. ‘‘Gūḷhenā’’tiādinā salākaggāhappakāro dassito. Kaṇṇajappenāti ettha kaṇṇe jappo yasmiṃ salākaggāhapayogeti viggaho. Ettha gūḷhasalākaggāho nāma dhammavādisalākā ca adhammavādisalākā ca visuṃ visuṃ cīvarakaṇṇe pakkhipitvā puggalānaṃ santikaṃ visuṃ visuṃ upasaṅkamitvā salākā visuṃ visuṃ dassetvā ‘‘ito tava ruccanakaṃ gaṇhāhī’’ti raho ṭhatvā gāhāpanaṃ. Vivaṭakaṃ nāma dhammavādīnaṃ bahubhāvaṃ ñatvā sabbesu jānantesu puggalānaṃ santikaṃ gāhāpanaṃ. Kaṇṇajappanaṃ nāma evameva kaṇṇamūle raho ṭhatvā gāhāpanaṃ.

2771.Alajjussadeti ettha ‘‘saṅghe’’ti seso. Lajjisu bālesūti etthāpi ‘‘ussadesū’’ti vattabbaṃ.

2772.Sakena kammunāyevāti attano yaṃ kiccaṃ, tenevāti.

2773-5.‘‘Āpajjatī’’tiādi ‘‘alajjī, lajjī, bālo’’ti jānanassa hetubhūtakammadassanaṃ. Duccintitoti abhijjhāditividhamanoduccaritavasena duṭṭhu cintento. Dubbhāsīti musāvādādicatubbidhavacīduccaritavasena vacīdvāre paññattānaṃ sikkhāpadānaṃ vītikkamavasena duṭṭhu bhāsanasīlo. Dukkaṭakārikoti pāṇātipātāditividhakāyaduccaritavasena kāyadvāre paññattasikkhāpadānaṃ vītikkamavasena kucchitakammassa karaṇasīlo. Iti lakkhaṇenevāti yathāvuttaṃ alajjīlajjībālalakkhaṇaṃ nigameti.

2776. ‘‘Yebhuyyasikā’’tiādigāthāhi niddiṭṭhameva atthaṃ nigametumāha ‘‘tidhā’’tiādi. Tidhāsalākagāhenāti tividhassa salākagāhassa aññatarena. Bahukā dhammavādino yadi siyunti yojanā. Kātabbanti ettha ‘‘vivādādhikaraṇavūpasamana’’nti seso.

2777. Yo puggalo alajjī ca hoti sānuvādo ca kammato kāyakammato, vacīkammato ca asuci ca sambuddhajigucchanīyoti attho. So evaṃvidho pāpapuggalo tassa pāpiyasikakammassa yogo hotīti sambandho. Sānuvādoti ettha anuvādo nāma codanā, saha anuvādena vattatīti sānuvādo, pāpagarahitapuggalehi kātabbacodanāya anurūpoti attho.

2778-9.Bhaṇḍaneti kalahassa pubbabhāge. Kalaheti kāyavacīdvārappavatte hatthaparāmasādike kalahe ca. Vivādamhi anappaketi bahuvidhe vivāde jāte. Bahuassāmaṇe ciṇṇeti samaṇānaṃ ananucchavike nānappakāre kāyikavācasikavītikkame ca kate. Anaggeti anante. Bhassaketi kucchite amanāpavacane ciṇṇeti yojanā, bhāsiteti attho. Gavesantanti gavesiyamānaṃ, āpattādhikaraṇanti seso. Vāḷanti caṇḍaṃ. Kakkhaḷanti āsajjaṃ. Kātabbanti vūpasametabbaṃ.

2780-2. Yathā ca vūpasammati, tathā tiṇavatthārake suddho hotīti sambandho.

Thullavajjanti pārājikañceva saṅghādisesañca. Gihīhi paṭisaṃyutanti gihīnaṃ jātiādīhi pāḷiyā āgatehi dasahi akkosavatthūhi, aṭṭhakathāgatehi ca tadaññehi akkosavatthūhi khuṃsanavambhanapaccayā ca dhammikapaṭissavassa asaccāpanapaccayā ca āpannāpattiṃ. Esā eva hi āpatti gihipaṭisaṃyuttā nāma parivāre ‘‘atthi gihipaṭisaṃyuttā, atthi nagihipaṭisaṃyuttā’’ti dukaṃ nikkhipitvā ‘‘gihipaṭisaṃyuttāti sudhammattherassa āpatti, yā ca dhammikassa paṭissavassa asaccāpane āpatti. Avasesā nagihipaṭisaṃyuttā’’ti (pari. aṭṭha. 321) vacanato.

Sudhammattherassa āpattīti ca tena cittassa gahapatino jātiṃ paṭicca khuṃsanavambhanapaccayā āpannā omasavādasikkhāpadavibhāgagatā dukkaṭāpatti gahetabbā. Idañca upalakkhaṇamattaṃ, tasmā itarehipi akkosavatthūhi gihiṃ khuṃsentānaṃ vambhentānaṃ itaresaṃ bhikkhūnaṃ sā āpatti gihipaṭisaṃyuttāvāti veditabbaṃ. Tathā āpannaṃ āpattiṃ desāpentena dassanūpacāraṃ avijahāpetvā savanūpacāraṃ jahāpetvā ekaṃse uttarāsaṅgaṃ kārāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā sā āpatti desāpetabbā.

Diṭṭhāvikammikanti diṭṭhāvikamme niyutto diṭṭhāvikammiko, taṃ, aṭṭhakathāyaṃ ‘‘ye pana ‘na metaṃ khamatī’ti aññamaññaṃ diṭṭhāvikammaṃ karontī’’ti (cūḷava. aṭṭha. 214) ye puggalā dassitā, tesamaññatarasseva gahaṇaṃ.

Yoti bhaṇḍanakārakehi bhikkhūhi saddhiṃ mahantaṃ viggahaṃ katvā sambahulā āpattiyo āpanno yo bhikkhu. Tatthāti tasmiṃ tiṇavatthārakasamathakārake bhikkhusamūhe. Na hotīti chandaṃ datvā taṃ bhikkhuparisaṃ anāgatattā na saṃvijjati. Tañca ṭhapetvāti yojanā.

Tiṇavatthārake kate sati yāva upasampadamāḷato pabhuti āpannāya sesāya āpattiyā nirāpatti hutvā suddho hoti saṅghoti yojanā.

Samathakkhandhakakathāvaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app