KHUDDAKANIKAYE THERAPADANAPALI

Khuddakanikaye Therapadanapali Tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo; ‘‘Sabbaññubuddhā kira nāma honti, bhavanti te hetubhi kehi vīra’’.     TẢI

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE SUTTANIPATAPALI

Khuddakanikaye Suttanipatapali Yo [yo ve (syā.)] uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi [osadhebhi (ka.)]; So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE MILINDAPANHAPALI

Khuddakanikaye Milindapanhapali Milindo nāma so rājā, sāgalāyaṃ puruttame; Upagañchi nāgasenaṃ, gaṅgā ca [gaṅgāva (sī. pī.)] yathā sāgaraṃ. Āsajja rājā citrakathiṃ,

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE MAHANIDDESAPALI

Khuddakanikaye Mahaniddesapali Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati; Addhā pītimano hoti, laddhā macco yadicchati. Kāmaṃ kāmayamānassāti kāmāti uddānato dve kāmā

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE KHUDDAKAPATHAPALI

Khuddakanikaye Khuddakapathapali Buddhaṃ saraṇaṃ gacchāmi; Dhammaṃ saraṇaṃ gacchāmi; Saṅghaṃ saraṇaṃ gacchāmi. Dutiyampi buddhaṃ saraṇaṃ gacchāmi; Dutiyampi dhammaṃ saraṇaṃ gacchāmi; Dutiyampi

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE JATAKAPALI 1

Khuddakanikaye Jatakapali Apaṇṇakaṃ ṭhānameke, dutiyaṃ āhu takkikā; Etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇakanti [taṃ gaṇheyya apaṇṇakaṃ (ka.)]. Apaṇṇakajātakaṃ paṭhamaṃ.    

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE ITIVUTTAKAPALI

Khuddakanikaye Itivuttakapali Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –‘‘Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Lobhaṃ, bhikkhave, ekadhammaṃ pajahatha;

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE DHAMMAPADAPALI

Khuddakanikaye Dhammapadapali Manopubbaṅgamā dhammā, manoseṭṭhā manomayā; Manasā ce paduṭṭhena, bhāsati vā karoti vā; Tato naṃ dukkhamanveti, cakkaṃva vahato padaṃ.  

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE CULANIDDESAPALI

Khuddakanikaye Culaniddesapali Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ; Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū.       TẢI MOBILE APP PHẬT GIÁO THERAVĀDA

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE BUDDHAVAMSAPALI

Khuddakanikaye Buddhavamsapali Brahmā ca lokādhipatī sahampatī [sahampati (syā. kaṃ.)], katañjalī anadhivaraṃ ayācatha; ‘‘Santīdha sattāpparajakkhajātikā, desehi dhammaṃ anukampimaṃ pajaṃ’’.    

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app