3. Vajjisattakavaggo

1. Sārandadasuttavaṇṇanā

21. Tatiyassa paṭhame devāyatanabhāvena cittattā lokassa cittīkāraṭṭhānatāya ca cetiyaṃ ahosi. Yāvakīvanti (dī. ni. ṭī. 2.134) ekamevetaṃ padaṃ aniyamato parimāṇavācī. Kālo cettha adhippetoti āha ‘‘yattakaṃ kāla’’nti. Abhiṇhaṃ sannipātāti niccasannipātā. Taṃ pana niccasannipātataṃ dassetuṃ ‘‘divasassā’’tiādi vuttaṃ. Sannipātabahulāti pacurasannipātā. Vosānanti saṅkocaṃ. ‘‘Vuddhiyevā’’tiādinā vuttamatthaṃ byatirekamukhena dassetuṃ ‘‘abhiṇhaṃ asannipatantā hī’’tiādi vuttaṃ. Ākulāti khubhitā na pasannā. Bhijjitvāti vaggabandhato vibhajja visuṃ visuṃ hutvā.

Sannipātabheriyāti sannipātārocanabheriyā. Addhabhuttā vāti sāmibhuttā vā. Osīdamāneti hāyamāne.

Suṅkanti bhaṇḍaṃ gahetvā gacchantehi pabbatakhaṇḍanādititthagāmadvārādīsu rājapurisānaṃ dātabbabhāgaṃ. Balinti nipphannasassādito chabhāgaṃ sattabhāgantiādinā laddhabbakaraṃ. Daṇḍanti dasavīsatikahāpaṇādikaṃ aparādhānurūpaṃ gahetabbadhanadaṇḍaṃ. Vajjidhammanti vajjirājadhammaṃ. Idāni apaññattapaññāpanādīsu tappaṭikkhepe ca ādīnavānisaṃse ca vitthārato dassetuṃ ‘‘tesa’’ntiādi vuttaṃ. Pāricariyakkhamāti upaṭṭhānakkhamā. Porāṇaṃ vajjidhammanti ettha pubbe kira vajjirājāno ‘‘ayaṃ coro’’ti ānetvā dassite ‘‘gaṇhatha naṃ cora’’nti avatvā vinicchayamahāmattānaṃ denti. Te vinicchinitvā sace acoro hoti, vissajjenti. Sace coro, attanā kiñci akatvā vohārikānaṃ denti, tepi vinicchinitvā acoro ce, vissajjenti. Coro ce, suttadharānaṃ denti. Tepi vinicchinitvā acoro ce, vissajjenti. Coro ce, aṭṭakulikānaṃ denti, tepi tatheva katvā senāpatissa, senāpati uparājassa, uparājā rañño. Rājā vinicchinitvā sace acoro hoti, vissajjeti. Sace pana coro hoti, paveṇipaṇṇakaṃ vācāpeti. Tattha ‘‘yena idaṃ nāma kataṃ, tassa ayaṃ nāmadaṇḍo’’ti likhitaṃ. Rājā tassa kiriyaṃ tena samānetvā tadanucchavikaṃ daṇḍaṃ karoti. Iti etaṃ porāṇaṃ vajjidhammaṃ samādāya vattantānaṃ manussā na ujjhāyanti. Paramparāgatesu aṭṭakulesu jātā agatigamanaviratā aṭṭamahallakapurisā aṭṭakulikā.

Sakkāranti upakāraṃ. Garubhāvaṃ paccupaṭṭhapetvāti ‘‘ime amhākaṃ garuno’’ti tattha garubhāvaṃ paṭi paṭi upaṭṭhapetvā. Mānessantīti sammānessanti. Taṃ pana sammānanaṃ tesu nesaṃ attamanatāpubbakanti āha ‘‘manena piyāyissantī’’ti. Nipaccakāraṃ paṇipātaṃ. Dassentīti garucittabhāraṃ dassenti. Sandhānetunti sambandhaṃ avicchinnaṃ katvā ghaṭetuṃ.

Pasayhakārassāti balakkārassa. Kāmaṃ vuddhiyā pūjanīyatāya ‘‘vuddhihāniyo’’ti vuttaṃ, attho pana vuttānukkameneva yojetabbo. Pāḷiyaṃ vā yasmā ‘‘vuddhiyeva pāṭikaṅkhā, no parihānī’’ti vuttaṃ, tasmā tadanukkamena ‘‘vuddhihāniyo’’ti vuttaṃ.

Vipaccituṃ aladdhokāse pāpakamme, tassa kammassa vipāke vā anavasarova devasopasaggo. Tasmiṃ pana laddhokāse siyā devatopasaggassa avasaroti āha ‘‘anuppannaṃ…pe… vaḍḍhentī’’ti. Eteneva anuppannaṃ sukhanti etthāpi attho veditabbo. Balakāyassa diguṇatiguṇatādassanaṃ paṭibhayabhāvadassananti evamādinā devatānaṃ saṅgāmasīse sahāyatā veditabbā.

Anicchitanti aniṭṭhaṃ. Āvaraṇatoti nisedhanato. Dhammato anapetā dhammiyāti idha ‘‘dhammikā’’ti vuttā. Migasūkarādighātāya sunakhādīnaṃ kaḍḍhitvā vanacaraṇaṃ vājo, tattha niyuttā, te vā vājentīti vājikā, migavadhacārino.

Sārandadasuttavaṇṇanā niṭṭhitā.

2. Vassakārasuttavaṇṇanā

22. Dutiye abhiyātukāmoti ettha abhi-saddo abhibhavanattho ‘‘anabhividitu’’ntiādīsu viyāti āha ‘‘abhibhavanatthāya yātukāmo’’ti. Vajjirājānoti ‘‘vajjetabbā ime’’ti ādito pavattaṃ vacanaṃ upādāya vajjīti laddhanāmā rājāno, vajjiraṭṭhassa vā rājāno vajjirājāno. Raṭṭhassa pana vajjisamaññā tannivāsirājakumāravasena veditabbā. Rājiddhiyāti rājabhāvānugatena pabhāvena. So pana pabhāvo nesaṃ gaṇarājānaṃ mitho sāmaggiyā loke pākaṭo. Ciraṭṭhāyī ca ahosīti ‘‘samaggabhāvaṃ kathetī’’ti vuttaṃ. Anu anu taṃsamaṅgino bhāveti vaḍḍhetīti anubhāvo, anubhāvo eva ānubhāvo, patāpo. So pana nesaṃ patāpo hatthiassādivāhanasampattiyā tattha ca subhikkhitabhāvena loke pākaṭo jātoti ‘‘etena…pe… kathetī’’ti vuttaṃ. Tāḷacchiggaḷenāti kuñcikāchiddena. Asananti saraṃ. Atipātayissantīti atikkāmenti. Poṅkhānupoṅkhanti poṅkhassa anupoṅkhaṃ, purimasarassa poṅkhapadānugatapoṅkhaṃ itaraṃ saraṃ katvāti attho. Avirādhitanti avirajjhitaṃ. Ucchindissāmīti ummūlanavasena kulasantatiṃ chindissāmi. Ayanaṃ vaḍḍhanaṃ ayo, tappaṭipakkhena anayoti āha ‘‘avaḍḍhi’’nti. Ñātīnaṃ byasanaṃ vināso ñātibyasanaṃ.

Gaṅgāyāti gaṅgāsamīpe. Paṭṭanagāmanti sakaṭapaṭṭanagāmaṃ. Tatrāti tasmiṃ paṭṭane. Balavāghātajātoti uppannabalavakodho. Meti mayhaṃ. Gatenāti gamanena. Sītaṃ vā uṇhaṃ vā natthi tāya velāya. Abhimukhaṃ yuddhenāti abhimukhaṃ ujukameva saṅgāmakaraṇena. Upalāpanaṃ sāmaṃ dānañcāti dassetuṃ ‘‘ala’’ntiādi vuttaṃ. Bhedopi idha upāyo evāti vuttaṃ ‘‘aññatra mithubhedā’’ti. Yuddhassa pana anupāyatā pageva pakāsitā. Idanti ‘‘aññatra upalāpanāya aññatra mithubhedā’’ti idaṃ vacanaṃ. Kathāya nayaṃ labhitvāti ‘‘yāvakīvañca …pe… parihānī’’ti imāya bhagavato kathāya upāyaṃ labhitvā. Anukampāyāti vajjirājesu anuggahena.

Rājāpi tameva pesetvā sabbe…pe… pāpesīti rājā taṃ attano santikaṃ āgataṃ ‘‘kiṃ, ācariya, bhagavā avacā’’ti pucchi. So ‘‘yathā bho samaṇassa gotamassa vacanaṃ na sakkā vajjī kenaci gahetuṃ, apica upalāpanāya vā mithubhedena vā sakkā’’ti āha. Tato naṃ rājā ‘‘upalāpanāya amhākaṃ hatthiassādayo nassissanti, bhedeneva te gahessāmi, kiṃ karomā’’ti pucchi. Tena hi, mahārāja, tumhe vajjī ārabbha parisati kathaṃ samuṭṭhāpetha, tato ahaṃ ‘‘kiṃ te, mahārāja, tehi, attano santakena kasivaṇijjādīni katvā jīvantu ete rājāno’’ti vatvā pakkamissāmi. Tato tumhe ‘‘kiṃ nu, bho, esa brāhmaṇo vajjī ārabbha pavattaṃ kathaṃ paṭibāhatī’’ti vadeyyātha. Divasabhāge cāhaṃ tesaṃ paṇṇākāraṃ pesessāmi, tampi gāhāpetvā tumhepi mama dosaṃ āropetvā bandhanatāḷanādīni akatvāva kevalaṃ khuramuṇḍaṃ maṃ katvā nagarā nīharāpetha, athāhaṃ ‘‘mayā te nagare pākāro parikhā ca kāritā, ahaṃ thiradubbalaṭṭhānañca uttānagambhīraṭṭhānañca jānāmi, na cirassaṃ dāni taṃ ujuṃ karissāmī’’ti vakkhāmi. Taṃ sutvā tumhe ‘‘gacchatū’’ti vadeyyāthāti. Rājā sabbaṃ akāsi.

Licchavī tassa nikkhamanaṃ sutvā ‘‘saṭho brāhmaṇo, mā tassa gaṅgaṃ uttāretuṃ adatthā’’ti āhaṃsu. Tatra ekaccehi ‘‘amhe ārabbha kathitattā kira so evaṃ karotī’’ti vutte ‘‘tena hi bhaṇe etū’’ti vadiṃsu. So gantvā licchavī disvā ‘‘kimāgatatthā’’ti pucchito taṃ pavattiṃ ārocesi. Licchavino ‘‘appamattakena nāma evaṃ garuṃ daṇḍaṃ kātuṃ na yutta’’nti vatvā ‘‘kiṃ te tatra ṭhānantara’’nti pucchiṃsu. Vinicchayamahāmaccohamasmīti. Tadeva te ṭhānantaraṃ hotūti. So suṭṭhutaraṃ vinicchayaṃ karoti. Rājakumārā tassa santike sippaṃ uggaṇhanti. So patiṭṭhitaguṇo hutvā ekadivasaṃ ekaṃ licchaviṃ gahetvā ekamantaṃ gantvā ‘‘dārakā kasantī’’ti pucchi. Āma, kasanti. Dve goṇe yojetvāti. Āma, dve goṇe yojetvāti. Ettakaṃ vatvā nivatto. Tato tamañño ‘‘kiṃ ācariyo āhā’’ti pucchitvā tena vuttaṃ – asaddahanto ‘‘na meso yathābhūtaṃ kathetī’’ti tena saddhiṃ bhijji.

Brāhmaṇo aparampi ekadivasaṃ ekaṃ licchaviṃ ekamantaṃ netvā ‘‘kena byañjanena bhuttosī’’ti pucchitvā nivatto. Tampi añño pucchitvā asaddahanto tatheva bhijji. Brāhmaṇo aparampi divasaṃ ekaṃ licchaviṃ ekamantaṃ netvā ‘‘atiduggatosi kirā’’ti pucchi. Ko evamāhāti . Asuko nāma licchavīti. Aparampi ekamantaṃ netvā ‘‘tvaṃ kira bhīrujātiko’’ti pucchi. Ko evamāhāti? Asuko nāma licchavīti. Evaṃ aññena akathitameva aññassa kathento tīhi saṃvaccharehi te rājāno aññamaññaṃ bhinditvā yathā dve ekamaggena na gacchanti, tathā katvā sannipātabheriṃ carāpesi. Licchavino ‘‘issarā sannipatantu, sūrā sannipatantū’’ti vatvā na sannipatiṃsu. Brāhmaṇo ‘‘ayaṃ dāni kālo, sīghaṃ āgacchatū’’ti rañño sāsanaṃ peseti. Rājā sutvāva balabheriṃ carāpetvā nikkhami. Vesālikā sutvā ‘‘rañño gaṅgaṃ uttarituṃ na dassāmā’’ti bheriṃ carāpesuṃ. Te sutvā ‘‘gacchantu sūrarājāno’’tiādīni vatvā na sannipatiṃsu. ‘‘Nagarappavesanaṃ na dassāma, dvārāni pidahissāmā’’ti bheriṃ carāpesuṃ. Ekopi na sannipati. Yathāvivaṭehi dvārehi pavisitvā sabbe anayabyasanaṃ pāpetvā gato. Taṃ sandhāyetaṃ vuttaṃ – ‘‘rājāpi tameva pesetvā sabbepi bhinditvā gantvā anayabyasanaṃ pāpesī’’ti.

Vassakārasuttavaṇṇanā niṭṭhitā.

2. Paṭhamasattakasuttavaṇṇanā

23. Tatiye aparihānāya hitāti aparihāniyā (dī. ni. ṭī. 2.136), na parihāyanti etehīti vā aparihāniyā. Evaṃ saṅkhepato vuttamatthaṃ vitthārato dassento ‘‘idhāpi cā’’tiādimāha. Tattha tatotiādi disāsu āgatasāsane vuttavacanaṃ vuttakathanaṃ. Vihārasīmā ākulā yasmā , tasmā uposathapavāraṇā ṭhitā. Olīyamānakoti pāḷito atthato ca vinassamānako. Ukkhipāpentāti paguṇabhāvakaraṇena atthasaṃvaṇṇanāvasena ca paggaṇhantā.

Sāvatthiyaṃ bhikkhū viya (pārā. 565) pācittiyaṃ desāpetabboti paññāpentā. Vajjiputtakā viya (cūḷava. 446) dasavatthudīpanena. Tathā akarontāti navaṃ katikavattaṃ vā sikkhāpadaṃ vā amaddantā dhammavinayato sāsanaṃ dīpentā khuddakampi ca sikkhāpadaṃ asamūhanantā. Āyasmā mahākassapo viya cāti ‘‘suṇātu me, āvuso, saṅgho, santāmhākaṃ sikkhāpadāni gihigatāni. Gihinopi jānanti ‘idaṃ vo samaṇānaṃ sakyaputtikānaṃ kappati, idaṃ vo na kappatī’ti. Sacepi hi mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro ‘dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī’ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyyā’’ti imaṃ (cūḷava. 442) tantiṃ ṭhapento āyasmā mahākassapo viya ca.

Thirabhāvappattāti sāsane thirabhāvaṃ anivattitabhāvaṃ upagatā. Therakārakehīti therabhāvasādhakehi sīlādiguṇehi asekkhadhammehi. Bahū rattiyoti pabbajitā hutvā bahū rattiyo jānanti. Sīlādiguṇesu patiṭṭhāpanameva sāsane pariṇāyakatāti āha ‘‘tīsu sikkhāsu pavattentī’’ti. Ovādaṃ na denti abhājanabhāvato. Paveṇikathanti ācariyaparamparābhataṃ sammāpaṭipattidīpanaṃ dhammakathaṃ. Sārabhūtaṃ dhammapariyāyanti samathavipassanāmaggaphalasampāpanena sāsane sārabhūtaṃ bojjhaṅgakosallaanuttarasītibhāva- (a. ni. 6.85) adhicittasuttādidhammatantiṃ. Ādikaṃ ovādanti ādi-saddena ‘‘evaṃ te āloketabbaṃ, evaṃ te viloketabbaṃ, evaṃ te samiñjitabbaṃ, evaṃ te pasāretabbaṃ, evaṃ te saṅghāṭipattacīvaraṃ dhāretabba’’nti ovādaṃ saṅgaṇhāti.

Punabbhavadānaṃ punabbhavo uttarapadalopena. Itareti ye na paccayavasikā na āmisacakkhukā, te na gacchanti taṇhāya vasaṃ.

Āraññakesūti araññabhāgesu araññapariyāpannesu. Nanu yattha katthacipi taṇhā sāvajjā evāti codanaṃ sandhāyāha ‘‘gāmantasenāsanesu hī’’tiādi. Tena ‘‘anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato’’ti ettha vuttapihādayo piya āraññakasenāsanesu sālayatā sevitabbapakkhikā evāti dasseti.

Attanāvāti sayameva. Tena parehi anussāhitānaṃ saraseneva anāgatānaṃ pesalānaṃ bhikkhūnaṃ āgamanaṃ, āgatānañca phāsuvihāraṃ paccāsīsantīti dasseti. Imināva nīhārenāti imāya paṭipattiyā. Aggahitadhammaggahaṇanti aggahitassa pariyattidhammassa uggahaṇaṃ. Gahitasajjhāyakaraṇanti uggahitassa suṭṭhu atthacintanaṃ. Cintarattho hi ayaṃ sajjhāyasaddo. Entīti upagacchanti. Nisīdanti āsanapaññāpanādinā.

Paṭhamasattakasuttavaṇṇanā niṭṭhitā.

4-6. Dutiyasattakasuttādivaṇṇanā

24-26. Catutthe karontoyevāti yathāvuttaṃ tiracchānakathaṃ kathentoyeva. Atiracchānakathābhāvepi tassa tattha tapparabhāvadassanatthaṃ avadhāraṇavacanaṃ. Pariyantakārīti sapariyantaṃ katvā vattā. ‘‘Pariyantavatiṃ vācaṃ bhāsitā’’ti (dī. ni. 1.9, 194) hi vuttaṃ. Appabhassovāti parimitakathoyeva ekantena kathetabbasseva kathanato. Samāpattisamāpajjanaṃ ariyo tuṇhībhāvo. Niddāyatiyevāti niddokkamane anādīnavadassī niddāyatiyeva, iriyāpathaparivattanādinā na naṃ vinodeti. Evaṃ saṃsaṭṭhovāti vuttanayena gaṇasaṅgaṇikāya saṃsaṭṭho eva viharati. Dussīlā pāpicchā nāmāti sayaṃ nissīlā asantaguṇasambhāvanicchāya samannāgatattā pāpā lāmakā icchā etesanti pāpicchā. Pāpapuggalehi mittikaraṇato pāpamittā. Tehi sadā sahapavattanena pāpasahāyā. Tattha ninnatādinā tadadhimuttatāya pāpasampavaṅkā. Pañcamādīni uttānatthāniyeva.

Dutiyasattakasuttādivaṇṇanā niṭṭhitā.

7-11. Saññāsuttādivaṇṇanā

27-31. Sattame aniccāti anupassati etāyāti aniccānupassanā. Tathāpavattavipassanā pana yasmā attanā sahagatasaññāya bhāvitāya bhāvitā eva hoti, tasmā vuttaṃ ‘‘aniccānupassanādīhi sahagatasaññā’’ti. Imā satta lokiyavipassanāpi honti ‘‘anicca’’ntiādinā pavattanato. ‘‘Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho’’ti āgatavasena panettha dve lokuttarā hontīti veditabbā. ‘‘Virāgo nirodho’’ti hi tattha nibbānaṃ vuttanti idha virāgasaññā, tā vuttasaññā nibbānārammaṇāpi siyuṃ. Sesamettha suviññeyyameva. Aṭṭhamādīni uttānatthāneva.

Saññāsuttādivaṇṇanā niṭṭhitā.

Vajjisattakavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app