3. Pañcaṅgikavaggo

1-2. Paṭhamaagāravasuttādivaṇṇanā

21-22. Tatiyassa paṭhame ābhisamācārikanti abhisamācāre uttamasamācāre bhavaṃ. Kiṃ pana tanti āha ‘‘vattavasena paññattasīla’’nti. Sesaṃ suviññeyyameva. Dutiye natthi vattabbaṃ.

Paṭhamaagāravasuttādivaṇṇanā niṭṭhitā.

3-4. Upakkilesasuttādivaṇṇanā

23-24. Tatiye na ca pabhāvantanti na ca pabhāsampannaṃ. Pabhijjanasabhāvanti tāpetvā tāḷakajjanapabhaṅguraṃ. Avasesaṃ lohanti vuttāvasesaṃ sajātilohaṃ, vijātilohaṃ, pisācalohaṃ, kittimalohanti evaṃpabhedaṃ sabbampi lohaṃ. Uppajjituṃ appadānenāti ettha nanu lokiyakusalacittassapi suvisuddhassapi uppajjituṃ appadāneneva upakkilesatāti? Saccametaṃ, yasmiṃ pana santāne nīvaraṇāni laddhappatiṭṭhāni, tattha mahaggatakusalassapi asambhavo, pageva lokuttarakusalassa. Parittakusalaṃ pana yathāpaccayaṃ uppajjamānaṃ nīvaraṇehi upahate santāne uppattiyā aparisuddhaṃ hontaṃ upakkiliṭṭhaṃ nāma hoti aparisuddhadīpakapallikavaṭṭitelādisannissayo padīpo viya. Apica nippariyāyato uppajjituṃ appadāneneva tesaṃ upakkilesatāti dassento ‘‘yadaggena hī’’tiādimāha. Ārammaṇe vikkhittappavattivasena cuṇṇavicuṇṇatā veditabbā. Catutthe natthi vattabbaṃ.

Upakkilesasuttādivaṇṇanā niṭṭhitā.

5. Anuggahitasuttavaṇṇanā

25. Pañcame sammādiṭṭhīti vipassanāsammādiṭṭhītiādinā aṅguttarabhāṇakānaṃ matena ayaṃ atthavaṇṇanā āraddhā, majjhimabhāṇakā panettha aññathā atthaṃ vadanti. Vuttañhetaṃ majjhimaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.452) –

‘‘Anuggahitā’’ti laddhūpakārā. Sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇe nibbattā cetovimutti phalaṃ assāti cetovimuttiphalā. Tadeva cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso assāti cetovimuttiphalānisaṃsā. Dutiyapadepi eseva nayo. Ettha catutthaphalapaññā paññāvimutti nāma, avasesā dhammā cetovimuttīti veditabbā. ‘‘Sīlānuggahitā’’tiādīsu sīlanti catupārisuddhisīlaṃ. Sutanti sappāyadhammassavanaṃ. Sākacchāti kammaṭṭhāne khalanapakkhalanacchedanakathā. Samathoti vipassanāpādikā aṭṭha samāpattiyo. Vipassanāti sattavidhā anupassanā. Catupārisuddhisīlañhi pūrentassa, sappāyadhammassavanaṃ suṇantassa, kammaṭṭhāne khalanapakkhalanaṃ chindantassa vipassanāpādikāsu aṭṭhasu samāpattīsu kammaṃ karontassa, sattavidhaṃ anupassanaṃ bhāventassa arahattamaggo uppajjitvā phalaṃ deti.

‘‘Yathā hi madhuraṃ ambapakkaṃ paribhuñjitukāmo ambapotakassa samantā udakakoṭṭhakaṃ thiraṃ katvā bandhati, ghaṭaṃ gahetvā kālena kālaṃ udakaṃ āsiñcati, udakassa anikkhamanatthaṃ mariyādaṃ thiraṃ karoti. Yā hoti samīpe valli vā sukkhadaṇḍako vā kipillikapuṭo vā makkaṭakajālaṃ vā, taṃ apaneti, khaṇittiṃ gahetvā kālena kālaṃ mūlāni parikhaṇati, evamassa appamattassa imāni pañca kāraṇāni karoto so ambo vaḍḍhitvā phalaṃ deti, evaṃ sampadamidaṃ veditabbaṃ. Rukkhassa samantato koṭṭhakabandhanaṃ viya hi sīlaṃ daṭṭhabbaṃ, kālena kālaṃ udakasiñcanaṃ viya dhammassavanaṃ, mariyādāya thirabhāvakaraṇaṃ viya samatho, samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ, kālena kālaṃ khaṇittiṃ gahetvā mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā, tehi pañcahi kāraṇehi anuggahitassa ambarukkhassa madhuraphaladānakālo viya imassa bhikkhuno imehi pañcahi dhammehi anuggahitāya sammādiṭṭhiyā arahattaphaladānaṃ veditabba’’nti.

Ettha ca laddhūpakārāti yathārahaṃ nissayādivasena laddhapaccayā. Vipassanāsammādiṭṭhiyā anuggahitabhāvena gahitattā maggasammādiṭṭhīsu ca arahattamaggasammādiṭṭhi . Anantarassa hi vidhi paṭisedho vā, aggaphalasamādhimhi tapparikkhāradhammesuyeva ca kevalo cetopariyāyo niruḷhoti sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇeti anantaraṃ kālantare cāti duvidhepi phalakkhaṇe. Paṭippassaddhivasena sabbasaṃkilesehi cetovimuccati etāyāti cetovimutti, aggaphalapaññaṃ ṭhapetvā avasesā phaladhammā. Tenāha ‘‘cetovimutti phalaṃ assāti, cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso’’ti. Sabbakilesehi cetaso vimuccanasaṅkhātaṃ paṭippassambhanasaññitaṃ pahānaṃ phalaṃ ānisaṃso cāti yojanā. Idha cetovimuttisaddena pahānamattaṃ gahitaṃ, pubbe pahāyakadhammā. Aññathā phaladhammā eva ānisaṃsoti gayhamāne punavacanaṃ niratthakaṃ siyā. Paññāvimuttiphalānisaṃsāti etthāpi evameva attho veditabbo. Sammāvācākammantājīvā sīlasabhāvattā visesato samādhissa upakārā, tathā sammāsaṅkappo jhānasabhāvattā. Tathā hi so ‘‘appanā’’ti niddiṭṭho. Sammāsatisammāvāyāmā pana samādhipakkhiyā evāti āha ‘‘avasesā dhammā cetovimuttīti veditabbā’’ti.

Catupārisuddhisīlanti ariyamaggādhigamassa padaṭṭhānabhūtaṃ catupārisuddhisīlaṃ. Sutādīsupi eseva nayo. Attano cittappavattiārocanavasena saha kathanaṃ saṃkathā, saṃkathāva sākacchā. Idha pana kammaṭṭhānappaṭibaddhāti āha ‘‘kammaṭṭhāne…pe… kathā’’ti. Tassa kammaṭṭhānassa ekavāraṃ vidhiyā appaṭipajjanaṃ khalanaṃ, anekavāraṃ pakkhalanaṃ, tadubhayassa vicchedanī apanayanī kathā khalanapakkhalanacchedanakathā. Pūrentassāti vivaṭṭasannissitaṃ katvā pālentassa brūhentassa ca. Suṇantassāti ‘‘yathāuggahitakammaṭṭhānaṃ phātiṃ gamissatī’’ti evaṃ suṇantassa. Teneva hi ‘‘sappāyadhammassavana’’nti vuttaṃ. Kammaṃ karontassāti bhāvanānuyogakammaṃ karontassa. Pañcasupi ṭhānesu anta-saddo hetuatthajotano daṭṭhabbo. Evañhi ‘‘yathā hī’’tiādinā vuccamānā ambūpamā yujjeyya.

Udakakoṭṭhakanti jalāvāṭaṃ. Thiraṃ katvā bandhatīti asithilaṃ daḷhaṃ nātimahantaṃ nātikhuddakaṃ katvā yojeti. Thiraṃ karotīti udakasiñcanakāle tato tato pavattitvā udakassa anikkhamanatthaṃ jalāvāṭapāḷiṃ thirataraṃ karoti. Sukkhadaṇḍakoti tasseva ambagacchassa sukkhako sākhāsīsako . Kipillikapuṭoti tambakipillikapuṭo. Khaṇittinti kudālaṃ. Koṭṭhakabandhanaṃ viya sīlaṃ sammādiṭṭhiyā vaḍḍhanūpāyassa mūlabhāvato. Udakasiñcanaṃ viya dhammassavanaṃ bhāvanāya paribrūhanato. Mariyādāya thirabhāvakaraṇaṃ viya samatho yathāvuttāya bhāvanādhiṭṭhānāya sīlamariyādāya daḷhībhāvāpādanato. Samāhitassa hi sīlaṃ thirataraṃ hoti. Samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ icchitabbabhāvanāya vibandhanāpanayanato. Mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā tassā vibandhassa mūlabhūtānaṃ taṇhāmānadiṭṭhīnaṃ palikhaṇanato. Ettha ca yasmā suparisuddhasīlassa kammaṭṭhānaṃ anuyuñjantassa sappāyadhammassavanaṃ icchitabbaṃ, tato yathāsute atthe sākacchāsamāpajjanaṃ, tato kammaṭṭhānavisodhanena samathanibbatti, tato samāhitassa āraddhavipassakassa vipassanāpāripūri, paripuṇṇā vipassanā maggasammādiṭṭhiṃ brūhetīti evametesaṃ aṅgānaṃ paramparāya sammukhā anuggaṇhanato ayamānupubbī kathitāti veditabbaṃ.

Anuggahitasuttavaṇṇanā niṭṭhitā.

6. Vimuttāyatanasuttavaṇṇanā

26. Chaṭṭhe vimuttiyā vaṭṭadukkhato vimuccanassa āyatanāni kāraṇāni vimuttāyatanānīti āha – ‘‘vimuccanakāraṇānī’’ti. Pāḷiatthaṃ jānantassāti ‘‘idha sīlaṃ āgataṃ, idha samādhi, idha paññā’’tiādinā taṃtaṃpāḷiatthaṃ yāthāvato jānantassa. Pāḷiṃ jānantassāti tadatthabodhiniṃ pāḷiṃ yāthāvato upadhārentassa. Taruṇapītīti sañjātamattā mudukā pīti jāyati. Kathaṃ jāyati? Yathādesitaṃ dhammaṃ upadhārentassa tadanucchavikameva attano kāyavācāmanosamācāraṃ pariggaṇhantassa somanassaṃ pattassa pamodalakkhaṇaṃ pāmojjaṃ jāyati. Tuṭṭhākārabhūtā balavapītīti purimuppannāya pītiyā vasena laddhāsevanattā ativiya tuṭṭhākārabhūtā kāyacittadarathassa passambhanasamatthatāya passaddhiyā paccayo bhavituṃ samatthā balappattā pīti jāyati. Yasmā nāmakāye passaddhe rūpakāyopi passaddho eva hoti, tasmā ‘‘nāmakāyo passambhati’’cceva vuttaṃ.

Sukhaṃpaṭilabhatīti vakkhamānassa cittasamādhānassa paccayo bhavituṃ samatthaṃ cetasikaṃ nirāmisasukhaṃ paṭilabhati vindati. Samādhiyatīti ettha pana na yo koci samādhi adhippeto, atha kho anuttarasamādhīti dassento ‘‘arahatta…pe… samādhiyatī’’ti āha. ‘‘Ayaṃ hī’’tiādi tassaṃ desanāyaṃ tādisassa puggalassa yathāvuttasamādhipaṭilābhassa kāraṇabhāvavibhāvanaṃ, yaṃ tathā vimuttāyatanabhāvo. Osakkitunti dassituṃ. Samādhiyeva samādhinimittanti kammaṭṭhānapāḷiyā āruḷho samādhi eva parato uppajjanakabhāvanāsamādhissa kāraṇabhāvato samādhinimittaṃ. Tenāha ‘‘ācariyassa santike’’tiādi.

Vimuttāyatanasuttavaṇṇanā niṭṭhitā.

7. Samādhisuttavaṇṇanā

27. Sattame sabbaso kilesadukkhadarathapariḷāhānaṃ vigatattā sātisayamettha sukhanti vuttaṃ ‘‘appitappitakkhaṇe sukhattā paccuppannasukho’’ti. Purimassa purimassa vasena pacchimaṃ pacchimaṃ laddhāsevanatāya santapaṇītatarabhāvappattaṃ hotīti āha ‘‘purimo…pe… sukhavipāko’’ti. Kilesappaṭippassaddhiyāti kilesānaṃ paṭippassambhanena laddhattā. ‘‘Kilesappaṭippassaddhibhāvanti kilesānaṃ paṭippassambhanabhāvaṃ. Laddhattā pattattā tabbhāvaṃ upagatattā. Lokiyasamādhissa paccanīkāni nīvaraṇapaṭhamajjhānanikantiādīni niggahetabbāni, aññe kilesā vāretabbā. Imassa pana arahattasamādhissa paṭippassaddhasabbakilesattā na niggahetabbaṃ vāretabbañca atthīti maggānantaraṃ samāpattikkhaṇe ca appayogena adhigatattā appitattā ca aparihānivasena vā appitattā na sasaṅkhāraniggayhavāritagato. Sativepullappattattāti etena appavattamānāyapi satiyā satibahulatāya sato eva nāmāti dasseti. Yathāparicchinnakālavasenāti etena paricchinnassatiyā satoti dasseti. Sesesūti ñāṇesu.

Samādhisuttavaṇṇanā niṭṭhitā.

8-9. Pañcaṅgikasuttādivaṇṇanā

28-29. Aṭṭhame karo vuccati pupphasambhavaṃ ‘‘gabbhāsaye kirīyatī’’ti katvā. Karato jāto kāyo karajakāyo, tadupanissayo catusantatirūpasamudāyo. Kāmaṃ nāmakāyopi vivekajena pītisukhena tathāladdhūpakāro, ‘‘abhisandetī’’tiādivacanato pana rūpakāyo idha adhippetoti āha ‘‘imaṃ karajakāya’’nti. Abhisandetīti abhisandanaṃ karoti. Taṃ pana abhisandanaṃ jhānamayena pītisukhena karajakāyassa tintabhāvāpādanaṃ sabbatthakameva lūkhabhāvāpanayananti āha ‘‘temetī’’tiādi. Tayidaṃ abhisandanaṃ atthato yathāvuttapītisukhasamuṭṭhānehi paṇītarūpehi kāyassa parippharaṇaṃ daṭṭhabbaṃ. Parisandetītiādīsupi eseva nayo. Sabbaṃ etassa atthīti sabbāvā, tassa sabbāvato. Avayavāvayavisambandhe avayavini sāmivacananti avayavavisayo sabba-saddo, tasmā vuttaṃ ‘‘sabbakoṭṭhāsavato’’ti. Aphuṭaṃ nāma na hoti yattha yattha kammajarūpaṃ, tattha tattha cittajarūpassa abhibyāpanato. Tenāha ‘‘upādinnakasantatī’’tiādi.

Chekoti kusalo. Taṃ panassa kosallaṃ nahānīyacuṇṇānaṃ karaṇe piṇḍikaraṇe ca samatthatāvasena veditabbanti āha ‘‘paṭibalo’’tiādi. Kaṃsa-saddo ‘‘mahatiyā kaṃsapātiyā’’tiādīsu (ma. ni. 1.61) suvaṇṇe āgato.‘‘Kaṃso upahato yathā’’tiādīsu (dha. pa. 134) kittimalohe. Katthaci paṇṇattimatte ‘‘upakaṃso nāma rājāsi, mahākaṃsassa atrajo’’tiādi (jā. aṭṭha. 4.10.164 ghaṭapaṇḍitajātakavaṇṇanā). Idha pana yattha katthaci loheti āha ‘‘yena kenaci lohena katabhājane’’ti. Snehānugatāti udakasinehena anuppavisanavasena gatā upagatā. Snehaparetāti udakasinehena parito gatā samantato phuṭā. Tato eva santarabāhirā phuṭā snehena. Etena sabbaso udakena temitabhāvamāha. Na ca pagghariṇīti etena tintassapi tassa ghanathaddhabhāvaṃ vadati. Tenāha ‘‘na bindubindū’’tiādi.

Tāhi tāhi udakasirāhi ubbhijjatīti ubbhidaṃ, ubbhidaṃ udakaṃ etassāti ubbhidodako. Ubbhinnaudakoti nadītīre khatakūpako viya ubbhijjanakaudako. Uggacchanaudakoti dhārāvasena uṭṭhahanaudako. Kasmā panettha ubbhidodakova rahado gahito, na itaroti āha ‘‘heṭṭhā uggacchanaudakañhī’’tiādi. Dhārānipātabubbuḷakehīti dhārānipātehi ca udakabubbuḷehi ca. ‘‘Pheṇapaṭalehi cā’’ti vattabbaṃ, sannisinnameva aparikkhobhatāya niccalameva, suppasannamevāti adhippāyo. Sesanti ‘‘abhisandetī’’tiādikaṃ.

Uppalānīti uppalagacchāni. Setarattanīlesūti uppalesu, setuppalarattuppalanīluppalesūti attho. Yaṃ kiñci uppalaṃ uppalameva sāmaññaggahaṇato. Satapattanti ettha sata-saddo bahupariyāyo ‘‘satagghī’’tiādīsu viya. Tena anekasatapattassapi saṅgaho siddho hoti. Loke pana rattaṃ padumaṃ, setaṃ puṇḍarīkanti vuccati. Yāva aggā yāva ca mūlā udakena abhisandanādisambhavadassanatthaṃ udakānuggataggahaṇaṃ. Idha uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhaṃ.

Yasmā parisuddhena cetasāti catutthajjhānacittamāha, tañca rāgādiupakkilesamalāpagamato nirupakkilesaṃ nimmalaṃ, tasmā āha ‘‘nirupakkilesaṭṭhena parisuddha’’nti. Yasmā pana pārisuddhiyā eva paccayavisesena pavattiviseso pariyodātatā sudhantasuvaṇṇassa nighaṃsanena pabhassaratā viya, tasmā āha ‘‘pabhassaraṭṭhena pariyodātaṃ veditabba’’nti. Idanti odātavacanaṃ. Utupharaṇatthanti utuno pharaṇadassanatthaṃ. Utupharaṇaṃ na hoti sesanti adhippāyo. Tenāha ‘‘taṅkhaṇa…pe… balavaṃ hotī’’ti. Vatthaṃ viya karajakāyoti yogino karajakāyo vatthaṃ viya daṭṭhabbo utupharaṇasadisena catutthajjhānasukhena pharitabbattā. Purisassa sarīraṃ viya catutthajjhānaṃ daṭṭhabbaṃ utupharaṇaṭṭhāniyassa sukhassa nissayabhāvato. Tenāha ‘‘tasmā’’tiādi. Tattha ca ‘‘parisuddhena cetasā’’ti cetogahaṇena jhānasukhaṃ vuttanti daṭṭhabbaṃ. Tenāha ‘‘utupharaṇaṃ viya catutthajjhānasukha’’nti. Nanu ca catutthajjhāne sukhameva natthīti? Saccaṃ natthi, sātalakkhaṇasantasabhāvattā panettha upekkhā ‘‘sukha’’nti adhippetā. Tena vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 232) ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti.

Tassa tassa samādhissa sarūpadassanassa paccayattā paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ. Samabharitoti samapuṇṇo.

Maṇḍabhūmīti papāvaṇṇabhūmi. Yattha salilasiñcanena vināva sassāni ṭhitāni sampajjanti. Yuge yojetabbāni yoggāni, tesaṃ ācariyo yoggācariyo. Tesaṃ sikkhāpanato hatthiādayopi ‘‘yoggā’’ti vuccantīti āha pāḷiyaṃ ‘‘assadammasārathī’’ti. Yena yenāti catūsu maggesu yena yena maggena. Yaṃ yaṃ gatinti javasamajavādibhedāsu gatīsu yaṃ yaṃ gatiṃ. Navame natthi vattabbaṃ.

Pañcaṅgikasuttādivaṇṇanā niṭṭhitā.

10. Nāgitasuttavaṇṇanā

30. Dasame uccāsaddamahāsaddāti uddhaṃ uggatattā ucco patthaṭo mahanto vinibbhijjitvā gahetuṃ asakkuṇeyyo saddo etesanti uccāsaddamahāsaddā. Vacīghosopi hi bahūhi ekajjhaṃ pavattito atthato saddato ca duravabodho kevalaṃ mahānigghoso eva hutvā sotapathamāgacchati. Macchavilopeti macchānaṃ vilumpitvā viya gahaṇe, macchānaṃ vā vilumpane. Kevaṭṭānañhi macchapacchiṭhapitaṭṭhāne mahājano sannipatitvā ‘‘idha aññaṃ ekaṃ macchaṃ dehi, ekaṃ macchaphālaṃ dehī’’ti, ‘‘etassa te mahā dinno, mayhaṃ khuddako’’ti evaṃ uccāsaddaṃ mahāsaddaṃ karonti. Macchaggahaṇatthaṃ jāle pakkhittepi tasmiṃ ṭhāne kevaṭṭā ceva aññe ca ‘‘paviṭṭho gahito’’ti mahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ. Asucisukhanti kāyāsucisannissitattā kilesāsucisannissitattā ca asucisannissitasukhaṃ. Nekkhammasukhassāti kāmato nikkhamantassa sukhassa. Pavivekasukhassāti gaṇasaṅgaṇikato kilesasaṅgaṇikato ca vigatassa sukhassa. Upasamasukhassāti rāgādivūpasamāvahassa sukhassa. Sambodhasukhanti maggasaṅkhātassa sambodhassa niṭṭhappattatthāya sukhaṃ. Sesaṃ suviññeyyameva.

Nāgitasuttavaṇṇanā niṭṭhitā.

Pañcaṅgikavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app