(21) 1. Kimilavaggo

1-4. Kimilasuttādivaṇṇanā

201-4. Pañcamassa paṭhamadutiyāni uttānatthāneva. Tatiye adhivāsanaṃ khamanaṃ, paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsanaṃ adhivāsanaṃ, tadeva khantīti adhivāsanakkhanti. Subhe ratoti sūrato, suṭṭhu vā pāpato orato virato sorato, tassa bhāvo soraccaṃ. Tenāha ‘‘soraccenāti sucisīlatāyā’’ti. Sā hi sobhanakammaratatā, suṭṭhu vā pāpato oratabhāvo viratatā. Catutthe natthi vattabbaṃ.

Kimilasuttādivaṇṇanā niṭṭhitā.

5. Cetokhilasuttavaṇṇanā

205. Pañcame cetokhilā nāma atthato vicikicchā kodho ca. Te pana yasmiṃ santāne uppajjanti, tassa kharabhāvo kakkhaḷabhāvo hutvā upatiṭṭhanti, pageva attanā sampayuttacittassāti āha ‘‘cittassa thaddhabhāvā’’ti. Yathā lakkhaṇapāripūriyā gahitāya sabbā satthu rūpakāyasirī gahitā eva nāma hoti evaṃ sabbaññutāya sabbadhammakāyasirī gahitā eva nāma hotīti tadubhayavatthukameva kaṅkhaṃ dassento ‘‘sarīre kaṅkhamāno’’tiādimāha. Vicinantoti dhammasabhāvaṃ vīmaṃsanto. Kicchatīti kilamati. Vinicchetuṃ na sakkotīti sanniṭṭhātuṃ na sakkoti. Ātapati kileseti ātappaṃ, sammāvāyāmoti āha ‘‘ātappāyāti kilesasantāpanavīriyakaraṇatthāyā’’ti. Punappunaṃ yogāyāti bhāvanaṃ punappunaṃ yuñjanāya. Satatakiriyāyāti bhāvanāya nirantarappayogāya.

Paṭivedhadhamme kaṅkhamānoti ettha kathaṃ lokuttaradhamme kaṅkhā pavattīti? Na ārammaṇakaraṇavasena , anussutākāraparivitakkaladdhe parikappitarūpe kaṅkhā pavattatīti dassento āha ‘‘vipassanā…pe… vadanti, taṃ atthi nu kho natthīti kaṅkhatī’’ti. Sikkhāti cettha pubbabhāgasikkhā veditabbā. Kāmañcettha visesuppattiyā mahāsāvajjatāya ceva saṃvāsanimittaṃ ghaṭanāhetu abhiṇhuppattikatāya ca sabrahmacārīsūti kopassa visayo visesetvā vutto, aññatthāpi kopo na cetokhiloti na sakkā viññātunti keci. Yadi evaṃ vicikicchāyapi ayaṃ nayo āpajjati, tasmā yathārutavasena gahetabbaṃ.

Cetokhilasuttavaṇṇanā niṭṭhitā.

6-8. Vinibandhasuttādivaṇṇanā

206-8. Chaṭṭhe pavattituṃ appadānavasena kusalacittaṃ vinibandhantīti cetasovinibandhā. Taṃ pana vinibandhantā muṭṭhiggāhaṃ gaṇhantā viya hontīti āha ‘‘cittaṃ vinibandhitvā’’tiādi. Kāmagiddho puggalo vatthukāmepi kilesakāmepi assādeti abhinandatīti vuttaṃ ‘‘vatthukāmepi kilesakāmepī’’ti. Attano kāyeti attano nāmakāye, attabhāve vā. Bahiddhārūpeti paresaṃ kāye anindriyabaddharūpe ca. Udaraṃ avadihati upacinoti pūretīti udarāvadehakaṃ. Seyyasukhanti seyyāya sayanavasena uppajjanakasukhaṃ. Samparivattakanti samparivattitvā. Paṇidhāyāti taṇhāvaseneva paṇidahitvā. Iti pañcavidhopi lobhaviseso eva ‘‘cetovinibandho’’ti vuttoti veditabbo. Sattamaṭṭhamesu natthi vattabbaṃ.

Vinibandhasuttādivaṇṇanā niṭṭhitā.

9-10. Gītassarasuttādivaṇṇanā

209-210. Navame āyatako nāma gītassaro taṃ taṃ vattaṃ bhinditvā akkharāni vināsetvā pavattoti āha ‘‘āyatakenā’’tiādi. Dhammehi suttavattaṃ nāma atthi, gāthāvattaṃ nāma atthi, taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati. Dhammañhi bhāsantena caturassena vattena parimaṇḍalāni padabyañjanāni dassetabbāni. ‘‘Anujānāmi, bhikkhave, sarabhañña’’nti (cūḷava. 249) ca vacanato sarena dhammaṃ bhaṇituṃ vaṭṭati. Sarabhaññe kira taraṅgavattadhotakavattabhāgaggahakavattādīni dvattiṃsa vattāni atthi. Tesu yaṃ icchati, taṃ kātuṃ labhatīti. Dasame natthi vattabbaṃ.

Gītassarasuttādivaṇṇanā niṭṭhitā.

Kimilavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app