(7) 2. Saññāvaggo

1-5. Saññāsuttādivaṇṇanā

61-65. Dutiyassa paṭhame ‘‘mahapphalā mahānisaṃsā’’ti ubhayampetaṃ atthato ekaṃ, byañjanameva nānanti āha ‘‘mahapphalā’’tiādi. ‘‘Pañcime gahapatayo ānisaṃsā’’tiādīsu (udā. 76) ānisaṃsa-saddo phalapariyāyopi hoti . Mahato lokuttarassa sukhassa paccayā hontīti mahānisaṃsā. Amatogadhāti amatabbhantarā amataṃ anuppaviṭṭhā nibbānadiṭṭhattā, tato paraṃ na gacchanti. Tena vuttaṃ ‘‘amatapariyosānā’’ti. Amataṃ pariyosānaṃ avasānaṃ etāsanti amatapariyosānā. Maraṇasaññāti maraṇānupassanāñāṇena saññā. Āhāre paṭikūlasaññāti āhāraṃ gamanādivasena paṭikūlato pariggaṇhantassa uppannasaññā. Ukkaṇṭhitassāti nibbindantassa katthacipi asajjantassa. Dutiyādīni uttānatthāneva.

Saññāsuttādivaṇṇanā niṭṭhitā.

6-10. Sājīvasuttādivaṇṇanā

66-70. Chaṭṭhe saha ājīvanti etthāti sājīvo, pañhassa pucchanaṃ vissajjanañca. Tenāha ‘‘sājīvoti pañhapucchanañceva pañhavissajjanañcā’’tiādi. Abhisaṅkhatanti citaṃ. Sattamādīni uttānatthāneva.

Sājīvasuttādivaṇṇanā niṭṭhitā.

Saññāvaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app