(22) 2. Akkosakavaggo

1-2. Akkosakasuttādivaṇṇanā

211-2. Dutiyassa paṭhame dasahi akkosavatthūhi akkosakoti ‘‘bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosī’’tiādinā dasahi akkosavatthūhi akkosako. ‘‘Hotu, muṇḍakasamaṇa, adaṇḍo ahanti karosi, idāni te rājakulaṃ gantvā daṇḍaṃ āropessāmī’’tiādīni vadanto paribhāsako nāmāti āha ‘‘bhayadassanena paribhāsako’’ti. Lokuttaradhammā apāyamaggassa paripanthabhāvato paripantho nāmāti āha ‘‘lokuttaraparipanthassa chinnattā’’ti, lokuttarasaṅkhātassa apāyamaggaparipanthassa chinnattāti attho. Dutiye natthi vattabbaṃ.

Akkosakasuttādivaṇṇanā niṭṭhitā.

3-10. Sīlasuttādivaṇṇanā

213-220. Tatiye (dī. ni. ṭī. 2.149) dussīloti ettha du-saddo abhāvattho ‘‘duppañño’’tiādīsu (ma. ni. 1.449) viya, na garahaṇatthoti āha ‘‘asīlo nissīlo’’ti. Bhinnasaṃvaroti ettha samādinnasīlo kenaci kāraṇena sīlabhedaṃ patto, so tāva bhinnasaṃvaro hotu. Yo pana sabbena sabbaṃ asamādinnasīlo ācārahīno, so kathaṃ bhinnasaṃvaro nāma hotīti ? Sopi sādhusamācārassa pariharaṇīyassa bheditattā bhinnasaṃvaro eva nāma. Vinaṭṭhasaṃvaro saṃvararahitoti hi vuttaṃ hoti. Taṃ taṃ sippaṭṭhānaṃ. Māghātakāleti ‘‘mā ghātetha pāṇīna’’nti evaṃ māghātaghosanaṃ ghositadivase. Abbhuggacchati pāpako kittisaddo. Ajjhāsayena maṅku hotiyeva vippaṭisāribhāvato.

Tassāti dussīlassa. Samādāya vattitaṭṭhānanti uṭṭhāya samuṭṭhāya katakāraṇaṃ. Āpāthaṃ āgacchatīti taṃ manaso upaṭṭhāti. Ummīletvā idhalokanti ummīlanakāle attano puttadārādivasena idhalokaṃ passati. Nimīletvā paralokanti nimīlanakāle gatinimittupaṭṭhānavasena paralokaṃ passati. Tenāha ‘‘cattāro apāyā’’tiādi. Pañcamapadanti ‘‘kāyassa bhedā’’tiādinā vutto pañcamo ādīnavakoṭṭhāso. Vuttavipariyāyenāti vuttatthāya ādīnavakathāya vipariyāyena ‘‘appamatto taṃ taṃ kasivaṇijjādiṃ yathākālaṃ sampādetuṃ sakkotī’’tiādinā. Pāsaṃsaṃ sīlamassa atthīti sīlavā. Sīlasampannoti sīlena samannāgato sampannasīloti evamādikaṃ pana atthavacanaṃ sukaranti anāmaṭṭhaṃ. Catutthādīni uttānatthāneva.

Sīlasuttādivaṇṇanā niṭṭhitā.

Akkosakavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app