Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Pañcakanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Sekhabalavaggo

1. Saṃkhittasuttavaṇṇanā

1. Pañcakanipātassa paṭhame kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyattaṃ sātisayaṃ balaṭṭhoti vuttaṃ – ‘‘assaddhiye na kampatī’’ti.

Saṃkhittasuttavaṇṇanā niṭṭhitā.

2-6. Vitthatasuttādivaṇṇanā

2-6. Dutiye hirīyatīti lajjati virajjati. Yasmā hirī pāpajigucchanalakkhaṇā, tasmā ‘‘jigucchatīti attho’’ti vuttaṃ. Ottappatīti utrasati. Pāputrāsalakkhaṇañhi ottappaṃ.

Paggahitavīriyoti saṅkocaṃ anāpannavīriyo. Tenāha ‘‘anosakkitamānaso’’ti. Pahānatthāyāti samucchinnatthāya. Kusalānaṃ dhammānaṃ upasampadā nāma samadhigamo evāti āha ‘‘paṭilābhatthāyā’’ti.

Gatiatthā dhātusaddā buddhiatthā hontīti āha ‘‘udayañca vayañca paṭivijjhituṃ samatthāyā’’ti. Missakanayenāyaṃ desanā gatāti āha ‘‘vikkhambhanavasena ca samucchedavasena cā’’ti. Tenāha ‘‘vipassanāpaññāya ceva maggapaññāya cā’’ti. Vipassanāpaññāya vikkhambhanakiriyato sā ca kho padesikāti nippadesikaṃ katvā dassetuṃ ‘‘maggapaññāya paṭilābhasaṃvattanato’’ti vuttaṃ. Dukkhakkhayagāminibhāvepi eseva nayo. Sammāti yāthāvato. Akuppadhammatāya hi maggapaññāya khepitaṃ khepitameva, nāssa puna khepanakiccaṃ atthīti upāyena ñāyena sā pavattatīti āha ‘‘hetunā nayenā’’ti. Tatiyādīsu natthi vattabbaṃ.

Vitthatasuttādivaṇṇanā niṭṭhitā.

7. Kāmasuttavaṇṇanā

7. Sattame asanti lūnanti tenāti asitaṃ, dāttaṃ. Vividhā ābhañjanti bhāraṃ olambenti tenāti byābhaṅgī, vidhaṃ. Kulaputtoti ettha duvidho kulaputto jātikulaputto, ācārakulaputto ca. Tattha ‘‘tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulikassa putto’’ti (ma. ni. 2.294) evaṃ āgato uccakulappasuto jātikulaputto nāma. ‘‘Ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā’’ti (ma. ni. 1.34) evaṃ āgatā pana yattha katthaci kule pasutāpi ācārasampannā ācārakulaputto nāma. Idha pana ācārakulaputto adhippeto. Tenāha ‘‘kulaputtoti ācārakulaputto’’ti. Yuttanti anucchavikaṃ, evaṃ vattabbataṃ arahatīti attho. Sesamettha uttānameva.

Kāmasuttavaṇṇanā niṭṭhitā.

8. Cavanasuttavaṇṇanā

8. Aṭṭhame saddhāyāti iminā adhigamasaddhā dassitā. Catubbidhā hi saddhā – āgamanīyasaddhā, adhigamasaddhā, pasādasaddhā, okappanasaddhāti. Tattha āgamanīyasaddhā sabbaññubodhisattānaṃ pavattā hoti. Āgamanīyappaṭipadāya āgatā hi saddhā sātisayā mahābodhisattānaṃ paropadesena vinā saddheyyavatthuṃ aviparītato gahetvā adhimuccanato. Saccappaṭivedhato āgatasaddhā adhigamasaddhā suppabuddhādīnaṃ viya. ‘‘Sammāsambuddho bhagavā’’tiādinā buddhādīsu uppajjanakappasādo pasādasaddhā mahākappinarājādīnaṃ viya. ‘‘Evameta’’nti okkanditvā pakkhanditvā saddahanavasena kappanaṃ okappanaṃ, tadeva saddhāti okappanasaddhā. Tattha pasādasaddhā paraneyyarūpā hoti, savanamattenapi pasīdanato. Okappanasaddhā saddheyyaṃ vatthuṃ ogāhitvā anupavisitvā ‘‘evameta’’nti paccakkhaṃ karontī viya pavattati.

Cavanasuttavaṇṇanā niṭṭhitā.

9. Paṭhamaagāravasuttavaṇṇanā

9. Navame appatissayoti appatissavo va-kārassa ya-kāraṃ katvā niddeso. Garunā kismiñci vutto gāravavasena patissavanaṃ, patissavo, patissavabhūtaṃ, taṃsabhāvañca yaṃ kiñci gāravaṃ. Natthi etasmiṃ patissavoti appatissavo, gāravavirahito. Tenāha ‘‘ajeṭṭhako anīcavuttī’’ti.

Paṭhamaagāravasuttavaṇṇanā niṭṭhitā.

10. Dutiyaagāravasuttavaṇṇanā

10. Dasame vuddhintiādīsu sīlena vuddhiṃ, maggena viruḷhiṃ, nibbānena vepullaṃ. Sīlasamādhīhi vā vuddhiṃ, vipassanāmaggehi viruḷhiṃ, phalanibbānehi vepullaṃ. Ettha ca yassa catubbidhaṃ sīlaṃ akhaṇḍādibhāvappavattiyā suparisuddhaṃ visesabhāgiyattā appakasireneva maggaphalāvahaṃ saṅgharakkhitattherassa viya, so tādisena sīlena imasmiṃ dhammavinaye vuddhiṃ āpajjissati. Tena vuttaṃ – ‘‘sīlena vuddhi’’nti. Yassa pana ariyamaggo uppanno, so virūḷhamūlo viya pādapo suppatiṭṭhitattā sāsane virūḷhiṃ āpanno nāma hoti. Tena vuttaṃ – ‘‘maggena virūḷhi’’nti. Yo sabbakilesanibbānappatto, so arahā sīlādidhammakkhandhapāripūriyā sati vepullappatto hoti. Tena vuttaṃ ‘‘nibbānena vepulla’’nti. Dutiyavikappe attho vuttanayānusārena veditabbo.

Dutiyaagāravasuttavaṇṇanā niṭṭhitā.

Sekhabalavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app