(8) 3. Yodhājīvavaggo

1-2. Paṭhamacetovimuttiphalasuttādivaṇṇanā

71-72. Tatiyassa paṭhame avijjāpalighanti ettha avijjāti vaṭṭamūlikā avijjā, ayaṃ pacurajanehi ukkhipituṃ asakkuṇeyyabhāvato dukkhipanaṭṭhena nibbānadvārappavesavibandhanena ca ‘‘paligho viyāti paligho’’ti vuccati. Tenesa tassā ukkhittattā ‘‘ukkhittapaligho’’ti vutto. Punabbhavassa karaṇasīlo, punabbhavaṃ vā phalaṃ arahatīti ponobhavikā, punabbhavadāyikāti attho. Jātisaṃsāroti jāyanavasena ceva saṃsaraṇavasena ca evaṃladdhanāmānaṃ punabbhavakkhandhānaṃ paccayo kammābhisaṅkhāro. Jātisaṃsāroti hi phalūpacārena kāraṇaṃ vuttaṃ. Tañhi punappunaṃ uppattikāraṇavasena parikkhipitvā ṭhitattā ‘‘parikhā’’ti vuccati santānassa parikkhipanato. Tenesa tassa saṃkiṇṇattā vikiṇṇattā sabbaso khittattā vināsitattā ‘‘saṃkiṇṇaparikho’’ti vutto.

Taṇhāsaṅkhātanti ettha taṇhāti vaṭṭamūlikā taṇhā. Ayañhi gambhīrānugataṭṭhena ‘‘esikā’’ti vuccati. Luñcitvā uddharitvā. Orambhāgiyānīti orambhāgajanakāni kāmabhave upapattipaccayāni kāmarāgasaṃyojanādīni. Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā ‘‘aggaḷā’’ti vuccanti. Tenesa tesaṃ niggatattā bhinnattā ‘‘niraggaḷo’’ti vuttoti. Aggamaggena panno apacito mānaddhajo etassāti pannaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārā oropitā assāti pannabhāro. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Asmimānoti rūpe asmīti māno, vedanāya, saññāya, saṅkhāresu, viññāṇe asmimāno. Ettha hi pañcapi khandhe avisesato ‘‘asmī’’ti gahetvā pavattamāno asmimānoti adhippeto.

Nagaradvārassa parissayapaṭibāhanatthañceva sodhanatthañca ubhosu passesu esikāthambhe nikhaṇitvā ṭhapetīti āha ‘‘nagaradvāre ussāpite esikāthambhe’’ti. Pākāraviddhaṃsaneneva parikhābhūmisamakaraṇaṃ hotīti āha ‘‘pākāraṃ bhinditvā parikhaṃ vikiritvā’’ti. ‘‘Eva’’ntiādi upamāsaṃsandanaṃ. Santo saṃvijjamāno kāyo dhammasamūhoti sakkāyo, upādānakkhandhapañcakaṃ. Dvattiṃsakammakāraṇā dukkhakkhandhe āgatadukkhāni. Akkhirogasīsarogādayo. Aṭṭhanavuti rogā, rājabhayādīni pañcavīsatimahābhayāni. Dutiyaṃ uttānameva.

Paṭhamacetovimuttiphalasuttādivaṇṇanā niṭṭhitā.

3-4. Paṭhamadhammavihārīsuttādivaṇṇanā

73-74. Tatiye niyakajjhatteti attano santāne. Mettāya upasaṃharaṇavasena hitaṃ esantena. Karuṇāya vasena anukampamānena. Pariggahetvāti parito gahetvā, pharitvāti attho. Pariccāti parito katvā, samantato pharitvā icceva attho. ‘‘Paṭiccā’’tipi pāṭho. Mā pamajjitthāti ‘‘jhāyathā’’ti vuttasamathavipassanānaṃ ananuyuñjanena aññena vā kenaci pamādakāraṇena mā pamādaṃ āpajjittha. Niyyānikasāsane akattabbakaraṇaṃ viya kattabbākaraṇampi pamādoti. Vipattikāleti sattaasappāyādivipattiyutte kāle. Sabbepi sāsane guṇā idheva saṅgahaṃ gacchantīti āha ‘‘jhāyatha mā pamādattha…pe… anusāsanī’’ti. Catutthe natthi vattabbaṃ.

Paṭhamadhammavihārīsuttādivaṇṇanā niṭṭhitā.

5. Paṭhamayodhājīvasuttavaṇṇanā

75. Pañcame yujjhanaṃ yodho, so ājīvo etesanti yodhājīvā. Tenāha ‘‘yuddhūpajīvino’’ti. Santhambhitvā ṭhātuṃ na sakkotīti baddho dhitisampanno ṭhātuṃ na sakkoti. Samāgateti sampatte. Byāpajjatīti vikāramāpajjati. Tenāha ‘‘pakatibhāvaṃ jahatī’’ti.

Rajaggasminti paccatte bhummavacananti āha ‘‘kiṃ tassa puggalassa rajaggaṃ nāmā’’ti. Vinibbeṭhetvāti gahitaggahaṇaṃ vissajjāpetvā. Mocetvāti sarīrato apanetvā.

Paṭhamayodhājīvasuttavaṇṇanā niṭṭhitā.

6. Dutiyayodhājīvasuttavaṇṇanā

76. Chaṭṭhe cammanti iminā cammamayaṃ cammamiti sibbitaṃ, aññaṃ vā keṭakaphalakādiṃ saṅgaṇhāti. Dhanukalāpaṃ sannayhitvāti dhanuñceva tūṇirañca sannayhitvā sajjetvā. Dhanudaṇḍassa jiyāyattabhāvakaraṇādipi hi dhanuno sannayhanaṃ. Tenevāha ‘‘dhanuñca sarakalāpañca sannayhitvā’’ti. Yuddhasannivesena ṭhitanti dvinnaṃ senānaṃ byūhanasaṃvidhānanayena kato yo sanniveso, tassa vasena ṭhitaṃ, senābyūhasaṃvidhānavasena sanniviṭṭhanti vuttaṃ hoti. Ussāhañca vāyāmañca karotīti yujjhanavasena ussāhaṃ vāyāmañca karoti. Pariyāpādentīti maraṇapariyantikaṃ aparaṃ pāpenti. Tenāha ‘‘pariyāpādayantī’’ti, jīvitaṃ pariyāpādayanti maraṇaṃ paṭipajjāpentīti vuttaṃ hoti.

Arakkhitenevakāyenātiādīsu hatthapāde kīḷāpento gīvaṃ viparivattento kāyaṃ na rakkhati nāma. Nānappakāraṃ duṭṭhullaṃ karonto vācaṃ na rakkhati nāma. Kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Anupaṭṭhitāya satiyāti kāyagatāya satiyā anupaṭṭhitāya. Rāgena anugatoti rāgena anupahato. Rāgaparetoti vā rāgena phuṭṭho phuṭṭhavisena viya sappena.

Anudahanaṭṭhenāti anupāyappaṭipattiyā. Sampati āyatiñca mahābhitāpaṭṭhena. Anavatthitasabhāvatāya ittarapaccupaṭṭhānaṭṭhena. Muhuttaramaṇīyatāya tāvakālikaṭṭhena. Byattehi abhibhavanīyatāya sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Chedanabhedanādiadhikaraṇabhāvena ugghaṭṭanasadisatāya adhikuṭṭanaṭṭhena. Avaṇe vaṇaṃ uppādetvā anto anupavisanasabhāvatāya vinivijjhanaṭṭhena. Diṭṭhadhammikasamparāyika anatthanimittatāya sāsaṅkasappaṭibhayaṭṭhena.

Dutiyayodhājīvasuttavaṇṇanā niṭṭhitā.

7-8. Paṭhamaanāgatabhayasuttādivaṇṇanā

77-78. Sattame visesassa pattiyā visesassa pāpuṇanatthaṃ. Vīriyanti padhānavīriyaṃ. Taṃ pana caṅkamanavasena karaṇe ‘‘kāyika’’ntipi vattabbataṃ labhatīti āha – ‘‘duvidhampī’’ti. Satthakavātāti sandhibandhanāni kattariyā chindantā viya pavattavātā. Tenāha – ‘‘satthaṃ viyā’’tiādi. Katakammehīti katacorakammehi. Te kira katakammā yaṃ nesaṃ devataṃ āyācitvā kammaṃ nipphannaṃ, tassa upakāratthāya manusse māretvā galalohitāni gaṇhanti. Te ‘‘aññesu manussesu māriyamānesu kolāhalaṃ uppajjissati, pabbajitaṃ pariyesanto nāma natthī’’ti maññamānā bhikkhū gahetvā mārenti. Taṃ sandhāyetaṃ vuttaṃ. Akatakammehīti aṭavito gāmaṃ āgamanakāle kammanipphattatthaṃ puretaraṃ balikammaṃ kātukāmehi. Tenevāha – ‘‘corikaṃ katvā nikkhantā katakammā nāmā’’tiādi. Aṭṭhame natthi vattabbaṃ.

Paṭhamaanāgatabhayasuttādivaṇṇanā niṭṭhitā.

9. Tatiyaanāgatabhayasuttavaṇṇanā

79. Navame pāḷigambhīrāti (saṃ. ni. ṭī. 2.2.229) pāḷivasena gambhīrā agādhā dukkhogāhā sallasuttasadisā. Sallasuttañhi (su. ni. 579) ‘‘animittamanaññāta’’ntiādinā pāḷivasena gambhīraṃ, na atthagambhīraṃ. Tathā hi tattha tā tā gāthā duviññeyyarūpā tiṭṭhanti. Duviññeyyañhi ñāṇena dukkhogāhanti katvā ‘‘gambhīra’’nti vuccati. Pubbāparaṃpettha kāsañci gāthānaṃ duviññeyyatāya dukkhogāhameva, tasmā pāḷivasena gambhīraṃ. Atthagambhīrāti atthavasena gambhīrā mahāvedallasuttasadisā, mahāvedallasuttassa (ma. ni. 1.449 ādayo) atthavasena gambhīratā pākaṭāyeva. Lokaṃ uttaratīti lokuttaro, so atthabhūto etesaṃ atthīti lokuttarā. Tenāha – ‘‘lokuttaradhammadīpakā’’ti. Suññatāpaṭisaṃyuttāti sattasuññadhammappakāsakā . Tenāha ‘‘khandhadhātuāyatanapaccayākārappaṭisaṃyuttā’’ti. Uggahetabbaṃ pariyāpuṇitabbanti ca liṅgavacanavipallāsena vuttanti āha ‘‘uggahetabbe ceva vaḷañjetabbe cā’’ti. Kavino kammaṃ kavitā. Yassa pana yaṃ kammaṃ, taṃ tena katanti vuccatīti āha ‘‘kavitāti kavīhi katā’’ti. Kāveyyanti kabyaṃ, kabyanti ca kavinā vuttanti attho. Tenāha ‘‘tasseva vevacana’’nti. Cittakkharāti citrākāraakkharā. Itaraṃ tasseva vevacanaṃ. Sāsanato bahiddhā ṭhitāti na sāsanāvacarā. Bāhirakasāvakehīti ‘‘buddhā’’ti appaññātānaṃ yesaṃ kesañci sāvakehi. Sussūsissantīti akkharacittatāya ceva sarasampattiyā ca attamanā hutvā sāmaṇeradaharabhikkhumātugāmamahāgahapatikādayo ‘‘esa dhammakathiko’’ti sannipatitvā sotukāmā bhavissanti.

Tatiyaanāgatabhayasuttavaṇṇanā niṭṭhitā.

10. Catutthaanāgatabhayasuttavaṇṇanā

80. Dasame pañcavidhena saṃsaggenāti ‘‘savanasaṃsaggo, dassanasaṃsaggo, samullāpasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggo’’ti evaṃ vuttena pañcavidhena saṃsaggena. Saṃsajjati etenāti saṃsaggo, rāgo. Savanahetuko, savanavasena vā pavatto saṃsaggo savanasaṃsaggo. Esa nayo sesesupi. Kāyasaṃsaggo pana kāyaparāmāso. Tesu parehi vā kathiyamānaṃ rūpādisampattiṃ attanā vā sitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. Visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena uppanno rāgo dassanasaṃsaggo nāma. Aññamaññaālāpasallāpavasena uppannarāgo samullāpasaṃsaggo nāma. Bhikkhuno bhikkhuniyā santakaṃ, bhikkhuniyā bhikkhussa santakaṃ gahetvā paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. Hatthaggāhādivasena uppanno rāgo kāyasaṃsaggo nāma.

Anekavihitanti annasannidhipānasannidhivatthasannidhiyānasannidhisayanasannidhigandhasannidhi- āmisasannidhivasena anekappakāraṃ. Sannidhikatassāti etena ‘‘sannidhikāraparibhoga’’nti (dha. sa. tikamātikā 10) ettha kāra-saddassa kammatthataṃ dasseti. Yathā vā ‘‘ācayaṃ gāmino’’ti vattabbe anunāsikalopena ‘‘ācayagāmino’’ti niddeso kato, evaṃ ‘‘sannidhikāraṃ paribhoga’’nti vattabbe anunāsikalopena ‘‘sannidhikāraparibhoga’’nti vuttaṃ, sannidhiṃ katvā paribhoganti attho.

‘‘Sannidhikatassa paribhoga’’nti ettha (dī. ni. aṭṭha. 1.12) pana duvidhā kathā vinayavasena sallekhavasena ca. Vinayavasena tāva yaṃ kiñci annaṃ ajja paṭiggahitaṃ aparajju sannidhikāraṃ hoti, tassa paribhoge pācittiyaṃ. Attanā laddhaṃ pana sāmaṇerānaṃ datvā tehi laddhaṃ vā pāpetvā dutiyadivase bhuñjituṃ vaṭṭati, sallekho pana na hoti. Pānasannidhimhipi eseva nayo. Vatthasannidhimhi anadhiṭṭhitāvikappitaṃ sannidhi ca hoti, sallekhañca kopeti. Ayaṃ nippariyāyakathā. Pariyāyato pana ticīvarasantuṭṭhena bhavitabbaṃ, catutthaṃ labhitvā aññassa dātabbaṃ. Sace yassa kassaci dātuṃ na sakkoti, yassa pana dātukāmo hoti, so uddesatthāya vā paripucchatthāya vā gato, āgatamatte dātabbaṃ, adātuṃ na vaṭṭati. Cīvare pana appahonte, satiyā vā paccāsāya anuññātakālaṃ ṭhapetuṃ vaṭṭati. Sūcisuttacīvarakārakānaṃ alābhe tatopi vinayakammaṃ katvā ṭhapetuṃ vaṭṭati ‘‘imasmiṃ jiṇṇe puna īdisaṃ kuto labhissāmī’’ti pana ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti.

Yānasannidhimhi yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā pāṭaṅkīti. Na panetaṃ pabbajitassa yānaṃ, upāhanaṃ pana yānaṃ. Ekabhikkhussa hi eko araññavāsatthāya, eko dhotapādakatthāyāti ukkaṃsato dve upāhanasaṅghāṭakā vaṭṭanti, tatiyaṃ labhitvā aññassa dātabbo. ‘‘Imasmiṃ jiṇṇe aññaṃ kuto labhissāmī’’ti ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti. Sayanasannidhimhi sayananti mañco. Ekassa bhikkhuno eko sayanagabbhe, eko divāṭṭhāneti ukkaṃsato dve mañcā vaṭṭanti. Tato uttariṃ labhitvā aññassa bhikkhuno, gaṇassa vā dātabbo, adātuṃ na vaṭṭati, sannidhi ceva hoti, sallekho ca kuppati. Gandhasannidhimhi bhikkhuno kaṇḍukacchuchavidosādiābādhe sati gandhā vaṭṭanti. Gandhatthikena gandhañca āharāpetvā tasmiṃ roge vūpasante aññesaṃ vā ābādhikānaṃ dātabbaṃ, dvāre pañcaṅguligharadhūpanādīsu vā upanetabbaṃ. ‘‘Puna roge sati bhavissatī’’ti ṭhapetuṃ na vaṭṭati, gandhasannidhi ca hoti, sallekhañca kopeti.

Āmisanti vuttāvasesaṃ daṭṭhabbaṃ. Seyyathidaṃ – idhekacco bhikkhu ‘‘tathārūpe kāle upakārāya bhavissantī’’ti tilataṇḍulamuggamāsanāḷikeraloṇamacchasappitelakulālabhājanādīni āharāpetvā ṭhapeti. So vassakāle kālasseva sāmaṇerehi yāguṃ pacāpetvā paribhuñjitvā ‘‘sāmaṇera udakakaddame dukkhaṃ gāmaṃ pavisituṃ, gaccha asukakulaṃ gantvā mayhaṃ vihāre nisinnabhāvaṃ ārocehi, asukakulato dadhiādīni āharā’’ti peseti. Bhikkhūhi ‘‘kiṃ, bhante , gāmaṃ pavisissāmā’’ti vuttepi ‘‘duppaveso, āvuso, idāni gāmo’’ti vadati. Te ‘‘hotu, bhante, acchatha tumhe, mayaṃ bhikkhaṃ pariyesitvā āharissāmā’’ti gacchanti. Atha sāmaṇero dadhiādīni āharitvā bhattañca byañjanañca sampādetvā upaneti, taṃ bhuñjantasseva upaṭṭhākā bhattaṃ pahiṇanti, tatopi manāpamanāpaṃ bhuñjati. Atha bhikkhū piṇḍapātaṃ gahetvā āgacchanti, tatopi manāpamanāpaṃ bhuñjatiyeva. Evaṃ catumāsampi vītināmeti. Ayaṃ vuccati bhikkhu muṇḍakuṭumbikajīvikaṃ jīvati, na samaṇajīvikanti. Evarūpo āmisasannidhi nāma hoti. Bhikkhuno pana vasanaṭṭhāne ekā taṇḍulanāḷi eko guḷapiṇḍo kuḍuvamattaṃ sappīti ettakaṃ nidhetuṃ vaṭṭati akāle sampattacorānaṃ atthāya. Te hi ettakaṃ āmisapaṭisanthāraṃ alabhantā jīvitā voropeyyuṃ, tasmā sace hi ettakaṃ natthi, āharāpetvāpi ṭhapetuṃ vaṭṭati. Aphāsukakāle ca yadettha kappiyaṃ, taṃ attanāpi paribhuñjituṃ vaṭṭati. Kappiyakuṭiyaṃ pana bahuṃ ṭhapentassapi sannidhi nāma natthi.

Catutthaanāgatabhayasuttavaṇṇanā niṭṭhitā.

Yodhājīvavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app