6. Abyākatavaggo

1-2. Abyākatasuttādivaṇṇanā

54-55. Chaṭṭhavaggassa paṭhamaṃ suviññeyyameva. Dutiye atīte attabhāve nibbattakaṃ kammanti ‘‘purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo’’ti evamāgataṃ saparikkhāraṃ pañcavidhaṃ kammavaṭṭamāha. Etarahi me attabhāvo na siyāti viññāṇanāmarūpasaḷāyatanaphassavedanāsahitaṃ paccuppannaṃ pañcavidhaṃ vipākavaṭṭamāha. Yaṃ atthikanti yaṃ paramatthato vijjamānakaṃ. Tenāha ‘‘bhūta’’nti. Tañhi paccayanibbattatāya ‘‘bhūta’’nti vuccati. Taṃ pajahāmīti tappaṭibaddhacchandarāgappahānena tato eva āyatiṃ anuppattidhammatāpādanavasena pajahāmi pariccajāmi. Haritantanti (ma. ni. aṭṭha. 1.303) haritameva. Anta-saddena padavaḍḍhanaṃ kataṃ yathā ‘‘vanantaṃ suttanta’’nti, allatiṇādīni āgamma nibbāyatīti attho. Pathantanti mahāmaggaṃ. Selantanti pabbataṃ. Udakantanti udakaṃ. Ramaṇīyaṃ vā bhūmibhāganti tiṇagumbādirahitaṃ vivittaṃ abbhokāsabhūmibhāgaṃ. Anāhārāti apaccayā nirupādānā. Sesamettha uttānameva.

Abyākatasuttādivaṇṇanā niṭṭhitā.

3. Tissabrahmāsuttavaṇṇanā

56. Tatiye vivittāni tādisāni pana pariyantāni atidūrāni hontīti āha ‘‘antimapariyantimānī’’ti. Ante bhavāni antimāni, antimāniyeva pariyantimāni. Ubhayenapi atidūrataṃ dasseti. Samannāhāre ṭhapayamānoti indriyaṃ samākārena vattento indriyasamataṃ paṭipādento nāma hoti. Vipassanācittasampayutto samādhi, satipi saṅkhāranimittāvirahe niccanimittādivirahato ‘‘animitto’’ti vuccatīti āha ‘‘animittanti balavavipassanāsamādhi’’nti.

Tissabrahmāsuttavaṇṇanā niṭṭhitā.

4-7. Sīhasenāpatisuttādivaṇṇanā

57-60. Catutthe kucchito ariyo kadariyo. Thaddhamacchariyasadisaṃ hi kucchitaṃ sabbanihīnaṃ natthi sabbakusalānaṃ ādibhūtassa nisedhanato. Sesamettha pañcamādīni ca uttānatthāneva.

Sīhasenāpatisuttādivaṇṇanā niṭṭhitā.

8. Pacalāyamānasuttavaṇṇanā

61. Aṭṭhame ālokasaññaṃ manasi kareyyāsīti divā vā rattiṃ vā sūriyapajjotacandamaṇiādīnaṃ ālokaṃ ‘‘āloko’’ti manasi kareyyāsi. Idaṃ vuttaṃ hoti – sūriyacandālokādiṃ divā rattiñca upaladdhaṃ yathāladdhavaseneva manasi kareyyāsi, citte ṭhapeyyāsi. Yathā te subhāvitālokakasiṇassa viya kasiṇāloko yadicchakaṃ yāvadicchakañca so āloko rattiyaṃ upatiṭṭhati, yena tattha divāsaññaṃ ṭhapeyyāsi, divā viya vigatathinamiddhova bhaveyyāsīti. Tenāha ‘‘yathā divā tathā ratti’’nti. Iti vivaṭena cetasāti evaṃ apihitena cittena thinamiddhapidhānena apihitattā. Apariyonaddhenāti samantato anonaddhena asañchāditena. Sahobhāsanti sañāṇobhāsaṃ. Thinamiddhavinodanaālokopi vā hotu kasiṇālokopi vā parikammālokopi vā, upakkilesāloko viya sabboyaṃ āloko ñāṇasamuṭṭhānovāti. Yesaṃ akaraṇe puggalo mahājāniyo hoti, tāni avassaṃ kātabbāni. Yāni akātumpi vaṭṭanti, sati samavāye kātabbato tāni karaṇīyānīti āha ‘‘itarāni karaṇīyānī’’ti. Atha vā kattabbāni kammāni karaṇaṃ arahantīti karaṇīyāni. Itarāni kiccānītipi vadanti.

Ādinayappavattā viggāhikakathāti ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi. Cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’’ti (dī. ni. 1.18; ma. ni. 3.41) evaṃpavattā kathā. Tattha sahitaṃ meti (dī. ni. aṭṭha. 1.18) mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ, atthayuttaṃ kāraṇayuttanti attho. Sahitanti vā pubbāparāviruddhaṃ. Asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ parivattitvā ṭhitaṃ, na kiñci jānāsīti attho. Āropito te vādoti mayā tava vāde doso āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara vicara, tattha tattha gantvā sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idāni eva nibbeṭhehīti attho.

Taṇhā sabbaso khīyanti etthāti taṇhāsaṅkhayo, tasmiṃ. Taṇhāsaṅkhayeti ca idaṃ visaye bhummanti āha ‘‘taṃ ārammaṇaṃ katvā’’ti. Vimuttacittatāyāti sabbasaṃkilesehi vippayuttacittatāya. Aparabhāge paṭipadā nāma ariyasaccābhisamayo. Sā sāsanacārigocarā paccattaṃ veditabbatoti āha ‘‘pubbabhāgappaṭipadaṃ saṃkhittena desethāti pucchatī’’ti. Akuppadhammatāya khayavayasaṅkhātaṃ antaṃ atītāti accantā, so eva aparihāyanasabhāvattā accantā niṭṭhā assāti accantaniṭṭhā. Tenāha ‘‘ekantaniṭṭho satataniṭṭhoti attho’’ti. Na hi paṭividdhassa lokuttaradhammassa dassannaṃ kuppannaṃ nāma atthi. Accantameva catūhi yogehi khemo etassa atthīti accantayogakkhemī. Maggabrahmacariyassa vusitattā tassa ca aparihāyanasabhāvattā accantaṃ brahmacārīti accantabrahmacārī. Tenāha ‘‘niccabrahmacārīti attho’’ti. Pariyosānanti maggabrahmacariyapariyapariyosānaṃ vaṭṭadukkhapariyosānañca.

Pañcakkhandhāti pañcupādānakkhandhā. Sakkāyasabbañhi sandhāya idha ‘‘sabbe dhammā’’ti vuttaṃ vipassanāvisayassa adhippetattā. Tasmā āyatanadhātuyopi taggatikā eva daṭṭhabbā. Tenāha bhagavā ‘‘nālaṃ abhinivesāyā’’ti. Na yuttā abhinivesāya ‘‘etaṃ mama, eso me attā’’ti ajjhosānāya. ‘‘Alameva nibbindituṃ alaṃ virajjitu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124, 128, 134, 143) viya alaṃ-saddo yuttatthopi hotīti āha ‘‘na yuttā’’ti. Sampajjantīti bhavanti. Yadipi ‘‘tatiyā catutthī’’ti idaṃ visuddhidvayaṃ abhiññāpaññā, tassa pana sapaccayanāmarūpadassanabhāvato sati ca paccayapariggahe sapaccayattā aniccanti, nāmarūpassa aniccatāya dukkhaṃ, dukkhañca anattāti atthato lakkhaṇattayaṃ supākaṭameva hotīti āha ‘‘aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānātī’’ti. Tatheva tīraṇapariññāyāti iminā aniccādibhāvena nālaṃ abhinivesāyāti nāmarūpassa upasaṃharati, na abhiññāpaññānaṃ sambhāradhammānaṃ. Purimāya hi atthato āpannaṃ lakkhaṇattayaṃ gaṇhāti salakkhaṇasallakkhaṇaparattā tassā. Dutiyāya sarūpato tassā lakkhaṇattayāropanavasena sammasanabhāvato. Ekacittakkhaṇikatāya abhinipātamattatāya ca appamattakampi. Rūpapariggahassa oḷārikabhāvato arūpapariggahaṃ dasseti. Dassento ca vedanāya āsannabhāvato, visesato sukhasārāgitāya, bhavassādagadhitamānasatāya ca therassa vedanāvasena nibbattetvā dasseti.

Khayavirāgoti khayasaṅkhāto virāgo saṅkhārānaṃ palujjanā. Yaṃ āgamma sabbaso saṅkhārehi virajjanā hoti, taṃ nibbānaṃ accantavirāgo. Nirodhānupassimhipīti nirodhānupassipadepi. Eseva nayoti atidisitvā taṃ ekadesena vivaranto ‘‘nirodhopi hi…pe… duvidhoyevā’’ti āha. Khandhānaṃ pariccajanaṃ tappaṭibaddhakilesappahānavasenāti yenākārena vipassanā kilese pajahati, tenākārena taṃnimittakkhandhe ca pajahatīti vattabbataṃ arahatīti āha ‘‘sā hi…pe… vossajjatī’’ti. Ārammaṇatoti kiccasādhanavasena ārammaṇakaraṇato. Evañhi maggato aññesaṃ nibbānārammaṇānaṃ pakkhandanavossaggābhāvo siddhova hoti. Pariccajanena pakkhandanena cāti dvīhipi vā kāraṇehi. Soti maggo. Sabbesaṃ khandhānaṃ vossajjanaṃ tappaṭibaddhasaṃkilesappahānena daṭṭhabbaṃ. Yasmā vā vipassanācittaṃ pakkhandatīti maggasampayuttacittaṃ sandhāyāha. Maggo ca samucchedavasena kilese khandhe ca pariccajati, tasmā yathākkamaṃ vipassanāmaggānañca vasena pakkhandanapariccāgavossaggāpi veditabbā. Tadubhayasamaṅgīti vipassanāsamaṅgī maggasamaṅgī ca. ‘‘Aniccānupassanāya niccasaññaṃ pajahatī’’tiādivacanato (paṭi. ma. 1.52) hi yathā vipassanāya kilesānaṃ pariccāgappaṭinissaggo labbhati, evaṃ āyatiṃ tehi kilesehi uppādetabbakkhandhānampi pariccāgapaṭinissaggo vattabbo. Pakkhandanapaṭinissaggo pana magge labbhamānāya ekantakāraṇabhūtāya vuṭṭhānagāminivipassanāya vasena veditabbo. Magge pana tadubhayampi ñāyāgatameva nippariyāyatova labbhamānattā. Tenāha ‘‘tadubhayasamaṅgīpuggalo’’tiādi. Pucchantassa ajjhāsayavasena ‘‘na kiñci loke upādiyatī’’ti ettha kāmupādānavasena upādiyanaṃ paṭikkhipatīti āha ‘‘taṇhāvasena na upādiyatī’’ti. Taṇhāvasena vā asati upādiyane diṭṭhivasena upādiyanaṃ anavakāsamevāti ‘‘taṇhāvasena’’icceva vuttaṃ. Na parāmasatīti nādiyati. Diṭṭhiparāmāsavasena vā ‘‘nicca’’ntiādinā na parāmasati. Saṃkhitteneva kathesīti tassa ajjhāsayavasena papañcaṃ akatvā kathesi.

Pacalāyamānasuttavaṇṇanā niṭṭhitā.

9. Mettasuttavaṇṇanā

62. Navame mā, bhikkhave, puññānanti (itivu. aṭṭha. 62) ettha ti paṭisedhe nipāto. Puñña-saddo ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) puññaphale āgato. ‘‘Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī’’tiādīsu (saṃ. ni. 2.51) kāmarūpāvacarasucaritesu. ‘‘Puññūpagaṃ hoti viññāṇa’’ntiādīsu (saṃ. ni. 2.51) sugativisesabhūte upapattibhave. ‘‘Tīṇimāni, bhikkhave, puññakiriyavatthūni dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthū’’tiādīsu (itivu. 60; dī. ni. 3.305; a. ni. 8.36) kusalacetanāyaṃ. Idha pana tebhūmakakusaladhamme veditabbo. Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ, sārajjabhayanti. Tattha ‘‘yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī’’ti (a. ni. 4.33) āgataṃ ñāṇabhayaṃ. ‘‘Ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso’’tiādīsu (dī. ni. 2.318) āgataṃ sārajjabhayaṃ. Idhāpi sārajjabhayameva. Ayañhettha attho – bhikkhave, dīgharattaṃ kāyavacīsaṃyamo vattappaṭivattapūraṇaṃ ekāsanaṃ ekaseyyaṃ indriyadamo dhutadhammehi cittassa niggaho satisampajaññaṃ kammaṭṭhānānuyogavasena vīriyārambhoti evamādīni yāni bhikkhunā nirantaraṃ pavattetabbāni puññāni, tehi mā bhāyittha, mā bhayaṃ santāsaṃ āpajjittha. Ekaccassa diṭṭhadhammasukhassa uparodhabhayena samparāyikanibbānasukhadāyakehi puññehi mā bhāyitthāti. Nissakke idaṃ sāmivacanaṃ.

Idāni tato abhāyitabbabhāve kāraṇaṃ dassento ‘‘sukhasseta’’ntiādimāha. Tattha sukha-saddo ‘‘sukho buddhānamuppādo, sukhā virāgatā loke’’tiādīsu (dha. pa. 194) sukhamūle āgato. ‘‘Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā’’tiādīsu (ma. ni. 3.255) sukhapaccayaṭṭhāne. ‘‘Sukho puññassa uccayo’’tiādīsu (dha. pa. 118) sukhahetumhi. ‘‘Diṭṭhadhammasukhavihārā ete dhammā’’tiādīsu (ma. ni. 1.82) abyāpajje. ‘‘Nibbānaṃ paramaṃ sukha’’ntiādīsu (ma. ni. 2.215; dha. pa. 203, 204) nibbāne. ‘‘Sukhassa ca pahānā’’tiādīsu (dī. ni. 1.232; ma. ni. 1.271; saṃ. ni. 2.152) sukhavedanāyaṃ. ‘‘Adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita’’ntiādīsu (saṃ. ni. 4.253; itivu. 53) upekkhāvedanāyaṃ. ‘‘Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā dukkhā vedanā’’tiādīsu (ma. ni. 2.89) iṭṭhasukhesu. ‘‘Sukho vipāko puññāna’’ntiādīsu (peṭako. 23) iṭṭhavipāke. Idhāpi iṭṭhavipāke eva daṭṭhabbo. Iṭṭhassātiādīsu icchitabbato ceva aniṭṭhappaṭipakkhato ca iṭṭhassa. Kamanīyato manasmiñca kamanato pavisanato kantassa. Piyāyitabbato santappanato ca piyassa. Mananīyato manassa vaḍḍhanato ca manāpassāti attho veditabbo. Yadidaṃ puññānīti puññānīti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa adhivacanaṃ nāmaṃ. Sukhassetaṃ yadidaṃ puññānīti phalena kāraṇassa abhedopacāraṃ vadati. Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni kattabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti.

Idāni attanā sunettakāle katena puññakammena dīgharattaṃ paccanubhūtaṃ bhavantarappaṭicchannaṃ uḷārataraṃ puññavipākaṃ udāharitvā tamatthaṃ pākaṭataraṃ karonto ‘‘abhijānāmi kho panāha’’ntiādimāha. Tattha abhijānāmīti abhivisiṭṭhena ñāṇena jānāmi, paccakkhato bujjhāmi. Dīgharattanti cirakālaṃ. Puññānanti dānādīnaṃ kusaladhammānaṃ. Satta vassānīti satta saṃvaccharāni. Mettacittanti mijjatīti mettā, siniyhatīti attho. Mitte bhavā, mittassa vā esā pavattītipi mettā. Lakkhaṇādito pana hitākārappavattilakkhaṇā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehasambhavo vipatti. Mettacittaṃ bhāvetvāti mettāsahagataṃ cittaṃ, cittasīsena samādhi vuttoti mettāsamādhiṃ metābrahmavihāraṃ uppādetvā ceva vaḍḍhetvā ca.

Satta saṃvaṭṭavivaṭṭakappeti satta mahākappe. Saṃvaṭṭavivaṭṭaggahaṇeneva hi saṃvaṭṭaṭṭhāyivivaṭṭaṭṭhāyinopi gahitā. Imaṃ lokanti kāmalokaṃ. Saṃvaṭṭamāne sudanti saṃvaṭṭamāne, sudanti nipātamattaṃ, vipajjamāneti attho. ‘‘Varasaṃvattaṭṭhāne suda’’ntipi paṭhanti. Kappeti kāle. Kappasīsena hi kālo vutto, kāle khīyamāne sabbopi khīyateva. Yathāha – ‘‘kālo ghasati bhūtāni, sabbāneva sahattanā’’ti (jā. 1.2.190). ‘‘Ābhassarūpago homī’’ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ veditabbaṃ. Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ upagacchāmīti ābhassarūpago homi. Vivaṭṭamāneti saṇṭhahamāneti attho. Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa abhāvato suññaṃ yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattati, taṃ paṭisandhiggahaṇavasena upapajjāmi upemi.

Brahmāti kāmāvacarasattehi visiṭṭhaṭṭhena tathā tathā brūhitaguṇatāya brahmavihārato nibbattanaṭṭhena ca brahmā. Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā, tato eva te abhibhavitvā ṭhitattā abhibhū. Tehi na kenacipi guṇena abhibhūtoti anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanato daso, atītānāgatapaccuppannānaṃ dassanasamattho abhiññāñāṇena passitabbaṃ passāmīti attho. Sesabrahmānaṃ iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti yojetabbaṃ. Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ attano pāramipūraṇañca olokento tāsu eva dvīsu jhānabhūmīsu nikanti uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari. Tena vuttaṃ ‘‘satta vassāni…pe… vasavattī’’ti.

Evaṃ bhagavā rūpāvacarapuññassa vipākamahantataṃ pakāsetvā idāni kāmāvacarapuññassapi vipākaṃ dassento ‘‘chattiṃsakkhattu’’ntiādimāha. Tattha sakko ahosinti chattiṃsakkhattuṃ chattiṃsavāre aññattha anupapajjitvā nirantaraṃ sakko devānamindo tāvatiṃsadevarājā ahosiṃ. Rājā ahosintiādīsu catūhi acchariyadhammehi catūhi saṅgahavatthūhi ca lokaṃ rañjetīti rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. ‘‘Rājā’’ti cettha sāmaññaṃ, ‘‘cakkavattī’’ti visesaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammeneva rajjaṃ labhitvā rājā jātoti dhammarājā, dasavidhe kusaladhamme agarahite ca rājadhamme niyuttoti dhammiko. Tena ca dhammena sakalaṃ lokaṃ rañjetīti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Yasmā cakkavattī dhammena ñāyena rajjaṃ adhigacchati, na adhammena, tasmā vuttaṃ ‘‘dhammena laddharajjattā dhammarājā’’ti.

Catūsu disāsu samuddapariyosānatāya cāturantā nāma tattha tattha dīpe mahāpathavīti āha ‘‘puratthima…pe… issaro’’ti. Vijitāvīti vijetabbassa vijitavā, kāmakodhādikassa abbhantarassa paṭirājabhūtassa bāhirassa ca arigaṇassa vijayī vijinitvā ṭhitoti attho. Kāmaṃ cakkavattino kenaci yuddhaṃ nāma natthi, yuddhena pana sādhetabbassa vijayassa siddhiyā ‘‘vijitasaṅgāmo’’ti vuttaṃ. Janapado vā catubbidhaacchariyadhammena samannāgato asmiṃ rājini thāvariyaṃ kenaci asaṃhāriyaṃ daḷhabhattibhāvaṃ patto, janapade vā attano dhammikāya paṭipattiyā thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Caṇḍassa hi rañño balidaṇḍādīhi lokaṃ pīḷayato manussā majjhimajanapadaṃ chaḍḍetvā pabbatasamuddatīrakandarādīni nissāya paccante vāsaṃ kappenti. Atimudukassa rañño corehi sāhasikadhanavilopapīḷitā manussā paccantaṃ pahāya janapadamajjhe vāsaṃ kappenti. Iti evarūpe rājini janapado thirabhāvaṃ na pāpuṇāti.

Sattaratanasamannāgatoti cakkaratanādīhi sattahi ratanehi samupeto. Tesu hi rājā cakkavattī cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite sukheneva anuvicarati, pariṇāyakaratanena vijitamanurakkhati, avasesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, pacchimena mantasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo suparipuṇṇo hoti. Itthimaṇiratanehi upabhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti.

Sūrāti sattivanto, nibbhayāti atthoti āha ‘‘abhīruno’’ti. Aṅganti kāraṇaṃ. Yena kāraṇena ‘‘vīrā’’ti vucceyyuṃ, taṃ vīraṅgaṃ. Tenāha ‘‘vīriyassetaṃ nāma’’nti. Yāva cakkavāḷapabbatā cakkassa vattanato ‘‘cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyanta’’nti vuttaṃ. Adaṇḍenāti iminā dhanadaṇḍassa sarīradaṇḍassa ca akaraṇaṃ vuttaṃ. Asatthenāti iminā pana senāya yujjhanassāti tadubhayaṃ dassetuṃ ‘‘na daṇḍenā’’tiādi vuttaṃ. Idaṃ vuttaṃ hoti – ye katāparādhe satte satampi sahassampi gaṇhanti, te dhanadaṇḍena rajjaṃ kārenti. Ye chejjabhejjaṃ anusāsanti, te satthadaṇḍena. Ahaṃ pana duvidhampi daṇḍaṃ pahāya adaṇḍena ajjhāvasiṃ. Ye ekatodhārādinā satthena paraṃ viheṭhenti, te satthena rajjaṃ kārenti nāma. Ahaṃ pana satthena khuddakamakkhikāya pivanamattampi lohitaṃ kassaci anuppādetvā dhammeneva ‘‘ehi kho, mahārājā’’ti evaṃ paṭirājūhi sampaṭicchitāgamano vuttappakāraṃ pathaviṃ abhijinitvā ajjhāvasiṃ, abhivijinitvā sāmī hutvā vasinti.

Iti bhagavā attānaṃ kāyasakkhiṃ katvā puññānaṃ vipākamahantataṃ pakāsetvā idāni tamevatthaṃ gāthābandhanena dassento ‘‘passa, puññānaṃ vipāka’’ntiādimāha. Sukhesinoti ālapanavacanametaṃ, tena sukhapariyesake satte āmanteti. Pāḷiyaṃ pana ‘‘passathā’’ti vattabbe ‘‘passā’’ti vacanabyattayo katoti daṭṭhabbo. Manussānaṃ ure satthaṃ ṭhapetvā icchitadhanaharaṇādinā vā sāhasakāritāya sāhasikā, tesaṃ kammaṃ sāhasikakammaṃ. Pathaviyā issaro pathabyoti āha ‘‘puthavisāmiko’’ti.

Mettasuttavaṇṇanā niṭṭhitā.

10. Bhariyāsuttavaṇṇanā

63. Dasame uccāsaddā mahāsaddā uddhaṃ uggatattā uccaṃ patthaṭattā mahantaṃ avinibbhogaṃ vinibhuñjitvā gahetuṃ asakkuṇeyyaṃ saddaṃ karontā vadanti. Vacīghosopi hi bahūhi ekajjhaṃ pavattito atthato ca saddato ca duravabodho kevalaṃ mahānigghoso eva hutvā sotapathamāgacchati. Macchavilopeti macche vilumpitvā viya gahaṇe, macchānaṃ vā vilumpane. Kevaṭṭānañhi macchapacchiṭṭhapitaṭṭhāne mahājano sannipatitvā ‘‘idha aññaṃ ekaṃ macchaṃ dehi, ekaṃ macchaphālaṃ dehi, etassa te mahā dinno, mayhaṃ khuddako’’ti evaṃ uccāsaddamahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ ‘‘kevaṭṭānaṃ macchapacchiṃ otāretvā ṭhitaṭṭhāne’’ti. Macchaggahaṇatthaṃ jāle pakkhittepi tasmiṃ ṭhāne kevaṭṭā ceva aññe ca ‘‘paviṭṭho na paviṭṭho , gahito na gahito’’ti mahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ ‘‘jāle vā…pe… mahāsaddo hotī’’ti. Kattabbavattanti pādaparikammādikattabbakiccaṃ. Kharāti cittena vācāya ca kakkhaḷā. Sesamettha uttānameva.

Bhariyāsuttavaṇṇanā niṭṭhitā.

11. Kodhanasuttavaṇṇanā

64. Ekādasame sapattakaraṇāti vā sapattehi kātabbā. Kodhananti kujjhanasīlaṃ. Kodhanoyanti kujjhano ayaṃ. Ayanti ca nipātamattaṃ. Kodhaparetoti kodhena anugato, parābhibhūto vā. Dubbaṇṇova hotīti pakatiyā vaṇṇavāpi alaṅkatappaṭiyattopi mukhavikārādivasena virūpo eva hoti. Etarahi āyatiñcāti kodhābhibhūtassa ekantamidaṃ phalanti dīpetuṃ ‘‘dubbaṇṇovā’’ti avadhāraṇaṃ katvā puna ‘‘kodhābhibhūto’’ti vuttaṃ.

Ayasabhāvanti akittimabhāvaṃ. Attano paresañca anatthaṃ janetīti anatthajanano. Antaratoti abbhantarato, cittato vā. Taṃ jano nāvabujjhatīti kodhasaṅkhātaṃ antarato abbhantare attano citteyeva jātaṃ anatthajananacittappakopanādibhayaṃ bhayahetuṃ ayaṃ bālamahājano na jānāti. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ. Yasmiṃ kāle kodho sahate naraṃ, andhatamaṃ tadā hotīti sambandho. Yanti vā kāraṇavacanaṃ, yasmā kodho uppajjamāno naraṃ sahate abhibhavati, tasmā andhatamaṃ tadā hoti, yadā kuddhoti attho yaṃ-taṃ-saddānaṃ ekantasambandhabhāvato. Atha vā yanti kiriyāparāmasanaṃ. Sahateti yadetaṃ kodhassa sahanaṃ abhibhavanaṃ, etaṃ andhatamaṃ bhavananti attho. Atha vā yaṃ naraṃ kodho sahate abhibhavati, tassa andhatamaṃ tadā hoti. Tato ca kuddho atthaṃ na jānāti, kuddho dhammaṃ na passatīti.

Bhūnaṃ vuccati vuddhi, tassa hananaṃ ghāto etesanti bhūnahaccāni. Tenāha ‘‘hatavuddhīnī’’ti. Dama-saddena vuttamevatthaṃ vibhāvetuṃ paññāvīriyena diṭṭhiyāti vuttanti dassento ‘‘katarena damenā’’tiādimāha. Anekattho hi dama-saddo. ‘‘Saccena danto damasā upeto, vedantagū vusitabrahmacariyo’’ti (saṃ. ni. 1.195; su. ni. 467) ettha hi indriyasaṃvaro damoti vutto ‘‘manacchaṭṭhāni indriyāni dametī’’ti katvā. ‘‘Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī’’ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā damo ‘‘saṃkilesaṃ dameti pajahatī’’ti katvā. ‘‘Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’’ti (saṃ. ni. 4.365) ettha uposathakammaṃ damo ‘‘upavasanavasena kāyakammādīni dametī’’ti katvā. ‘‘Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapadantare viharitu’’nti (ma. ni. 3.396; saṃ. ni. 4.88) ettha adhivāsanakkhanti damo ‘‘kodhūpanāhamakkhādike dameti vinodetī’’ti katvā. ‘‘Na mānakāmassa damo idhatthi, na monamatthi asamāhitassā’’ti (saṃ. ni. 1.9) ettha abhisambojjhaṅgādiko samādhipakkhiko dhammo damo ‘‘dammati cittaṃ etenā’’ti katvā. Idhāpi ‘‘taṃ damena samucchinde, paññāvīriyena diṭṭhiyā’’ti vacanato dama-saddena paññāvīriyadiṭṭhiyo vuttā.

Kodhanasuttavaṇṇanā niṭṭhitā.

Abyākatavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app