5. Muṇḍarājavaggo

1-2. Ādiyasuttādivaṇṇanā

41-42. Pañcamassa paṭhame uṭṭhānavīriyādhigatehīti vā uṭṭhānena ca vīriyena ca adhigatehi. Tattha uṭṭhānanti kāyikaṃ vīriyaṃ. Vīriyanti cetasikanti vadanti. Uṭṭhānanti vā bhoguppādane yuttappayuttatā. Vīriyaṃ tajjo ussāho. Pīṇitanti dhātaṃ sutittaṃ. Tathābhūto pana yasmā thūlasarīro hoti, tasmā ‘‘thūlaṃ karotī’’ti vuttaṃ. Dutiyaṃ uttānameva.

Ādiyasuttādivaṇṇanā niṭṭhitā.

3. Iṭṭhasuttavaṇṇanā

43. Tatiye appamādaṃ pasaṃsantīti ‘‘etāni āyuādīni patthayantena appamādo kātabbo’’ti appamādameva pasaṃsanti paṇḍitā. Yasmā vā puññakiriyāsu paṇḍitā appamādaṃ pasaṃsanti, tasmā āyuādīni patthayantena appamādova kātabboti attho. Purimasmiṃ atthavikappe ‘‘puññakiriyāsū’’ti padassa ‘‘appamatto’’ti iminā sambandho. Yasmā paṇḍitā appamādaṃ pasaṃsanti, yasmā ca puññakiriyāsu appamatto ubho atthe adhigato hoti, tasmā āyuādīni patthayantena appamādova kātabbo. Dutiyasmiṃ atthavikappe paṇḍitā appamādaṃ pasaṃsanti. Katthāti? Puññakiriyāsu. Kasmāti ce? Yasmā appamatto ubho atthe adhiggaṇhāti paṇḍito, tasmāti attho. Atthappaṭilābhenāti diṭṭhadhammikādihitappaṭilābhena.

Iṭṭhasuttavaṇṇanā niṭṭhitā.

4. Manāpadāyīsuttavaṇṇanā

44. Catutthe jhānamanena nibbattaṃ manomayanti āha ‘‘suddhāvāsesu ekaṃ jhānamanena nibbattaṃ devakāya’’nti. Satipi hi sabbasattānaṃ abhisaṅkhāramanasā nibbattabhāve bāhirapaccayehi vinā manasāva nibbattattā ‘‘manomayā’’ti vuccanti rūpāvacarasattā. Yadi evaṃ kāmabhave opapātikasattānampi manomayabhāvo āpajjatīti ce? Na, tattha bāhirapaccayehi nibbattetabbatāsaṅkāya eva abhāvato ‘‘manasāva nibbattā’’ti avadhāraṇāsambhavato. Niruḷho vāyaṃ loke manomayavohāro rūpāvacarasattesu. Tathā hi ‘‘annamayo, pāṇamayo, manomayo, ānandamayo, viññāṇamayo’’ti pañcadhā attānaṃ vedavādinopi vadanti. Ucchedavādinopi vadanti ‘‘dibbo rūpī manomayo’’ti (dī. ni. 1.87). Tīsu vā kulasampattīsūti brāhmaṇakhattiyavessasaṅkhātesu sampannakulesu. Chasu vā kāmasaggesūti chasu kāmāvacaradevesu.

Manāpadāyīsuttavaṇṇanā niṭṭhitā.

5-6. Puññābhisandasuttādivaṇṇanā

45-46. Pañcame asaṅkheyyoti āḷhakagaṇanāya asaṅkheyyo. Yojanavasena panassa saṅkhā atthi heṭṭhā mahāpathaviyā upari ākāsena parisamantato cakkavāḷapabbatena majjhe tattha tattha ṭhitakehi dīpapabbatapariyantehi paricchinnattā jānantena yojanato saṅkhātuṃ sakkāti katvā. Mahāsarīramacchakumbhīlayakkharakkhasamahānāgadānavādīnaṃ saviññāṇakānaṃ balavāmukhapātālādīnaṃ aviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ. Puthūti bahū. Savantīti sandamānā. Upayantīti upagacchanti. Chaṭṭhaṃ uttānameva.

Puññābhisandasuttādivaṇṇanā niṭṭhitā.

7-8. Dhanasuttādivaṇṇanā

47-48. Sattame saddhāti maggenāgatā saddhā. Sīlañca yassa kalyāṇanti kalyāṇasīlaṃ nāma ariyasāvakassa ariyakantaṃ sīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ. Aṭṭhamaṃ uttānameva.

Dhanasuttādivaṇṇanā niṭṭhitā.

9. Kosalasuttavaṇṇanā

49. Navame patitakkhandhoti sammukhā kiñci oloketuṃ asamatthatāya adhomukho. Nippaṭibhānoti sahadhammikaṃ kiñci vattuṃ avisahanato nippaṭibhāno paṭibhānarahito.

Kosalasuttavaṇṇanā niṭṭhitā.

10. Nāradasuttavaṇṇanā

50. Dasame ajjhomucchitoti adhimattāya taṇhāmucchāya mucchito, mucchaṃ mohaṃ pamādaṃ āpanno. Tenāha ‘‘gilitvā…pe… atirekamucchāya taṇhāya samannāgato’’ti. Mahaccāti mahatiyā. Liṅgavipallāsena cetaṃ vuttaṃ. Tenāha ‘‘mahatā rājānubhāvenā’’ti.

Nāradasuttavaṇṇanā niṭṭhitā.

Muṇḍarājavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app