2. Sāraṇīyavaggo

1. Paṭhamasāraṇīyasuttavaṇṇanā

11. Dutiyassa paṭhame saritabbayuttakāti anussaraṇārahā. Mijjati siniyhati etāyāti mettā, mittabhāvo. Mettā etassa atthīti mettaṃ, kāyakammaṃ. Taṃ pana yasmā mettāsahagatacittasamuṭṭhānaṃ, tasmā vuttaṃ ‘‘mettena cittena kātabbaṃ kāyakamma’’nti. Esa nayo sesadvayepi. Imānīti mettakāyakammādīni. Bhikkhūnaṃ vasena āgatāni tesaṃ seṭṭhaparisabhāvato. Yathā pana bhikkhunīsupi labbhanti, evaṃ gihīsupi labbhanti catuparisasādhāraṇattāti taṃ dassento ‘‘bhikkhūnañhī’’tiādimāha. Bhikkhuno sabbampi anavajjakāyakammaṃ ābhisamācārikakammantogadhamevāti āha ‘‘mettena cittena…pe… kāyakammaṃ nāmā’’ti. Bhattivasena pavattiyamānā cetiyabodhīnaṃ vandanā mettāsiddhāti katvā tadatthāya gamanaṃ ‘‘mettaṃ kāyakamma’’nti vuttaṃ. Ādi-saddena cetiyabodhibhikkhūsu vuttāvasesāpacāyanādivasena pavattamettāvasena pavattaṃ kāyikaṃ kiriyaṃ saṅgaṇhāti.

Tepiṭakampi buddhavacanaṃ kathiyamānanti adhippāyo. Tepiṭakampi buddhavacanaṃ paripucchanaatthakathanavasena pavattiyamānameva mettaṃ vacīkammaṃ nāma hitajjhāsayena pavattitabbato. Tīṇi sucaritānīti kāyavacīmanosucaritāni. Cintananti evaṃ cintanamattampi manokammaṃ, pageva paṭipannā bhāvanāti dasseti.

Āvīti pakāsaṃ. Pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha ‘‘sammukhā’’ti. Rahoti appakāsaṃ. Appakāsatā ca yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa apaccakkhabhāvatoti āha ‘‘parammukhā’’ti. Sahāyabhāvagamanaṃ tesaṃ purato. Tesu karontesuyeva hi sahāyabhāvagamanaṃ sammukhā kāyakammaṃ nāma hoti. Ubhayehīti navakehi therehi ca. Paggayhāti paggaṇhitvā uddhaṃ katvā kevalaṃ ‘‘devo’’ti avatvā guṇehi thirabhāvajotanaṃ ‘‘devatthero’’ti vacanaṃ paggayha vacanaṃ. Mamattabodhanaṃ vacanaṃ mamāyanavacanaṃ. Ekantaparammukhassa manokammassa sammukhatā nāma viññattisamuṭṭhāpanavasena hoti, tañca kho loke kāyakammanti pākaṭaṃ paññātaṃ. Hatthavikārādīni anāmasitvā eva dassento ‘‘nayanāni ummīletvā’’tiādimāha. Kāmaṃ mettāsinehasiniddhānaṃ nayanānaṃ ummīlanā pasannena mukhena olokanañca mettaṃ kāyakammameva, yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā mukhassa ca pasannatā, taṃ sandhāya vuttaṃ ‘‘mettaṃ manokammaṃ nāmā’’ti.

Lābha-saddo kammasādhano ‘‘lābhā vata, bho, laddho’’tiādīsu viya. So cettha ‘‘dhammaladdhā’’ti vacanato atītakālikoti āha ‘‘cīvarādayo laddhapaccayā’’ti. Dhammato āgatāti dhammikā, parisuddhagamanā paccayā. Tenāha ‘‘dhammaladdhā’’ti. Imameva hi atthaṃ dassetuṃ ‘‘kuhanādī’’tiādi vuttaṃ. Na sammā gayhamānā hi dhammaladdhā nāma na hontīti tappaṭisedhanatthaṃ pāḷiyaṃ ‘‘dhammaladdhā’’ti vuttaṃ. Deyyaṃ dakkhiṇeyyañca appaṭivibhattaṃ katvā bhuñjatīti appaṭivibhattabhogī nāma hoti. Tenāha ‘‘dve paṭivibhattāni nāmā’’tiādi. Cittena vibhajananti etena cittuppādamattenapi vibhajanaṃ paṭivibhattaṃ nāma, pageva payogatoti dasseti. Cittena vibhajanapubbakaṃ vā kāyena vibhajananti mūlameva dassetuṃ ‘‘evaṃ cittena vibhajana’’nti vuttaṃ. Tena cittuppādamattena paṭivibhāgo kātabboti dasseti. Appaṭivibhattanti bhāvanapuṃsakaniddeso, appaṭivibhattaṃ lābhaṃ bhuñjatīti kammaniddeso vā. Taṃ neva gihīnaṃ deti attano ājīvasodhanatthaṃ. Na attanā paribhuñjati ‘‘mayhaṃ asādhāraṇabhogitā mā hotū’’ti. Paṭiggaṇhanto ca…pe… passatīti iminā āgamanato paṭṭhāya sādhāraṇabuddhiṃ upaṭṭhāpeti. Evaṃ hissa sādhāraṇabhogitā sukarā, sāraṇīyadhammo cassa pūro hoti.

Atha vā paṭiggaṇhanto ca…pe… passatīti iminā tassa lābhassa tīsu kālesu sādhāraṇato ṭhapanaṃ dassitaṃ. Paṭiggaṇhanto ca saṅghena sādhāraṇaṃ hotūti iminā paṭiggahaṇakālo dassito. Gahetvā…pe… passatīti iminā paṭiggahitakālo. Tadubhayaṃ pana tādisena pubbabhāgena vinā na hotīti atthasiddho purimakālo. Tayidaṃ paṭiggahaṇato pubbevassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggaṇhissāmī’’ti, paṭiggaṇhantassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggaṇhāmī’’ti, paṭiggahetvā hoti ‘‘saṅghena sādhāraṇaṃ hotūti hi paṭiggahitaṃ mayā’’ti. Evaṃ tilakkhaṇasampannaṃ katvā laddhaṃ lābhaṃ osāraṇalakkhaṇaṃ avikopetvā paribhuñjanto sādhāraṇabhogī appaṭivibhattabhogī ca hoti.

Imaṃ pana sāraṇīyadhammanti imaṃ catutthaṃ saritabbayuttadhamaṃ. Na hi…pe… gaṇhanti, tasmā sādhāraṇabhogitā dussīlassa natthīti ārambhopi tāva na sambhavati, kuto pūraṇanti adhippāyo. Parisuddhasīloti iminā lābhassa dhammikabhāvaṃ dasseti. Vattaṃ akhaṇḍentoti iminā appaṭivibhattabhogitaṃ sādhāraṇabhogitañca dasseti. Sati pana tadubhaye sāraṇīyadhammo pūrito eva hotīti āha ‘‘pūretī’’ti. Odissakaṃ katvāti etena anodissakaṃ katvā pituno, ācariyupajjhāyādīnaṃ vā therāsanato paṭṭhāya dentassa sāraṇīyadhammoyeva hotīti dasseti. Dātabbanti avassaṃ dātabbaṃ. Sāraṇīyadhammo panassa na hoti paṭijaggaṭṭhāne odissakaṃ katvā dinnattā. Tenāha ‘‘palibodhajagganaṃ nāma hotī’’ti. Muttapalibodhassa vaṭṭati amuttapalibodhassa pūretuṃ asakkuṇeyyattā. Yadi evaṃ sabbena sabbaṃ sāraṇīyadhammaṃ pūrentassa odissakadānaṃ vaṭṭati, na vaṭṭatīti? No na vaṭṭati yuttaṭṭhāneti dassento ‘‘tena panā’’tiādimāha. Iminā odissakadānaṃ panassa na sabbattha vāritanti dasseti. Gilānādīnañhi odissakaṃ katvā dānaṃ appaṭivibhāgapakkhikaṃ ‘‘asukassa na dassāmī’’ti paṭikkhepassa abhāvato. Byatirekappadhāno hi paṭibhāgo. Tenāha ‘‘avasesa’’ntiādi. Adātumpīti pi-saddena dātumpi vaṭṭatīti dasseti. Tañca kho karuṇāyanavasena, na vattaparipūraṇavasena, tasmā dussīlassapi atthikassa sati sambhave dātabbaṃ. Dānañhi nāma na kassaci nivāritaṃ.

Susikkhitāyāti sāraṇīyapūraṇavidhimhi susikkhitāya, sukusalāyāti attho. Idāni tassa kosallaṃ dassetuṃ ‘‘susikkhitāya hī’’tiādi vuttaṃ. Dvādasahi vassehi pūrehi, na tato oranti iminā tassa duppūrataṃ dasseti. Tathā hi so mahapphalo mahānisaṃso diṭṭhadhammikehipi tāvagarutarehi phalānisaṃsehi anugatoti taṃsamaṅgī ca puggalo visesalābhī ariyapuggalo viya loke acchariyabbhutadhammasamannāgato hoti. Tathā hi so duppajahadānamayassa sīlamayassa puññassa paṭipakkhadhammaṃ sudūre vikkhambhitaṃ katvā visuddhena cetasā loke pākaṭo paññāto hutvā viharati. Tassimamatthaṃ byatirekato anvayato ca vibhāvetuṃ ‘‘sace hī’’tiādi vuttaṃ. Taṃ suviññeyyameva.

Idānissa samparāyike diṭṭhadhammike ca ānisaṃse dassetuṃ ‘‘evaṃ pūritasāraṇīyadhammassā’’tiādi vuttaṃ. Neva issā na macchariyaṃ hoti cirakālabhāvanāya vidhutabhāvato. Manussānaṃ piyo hoti pariccāgasīlatāya vissutattā. Tenāha ‘‘dadaṃ piyo hoti bhajanti naṃ bahū’’tiādi (a. ni. 5.34). Sulabhapaccayo hoti dānavasena uḷārajjhāsayānaṃ paccayalābhassa idhānisaṃsasabhāvato dānassa. Pattagatamassa diyyamānaṃ na khīyati pattagatasseva dvādasavassikassa mahāvattassa avicchedena pūritattā. Aggabhaṇḍaṃ labhati devasikaṃ dakkhiṇeyyānaṃ aggato paṭṭhāya dānassa dinnattā. Bhaye vā…pe… āpajjanti deyyappaṭiggāhakavikappaṃ akatvā attani nirapekkhacittena cirakālaṃ dānassa pūritatāya pasāritacittattā.

Tatrāti tesu ānisaṃsesu vibhāvetabbesu. Imāni phalāni vatthūni kāraṇāni. Mahāgirigāmo nāma nāgadīpapasse eko gāmova. Alabhantāpīti appapuññatāya alābhino samānāpi. Bhikkhācāramaggasabhāganti sabhāgaṃ tabbhāgiyaṃ bhikkhācāramaggaṃ jānanti. Anuttarimanussadhammattā therānaṃ saṃsayavinodanatthañca ‘‘sāraṇīyadhammo me, bhante, pūrito’’ti āha. Tathā hi dutiyavatthusmimpi therena attā pakāsito. Daharakāle evaṃ kira sāraṇīyadhammapūrako ahosi. Manussānaṃ piyatāya sulabhapaccayatāyapi idaṃ vatthumeva. Pattagatākhīyanassa pana visesaṃ vibhāvanato ‘‘idaṃ tāva…pe… ettha vatthū’’ti vuttaṃ.

Giribhaṇḍamahāpūjāyāti cetiyagirimhi sakalalaṅkādīpe yojanappamāṇe samudde ca nāvāsaṅghāṭādike ṭhapetvā dīpapupphagandhādīhi kariyamānāya mahāpūjāya. Tassā ca paṭipattiyā avañjhabhāvavibhāvanatthaṃ ‘‘ete mayhaṃ pāpuṇissantī’’ti āha. Pariyāyenapi lesenapi. Anucchavikanti ‘‘sāraṇīyadhammapūrako’’ti yathābhūtapavedanaṃ tumhākaṃ anucchavikanti attho.

Anārocetvāva palāyiṃsu corabhayena. ‘‘Attano dujjīvikāyā’’tipi vadanti. Ahaṃ sāraṇīyadhammapūrikā, mama pattapariyāpannenapi sabbāpimā bhikkhuniyo yāpessantīti āha ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayitthā’’ti. Vaṭṭissatīti kappissati. Therī sāraṇīyadhammapūrikā ahosi, therassa pana sīlatejeneva devatā ussukkaṃ āpajji.

Natthi etesaṃ khaṇḍanti akhaṇḍāni. Taṃ pana nesaṃ khaṇḍaṃ dassetuṃ ‘‘yassā’’tiādi vuttaṃ. Tattha upasampannasīlānaṃ uddesakkamena ādiantā veditabbā. Tenāha ‘‘sattasū’’tiādi. Na hi añño koci āpattikkhandhānaṃ anukkamo atthi, anupasampannasīlānaṃ samādānakkamenapi ādiantā labbhanti. Pariyante chinnasāṭako viyāti tatrante dasante vā chinnavatthaṃ viya. Visadisudāharaṇañcetaṃ ‘‘akhaṇḍānī’’ti imassa adhikatattā. Evaṃ sesānampi udāharaṇāni. Khaṇḍikatā bhinnatā khaṇḍaṃ, taṃ etassa atthīti khaṇḍaṃ, sīlaṃ. Chiddantiādīsupi eseva nayo. Vemajjhe bhinnaṃ vinivijjhanavasena. Visabhāgavaṇṇena gāvī viyāti sambandho. Visabhāgavaṇṇena upaḍḍhaṃ tatiyabhāgagataṃ sambhinnavaṇṇaṃ sabalaṃ, visabhāgavaṇṇeheva bindūhi antarantarāhi vimissaṃ kammāsaṃ. Ayaṃ imesaṃ viseso. Sabalarahitāni asabalāni, tathā akammāsāni. Sīlassa taṇhādāsabyato mocanaṃ vivaṭṭūpanissayabhāvāpādanaṃ, tasmā taṇhādāsabyato mocanavacanena tesaṃ sīlānaṃ vivaṭṭūpanissayatamāha. Bhujissabhāvakaraṇatoti iminā bhujissakarāni bhujissānīti uttarapadalopenāyaṃ niddesoti dasseti. Yasmā vā taṃsamaṅgipuggalo serī sayaṃvasī bhujisso nāma hoti, tasmāpi bhujissāni. Aviññūnaṃ appamāṇatāya ‘‘viññuppasatthānī’’ti vuttaṃ. Suparisuddhabhāvena vā sampannattā viññūhi pasatthānīti viññuppasatthāni.

Taṇhādiṭṭhīhi aparāmaṭṭhattāti ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāparāmāsena, ‘‘imināhaṃ sīlena devo hutvā tattha nicco dhuvo sassato bhavissāmī’’ti diṭṭhiparāmāsena ca aparāmaṭṭhattā. Parāmaṭṭhunti ‘‘ayaṃ te sīlesu doso’’ti catūsu vipattīsu yāya kāyaci vipattiyā dassanena parāmaṭṭhuṃ, anuddhaṃsetuṃ codetunti attho. Sīlaṃ nāma avippaṭisārādipārampariyena yāvadeva samādhisampādanatthanti āha ‘‘samādhisaṃvattanikānī’’ti. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.

Samānabhāvo sāmaññaṃ, paripuṇṇacatupārisuddhibhāvena majjhe bhinnasuvaṇṇassa viya bhedābhāvato sīlena sāmaññaṃ sīlasāmaññaṃ, taṃ gato upagatoti sīlasāmaññagato. Tenāha ‘‘samānabhāvūpagatasīlo’’ti, sīlasampattiyā samānabhāvaṃ upagatasīlo sabhāgavuttikoti attho. Kāmaṃ puthujjanānampi catupārisuddhisīle nānattaṃ na siyā, taṃ pana na ekantikaṃ, idaṃ ekantikaṃ niyatabhāvatoti āha ‘‘natthimaggasīle nānatta’’nti. Taṃ sandhāyetaṃ vuttanti maggasīlaṃ sandhāya taṃ ‘‘yāni tāni sīlānī’’tiādi vuttaṃ.

Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā. Diṭṭhīti maggasammādiṭṭhi. Niddosāti niddhutadosā, samucchinnarāgādipāpadhammāti attho. Niyyātīti vaṭṭadukkhato nissarati niggacchati. Sayaṃ niyyantīyeva hi taṃsamaṅgipuggalaṃ vaṭṭadukkhato niyyāpetīti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjantassāti attho. Samānadiṭṭhibhāvanti sadisadiṭṭhibhāvaṃ saccasampaṭivedhena abhinnadiṭṭhibhāvaṃ.

Paṭhamasāraṇīyasuttavaṇṇanā niṭṭhitā.

2. Dutiyasāraṇīyasuttavaṇṇanā

12. Dutiye sabrahmacārīnanti sahadhammikānaṃ. Piyaṃ piyāyitabbakaṃ karontīti piyakaraṇā. Garuṃ garuṭṭhāniyaṃ karontīti garukaraṇā. Saṅgaṇhanatthāyāti saṅgahavatthuvisesabhāvato sabrahmacārīnaṃ saṅgahaṇāya saṃvattantīti sambandho. Avivadanatthāyāti saṅgahavatthubhāvato eva na vivadanatthāya. Sati ca avivadanahetubhūtasaṅgahakatte tesaṃ vasena sabrahmacārīnaṃ samaggabhāvo bhedābhāvo siddhoyevāti āha ‘‘sāmaggiyā’’tiādi.

Dutiyasāraṇīyasuttavaṇṇanā niṭṭhitā.

3. Nissāraṇīyasuttavaṇṇanā

13. Tatiye vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānasadisā katāti yathā yuttamājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattirahaṃ gahitā. Vatthukatāti vā adhiṭṭhānaṭṭhena vatthu viya katā, sabbaso upakkilesavisodhanena iddhivisesatāya pavattiṭṭhānabhāvato suvisodhitaparissayavatthu viya katāti vuttaṃ hoti. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanūpacayaṃ gamitā. Tenāha ‘‘upacitā’ti. Suṭṭhu samāraddhāti iddhibhāvanāsikhāppattiyā sammadeva sambhāvitā. Abhūtabyākaraṇaṃ byākarotīti ‘‘mettā hi kho me cetovimutti bhāvitā’’tiādinā attani avijjamānaguṇābhibyāhāraṃ byāharati. Cetovimuttisaddaṃ apekkhitvā ‘‘nissaṭā’’ti vuttaṃ. Puna byāpādo natthīti idāni mama byāpādo nāma sabbaso natthīti ñatvā.

Balavavipassanāti bhayatupaṭṭhāne ñāṇaṃ, ādīnavānupassane ñāṇaṃ muccitukamyatāñāṇaṃ, bhaṅgañāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Yesaṃ nimittānaṃ abhāvena arahattaphalasamāpattiyā animittatā, taṃ dassetuṃ ‘‘sā hī’’tiādi vuttaṃ. Tattha rāgassa nimittaṃ, rāgo eva vā nimittaṃ rāganimittaṃ. Ādi-saddena dosanimittādīnaṃ saṅgaho daṭṭhabbo. Rūpavedanādisaṅkhāranimittaṃ rūpanimittādi. Tesaṃyeva niccādivasena upaṭṭhānaṃ niccanimittādi. Tayidaṃ nimittaṃ yasmā sabbena sabbaṃ arahattaphale natthi, tasmā vuttaṃ ‘‘sā hi…pe… animittā’’ti. Nimittaṃ anussarati anugacchati ārabbha pavattati sīlenāti nimittānusārī. Tenāha ‘‘vuttappabhedaṃ nimittaṃ anusaraṇasabhāva’’nti.

Asmimānoti ‘‘asmī’’ti pavatto attavisayo māno. Ayaṃ nāma ahamasmīti rūpalakkhaṇo vedanādīsu vā aññataralakkhaṇo ayaṃ nāma attā ahaṃ asmīti. Asmimāno samugghātīyati etenāti asmimānasamugghāto, arahattamaggo. Puna asmimāno natthīti tassa anuppattidhammatāpādanaṃ kittento samugghātattameva vibhāveti.

Nissāraṇīyasuttavaṇṇanā niṭṭhitā.

4-5. Bhaddakasuttādivaṇṇanā

14-15. Catutthe āramitabbaṭṭhena vā kammaṃ ārāmo etassāti kammārāmo. Kamme rato na ganthadhure vipassanādhure vāti kammarato. Punappunaṃ yuttoti tapparabhāvena anu anu yutto pasuto. Ālāpasallāpoti itthivaṇṇapurisavaṇṇādivasena punappunaṃ lapanaṃ. Pañcame natthi vattabbaṃ.

Bhaddakasuttādivaṇṇanā niṭṭhitā.

6. Nakulapitusuttavaṇṇanā

16. Chaṭṭhe visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhayatīti ābādho, so yassa atthīti ābādhiko. Taṃsamuṭṭhānadukkhena dukkhito. Adhimattagilānoti dhātusaṅkhayena parikkhīṇasarīro.

Sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca vicikicchā tiṇṇā imāyāti tiṇṇavicikicchā. Vigatā samucchinnā pavattiādīsu ‘‘evaṃ nu kho na nu kho’’ti evaṃ pavattikā kathaṃkathā assāti vigatakathaṃkathā. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā rāgavikkhepesu sīlādiguṇesu ca tiṭṭhakattā vesārajjaṃ, visāradabhāvaṃ veyyattiyaṃ pattāti vesārajjappattā. Attanā eva paccakkhato diṭṭhattā na paraṃ pacceti, nassa paro paccetabbo atthīti aparappaccayā.

Gilānā vuṭṭhitoti gilānabhāvato vuṭṭhāya ṭhito. Bhāvappadhāno hi ayaṃ niddeso. Gilāno hutvā vuṭṭhitoti idaṃ pana atthamattanidassanaṃ.

Nakulapitusuttavaṇṇanā niṭṭhitā.

7. Soppasuttavaṇṇanā

17. Sattame paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi saddhivihārikaantevāsikaupāsakādisattehi ceva rūpārammaṇādisaṅkhārehi ca paṭinivattitvā apasakkitvā nilīyanaṃ vivecanaṃ. Kāyacittehi tato vivitto ekībhāvo pavivekoti āha ‘‘ekībhāvāyā’’tiādi. Ekībhāvatoti ca iminā kāyavivekato vuṭṭhānamāha. Dhammanijjhānakkhantitotiādinā cittavivekato. Vuṭṭhitoti tato duvidhavivekato bhavaṅguppattiyā sabrahmacārīhi samāgamena upeto.

Soppasuttavaṇṇanā niṭṭhitā.

8. Macchabandhasuttavaṇṇanā

18. Aṭṭhame macchaghātakanti macchabandhaṃ kevaṭṭaṃ. Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hantīti orabbhiko. Sūkarikādīsupi eseva nayo.

Macchabandhasuttavaṇṇanā niṭṭhitā.

9. Paṭhamamaraṇassatisuttavaṇṇanā

19. Navame evaṃnāmake gāmeti nātikānāmakaṃ gāmaṃ nissāya. Dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāme. Ñātīnañhi nivāsaṭṭhānabhūto gāmo ñātiko, ñātikoyeva nātiko ña-kārassa na-kārādeso ‘‘animittā na nāyare’’tiādīsu (visuddhi. 1.174; saṃ. ni. aṭṭha. 1.1.20; jā. aṭṭha. 2.2.34) viya. So kira gāmo yesaṃ tadā tesaṃ pubbapurisena attano ñātīnaṃ sādhāraṇabhāvena nivasito, tena ñātikoti paññāyittha. Atha pacchā dvīhi dāyādehi dvidhā vibhajitvā paribhutto. Giñjakā vuccati iṭṭhakā, giñjakāhiyeva kato āvasathoti giñjakāvasatho. So hi āvāso yathā sudhāparikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā kato. Tasmiṃ kira padese mattikā sakkharamarumpavālukādīhi asammissā kathinā saṇhasukhumā, tāya katāni kulālabhājanānipi silāmayāni viya daḷhāni. Tasmā te upāsakā tāya mattikāya dīghaputhū iṭṭhakā kāretvā ṭhapetvā ṭhapetvā dvāravātapānakavāṭatulāyo sabbaṃ dabbasambhārena vinā tāhi iṭṭhakāhiyeva pāsādaṃ kāresuṃ. Tena vuttaṃ ‘‘iṭṭhakāmaye pāsāde’’ti.

Rattindivanti ekarattidivaṃ. Bhagavato sāsananti ariyamaggappaṭivedhāvahaṃ satthu ovādaṃ. Bahu vata me kataṃ assāti bahu vata mayā attahitaṃ pabbajitakiccaṃ kataṃ bhaveyya.

Tadantaranti tattakaṃ velaṃ. Ekapiṇḍapātanti ekaṃ divasaṃ yāpanappahonakaṃ piṇḍapātaṃ. Yāva anto paviṭṭhavāto bahi nikkhamati, bahi nikkhantavātovā anto pavisatīti ekasseva pavesanikkhamo viya vuttaṃ, taṃ nāsikāvātabhāvasāmaññenāti daṭṭhabbaṃ.

Paṭhamamaraṇassatisuttavaṇṇanā niṭṭhitā.

10. Dutiyamaraṇassatisuttavaṇṇanā

20. Dasame nikkhanteti vītivatte. Patigatāyāti paccāgatāya, sampattāyāti attho. Tenāha ‘‘paṭipannāyā’’ti. So mamassa antarāyoti yathāvuttā na kevalaṃ kālakiriyāva, mama atidullabhaṃ khaṇaṃ labhitvā tassa satthusāsanamanasikārassa ceva jīvitassa ca saggamokkhānañca antarāyo assa, bhaveyyāti attho. Tenāha ‘‘tividho antarāyo’’tiādi. Vipajjeyyāti vipattiṃ gaccheyya. Satthakena viya aṅgapaccaṅgānaṃ kantanakārakā kāye sandhibandhanacchedakavātā satthakavātā. Kattukamyatāchandoti niyyānāvaho kattukamyatākusalacchando. Payogavīriyanti bhāvanānuyogavīriyaṃ. Na paṭivāti na paṭinivattatīti appaṭivānī, antarā vosānānāpajjanavīriyaṃ. Tenāha ‘‘anukkaṇṭhanā appaṭisaṅgharaṇā’’ti.

Dutiyamaraṇassatisuttavaṇṇanā niṭṭhitā.

Sāraṇīyavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app