(18) 3. Upāsakavaggo

1-6. Sārajjasuttādivaṇṇanā

171-176. Tatiyassa paṭhamadutiyatatiyacatutthe natthi vattabbaṃ. Pañcame upāsakapacchimakoti upāsakanihīno. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ bhavissatī’’ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Tenāha ‘‘iminā idaṃ bhavissatī’’tiādi. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva patthiyāyati. No kammanti kammassakataṃ no patthiyāyati. Imamhā sāsanāti ito sabbaññubuddhasāsanato. Bahiddhāti bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti ‘‘duppaṭipannā dakkhiṇeyyā’’ti saññī gavesati. Ettha dakkhiṇapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā. Chaṭṭhaṃ uttānameva.

Sārajjasuttādivaṇṇanā niṭṭhitā.

7-8. Vaṇijjāsuttādivaṇṇanā

177-8. Sattame satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā kataṃ vā paṭilabhitvā tassa vikkayo. Āvudhabhaṇḍaṃ kāretvā tassa vikkayoti idaṃ pana nidassanamattaṃ. Sūkaramigādayo posetvā tesaṃ vikkayoti sūkaramigādayo posetvā tesaṃ maṃsaṃ sampādetvā vikkayo. Ettha ca satthavaṇijjā paroparādhanimittatāya akaraṇīyā vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavisavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato. Aṭṭhamaṃ uttānameva.

Vaṇijjāsuttādivaṇṇanā niṭṭhitā.

9. Gihisuttavaṇṇanā

179. Navame ābhicetasikānanti abhicetoti abhikkantaṃ visuddhacittaṃ vuccati adhicittaṃ vā, abhicetasi jātāni ābhicetasikāni, abhiceto sannissitānīti vā ābhicetasikāni. Tenevāha ‘‘uttamacittanissitāna’’nti. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārānanti attho. Rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā ‘‘diṭṭhadhammasukhavihārānī’’ti vuccanti.

Catubbidhamerayanti pupphāsavo, phalāsavo, guḷāsavo, madhvāsavoti evaṃ catuppabhedaṃ merayaṃ. Pañcavidhañca suranti pūvasurā, piṭṭhasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti evaṃ pañcappabhedaṃ suraṃ. Puññaṃ attho etassāti puññattho. Yasmā panesa puññena atthiko nāma hoti, tasmā vuttaṃ ‘‘puññena atthikassā’’ti. Sesamettha uttānameva.

Gihisuttavaṇṇanā niṭṭhitā.

10. Gavesīsuttavaṇṇanā

180. Dasame sukāraṇanti bodhiparipācanassa ekantikaṃ sundaraṃ kāraṇaṃ. Mandahasitanti īsakaṃ hasitaṃ. Kahaṃ kahanti hāsasaddassa anukaraṇametaṃ. Haṭṭhappahaṭṭhākāramattanti haṭṭhassa pahaṭṭhākāramattaṃ. Yathā gahitasaṅketā ‘‘pahaṭṭho bhagavā’’ti sañjānanti, evaṃ ākāranidassanamattaṃ.

Idāni iminā pasaṅgena hāsasamuṭṭhānaṃ vibhāgato dassetuṃ ‘‘hasitañca nāmeta’’ntiādi āraddhaṃ. Tattha ajjhupekkhanavasenapi hāso na sambhavati, pageva domanassavasenāti āha ‘‘terasahi somanassasahagatacittehī’’ti. Nanu ca keci kodhavasenapi hasantīti? Na, te sampiyanti kodhavatthuṃ tattha ‘‘mayaṃ dāni yathākāmakāritaṃ āpajjissāmā’’ti duviññeyyantarena somanassacitteneva hāsassa uppajjanato. Tesūti pañcasu somanassasahagatakiriyacittesu. Balavārammaṇeti uḷāratame ārammaṇe yamakapāṭihāriyasadise. Dubbalārammaṇeti anuḷāraārammaṇe.

‘‘Imasmiṃ pana ṭhāne…pe… uppādetī’’ti idaṃ porāṇaṭṭhakathāyaṃ tathā āgatattā vuttaṃ, na sahetukasomanassasahagatacittehi bhagavato sitaṃ na hotīti dassanattaṃ. Abhidhammaṭīkāyaṃ (dha. sa. mūlaṭī. 968) pana ‘‘atītaṃsādīsu appaṭihataṃ ñāṇaṃ vatvā ‘imehi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattī’tiādivacanato (mahāni. 156; paṭi. ma. 3.5) ‘bhagavato idaṃ cittaṃ uppajjatī’ti vuttavacanaṃ vicāretabba’’nti vuttaṃ. Tattha iminā hasituppādacittena pavattiyamānampi bhagavato sitakaraṇaṃ pubbenivāsaanāgataṃsasabbaññutaññāṇānaṃ anuvattakattā ñāṇānuparivattiyevāti evaṃ pana ñāṇānuparivattibhāve sati na koci pāḷiaṭṭhakathānaṃ virodho. Tathā hi abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 568) ‘‘tesaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ uppajjatī’’ti vuttaṃ. Avassañcetaṃ evaṃ icchitabbaṃ, aññathā āvajjanacittassapi bhagavato tathārūpe kāle na yujjeyya. Tassapi hi viññattisamuṭṭhāpakabhāvassa nicchitattā. Tathā hi vuttaṃ ‘‘evañca katvā manodvārāvajjanassapi viññattisamuṭṭhāpakattaṃ upapannaṃ hotī’’ti (dha. sa. mūlaṭī. 1 kāyakammadvārakathāvaṇṇanā) na ca viññattisamuṭṭhāpakatte taṃsamuṭṭhānakāyaviññattiyā kāyakammādibhāvaṃ āpajjanabhāvo vissajjatīti.

Hasitanti sitameva sandhāya vadati. Tenāha ‘‘evaṃ appamattakampī’’ti. Samosaritā vijjulatā. Sā hi itaravijjulatā viya khaṇaṭṭhitiyā sīghanirodhā ca na hoti, apica kho dandhanirodhā, na ca sabbakālikā. Dīdhiti pāvakamahāmeghato vā cātuddīpikamahāmeghato vā niccharati. Tenāha ‘‘cātuddīpikamahāmeghamukhato’’ti. Ayaṃ kira tāsaṃ rasmīnaṃ dhammatā, yadidaṃ tikkhattuṃ sīsaṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhānaṃ. Sesamettha suviññeyyameva.

Gavesīsuttavaṇṇanā niṭṭhitā.

Upāsakavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app