(12) 2. Andhakavindavaggo

1-4. Kulūpakasuttādivaṇṇanā

111-114. Dutiyassa paṭhame asanthavesu kulesu vissāso etassāti asanthavavissāsī. Anissaro hutvā vikappeti saṃvidahati sīlenāti anissaravikappī. Vissaṭṭhāni visuṃ khittāni bhedena avatthitāni kulāni ghaṭanatthāya upasevati sīlenāti vissaṭṭhupasevī. Dutiyādīni uttānatthāneva.

Kulūpakasuttādivaṇṇanā niṭṭhitā.

5-13. Maccharinīsuttādivaṇṇanā

115-123. Pañcame āvāsamacchariyādīni pañca idha bhikkhuniyā vasena āgatāni, bhikkhussa vasenapi tāni veditabbāni. Āvāsamacchariyena hi samannāgato bhikkhu āgantukaṃ disvā ‘‘ettha cetiyassa vā saṅghassa vā parikkhāro ṭhapito’’tiādīni vatvā saṅghikaāvāsaṃ na deti. Kulamacchariyena samannāgato bhikkhu tehi tehi kāraṇehi ādīnavaṃ dassetvā attano upaṭṭhāke kule aññesaṃ pavesampi nivāreti. Lābhamacchariyena samannāgato saṅghikampi lābhaṃ maccharāyanto yathā aññe na labhanti, evaṃ karoti attanā visamanissitatāya balavanissitatāya ca. Vaṇṇamacchariyena samannāgato attano vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇe ‘‘kiṃ vaṇṇo eso’’ti taṃ taṃ dosaṃ vadati. Vaṇṇoti cettha sarīravaṇṇopi, guṇavaṇṇopi veditabbo.

Dhammamacchariyena samannāgato – ‘‘imaṃ dhammaṃ pariyāpuṇitvā eso maṃ abhibhavissatī’’ti aññassa na deti. Yo pana – ‘‘ayaṃ imaṃ dhammaṃ uggahetvā aññathā atthaṃ viparivattetvā nāsessatī’’ti dhammanuggahena vā – ‘‘ayaṃ imaṃ dhammaṃ uggahetvā uddhato unnaḷo avūpasantacitto apuññaṃ pasavissatī’’ti puggalānuggahena vā na deti, na taṃ macchariyaṃ. Dhammoti cettha pariyattidhammo adhippeto. Paṭivedhadhammo hi ariyānaṃyeva hoti, te ca naṃ na maccharāyanti macchariyassa sabbaso pahīnattāti tassa asambhavo eva. Tattha āvāsamacchariyena lohagehe paccati, yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā carati. Kulamacchariyena appabhogo hoti. Lābhamacchariyena gūthaniraye nibbattati, saṅghassa vā gaṇassa vā lābhaṃ maccharāyitvā puggalikaparibhogena vā paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Vaṇṇamacchariyena bhavesu nibbattassa vaṇṇo nāma na hoti. Dhammamacchariyena kukkuḷaniraye nibbattati. Chaṭṭhādīni uttānatthāneva.

Maccharinīsuttādivaṇṇanā niṭṭhitā.

Andhakavindavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app