1. Āhuneyyavaggo

1. Paṭhamaāhuneyyasuttavaṇṇanā

1. Chakkanipātassa paṭhame cakkhunā rūpaṃ disvāti nissayavohārena vuttaṃ. Sasambhārakaniddesoyaṃ yathā ‘‘dhanunā vijjhatī’’ti, tasmā nissayasīsena nissitassa gahaṇaṃ daṭṭhabbaṃ. Tenāyamattho ‘‘cakkhudvāre rūpārammaṇe āpāthagate taṃ rūpaṃ cakkhuviññāṇena disvā’’ti. Neva sumano hotīti javanakkhaṇe iṭṭhe ārammaṇe rāgaṃ anuppādento neva sumano hoti gehassitapemavasenapi maggena sabbaso rāgassa samucchinnattā. Na dummanoti aniṭṭhe adussanto na dummano. Pasādaññathattavasenapi iṭṭhepi aniṭṭhepi majjhattepi ārammaṇe na samaṃ sammā ayoniso gahaṇaṃ asamapekkhanaṃ. Ayañcassa paṭipatti sativepullappattiyā paññāvepullappattiyā cāti āha ‘‘sato sampajāno hutvā’’ti. Satiyā yuttattā sato. Sampajaññena yuttattā sampajāno. Ñāṇuppattipaccayarahitakālepi pavattibhedanato ‘‘satatavihāro kathito’’ti vuttaṃ. Satatavihāroti khīṇāsavassa niccavihāro sabbadā pavattanakavihāro. Ṭhapetvā hi samāpattivelaṃ bhavaṅgavelañca khīṇāsavā imināva chaḷaṅgupekkhāvihārena viharanti.

Ettha ca ‘‘chasu dvāresupi upekkhako viharatī’’ti iminā chaḷaṅgupekkhā kathitā. ‘‘Sampajāno’’ti vacanato pana cattāri ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. Satatavihārabhāvato aṭṭha mahākiriyacittāni labbhanti. ‘‘Neva sumano na dummano’’ti vacanato aṭṭha mahākiriyacittāni, hasituppādo, voṭṭhabbanañcāti dasa cittāni labbhanti. Rāgadosasahajātānaṃ somanassadomanassānaṃ abhāvo tesampi sādhāraṇoti chaḷaṅgupekkhāvasena āgatānaṃ imesaṃ satatavihārānaṃ somanassaṃ kathaṃ labbhatīti ce? Āsevanato. Kiñcāpi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatto viya bahulaṃ upekkhako viharati attano parisuddhapakatibhāvāvijahanato, kadāci pana tathā cetobhisaṅkhārābhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ, tassa yāthāvasabhāvaggahaṇavasenapi arahato cittaṃ pubbāsevanavasena somanassasahagataṃ hutvā pavattateva.

Paṭhamaāhuneyyasuttavaṇṇanā niṭṭhitā.

2-7. Dutiyaāhuneyyasuttādivaṇṇanā

2-7. Dutiye (visuddhi. 2.380) anekavihitanti anekavidhaṃ nānappakāraṃ. Iddhividhanti iddhikoṭṭhāsaṃ. Paccanubhotīti paccanubhavati, phusati sacchikaroti pāpuṇātīti attho. Idānissa anekavihitabhāvaṃ dassento ‘‘ekopi hutvā’’tiādimāha. Tattha ‘‘ekopi hutvā’’ti iminā karaṇato pubbeva pakatiyā ekopi hutvā. Bahudhā hotīti bahūnaṃ santike caṅkamitukāmo vā sajjhāyaṃ kātukāmo vā pañhaṃ pucchitukāmo vā hutvā satampi sahassampi hoti. Āvibhāvaṃ tirobhāvanti ettha āvibhāvaṃ karoti, tirobhāvaṃ karotīti ayamattho. Idameva hi sandhāya paṭisambhidāyaṃ (paṭi. ma. 3.11) vuttaṃ – ‘‘āvibhāvanti kenaci anāvuṭaṃ hoti appaṭicchannaṃ vivaṭaṃ, tirobhāvanti kenaci āvuṭaṃ hoti paṭicchannaṃ pihitaṃ paṭikujjita’’nti. Tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāseti ettha tirokuṭṭanti parakuṭṭaṃ, kuṭṭassa parabhāganti vuttaṃ hoti. Esa nayo itaresu. Kuṭṭoti ca gehabhittiyā etaṃ adhivacanaṃ. Pākāroti gehavihāragāmādīnaṃ parikkhepapākāro. Pabbatoti paṃsupabbato vā pāsāṇapabbato vā. Asajjamānoti alaggamāno seyyathāpi ākāse viya.

Ummujjanimujjanti ettha ummujjanti uṭṭhānaṃ vuccati. Nimujjanti saṃsīdanaṃ. Ummujjañca nimujjañca ummujjanimujjaṃ. Udakepi abhijjamāneti ettha yaṃ udakaṃ akkamitvā saṃsīdati, taṃ bhijjamānanti vuccati, viparītaṃ abhijjamānaṃ. Pallaṅkena gacchati. Pakkhīsakuṇoti pakkhehi yuttasakuṇo. Imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasatīti ettha candimasūriyānaṃ dvācattālīsayojanasahassassa upari caraṇena mahiddhikatā, tīsu dīpesu ekakkhaṇe ālokakaraṇena mahānubhāvatā veditabbā. Evaṃ uparicaraṇaālokakaraṇehi mahiddhike mahānubhāve. Parāmasatīti gaṇhāti, ekadese vā chupati. Parimajjatīti samantato ādāsatalā viya parimajjati. Yāva brahmalokāpīti brahmalokampi paricchedaṃ katvā. Kāyena vasaṃ vattetīti tatra brahmaloke kāyena attano vasaṃ vatteti.

Dibbāya sotadhātuyāti ettha dibbasadisattā dibbā. Devatānañhi sucaritakammanibbattā pittasemharuhirādīhi apalibuddhā upakkilesavimuttatāya dūrepi ārammaṇasampaṭicchanasamatthā dibbā pasādasotadhātu hoti. Ayañcāpi imassa bhikkhuno vīriyabhāvanābalena nibbattā ñāṇasotadhātu tādisāyevāti dibbasadisattā dibbā. Apica dibbavihāravasena paṭiladdhattā attanā ca dibbavihārasannissitattāpi dibbā. Savanaṭṭhena nijjīvaṭṭhena ca sotadhātu. Sotadhātukiccakaraṇena sotadhātu viyātipi sotadhātu. Tāya sotadhātuyā. Visuddhāyāti suddhāya nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddasavane mānusikaṃ maṃsasotadhātuṃ atikkantāya vītivattetvā ṭhitāya. Ubho sadde suṇātīti dve sadde suṇāti. Katame dve? Dibbe ca mānuse ca, devānañca manussānañca saddeti vuttaṃ hoti. Etena padesapariyādānaṃ veditabbaṃ. Ye dūre santike cāti ye saddā dūre paracakkavāḷepi, ye ca santike antamaso sadehasannissitapāṇakasaddāpi, te suṇātīti vuttaṃ hoti. Etena nippadesapariyādānaṃ veditabbaṃ.

Parasattānanti attānaṃ ṭhapetvā sesasattānaṃ. Parapuggalānanti idampi iminā ekatthameva. Veneyyavasena pana desanāvilāsena ca byañjananānattaṃ kataṃ. Cetasā cetoti attano cittena tesaṃ cittaṃ. Pariccāti paricchinditvā. Pajānātīti sarāgādivasena nānappakārato jānāti. Sarāgaṃ vā cittantiādīsu pana aṭṭhalobhasahagatacittaṃ sarāgaṃ cittanti veditabbaṃ. Avasesaṃ cātubhūmakaṃ kusalābyākatacittaṃ vītarāgaṃ. Dve domanassacittāni, dve vicikicchuddhaccacittānīti imāni pana cattāri cittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi saṅgaṇhanti. Duvidhaṃ pana domanassacittaṃ sadosaṃ cittaṃ nāma. Sabbampi cātubhūmakaṃ kusalābyākatacittaṃ vītadosaṃ. Sesāni dasa akusalacittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi saṅgaṇhanti. Samohaṃ vītamohanti ettha pana pāṭipuggalikanayena vicikicchuddhaccasahagatadvayameva samohaṃ. Mohassa pana sabbākusalesu sambhavato dvādasavidhampi akusalacittaṃ samohaṃ cittanti veditabbaṃ. Avasesaṃ vītamohaṃ. Thinamiddhānugataṃ pana saṃkhittaṃ, uddhaccānugataṃ vikkhittaṃ. Rūpāvacarārūpāvacaraṃ mahaggataṃ, avasesaṃ amahaggataṃ. Sabbampi tebhūmakaṃ sauttaraṃ, lokuttaraṃ anuttaraṃ. Upacārappattaṃ appanāppattañca samāhitaṃ, ubhayamappattaṃ asamāhitaṃ. Tadaṅgavikkhambhanasamucchedappaṭippassaddhinissaraṇavimuttiṃ pattaṃ pañcavidhampi etaṃ vimuttaṃ, vimuttimappattaṃ vā avimuttanti veditabbaṃ.

Anekavihitanti (pārā. aṭṭha. 1.12) anekavidhaṃ, anekehi vā pakārehi pavattitaṃ saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītabhavaṃ ādiṃ katvā tattha tattha nivutthasantānaṃ. Anussaratīti khandhapaṭipāṭivasena, cutipaṭisandhivasena vā anugantvā anugantvā sarati. Seyyathidaṃ – ekampi jātiṃ…pe… pubbenivāsaṃ anussaratīti. Tattha ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsupi. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakappoti veditabbo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti taṃmūlakattā, vivaṭṭena vivaṭṭaṭṭhāyī. Evañhi sati yāni tāni ‘‘cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī’’ti (a. ni. 4.156) vuttāni, tāni pariggahitāni honti.

Amutrāsinti amumhi saṃvaṭṭakappe ahaṃ amumhi bhave vā yoniyā vā gahiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā āsiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti gotamo vā kaccāyano vā kassapo vā. Idamassa atītabhave attano nāmagottānussaraṇavasena vuttaṃ. Sace pana tasmiṃ kāle attano vaṇṇasampattilūkhapaṇītajīvikabhāvaṃ sukhadukkhabahulataṃ appāyukadīghāyukabhāvaṃ vā anussaritukāmo hoti, tampi anussaratiyeva. Tenāha ‘‘evaṃvaṇṇo…pe… evamāyupariyanto’’ti. Tattha evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anena pakārena kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasahassāyupariyanto vā. So tato cuto amutra udapādinti so ahaṃ tato bhavato yonito gahito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto punaamukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sakkanikāye vā udapādiṃ. Tatrāpāsinti tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādi vuttanayameva.

Apica amutrāsinti idaṃ anupubbena ārohantassa yāvadicchakaṃ anussaraṇaṃ. So tatoti paṭinivattantassa paccavekkhaṇaṃ, tasmā ‘‘idhūpapanno’’ti imissā idhūpapattiyā anantarameva uppattiṭṭhānaṃ sandhāya ‘‘amutra udapādi’’nti idaṃ vuttanti veditabbaṃ. Tatrāpāsinti evamādi panassa tatrāpi imissā upapattiyā antare upapattiṭṭhāne nāmagottādīnaṃ anussaraṇadassanatthaṃ vuttaṃ. So tato cuto idhūpapannoti svāhaṃ tato anantaruppattiṭṭhānato cuto idha amukasmiṃ nāma khattiyakule vā brāhmaṇakule vā nibbattoti. Itīti evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi satto ‘‘tisso kassapo’’ti uddisīyati, vaṇṇādīhi ‘‘sāmo odāto’’ti nānattato paññāyati, tasmā nāmagottaṃ uddeso, itare ākārā.

Dibbenātiādīsu dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalena nibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ. Dibbavihāravasena paṭiladdhattā attano ca dibbavihārasannissitattāpi dibbaṃ. Ālokapariggahena mahājutikattāpi dibbaṃ. Tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu. Cakkhukiccakaraṇena cakkhumivātipi cakkhu. Cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhaṃ. Yo hi cutimeva passati, na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātameva passati, na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmā taṃ dassanaṃ diṭṭhivisuddhihetu hoti. Ubhayampi cetaṃ buddhaputtā passanti. Tena vuttaṃ ‘‘cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha’’nti. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, mānusaṃ vā maṃsacakkhuṃ atikkantattā atikkantamānusakanti veditabbaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena.

Satte passatīti manussānaṃ maṃsacakkhunā viya satte oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe vā upapattikkhaṇe vā dibbacakkhunā daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te cavamānāti, ye ca gahitappaṭisandhikā sampatinibbattā ca, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite uññāte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhākantāmanāpavaṇṇayutte, virūpavirūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapāne.

Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Kāyaduccaritenātiādīsu duṭṭhu caritaṃ kilesapūtikattāti duccaritaṃ. Kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ. Itaresupi eseva nayo. Samannāgatāti samaṅgibhūtā. Ariyānaṃ upavādakāti buddhapaccekabuddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā, akkosakā garahakāti vuttaṃ hoti. Micchādiṭṭhikāti viparītadassanā . Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena samādinnanānāvidhakammā, yepi micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādāpenti.

Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇā. Atha vā kāyassa bhedāti jīvitindriyassūpacchedā. Paraṃ maraṇāti cuticittato uddhaṃ. Apāyanti evamādi sabbaṃ nirayavevacanameva. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammena nibbattā gatīti duggati. Vivasā nipatanti tattha dukkaṭṭakārinoti vinipāto, vinassantā vā ettha patanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā , na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayañca. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā. Vinipātaggahaṇena asurakāyaṃ. So hi yathāvuttena atthena apāyo ceva duggati ca sabbasamussayehi vinipatitattā vinipātoti vuccati. Nirayaggahaṇena avīciādikamanekappakāraṃ nirayamevāti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo. Ayaṃ pana viseso – tattha sugatiggahaṇena manussāgatipi saṅgayhati, saggaggahaṇena devagatiyeva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu aggoti saggo. So sabbopi lujjanappalujjanaṭṭhena lokoti ayamettha saṅkhepo. Vitthāro pana sabbākārena visuddhimaggasaṃvaṇṇanāto gahetabbo. Tatiyādīni uttānatthāni.

Dutiyaāhuneyyasuttādivaṇṇanā niṭṭhitā.

8. Anuttariyasuttavaṇṇanā

8. Aṭṭhame natthi etesaṃ uttarāni visiṭṭhānīti anuttarāni, anuttarāni eva anuttariyāni yathā ‘‘anantameva anantariya’’nti āha ‘‘niruttarānī’’ti. Dassanānuttariyaṃ nāma phalavisesāvahattā. Esa nayo sesesupi. Sattavidhaariyadhanalābhoti sattavidhasaddhādilokuttaradhanalābho. Sikkhāttayassa pūraṇanti adhisīlasikkhādīnaṃ tissannaṃ sikkhānaṃ pūraṇaṃ. Tattha pūraṇaṃ nippariyāyato asekkhānaṃ vasena veditabbaṃ. Kalyāṇaputhujjanato paṭṭhāya hi satta sekhā tisso sikkhā pūrenti nāma, arahā paripuṇṇasikkhoti. Iti imāni anuttariyāni lokiyalokuttarāni kathitāni.

Anuttariyasuttavaṇṇanā niṭṭhitā.

9. Anussatiṭṭhānasuttavaṇṇanā

9. Navame anussatiyo eva diṭṭhadhammikasamparāyikādihitasukhānaṃ kāraṇabhāvato ṭhānānīti anussatiṭṭhānāni. Buddhaguṇārammaṇā satīti yathā buddhānussati visesādhigamassa ṭhānaṃ hoti, evaṃ ‘‘itipi so bhagavā’’tiādinā buddhaguṇe ārabbhe uppannā sati. Evaṃ anussarato hi pīti uppajjati, so taṃ pītiṃ khayato vayato paṭṭhapetvā arahattaṃ pāpuṇāti. Upacārakammaṭṭhānaṃ nāmetaṃ gihīnampi labbhati. Upacārakammaṭṭhānanti ca paccakkhato upacārajjhānāvahaṃ kammaṭṭhānaparamparāya sammasanaṃ yāva arahattā lokiyalokuttaravisesāvahaṃ. Esa nayo sabbattha.

Anussatiṭṭhānasuttavaṇṇanā niṭṭhitā.

10. Mahānāmasuttavaṇṇanā

10. Dasame tasmiṃ samayeti buddhāguṇānussaraṇasamaye. Rāgapariyuṭṭhitanti rāgena pariyuṭṭhitaṃ. Pariyuṭṭhānappattipi, rāgena vā saṃhitaṃ cittaṃ araññamiva corehi tena pariyuṭṭhitanti vuttaṃ, tassa pariyuṭṭhānaṭṭhānabhāvatopi pariyuṭṭhitarāganti attho. Byañjanaṃ pana anādiyitvā atthamattaṃ dassento ‘‘uppajjamānena rāgena uṭṭhahitvā gahita’’nti āha. Ujukamevāti pageva kāyavaṅkādīnaṃ apanītattā cittassa ca anujubhāvakarānaṃ mānādīnaṃ abhāvato, rāgādipariyuṭṭhānābhāvena vā oṇatiuṇṇativirahato ujubhāvameva gataṃ. Atha vā ujukamevāti kammaṭṭhānassa thinaṃ middhaṃ otiṇṇatāya līnuddhaccavigamato majjhimasamathanimittappaṭipattiyā ujubhāvameva gataṃ. Aṭṭhakathaṃ nissāyāti bhavajātiādīnaṃ padānaṃ atthaṃ nissāya. Atthavedanti vā hetuphalaṃ paṭicca uppannaṃ tuṭṭhimāha. Dhammavedanti hetuṃ paṭicca uppannaṃ tuṭṭhiṃ. ‘‘Ārakattā araha’’nti anussarantassa hi yadidaṃ bhagavato kilesehi ārakattaṃ, so hetu. Ñāpako cettha hetu adhippeto, na kārako sampāpako. Tatonena ñāyamāno arahattattho phalaṃ. Iminā nayena sesapadesupi hetuso phalavipāko veditabbo. Dhammānussatiādīsupi hi ādimajjhapariyosānakalyāṇatādayo suppaṭipattiādayo ca tattha tattha hetubhāvena niddiṭṭhāyeva. Dhammūpasaṃhitanti yathāvuttahetuphalasaṅkhātaguṇūpasaṃhitaṃ.

Mahānāmasuttavaṇṇanā niṭṭhitā.

Āhuneyyavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app