4. Sumanavaggo

1. Sumanasuttavaṇṇanā

31. Catutthassa paṭhame satakkakūti satasikharo, anekakūṭoti attho. Idaṃ tassa mahāmeghabhāvadassanaṃ. So hi mahāvassaṃ vassati. Tenevāha – ‘‘ito cito ca uṭṭhitena valāhakakūṭasatena samannāgatoti attho’’ti. Dassanasampannoti ettha dassanaṃ nāma sotāpattimaggo. So hi paṭhamaṃ nibbānadassanato ‘‘dassana’’nti vuccati. Yadipi taṃ gotrabhu paṭhamataraṃ passati, disvā pana kattabbakiccassa kilesappahānassa akaraṇato na taṃ ‘‘dassana’’nti vuccati. Āvajjanaṭṭhāniyañhi taṃ ñāṇaṃ. Maggassa nibbānārammaṇatāsāmaññena cetaṃ vuttaṃ, na nibbānappaṭivijjhanena, tasmā dhammacakkhuṃ punappunaṃ nibbattanena bhāvanaṃ appattaṃ dassanaṃ, dhammacakkhuñca pariññādikiccakaraṇena catusaccadhammadassanaṃ tadabhisamayoti natthettha gotrabhussa dassanabhāvāpatti. Sesamettha suviññeyyameva.

Sumanasuttavaṇṇanā niṭṭhitā.

2. Cundīsuttavaṇṇanā

32. Dutiye ‘‘ariyakantehi sīlehi samannāgato’’tiādīsu (a. ni. 5.179) ariyakantānīti pañcasīlāni āgatāni. Ariyakantāni hi pañcasīlāni ariyānaṃ kantāni piyāni, bhavantaragatāpi ariyā tāni na vijahanti. Idha pana ‘‘yāvatā, cunda, sīlāni ariyakantāni sīlāni, tesaṃ aggamakkhāyati…pe… agge te paripūrakārino’’ti vuttattā maggaphalāni sīlāni adhippetānīti āha ‘‘ariyakantāni sīlānīti maggaphalasampayuttāni sīlānī’’ti.

Cundīsuttavaṇṇanā niṭṭhitā.

3. Uggahasuttavaṇṇanā

33. Tatiye sabbapaṭhamaṃ uṭṭhānasīlāti rattiyā vibhāyanavelāya sāmike parijane seyyāya avuṭṭhite sabbapaṭhamaṃ uṭṭhānasīlā. Sāmikaṃ disvā nisinnāsanato aggidaḍḍhā viya paṭhamameva vuṭṭhahantīti vā pubbuṭṭhāyiniyo. Kiṃkāranti kiṃkaraṇīyaṃ, kiṃkaraṇabhāvena pucchitvā kātabbaveyyāvaccanti attho. Taṃ paṭissuṇantā vicarantīti kiṃkārappaṭissāviniyo. Manāpaṃyeva kiriyaṃ karonti sīlenāti manāpacāriniyo. Piyameva vadanti sīlenāti piyavādiniyo.

Tatrupāyāyāti tatra kamme sādhetabbaupāyabhūtāya vīmaṃsāya. Tenāha ‘‘tasmiṃ uṇṇākappāsasaṃvidhāne’’tiādi. Alaṃ kātunti kātuṃ samatthā. Alaṃ saṃvidhātunti vicāretuṃ samatthā. Tenāha ‘‘alaṃ kātuṃ alaṃ saṃvidhātunti attanā kātumpi parehi kārāpetumpī’’tiādi. Sesamettha suviññeyyameva.

Uggahasuttavaṇṇanā niṭṭhitā.

4-5. Sīhasenāpatisuttādivaṇṇanā

34-35. Catutthe sandiṭṭhikanti asamparāyikatāya sāmaṃ daṭṭhabbaṃ. Sayaṃ anubhavitabbaṃ attapaccakkhaṃ diṭṭhadhammikanti attho. Na saddhāmattakeneva tiṭṭhatīti ‘‘dānaṃ nāma sādhu sundaraṃ, buddhādīhi paṇḍitehi pasattha’’nti evaṃ saddhāmattakeneva na tiṭṭhati. Yaṃ dānaṃ detīti yaṃ deyyadhammaṃ parassa deti. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhu abhibhavanto tassa adhipati hutvā deti. Tena anadhibhavanīyattā na dāso na sahāyoti. Tattha tadubhayaṃ anvayato byatirekato ca dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Dāso hutvā deti taṇhādāsabyassa upagatattā. Sahāyo hutvā deti tassa piyabhāvāvissajjanato. Sāmī hutvā deti tattha taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Atha vā yo dānasīlatāya dāyako puggalo, so dāne pavattibhedena dānadāso, dānasahāyo, dānapatīti tippakāro hoti. Tadassa tippakārataṃ vibhajitvā dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Dātabbaṭṭhena dānaṃ, annapānādi.

Tattha yaṃ attanā paribhuñjati, taṇhādhipannatāya tassa vasena vattanato dāso viya hoti. Yaṃ paresaṃ dīyati, tatthāpi annapānasāmaññena idaṃ vuttaṃ ‘‘dānasaṅkhātassa deyyadhammassa dāso hutvā’’ti. Sahāyo hutvā deti attanā paribhuñjitabbassa paresaṃ dātabbassa ca samasamaṃ ṭhapanato. Pati hutvā deti sayaṃ deyyadhammassa vase avattitvā tassa attano vase vattāpanato. Aparo nayo – yo attanā paṇītaṃ paribhuñjitvā paresaṃ nihīnaṃ deti, so dānadāso nāma tannimittanihīnabhāvāpattito. Yo yādisaṃ attanā paribhuñjati, tādisameva paresaṃ deti, so dānasahāyo nāma tannimittahīnādhikabhāvavivajjanena sadisabhāvāpattito. Yo attanā nihīnaṃ paribhuñjitvā paresaṃ paṇītaṃ deti, so dānapati nāma tannimittaseṭṭhabhāvāpattito.

Nittejabhūto tejahānippattiyā. Saha byati gacchatīti sahabyo, sahapavattanako, tassa bhāvo sahabyatā, sahapavattīti āha ‘‘sahabhāvaṃ ekībhāvaṃ gatā’’ti. Asitassāti vā abandhassa, taṇhābandhanena abandhassāti attho. Pañcamaṃ uttānameva.

Sīhasenāpatisuttādivaṇṇanā niṭṭhitā.

6-7. Kāladānasuttādivaṇṇanā

36-37. Chaṭṭhe ārāmatoti phalārāmato. Paṭhamuppannānīti sabbapaṭhamaṃ sujātāni. Bhāsitaññūti bhikkhū gharadvāre ṭhitā kiñcāpi tuṇhī honti, atthato pana ‘‘bhikkhaṃ dethā’’ti vadanti nāma ariyāya yācanāya. Vuttañhetaṃ ‘‘uddhissa ariyā tiṭṭhanti, esā ariyānaṃ yācanā’’ti. Tatra ye ‘‘mayaṃ pacāma, ime na pacanti, pacamāne patvā alabhantā kuhiṃ labhissantī’’ti deyyadhammaṃ saṃvibhajanti, te bhāsitaññū nāma ñatvā kattabbassa karaṇato. Yuttappattakāleti dātuṃ yuttappattakāle. Appaṭivānacittoti anivattanacitto. Sattamaṃ uttānameva.

Kāladānasuttādivaṇṇanā niṭṭhitā.

8. Saddhasuttavaṇṇanā

38. Aṭṭhame anukampantīti ‘‘sabbe sattā sukhī hontu averā abyāpajjā’’ti evaṃ hitapharaṇena anuggaṇhanti. Apica upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārino gahetvā pavisantāpi anuggaṇhanti nāma. Nīcavuttinti paṇipātasīlaṃ. Kodhamānathaddhatāya rahitanti kodhamānavasena uppanno yo thaddhabhāvo cittassa uddhumātalakkhaṇo, tena virahitanti attho. Soraccenāti ‘‘tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo, idaṃ vuccati soraccaṃ. Sabbopi sīlasaṃvaro soracca’’nti evamāgatena sīlasaṃvarasaṅkhātena soratabhāvena. Sakhilanti ‘‘tattha katamaṃ sākhalyaṃ? Yā sā vācā thaddhakā kakkasā pharusā kaṭukā abhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Yā tattha saṇhavācatā sakhilavācatā apharusavācatā, idaṃ vuccati sākhalya’’nti (dha. sa. 1350) evaṃ vuttena sammodakamudubhāvena samannāgataṃ. Tenāha ‘‘sakhilanti sammodaka’’nti.

Saddhasuttavaṇṇanā niṭṭhitā.

9-10. Puttasuttādivaṇṇanā

39-40. Navame bhatoti posito. Taṃ pana bharaṇaṃ jātakālato paṭṭhāya sukhapaccayūpaharaṇena dukkhapaccayāpaharaṇena ca pavattitanti dassetuṃ ‘‘amhehī’’tiādi vuttaṃ. Hatthapādavaḍḍhanādīhīti ādi-saddena mukhena siṅghānikāpanayananahāpanamaṇḍanādiñca saṅgaṇhāti. Mātāpitūnaṃ santakaṃ khettādiṃ avināsetvā rakkhitaṃ tesaṃ paramparāya ṭhitiyā kāraṇaṃ hotīti āha ‘‘amhākaṃ santakaṃ…pe… kulavaṃso ciraṃ ṭhassatī’’ti. Salākabhattādīni anupacchinditvāti salākabhattādīni avicchinditvā. Yasmā dāyajjappaṭilābhassa yogyabhāvena vattamānoyeva dāyassa paṭipajjissati, na itaroti āha ‘‘kulavaṃsānurūpāya paṭipattiyā’’tiādi . Attanā dāyajjārahaṃ karontoti attānaṃ dāyajjārahaṃ karonto. Mātāpitaro hi attano ovāde avattamāne micchāpaṭipanne dārake vinicchayaṃ gantvā aputte karonti, te dāyajjārahā na honti. Ovāde vattamāne pana kulasantakassa sāmike karonti. Tatiyadivasato paṭṭhāyāti matadivasato tatiyadivasato paṭṭhāya. Sesaṃ suviññeyyameva. Dasamaṃ uttānameva.

Puttasuttādivaṇṇanā niṭṭhitā.

Sumanavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app