(9) 4. Theravaggo

1-2. Rajanīyasuttādivaṇṇanā

81-82. Catutthassa paṭhamaṃ suviññeyyameva. Dutiye guṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkhetīti makkho, so etassa atthīti makkhī. Paḷāsatīti paḷāso, parassa guṇe ḍaṃsitvā viya apanetīti attho. So etassa atthīti paḷāsī. Paḷāsī puggalo hi dutiyassa dhuraṃ na deti, sampasāretvā tiṭṭhati. Tenāha ‘‘yugaggāhalakkhaṇena paḷāsena samannāgato’’ti.

Rajanīyasuttādivaṇṇanā niṭṭhitā.

3. Kuhakasuttavaṇṇanā

83. Tatiye tīhi kuhanavatthūhīti sāmantajappanairiyāpathasannissitapaccayappaṭisevanabhedato tippabhedehi kuhanavatthūhi. Tividhena kuhanavatthunā lokaṃ kuhayati vimhāpayati ‘‘aho acchariyapuriso’’ti attani paresaṃ vimhayaṃ uppādetīti kuhako. Lābhasakkāratthiko hutvā lapati attānaṃ dāyakaṃ vā ukkhipitvā yathā so kiñci dadāti, evaṃ ukkācetvā kathetīti lapako. Nimittaṃ sīlaṃ tassāti nemittiko, nimittena vā carati, nimittaṃ vā karotīti nemittiko. Nimittanti ca paresaṃ paccayadānasaññuppādakaṃ kāyavacīkammaṃ vuccati . Nippeso sīlamassāti nippesiko. Nippisatīti vā nippeso, nippesoyeva nippesiko. Nippesoti ca saṭhapuriso viya lābhasakkāratthaṃ akkosanuppaṇḍanaparapiṭṭhimaṃsikatādi.

Kuhakasuttavaṇṇanā niṭṭhitā.

6-7. Paṭisambhidāppattasuttādivaṇṇanā

86-87. Chaṭṭhe paṭisambhidāsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Uccāvacānīti uccanīcāni. Tenāha ‘‘mahantakhuddakānī’’ti. Kiṃkaraṇīyānīti ‘‘kiṃ karomī’’ti evaṃ vatvā kattabbakammāni. Tattha uccakammāni nāma cīvarassa karaṇaṃ, rajanaṃ, cetiye sudhākammaṃ, uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādi khuddakakammaṃ. Tatrupāyāsāti tatrupagamaniyā, tatra tatra mahante khuddake ca kamme sādhanavasena upagacchantiyāti attho. Tassa tassa kammassa nipphādane samatthāyāti vuttaṃ hoti. Tatrupāyāyāti vā tatra tatra kamme sādhetabbe upāyabhūtāya. Alaṃ kātunti kātuṃ samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho. Sattamaṃ uttānameva.

Paṭisambhidāppattasuttādivaṇṇanā niṭṭhitā.

8. Therasuttavaṇṇanā

88. Aṭṭhame thirabhāvappattoti sāsane thirabhāvaṃ anivattibhāvaṃ pattho. Pabbajito hutvā bahū rattiyo jānātīti rattaññū. Tenāha ‘‘pabbajitadivasato paṭṭhāyā’’tiādi. Pākaṭoti ayathābhūtaguṇehi ceva yathābhūtaguṇehi ca samuggato. Yaso etassa atthīti yasassī, yasaṃ sito nissito vā yasassī. Tenāha ‘‘yasanissito’’ti. Asataṃ asādhūnaṃ dhammā asaddhammā, asantā vā asundarā gārayhā lāmakā dhammāti asaddhammā. Vipariyāyena saddhammā veditabbā.

Therasuttavaṇṇanā niṭṭhitā.

9. Paṭhamasekhasuttavaṇṇanā

89. Navame āramitabbaṭṭhena kammaṃ ārāmo etassāti kammārāmo, tassa bhāvo kammārāmatā. Tattha kammanti itikattabbaṃ kammaṃ vuccati. Seyyathidaṃ – cīvaravicāraṇaṃ cīvarakammakaraṇaṃ upatthambhanaṃ pattatthavikaaṃsabaddhakakāyabandhanadhammakaraṇaādhārakapādakathalikasammajjaniādīnaṃ karaṇanti. Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti, taṃ sandhāyesa paṭikkhepo. Yo pana etesaṃ karaṇavelāyameva tāni karoti, uddesavelāya uddesaṃ gaṇhāti, sajjhāyavelāya sajjhāyati, cetiyaṅgaṇavattavelāya cetiyaṅgaṇavattaṃ karoti, manasikāravelāya manasikāraṃ karoti, na so kammārāmo nāma. Bhassārāmatāti ettha yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva divasañca rattiñca vītināmeti, evarūpo bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattimpi divasampi dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhasso bhasse pariyantakārīyeva. Kasmā? ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ dhammī vā kathā, ariyo vā tuṇhībhāvo’’ti (ma. ni. 1.273; udā. 12, 28, 29) vuttattā.

Niddārāmatāti ettha yo gacchantopi nisinnopi nipannopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāye gelaññena cittaṃ bhavaṅge otarati, nāyaṃ niddārāmo. Tenevāha – ‘‘abhijānāmi kho panāhaṃ, aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā’’ti (ma. ni. 1.387). Saṅgaṇikārāmatāti ettha yo ekassa dutiyo, dvinnaṃ tatiyo, tiṇṇaṃ catutthoti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekakova assādaṃ labhati, nāyaṃ saṅgaṇikārāmo veditabbo. Sekhānaṃ paṭiladdhaguṇassa parihānāsambhavato ‘‘upariguṇehī’’tiādi vuttaṃ.

Paṭhamasekhasuttavaṇṇanā niṭṭhitā.

10. Dutiyasekhasuttavaṇṇanā

90. Dasame atipātovāti sabbarattiṃ niddāyitvā balavapaccūse koṭisammuñjaniyā thokaṃ sammajjitvā mukhaṃ dhovitvā yāgubhikkhatthāya pātova pavisati. Taṃ atikkamitvāti gihisaṃsaggavasena kālaṃ vītināmento majjhanhikasamayaṃ atikkamitvā pakkamati. Pātoyeva hi gāmaṃ pavisitvā yāguṃ ādāya āsanasālaṃ gantvā pivitvā ekasmiṃ ṭhāne nipanno niddāyitvā manussānaṃ bhojanavelāya ‘‘paṇītabhikkhaṃ labhissāmī’’ti upakaṭṭhe majjhanhike uṭṭhāya dhammakaraṇena udakaṃ gahetvā akkhīni puñchitvā piṇḍāya caritvā yāvadatthaṃ bhuñjitvā gihisaṃsaṭṭho kālaṃ vītināmetvā majjhanhe vītivatte paṭikkamati.

Appicchakathāti, ‘‘āvuso, atricchatā pāpicchatāti ime dhammā pahātabbā’’ti tesu ādīnavaṃ dassetvā ‘‘evarūpaṃ appicchataṃ samādāya vattitabba’’ntiādinayappavattā kathā. Tīhi vivekehīti kāyaviveko, cittaviveko, upadhivivekoti imehi tīhi vivekehi. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma. Vuttampi hetaṃ – ‘‘kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 57). Duvidhaṃ vīriyanti kāyikaṃ, cetasikañca vīriyaṃ. Sīlanti catupārisuddhisīlaṃ. Samādhinti vipassanāpādakā aṭṭha samāpattiyo. Vimuttikathāti vā ariyaphalaṃ ārabbha pavattā kathā. Sesaṃ uttānameva.

Dutiyasekhasuttavaṇṇanā niṭṭhitā.

Theravaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app