8. Arahattavaggo

1-3. Dukkhasuttādivaṇṇanā

75-77. Aṭṭhamassa paṭhamādīsu natthi vattabbaṃ. Tatiye tividhaṃ kuhanavatthunti paccayappaṭisevanasāmantajappanairiyāpathappavattanasaṅkhātaṃ tividhaṃ kuhanavatthuṃ. Ukkhipitvāti ‘‘mahākuṭumbiko mahānāviko mahādānapatī’’tiādinā paggaṇhitvā lapanaṃ. Avakkhipitvāti ‘‘kiṃ imassa jīvitaṃ, bījabhojano nāmāya’’nti hīḷetvā lapanaṃ.

Dukkhasuttādivaṇṇanā niṭṭhitā.

4. Sukhasomanassasuttavaṇṇanā

78. Catutthe yathāvuttadhammādīsu tassa kilesanimittaṃ dukkhaṃ anavassananti ‘‘sukhasomanassabahulo viharatī’’ti vuttaṃ. Kāyikasukhañceva cetasikasomanassañca bahulaṃ assāti sukhasomanassabahulo. Yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti yathāvuttassa bhikkhuno. Paripuṇṇanti avikalaṃ anavasesaṃ.

Sukhasomanassasuttavaṇṇanā niṭṭhitā.

5. Adhigamasuttavaṇṇanā

79. Pañcame āgacchanti etena kusalā vā akusalā vāti āgamanaṃ, kusalākusalānaṃ uppattikāraṇaṃ. Tattha kusaloti āgamanakusalo. Evaṃ dhamme manasikaroto kusalā vā akusalā vā dhammā abhivaḍḍhantīti evaṃ jānanto. Apagacchanti kusalā vā akusalā vā etenāti apagamanaṃ. Tesaṃ eva anuppattikāraṇaṃ, tattha kusaloti apagamanakusalo. Evaṃ dhamme manasikaroto kusalā vā akusalā vā dhammā nābhivaḍḍhantīti evaṃ jānanto. Upāyakusaloti ṭhānuppattikapaññāsamannāgato. Idañca accāyikakicce vā bhaye vā uppanne tassa tikicchanatthaṃ ṭhānuppattiyā kāraṇajānanavasena veditabbaṃ.

Adhigamasuttavaṇṇanā niṭṭhitā.

6-7. Mahantattasuttādivaṇṇanā

80-81. Chaṭṭhe sampatteti kilese sampatte. Sattamaṃ uttānameva.

Mahantattasuttādivaṇṇanā niṭṭhitā.

8-10. Dutiyanirayasuttādivaṇṇanā

82-84. Aṭṭhame kāyapāgabbhiyādīhīti ādi-saddena vacīpāgabbhiyaṃ manopāgabbhiyañca saṅgaṇhāti. Navamādīni uttānatthāneva.

Dutiyanirayasuttādivaṇṇanā niṭṭhitā.

Arahattavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app