(17) 2. Āghātavaggo

1-5. Paṭhamaāghātapaṭivinayasuttādivaṇṇanā

161-165. Dutiyassa paṭhame natthi vattabbaṃ. Dutiye āghāto paṭivinayati ettha, etehīti vā āghātapaṭivinayā. Tenāha ‘‘āghāto etehi paṭivinetabbo’’tiādi.

Nantakanti anantakaṃ, antavirahitaṃ vatthakhaṇḍaṃ. Yadi hi tassa anto bhaveyya, ‘‘pilotikā’’ti saṅkhaṃ na gaccheyya.

Sevālenāti bījakaṇṇikakesarādibhedena sevālena. Udakapappaṭakenāti nīlamaṇḍūkapiṭṭhivaṇṇena udakapiṭṭhiṃ chādetvā nibbattena udakapiṭṭhikena. Ghammena anugatoti ghammena phuṭṭho abhibhūto. Cittuppādanti paṭighasampayuttacittuppādaṃ.

Visabhāgavedanuppattiyā kakaceneva iriyāpathapavattinivāraṇena chindanto ābādhati pīḷetīti ābādho, so assa atthīti ābādhiko. Taṃsamuṭṭhānena dukkhito sañjātadukkho. Bāḷhagilānoti adhimattagilāno. Gāmantanāyakassāti gāmantasampāpakassa.

Pasannabhāvena udakassa acchabhāvo veditabboti āha ‘‘acchodakāti pasannodakā’’ti. Sādurasatāya sātatāti āha ‘‘madhurodakā’’ti. Tanukameva salilaṃ visesato sītalaṃ, na bahalāti āha ‘‘tanusītasalilā’’ti. Setakāti nikkaddamā. Sacikkhallādivasena hi udakassa vivaṇṇatā. Sabhāvato pana taṃ setavaṇṇameva. Tatiyādīni uttānatthāneva.

Paṭhamaāghātapaṭivinayasuttādivaṇṇanā niṭṭhitā.

6. Nirodhasuttavaṇṇanā

166. Chaṭṭhe amarisanattheti asahanatthe. Anāgatavacanaṃ katanti anāgatasaddappayogo kato, attho pana vattamānakālikova. Akkharacintakā (pāṇini. 3.3.145-146) hi īdisesu ṭhānesu anokappanāmarisanatthavasena atthisadde upapade vattamānakālepi anāgatavacanaṃ karonti.

Nirodhasuttavaṇṇanā niṭṭhitā.

7-9. Codanāsuttādivaṇṇanā

167-9. Sattame vatthusandassanāti yasmiṃ vatthusmiṃ āpatti, tassa sarūpato dassanaṃ. Āpattisandassanāti yaṃ āpattiṃ so āpanno, tassā dassanaṃ. Saṃvāsappaṭikkhepoti uposathappavāraṇādisaṃvāsassa paṭikkhipanaṃ akaraṇaṃ. Sāmīcippaṭikkhepoti abhivādanādisāmīcikiriyāya akaraṇaṃ. Codayamānenāti codentena. Cuditakassa kāloti cuditakassa codetabbakālo. Puggalanti codetabbapuggalaṃ. Upaparikkhitvāti ‘‘ayaṃ cuditakalakkhaṇe tiṭṭhati, na tiṭṭhatī’’ti vīmaṃsitvā. Ayasaṃ āropetīti ‘‘ime maṃ abhūtena abbhācikkhantā ayasaṃ byasanaṃ uppādentī’’ti bhikkhūnaṃ ayasaṃ uppādeti. Aṭṭhamanavamāni uttānatthāneva.

Codanāsuttādivaṇṇanā niṭṭhitā.

10. Bhaddajisuttavaṇṇanā

170. Dasame abhibhavitvā ṭhito ime satteti adhippāyo. Yasmā pana so ‘‘pāsaṃsabhāvena uttamabhāvena ca te satte abhibhavitvā ṭhito’’ti attānaṃ maññati, tasmā vuttaṃ ‘‘jeṭṭhako’’ti. Aññadatthu dasoti dassane antarāyābhāvavacanena ñeyyavisesapariggāhikabhāvena ca anāvaraṇadassāvitaṃ paṭijānātīti āha ‘‘sabbaṃ passatīti adhippāyo’’ti.

Bhaddajisuttavaṇṇanā niṭṭhitā.

Āghātavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app