5. Dhammikavaggo

1. Nāgasuttavaṇṇanā

43. Pañcamassa paṭhame parisiñcitunti (ma. ni. aṭṭha. 1.272) yo cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nahāyati, so ‘‘nahāyatī’’ti vuccati. Yo tathā akatvā pakatiyāva nahāyati, so ‘‘parisiñcatī’’ti vuccati . Bhagavato ca sarīre tathā haritabbaṃ rajojallaṃ nāma nupalimpati acchachavibhāvato, utuggahaṇatthaṃ pana bhagavā kevalaṃ udake otarati. Tenāha ‘‘gattāni parisiñcitu’’nti.

Pubbakoṭṭhakoti pācīnakoṭṭhako. Sāvatthiyaṃ kira jetavanavihāro kadāci mahā, kadāci khuddako. Tathā hi so vipassissa bhagavato kāle yojaniko ahosi, sikhissa tigāvuto, vessabhussa aḍḍhayojaniko, kakusandhassa gāvutappamāṇo, koṇāgamanassa aḍḍhagāvutappamāṇo, kassapassa vīsatiusabhappamāṇo, amhākaṃ bhagavato kāle aṭṭhakarīsappamāṇo jāto. Tampi nagaraṃ tassa vihārassa kadāci pācīnato hoti, kadāci dakkhiṇato, kadāci pacchimato, kadāci uttarato. Jetavanagandhakuṭiyaṃ pana catunnaṃ mañcapādānaṃ patiṭṭhitaṭṭhānaṃ acalameva. Cattāri hi acalacetiyaṭṭhānāni nāma mahābodhipallaṅkaṭṭhānaṃ, isipatane dhammacakkappavattanaṭṭhānaṃ, saṅkassanagare devorohanakāle sopānassa patiṭṭhānaṭṭhānaṃ, mañcapādaṭṭhānanti. Ayaṃ pana pubbakoṭṭhako kassapadasabalassa vīsatiusabhavihārakāle pācīnadvārakoṭṭhako ahosi. So idāni ‘‘pubbakoṭṭhako’’tveva paññāyati.

Kassapadasabalassa kāle aciravatī nagaraṃ parikkhipitvā sandamānā pubbakoṭṭhakaṃ patvā udakena bhinditvā mahantaṃ udakarahadaṃ māpesi samatittikaṃ anupubbagambhīraṃ. Tattha ekaṃ rañño nhānatitthaṃ, ekaṃ nāgarānaṃ, ekaṃ bhikkhusaṅghassa, ekaṃ buddhānanti evaṃ pāṭiekkāni nhānatitthāni honti ramaṇīyānivippakiṇṇarajatapaṭṭasadisavālukāni. Iti bhagavatā āyasmatā ānandena saddhiṃ yena ayaṃ evarūpo pubbakoṭṭhako, tenupasaṅkami gattāni parisiñcituṃ. Athāyasmā ānando udakasāṭikaṃ upanāmesi. Bhagavā surattadupaṭṭaṃ apanetvā udakasāṭikaṃ nivāsesi. Thero dupaṭṭena saddhiṃ mahācīvaraṃ attano hatthagataṃ akāsi. Bhagavā udakaṃ otari, sahotaraṇenevassa udake macchakacchapā sabbe suvaṇṇavaṇṇā ahesuṃ, yantanāḷikāhi suvaṇṇarasadhārāni siñcanakālo viya suvaṇṇapaṭappasāraṇakālo viya ca ahosi. Atha bhagavato nahānavattaṃ dassetvā paccuttiṇṇassa thero surattadupaṭṭaṃ upanāmesi. Bhagavā taṃ nivāsetvā vijjullatāsadisaṃ kāyabandhanaṃ bandhitvā mahācīvaraṃ antantena saṃharitvā padumagabbhasadisaṃ katvā upanītaṃ dvīsu kaṇṇesu gahetvā aṭṭhāsi. Tena vuttaṃ ‘‘pubbakoṭṭhake gattāni parisiñcitvā ekacīvaro aṭṭhāsī’’ti.

Evaṃ ṭhitassa pana bhagavato sarīraṃ vikasitapadumapupphasadisaṃ sabbapāliphullaṃ pāricchattakaṃ, tārāmarīcivikasitañca gaganatalaṃ siriyā avahasamānaṃ viya virocittha, byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthitvā ṭhapitā dvattiṃsa candimā viya, dvattiṃsa sūriyā viya, paṭipāṭiyā ṭhapitadvattiṃsacakkavattidvattiṃsadevarājadvattiṃsamahābrahmāno viya ca ativiya virocittha. Yasmā ca bhagavato sarīraṃ sudhantacāmīkarasamānavaṇṇaṃ, suparisodhitapavāḷaruciratoraṇaṃ, suvisuddhanīlaratanāvalisadisakesatanuruhaṃ, tasmā tahaṃ tahaṃ viniggatasujātajātihiṅgulakarasūpasobhitaṃ upari satamegharatanāvalisucchāditaṃ jaṅgamamiva kanakagirisikharaṃ virocittha. Tasmiñca samaye dasabalassa sarīrato nikkhamitvā chabbaṇṇarasmiyo samantato asītihatthappamāṇe padese ādhāvantī vidhāvantī ratanāvaliratanadāmaratanacuṇṇavippakiṇṇaṃ viya pasāritaratanacittakañcanapaṭṭamiva āsiñcamānalākhārasadhārācittamiva ukkāsatanipātasamākulamiva nirantaravippakiṇṇakaṇikārakiṅkiṇikapupphamiva vāyuvegasamuddhatacinapiṭṭhacuṇṇarañjitamiva indadhanuvijjullatāvitānasanthatamiva ca gaganatalaṃ, taṃ ṭhānaṃ pavanañca sammā pharanti. Vaṇṇabhūmi nāmesā. Evarūpesu ṭhānesu buddhānaṃ sarīravaṇṇaṃ vā guṇavaṇṇaṃ vā cuṇṇiyapadehi vā gāthāhi vā atthañca upamāyo ca kāraṇāni ca āharitvā paṭibalena dhammakathikena pūretvā kathetuṃ vaṭṭati. Evarūpesu hi ṭhānesu dhammakathikassa thāmo veditabbo. Pubbasadisāni kurumānoti nirudakāni kurumāno, sukkhāpayamānoti attho. Sodake gatte cīvaraṃ pārupantassa hi cīvare kaṇṇikāni uṭṭhahanti, parikkhārabhaṇḍaṃ dussati, buddhānaṃ pana sarīre rajojallaṃ na upalimpati, padumapatte ukkhittaudakabindu viya udakaṃ vinivaṭṭetvā gacchati. Evaṃ santepi sikkhāgāravatāya bhagavā ‘‘pabbajitavattaṃ nāmeta’’nti mahācīvaraṃ ubhosu kaṇṇesu gahetvā purato kāyaṃ paṭicchādetvā aṭṭhāsi.

Tāḷitañca vāditañca tāḷitavāditaṃ, tūriyānaṃ tāḷitavāditaṃ tūriyatāḷitavāditaṃ. Mahantañca taṃ tūriyatāḷitavāditañcāti mahātūriyatāḷitavāditaṃ. Tenāha ‘‘mahantenā’’tiādi. Atha vā bherimudiṅgapaṇavāditūriyānaṃ tāḷitaṃ vīṇāveḷugomukhiādīnaṃ vāditañca tūriyatāḷitavāditanti vā evamettha attho daṭṭhabbo.

Abhiññāpāraṃ gatoti abhiññāpāragū. Evaṃ sesesupi. So hi bhagavā sabbadhamme abhijānanto gatoti abhiññāpāragū. Tesu pañcupādānakkhandhe parijānanto gatoti pariññāpāragū. Sabbakilese pajahanto gatoti pahānapāragū. Cattāro magge bhāvento gatoti bhāvanāpāragū. Nirodhaṃ sacchikaronto gatoti sacchikiriyāpāragū. Sabbasamāpattiṃ samāpajjanto gatoti samāpattipāragū. Subrahmadevaputtādayoti ettha so kira devaputto accharāsaṅghaparivuto nandanakīḷitaṃ katvā pāricchattakamūle paññattāsane nisīdi. Taṃ pañcasatā parivāretvā nisinnā , pañcasatā rukkhaṃ abhiruhitvā madhurassarena gāyitvā pupphāni pātenti. Tāni gahetvā itarā ekatovaṇṭikamālāva ganthenti. Atha rukkhaṃ abhiruḷhā upacchedakavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ anubhavanti. Atha kāle gacchante devaputto ‘‘imāsaṃ neva saddo suyyati , na pupphāni pātenti, kahaṃ nu kho gatā’’ti āvajjento niraye nibbattabhāvaṃ disvā piyavatthukasokena ruppamāno cintesi – ‘‘etā tāva yathākammena gatā, mayhaṃ āyusaṅkhāro kittako’’ti. So ‘‘sattame divase mayāpi avasesāhi pañcasatāhi saddhiṃ kālaṃ katvā tattheva nibbattitabba’’nti disvā balavatarena sokena samappito. ‘‘Imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā nibbāpetuṃ samattho natthī’’ti cintetvā satthu santikaṃ gantvā vanditvā ekamantaṃ ṭhito –

‘‘Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito’’ti. (saṃ. ni. 1.98) –

Imaṃ gāthamabhāsi. Bhagavāpissa –

‘‘Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina’’nti. (saṃ. ni. 1.98) –

Dhammaṃ desesi. So desanāpariyosāne vigatasoko pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya bhagavantaṃ namassamāno aṭṭhāsi. Taṃ sandhāyetaṃ vuttaṃ ‘‘dukkhappattā subrahmadevaputtādayo’’ti. Ādi-saddena candasūriyadevaputtādayo saṅgaṇhāti. Catūhi kāraṇehīti ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi catūhi kāraṇehi.

Dasavidhasaṃyojanānīti orambhāgiyuddhambhāgiyabhedato dasavidhasaṃyojanāni. Sabbe accarucīti sabbasatte atikkamitvā pavattaruci. Aṭṭhamakanti sotāpattimaggaṭṭhaṃ sandhāya vadati. Sotāpannoti phalaṭṭho gahito.

Soraccanti ‘‘tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo, idaṃ vuccati soraccaṃ, sabbāpi sīlasaṃvaro soracca’’nti (dha. sa. 1349) vacanato sucisīlaṃ ‘‘soracca’’nti vuttaṃ. Karūṇāti karuṇābrahmavihāramāha. Karuṇāpubbabhāgoti tassa pubbabhāgaṃ upacārajjhānaṃ vadati.

Duvidhenajhānenāti ārammaṇūpanijjhānalakkhaṇūpanijjhānabhedato duvidhena jhānamanena. Pañcavidhamicchājīvavasenāti kuhanālapanānemittikatānippesikatālābhenalābhaṃnijigīsanatāsaṅkhāta- pañcavidhamicchājīvavasena. Na lippatīti na allīyati anusayato ārammaṇakaraṇato vā taṇhādiṭṭhiabhinivesābhāvato. Sesamettha uttānameva.

Nāgasuttavaṇṇanā niṭṭhitā.

2. Migasālāsuttavaṇṇanā

44. Dutiye samasamagatiyāti ka-kārassa ya-kāravasena niddesoti āha ‘‘samabhāveneva samagatikā’’ti. Bhavissantīti atītatthe anāgatavacanaṃ katanti āha ‘‘bhavissantīti jātā’’ti. Purāṇassa hi isidattassa ca samagatikaṃ sandhāya sā evamāha.

Ammakāti mātugāmo. Upacāravacanañhetaṃ. Itthīsu yadidaṃ ammakā mātugāmo jananī janikāti. Tenāha ‘‘itthī hutvā itthisaññāya eva samannāgatā’’ti.

Diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ hotīti atthato kāraṇato ca paññāya paṭivijjhitabbaṃ appaṭividdhaṃ hoti, nijjaṭaṃ niggumbaṃ katvā yāthāvato aviditaṃ hoti. Samaye samaye kilesehi vimuccanakaṃ pītipāmojjaṃ idha sāmāyikaṃ ma-kāre akārassa dīghaṃ katvā. Tenāha – ‘‘sāmāyikampi vimuttiṃ na labhatīti kālānukālaṃ dhammassavanaṃ nissāya pītipāmojjaṃ na labhatī’’ti. Pamiṇantīti ettha ārambhattho pa-saddoti āha ‘‘tuletuṃ ārabhantī’’ti. Paṇītoti visiṭṭho.

Tadantaranti vacanavipallāsena upayogatthe sāmivacanaṃ katanti āha ‘‘taṃ antaraṃ taṃ kāraṇa’’nti . Lobhassa aparāparuppattiyā bahuvacanavasena ‘‘lobhadhammā’’ti vuttā. Sīlena visesī ahosi methunadhammaviratiyā samannāgatattā.

Migasālāsuttavaṇṇanā niṭṭhitā.

3-6. Iṇasuttādivaṇṇanā

45-48. Tatiye daliddo nāma duggato, tassa bhāvo dāliddiyaṃ. Na etassa sakaṃ sāpateyyanti assako, asāpateyyo. Tenāha ‘‘attano santakena rahito’’ti. ‘‘Buddho dhammo saṅgho’’ti vutte ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti kenaci akampiyabhāvena okappanaṃ ratanattayaguṇe ogāhetvā kappanaṃ okappanasaddhā nāma. ‘‘Idaṃ akusalaṃ kammaṃ no sakaṃ, idaṃ pana kammaṃ saka’’nti evaṃ byatirekato anvayato ca kammassakatajānanapaññā kammassakatapaññā. Tividhañhi duccaritaṃ attanā katampi sakakammaṃ nāma na hoti atthabhañjanato. Sucaritaṃ sakakammaṃ nāma atthajananato. Iṇādānasminti paccattavacanatthe etaṃ bhummanti āha ‘‘iṇaggahaṇaṃ vadāmī’’ti.

Kaṭaggāhoti kataṃ sabbaso siddhameva katvā gahaṇaṃ. So pana vijayalābho hotīti āha ‘‘jayaggāho’’ti. Hirimano etassāti hirimanoti āha ‘‘hirisampayuttacitto’’ti, pāpajigucchanalakkhaṇāya hiriyā sampayuttacittoti attho. Ottappati ubbijjati bhāyati sīlenāti ottappī, ottappena samannāgato. Nirāmisaṃ sukhanti tatiyajjhānasukhaṃ dūrasamussāritakāmāmisattā. Upekkhanti catutthajjhānupekkhaṃ, na yaṃ kiñci upekkhāvedananti āha ‘‘catutthajjhānupekkha’’nti. Āraddhavīriyoti paggahitaparipuṇṇakāyikacetasikavīriyoti attho. Yo gaṇasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārambhavatthuvasena ekako hoti, tassa kāyikaṃ vīriyaṃ āraddhaṃ nāma hoti. Cittasaṅgaṇikaṃ vinodetvā aṭṭhasamāpattivasena ekako hoti. Gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannakilesassa nisajjaṃ, nisajjāya uppannakilesassa sayanaṃ pāpuṇituṃ na deti, uppannaṭṭhāneyeva kilese niggaṇhāti. Ayaṃ cetasikaṃ vīriyaṃ āraddhaṃ nāma hoti. Paṭipakkhadūrībhāvena seṭṭhaṭṭhena ca eko udetīti ekodi, ekaggatā. Tassa yogato ekaggacitto idha ekodi. Paṭipakkhato attānaṃ nipāti, taṃ vā nipayati visosetīti nipako. Aññataraṃ kāyādibhedaṃ ārammaṇaṃ sātisayāya satiyā saratīti sato. Tenāha ‘‘ekaggacitto’’tiādi.

Akuppāme vimuttīti mayhaṃ arahattaphalavimutti akuppatāya akuppārammaṇatāya ca akuppā. Sā hi rāgādīhi na kuppatīti akuppatāyapi akuppā . Akuppaṃ nibbānamassā ārammaṇanti akuppārammaṇatāyapi akuppā. Tenevāha ‘‘akuppārammaṇattā’’tiādi. Bhavasaṃyojanānanti kāmarāgapaṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariya- avijjāsaṅkhātānaṃ dasannaṃ saṃyojanānaṃ. Imāni hi satte bhavesu saṃyojenti upanibandhanti bhavābhavena saṃyojenti, tasmā bhavasaṃyojanānīti vuccanti. Khīṇāsavo uttamaaṇaṇo kilesaiṇānaṃ abhāvato. Aññe hi sattā yāva na kilesā pahīyanti, tāva saiṇā nāma aserivihārabhāvato. Catutthādīni uttānatthāni.

Iṇasuttādivaṇṇanā niṭṭhitā.

7. Khemasuttavaṇṇanā

49. Sattame vutthabrahmacariyavāsoti nivutthabrahmacariyavāso. Katakaraṇīyoti ettha karaṇīyanti pariññāpahānabhāvanāsacchikiriyamāha. Taṃ pana yasmā catūhi maggehi paccekaṃ catūsu saccesu kattabbattā soḷasavidhaṃ veditabbaṃ. Tenāha ‘‘catūhi maggehi kattabba’’nti. Khandhakilesaabhisaṅkhārasaṅkhātā tayo osīdāpanaṭṭhena bhārā viyāti bhārā. Te ohitā oropitā nikkhittā pātitā etenāti ohitabhāro. Tenāha ‘‘khandhabhāraṃ…pe… otāretvā ṭhito’’ti. Anuppatto sadatthanti anuppattasadattho. Sadatthoti ca sakatthamāha ka-kārassa da-kāraṃ katvā. Ettha hi arahattaṃ attano yonisomanasikārāyattattā attūpanibandhaṭṭhena sasantānapariyāpannattā attānaṃ avijahanaṭṭhena attano uttamatthena ca attano atthattā ‘‘sakattho’’ti vuccati. Tenāha ‘‘sadattho vuccati arahatta’’nti. Sammadaññā vimuttoti sammā aññāya vimutto, acchinnabhūtāya maggapaññāya sammā yathābhūtaṃ dukkhādīsu yo yathā jānitabbo, tathā jānitvā vimuttoti attho. Tenāha ‘‘sammā hetunā’’tiādi. Vimuttoti ca dve vimuttiyo sabbassa cittasaṃkilesassa maggo nibbānādhimutti ca. Nibbāne adhimuccanaṃ tattha ninnapoṇapabbhāratāya. Arahā sabbakilesehi vimuttacittattā cittavimuttiyā vimutto. Nibbānaṃ adhimuttattā nibbāne vimutto. Sesamettha uttānameva.

Khemasuttavaṇṇanā niṭṭhitā.

8. Indriyasaṃvarasuttavaṇṇanā

50. Aṭṭhame upanisīdati phalaṃ etthāti kāraṇaṃ upanisā. Yathābhūtañāṇadassananti yathāsabhāvajānanasaṅkhātaṃ dassanaṃ. Etena taruṇavipassanaṃ dasseti. Taruṇavipassanā hi balavavipassanāya paccayo hoti. Taruṇavipassanāti nāmarūpapariggahe ñāṇaṃ, paccayapariggahe ñāṇaṃ, sammasane ñāṇaṃ, maggāmagge vavatthapetvā ṭhitañāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Nibbindati etāyāti nibbidā. Balavavipassanāti bhayatupaṭṭhāne ñāṇaṃ ādīnavānupassane ñāṇaṃ muccitukamyatāñāṇaṃ saṅkhārupekkhāñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Paṭisaṅkhānupassanā pana muccitukamyatāpakkhikā eva. ‘‘Yāva maggāmaggañāṇadassanavisuddhi, tāva taruṇavipassanā’’ti hi vacanato upakkilesavimuttaudayabbayañāṇato balavavipassanā. Virajjati ariyo saṅkhārato etenāti virāgo, ariyamaggo. Arahattaphalanti ukkaṭṭhaniddesato vuttaṃ. Indriyasaṃvarassa sīlarakkhaṇahetuttā vuttaṃ ‘‘sīlānurakkhaṇaindriyasaṃvaro kathito’’ti.

Indriyasaṃvarasuttavaṇṇanā niṭṭhitā.

9. Ānandasuttavaṇṇanā

51. Navame therā bhikkhū viharanti bahussutā āgatāgamātiādipāḷipadesu imināva nayena attho daṭṭhabbo – sīlādiguṇānaṃ thirabhāvappattiyā therā. Suttageyyādi bahu sutaṃ etesanti bahussutā. Vācuggatadhāraṇena sammadeva garūnaṃ santike āgamitabhāvena āgato pariyattidhammasaṅkhāto āgamo etesanti āgatāgamā. Suttātidhammasaṅkhātassa dhammassa dhāraṇena dhammadharā. Vinayadhāraṇena vinayadharā. Tesaṃyeva dhammavinayānaṃ mātikāya dhāraṇena mātikādharā. Tattha tattha dhammaparipucchāya paripucchati. Taṃ atthaparipucchāya paripañhati vīmaṃsati vicāreti. Idaṃ, bhante, kathaṃ, imassa kvatthoti paripucchanapañhanākāradassanaṃ. Āvivaṭañceva pāḷiyā atthaṃ padesantarapāḷidassanena āgamato vivaranti. Anuttānīkatañca yuttivibhāvanena uttānīkaronti. Kaṅkhāṭṭhāniyesu dhammesu saṃsayuppattiyā hetuyā gaṇṭhiṭṭhānabhūtesu pāḷipadesu yāthāvato vinicchayadānena kaṅkhaṃ paṭivinodenti.

Ānandasuttavaṇṇanā niṭṭhitā.

10. Khattiyasuttavaṇṇanā

52. Dasame bhoge adhippāyo etesanti bhogādhippāyā. Paññatthāya etesaṃ mano upavicaratīti paññūpavicārā. Pathaviyā dāyatthāya vā cittaṃ abhiniveso etesanti pathavībhinivesā. Mantā adhiṭṭhānaṃ patiṭṭhā etesanti mantādhiṭṭhānā. Iminā nayena sesapadānipi veditabbāni. Sesaṃ uttānameva.

Khattiyasuttavaṇṇanā niṭṭhitā.

11. Appamādasuttavaṇṇanā

53. Ekādasame jaṅgalānanti ettha yo nipicchalo na anūpo nirudakatāya thaddhalūkho bhūmippadeso, so ‘‘jaṅgalo’’ti vuccati. Tabbahulatāya pana idha sabbo bhūmippadeso jaṅgalo. Tasmiṃ jaṅgale jātā bhavāti vā jaṅgalā, tesaṃ jaṅgalānaṃ. Evañhi nadicarānampi hatthīnaṃ saṅgaho kato hoti samodhātabbānaṃ viya samodhāyakānampi idha jaṅgalaggahaṇena gahetabbato. Pathavītalacārīnanti iminā jalacārino ca nivatteti adissamānapādattā. ‘‘Pāṇāna’’nti sādhāraṇavacanampi ‘‘padajātānī’’ti saddantarasannidhānena visesaniviṭṭhameva hotīti āha ‘‘sapādakapāṇāna’’nti. ‘‘Muttagata’’ntiādīsu (ma. ni. 2.119; a. ni. 9.11) gata-saddo viya idha jāta-saddo anatthantaroti āha ‘‘padajātānīti padānī’’ti. Samodhānanti samavarodhaṃ, antogadhaṃ vā. Tenāha ‘‘odhānaṃ upanikkhepaṃ gacchantī’’ti. Kūṭaṅgamāti pārimantena kūṭaṃ upagacchanti. Kūṭaninnāti kūṭacchiddamagge pavisanavasena kūṭe ninnā. Kūṭasamosaraṇāti chidde anupavisanavasena ca āhacca avatthānena ca kūṭe samodahitvā ṭhitā. Vaṇṭe patamāne sabbāni bhūmiyaṃ patantīti āha ‘‘vaṇṭānuvattakāni bhavantī’’ti.

Appamādasuttavaṇṇanā niṭṭhitā.

12. Dhammikasuttavaṇṇanā

54. Dvādasame jātibhūmiyanti ettha jananaṃ jāti, jātiyā bhūmi jātibhūmi, jātaṭṭhānaṃ. Taṃ kho panetaṃ neva kosalamahārājādīnaṃ, na caṅkibrāhmaṇādīnaṃ, na sakkasuyāmasantusitādīnaṃ , na asītimahāsāvakānaṃ, na aññesaṃ sattānaṃ ‘‘jātibhūmī’’ti vuccati. Yassa pana jātadivase dasasahassī lokadhātu ekaddhajamālāvippakiṇṇakusumavāsacuṇṇagaṇasugandhā sabbapāliphullamiva nandanavanaṃ virocamānā paduminipaṇṇe udakabindu viya akampittha, jaccandhādīnañca rūpadassanādīni anekāni pāṭihāriyāni pavattiṃsu. Tassa sabbaññubodhisattassa jātaṭṭhānaṃ, sātisayassa pana janakakapilavatthusannissayo ‘‘jātibhūmī’’ti vuccati. Jātibhūmakā upāsakāti jātibhūmivāsino upāsakā. Santanetvā sabbaso tanetvā pattharitvā ṭhitamūlāni mūlasantānakāni. Tāni pana atthato mūlāniyevāti āha ‘‘mūlasantānakānanti mūlāna’’nti.

Jātadivase āvudhānaṃ jotitattā, rañño aparimitassa ca sattakāyassa anatthato paripālanasamatthatāya ca ‘‘jotipālo’’ti laddhanāmattā vuttaṃ ‘‘nāmena jotipālo’’ti. Govindoti govindiyābhisekena abhisitto, govindassa ṭhāne ṭhapanābhisekena abhisittoti attho. Taṃ kira tassa brāhmaṇassa kulaparamparāgataṃ ṭhānantaraṃ. Tenāha ‘‘ṭhānena mahāgovindo’’ti. Gavaṃ paññañca vindati paṭilabhatīti govindo, mahanto govindoti mahāgovindo. Goti hi paññāyetaṃ adhivacanaṃ ‘‘gacchati atthe bujjhatī’’ti katvā. Mahāgovindo ca amhākaṃ bodhisattoyeva. So kira disampatissa nāma rañño purohitassa govindabrāhmaṇassa putto hutvā attano pitussa ca rañño ca accayena tassa putto reṇu, sahāyā cassa sattabhū, brahmadatto, vessabhū, bharato, dve dhataraṭṭhāti ime satta rājāno yathā aññamaññaṃ na vivadanti. Evaṃ rajje patiṭṭhāpetvā tesaṃ atthadhamme anusāsante jambudīpatale sabbesaṃ rājāva raññaṃ, brahmāva brāhmaṇānaṃ, devova gahapatikānaṃ sakkato garukato mānito pūjito apacito uttamagāravaṭṭhānaṃ ahosi. Tena vuttaṃ ‘‘reṇuādīnaṃ sattannaṃ rājūnaṃ purohito’’ti. Imeva satta bhāradhārā mahārājāno. Vuttañhetaṃ –

‘‘Sattabhū brahmadatto ca, vessabhū bharato saha;

Reṇu dve ca dhataraṭṭhā, tadāsuṃ satta bhāradhā’’ti. (dī. ni. aṭṭha. 2.308);

Rañño diṭṭhadhammikasamparāyikatthānaṃ puro vidhānato pure saṃvidhānato purohito. Kodhāmagandhenāti kodhasaṅkhātena pūtigandhena. Karuṇā assa atthīti karuṇanti sapubbabhāgakaruṇajjhānaṃ vuttanti āha ‘‘karuṇāya ca karuṇāpubbabhāge ca ṭhitā’’ti. Yakāro sandhivasena āgatoti āha ‘‘yeteti ete’’ti. Arahattato paṭṭhāya sattamoti sakadāgāmī. Sakadāgāmiṃupādāyāti sakadāgāmibhāvaṃ paṭicca. Sakadāgāmissa hi pañcindriyāni sakadāgāmibhāvaṃ paṭicca mudūni nāma honti. Sesamettha suviññeyyameva.

Dhammikasuttavaṇṇanā niṭṭhitā.

Dhammikavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app