(11) 1. Phāsuvihāravaggo

1-4. Sārajjasuttādivaṇṇanā

101-4. Tatiyassa paṭhame natthi vattabbaṃ. Dutiye piṇḍapātādiatthāya upasaṅkamituṃ yuttaṭṭhānaṃ gocaro, vesiyā gocaro assāti vesiyāgocaro, mittasanthavavasena upasaṅkamitabbaṭṭhānanti attho. Vesiyā nāma rūpūpajīviniyo, tā mittasanthavavasena na upasaṅkamitabbā samaṇabhāvassa antarāyakarattā, parisuddhāsayassapi garahāhetuto, tasmā dakkhiṇādānavasena satiṃ upaṭṭhapetvā upasaṅkamitabbaṃ. Vidhavā vuccanti matapatikā, pavutthapatikā vā. Thullakumāriyoti mahallikā anividdhā kumāriyo. Paṇḍakāti napuṃsakā. Te hi ussannakilesā avūpasantapariḷāhā lokāmisanissitakathābahulā, tasmā na upasaṅkamitabbā. Bhikkhuniyo nāma ussannabrahmacariyā. Tathā bhikkhūpi. Aññamaññaṃ visabhāgavatthubhāvato santhavavasena upasaṅkamane katipāheneva brahmacariyantarāyo siyā, tasmā na upasaṅkamitabbā, gilānapucchanādivasena upasaṅkamane satokārinā bhavitabbaṃ. Tatiyacatutthāni uttānatthāneva.

Sārajjasuttādivaṇṇanā niṭṭhitā.

5. Phāsuvihārasuttavaṇṇanā

105. Pañcame mettā etassa atthīti mettaṃ, taṃsamuṭṭhānaṃ kāyakammaṃ mettaṃ kāyakammaṃ. Esa nayo sesadvayepi. Āvīti pakāsanaṃ. Pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha ‘‘sammukhā’’ti. Rahoti appakāsaṃ. Appakāsatā ca yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa apaccakkhabhāvatoti āha ‘‘parammukhā’’ti. Imāni mettakāyakammādīni bhikkhūnaṃ vasena āgatāni tesaṃ seṭṭhaparisabhāvato, gihīsupi labbhantiyeva. Bhikkhūnañhi mettacittena ābhisamācārikapūraṇaṃ mettaṃ kāyakammaṃ nāma . Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ pattappaṭiggahaṇaṃ āsanapaññāpanaṃ anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma. Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpanaṃ kammaṭṭhānakathanaṃ dhammadesanā tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ ‘‘cetiyavandanāya gacchāma, bodhivandanāya gacchāma, dhammassavanaṃ karissāma, dīpamālaṃ pupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññapetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothā’’tiādikathanakāle mettaṃ vacīkammaṃ nāma. Bhikkhūnaṃ pātova uṭṭhāya sarīrappaṭijagganaṃ katvā cetiyaṅgaṇaṃ gantvā vattādīni katvā vivittasenāsane nisīditvā ‘‘imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjā’’ti cintanaṃ mettaṃ manokammaṃ nāma, gihīnaṃ ‘‘ayyā sukhī hontu averā abyāpajjā’’ti cintanaṃ mettaṃ manokammaṃ nāma.

Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā kāyakammaṃ nāma, therānaṃ pana pādadhovanasiñcanabījanadānādibhedampi sabbaṃ sāmīcikammaṃ sammukhā kāyakammaṃ nāma, ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. ‘‘Devatthero tissatthero’’ti vuttaṃ evaṃ paggayhavacanaṃ sammukhā mettaṃ vacīkammaṃ nāma, vihāre asantaṃ pana paṭipucchantassa ‘‘kuhiṃ amhākaṃ devatthero, kuhiṃ amhākaṃ tissatthero, kadā nu kho āgamissatī’’ti evaṃ piyavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma, ‘‘devatthero tissatthero arogo hotu abyāpajjo’’ti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma. Kāmañcettha mettāsinehasiniddhānaṃ nayanānaṃ ummīlanaṃ, pasannena mukhena olokanañca mettaṃ kāyakammameva. Yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā, mukhassa ca pasannatā, taṃ sandhāya vuttaṃ ‘‘mettaṃ manokammaṃ nāmā’’ti. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.

Samānasīlataṃgatoti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānasīlataṃ gato. Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā. Diṭṭhīti sammādiṭṭhi. Ariyāti niddosā. Niyyātīti vaṭṭadukkhato nissarati niggacchati. Sayaṃ niyyantīyeva hi taṃsamaṅgipuggalaṃ vaṭṭadukkhato niyyāpetīti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjakassāti attho. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato.

Phāsuvihārasuttavaṇṇanā niṭṭhitā.

6-10. Ānandasuttādivaṇṇanā

106-110. Chaṭṭhe adhisīleti nimittatthe bhummaṃ, sīlanimittaṃ na upavadati na nindatīti attho. Attani kamme ca anu anu pekkhati sīlenāti attānupekkhī. Sattamādīni uttānatthāneva.

Ānandasuttādivaṇṇanā niṭṭhitā.

Phāsuvihāravaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app