2. Balavaggo

1. Ananussutasuttavaṇṇanā

11. Dutiyassa paṭhame abhijānitvāti abhivisiṭṭhena ñāṇena jānitvā. Aṭṭhahi kāraṇehi tathāgatassāti ‘‘tathā āgatoti tathāgato. Tathā gatoti tathāgato. Tathalakkhaṇaṃ āgatoti tathāgato. Tathadhamme yāthāvato abhisambuddhoti tathāgato. Tathadassitāya tathāgato. Tathāvāditāya tathāgato. Tathākāritāya tathāgato. Abhibhavanaṭṭhena tathāgato’’ti evaṃ vuttehi aṭṭhahi kāraṇehi. Usabhassa idanti āsabhaṃ, seṭṭhaṭṭhānaṃ. Tenāha ‘‘āsabhaṃ ṭhānanti seṭṭhaṭṭhāna’’nti. Parato dassitabalayogena ‘‘dasabaloha’’nti abhītanādaṃ nadati. Brahmacakkanti ettha seṭṭhapariyāyo. Brahmasaddoti āha ‘‘seṭṭhacakka’’nti. Cakkañcetaṃ dhammacakkaṃ adhippetaṃ.

Ananussutasuttavaṇṇanā niṭṭhitā.

3. Saṃkhittasuttavaṇṇanā

13. Tatiye kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyattaṃ sātisayaṃ balaṭṭhoti vuttaṃ ‘‘muṭṭhassacce na kampatī’’ti.

Saṃkhittasuttavaṇṇanā niṭṭhitā.

4. Vitthatasuttavaṇṇanā

14. Catutthe satinepakkenāti satiyā nepakkena, tikkhavisadasūrabhāvenāti attho. Aṭṭhakathāyaṃ pana nepakkaṃ nāma paññāti adhippāyena ‘‘nepakkaṃ vuccati paññā’’ti vuttaṃ. Evaṃ sati añño niddiṭṭho nāma hoti. Satimāti ca iminā savisesā sati gahitāti paratopi ‘‘cirakatampi cirabhāsitampi saritā anussaritā’’ti satikiccameva niddiṭṭhaṃ, na paññākiccaṃ, tasmā satinepakkenāti satiyā nepakkabhāvenāti sakkā viññātuṃ labbhateva. Paccayavisesavasena aññadhammanirapekkho satiyā balavabhāvo. Tathā hi ñāṇavippayuttacittenapi sajjhāyanasammasanāni sambhavanti.

Cirakatampīti attanā vā parena vā kāyena cirakataṃ cetiyaṅgaṇavattādimahāvattappaṭipattipūraṇaṃ. Cirabhāsitampīti attanā vā parena vā vācāya cirabhāsitaṃ sakkaccaṃ uddisanauddisāpanadhammāsāraṇadhammadesanāupanisinnakaparikathāanumodanīyādivasena pavattitaṃ vacīkammaṃ. Saritā anussaritāti tasmiṃ kāyena cirakate kāyo nāma kāyaviññatti, cirabhāsite vācā nāma vacīviññatti, tadubhayampi rūpaṃ, taṃsamuṭṭhāpakā cittacetasikā arūpaṃ. Iti ime rūpārūpadhammā evaṃ uppajjitvā evaṃ niruddhāti sarati ceva anussarati ca, satisambojjhaṅgaṃ samuṭṭhāpetīti attho. Bojjhaṅgasamuṭṭhāpikā hi sati idha adhippetā. Tāya satiyā esa sakiṃ saraṇena saritā, punappunaṃ saraṇena anussaritāti veditabbā.

Vitthatasuttavaṇṇanā niṭṭhitā.

5-10. Daṭṭhabbasuttādivaṇṇanā

15-20. Pañcame savisayasmiṃyevāti attano attano visaye eva. Lokiyalokuttaradhamme kathetunti lokiyadhamme lokuttaradhamme ca tena tena pavattivisesena kathetuṃ. Catūsu sotāpattiyaṅgesūti sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammappaṭipattīti imesu catūsu sotāpattimaggakāraṇesu. Kāmañca tesu satiādayopi dhammā icchitabbāva tehi vinā tesaṃ asambhavato , tathāpi cettha saddhā visesato kiccakārīti veditabbā. Saddho eva hi sappurise payirupāsati, saddhammaṃ suṇāti, yoniso ca aniccādito manasi karoti, ariyamaggassa ca anudhammaṃ paṭipajjati, tasmā vuttaṃ ‘‘ettha saddhābalaṃ daṭṭhabba’’nti. Iminā nayena sesabalesupi attho daṭṭhabbo.

Catūsu sammappadhānesūti catubbidhasammappadhānabhāvanāya. Catūsu satipaṭṭhānesūtiādīsupi eseva nayo. Ettha ca sotāpattiaṅgesu saddhā viya, sammappadhānabhāvanāya vīriyaṃ viya ca satipaṭṭhānabhāvanāya yasmā ‘‘vineyya loke abhijjhādomanassa’’nti (dī. ni. 2.373; ma. ni. 1.106) vacanato pubbabhāge kiccato sati adhikā icchitabbā, evaṃ samādhikammikassa samādhi, ‘‘ariyasaccabhāvanā paññābhāvanā’’ti katvā tattha paññā pubbabhāge adhikā icchitabbāti pākaṭoyamattho. Adhigamakkhaṇe pana samādhipaññānaṃ viya sabbesampi balānaṃ saddhādīnaṃ samatāva icchitabbā. Tathā hi ‘‘ettha saddhābala’’ntiādinā tattha tattha etthaggahaṇaṃ kataṃ.

Idāni saddhādīnaṃ tattha tattha atirekakiccataṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tatridaṃ upamā saṃsandanaṃ – rājapañcamasahāyā viya vimuttiparipācakāni pañca balāni. Nesaṃ kīḷanatthaṃ ekajjhaṃ vīthiotaraṇaṃ viya balānaṃ ekajjhaṃ vipassanāvīthiotaraṇaṃ, sahāyesu paṭhamādīnaṃ yathāsakaṃ geheva vicāraṇā viya saddhādīnaṃ sotāpattiaṅgādīni patvā pubbaṅgamatā. Sahāyesu itaresaṃ tattha tattha tuṇhībhāvo viya sesabalānaṃ tattha tattha tadanvayatā, tassa pubbaṅgamassa balassa kiccānugatā. Na hi tadā tesaṃ sasambhārapathavīādīsu āpādīnaṃ viya kiccaṃ pākaṭaṃ hoti, saddhādīnaṃyeva pana kiccaṃ vibhūtaṃ hutvā tiṭṭhati puretaraṃ tathāpaccayehi cittasantānassa abhisaṅkhatattā. Ettha ca vipassanākammikassa bhāvanā visesato paññuttarāti dassanatthaṃ rājānaṃ nidassanaṃ katvā paññindriyaṃ vuttaṃ. Chaṭṭhādīni suviññeyyāni.

Daṭṭhabbasuttādivaṇṇanā niṭṭhitā.

Balavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app