(23) 3. Dīghacārikavaggo

1-10. Paṭhamadīghacārikasuttādivaṇṇanā

221-230. Tatiyassa paṭhamādīni suviññeyyāni. Pañcame raho nisajjāya āpajjatīti ‘‘yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiya’’nti imasmiṃ sikkhāpade (pāci. 290) vuttaṃ āpattiṃ āpajjati. Paṭicchanne āsane āpajjatīti ‘‘yo pana bhikkhu mātugāmena raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiya’’nti imasmiṃ vuttaṃ āpattiṃ āpajjati. Mātugāmassa uttari chappañcavācāhi dhammaṃ desentoāpajjatīti ‘yo pana bhikkhu mātugāmassa uttari chappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahenā’’ti (pāci. 63) evaṃ vuttaṃ āpattiṃ āpajjati. Tenāha ‘‘tesaṃ tesaṃ sikkhāpadānaṃ vasena veditabbānī’’ti. Chaṭṭhādīni uttānatthāni.

Paṭhamadīghacārikasuttādivaṇṇanā niṭṭhitā.

Dīghacārikavaggavaṇṇanā niṭṭhitā.

231-302. Catutthavaggādīni uttānatthāni.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Pañcakanipātavaṇṇanāya anuttānatthadīpanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Chakkanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app